Samyutta Nikaya Masthead


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Saṁyutta-Nikāya of the Sutta-Piṭaka
III. Khandha-Vagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Suttantapiṭake

Saṁyuttanikāyo

Tatiyo bhāgo

Khandhakavaggo

1. Khandhasaṁyuttaṁ

1. Mūlapaṇṇāsako

Nakulapituvaggo
Namo tassa bhagavato arahato sammāsambuddhassa.

1. 1. 1. 1 Nakulapitu suttaṁ

1. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā bhaggesu viharati suṁsumāragire1 bhesakalāvane migadāye.

Atha kho nakulapitā gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekaekamantaṁ nisīdi. Ekamantaṁ nisinno kho nakulapitā gahapati bhagavantaṁ etadavoca. Ca. "Ahamasmi bhante, jiṇṇo vuddho mahallako
Addhagato vayo anuppatto āturakāyo abhiṇhātaṅko. 2 Aniccadassāvī kho panāhaṁ bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ. Ovadatu maṁ bhante bhagavā, anusāsatu maṁ bhante bhagavā, yaṁ mamassa dīgharattaṁ hitāya sukhāyā"ti.

"Evametaṁ gahapati, evametaṁ gahapati, āturo bha'yaṁ3 gahapati, kāyo aṇḍabhūto4 pariyonaddho. Yo hi gahapati. Imaṁ kāyaṁ pariharanto muhuttampi ārogyaṁ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaṁ sikkhitabbaṁ: āturakāyassa me sato cittaṁ anāturaṁ bhavissatīti. Evaṁ hi te gahapati, sikkhitabbanti. "

1. Susumāragire - machasaṁ
2. Abhikkhaṇātaṅko - machasaṁ, syā, sī, 1- abhiṇhāyātaṅko - sī, 2-
3. Āturohāyaṁ - machasaṁ, syā, āturo te - sī1, 2, [PTS]
4. Addhabhūto - [PTS.]

[BJT Page 004]

Atha kho nakulapitā gahapati bhagavato bhāsitaṁ [page 002] abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sāriputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho nakulapitaraṁ gahapatiṁ āyasmā sāriputto etadavoca: "vippasannāni kho te gahapati, indriyāni, parisuddho mukhavaṇṇo pariyodāto, alattha no ajja bhagavato sammukhā dhammiṁ kathaṁ savaṇāyā"ti. Kiṁ hi1 no siyā bhante, idānāhaṁ bhante, bhagavatā dhammiyā kathāya amatena abhisittoti. "Yathākathaṁ pana tvaṁ gahapati, bhagavatā dhammiyā kathāya amatena abhisitto"ti. ?

"Idhāhaṁ bhante, yena bhagavā tenupasaṅkamiṁ. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁ. Ekamantaṁ nisinno kho'haṁ bhante, bhagavantaṁ etadavocaṁ: ahamasmi bhante, jiṇṇo vuddho mahallako addhagato vayoanuppatto āturakāyo abhiṇhātaṅko aniccadassāvī kho panāhaṁ bhante, bhagavato manobhāvanīyānañca bhikkhūnaṁ. Ovadatu maṁ bhante bhagavā, anusāsatu maṁ bhante bhagavā, yaṁ mamassa dīgharattaṁ hitāya sukhāyāti.

Evaṁ vutte maṁ bhante bhagavā etadavoca: "evametaṁ gahapati, evametaṁ gahapati, āturo ha'yaṁ gahapati, kāyo aṇḍabhūto pariyonaddho. Yo hi gahapati, imaṁ kāyaṁ pariharanto muhuttampi ārogyaṁ paṭijāneyya, kimaññatra bālyā. Tasmātiha te gahapati, evaṁ sikkhitabbā: āturakāyassa me sato cittaṁ anāturaṁ bhavissatīti. Evaṁ hi te gahapati, sikkhitabbanti. Evaṁ khohaṁ bhante, bhagavatā dhammiyā kathāya amatena abhisitto"ti.

"Na hi pana taṁ2 gahapati, paṭibhāsi taṁ bhagavantaṁ uttariṁ paṭipucchituṁ: kittāvatā nu kho bhante, āturakāyo ceva hoti āturacitto ca? Kittāvatā ca pana āturakāyo hi3 kho hoti, no ca āturacittoti?" [page 003] dūratopi kho mayaṁ bhante, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ. Sādhu vatāyasmantaṁ yeva sāriputtaṁ paṭibhātu etassa bhāsitassa atthoti.

"Tena hi gahapati, suṇāhi sādhukaṁ manasi karohi, bhāsissāmīti" 'evambhanteti' kho nakulapitā gahapati āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca:

Kathañca gahapati, āturakāyo ceva hoti āturacitto ca:

Idha gahapati, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati,

1. Kathaṁ hi - machasaṁ
2. Na hi pana tvaṁ - syā.
3. Āturakāyopi - syā.

[BJT Page 006]

Rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. 'Ahaṁ rūpaṁ mama rūpa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṁ rūpaṁ, mama rūpa'nti pariyuṭṭhaṭṭhāyino taṁ rūpaṁ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ. 'Ahaṁ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa 'ahaṁ vedanā, mama vedanā'ti pariyuṭṭhaṭṭhavipariṇamati vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ. 'Ahaṁ saññā, mama saññā'ti pariyuṭṭhaṭṭhāyi hoti. Tassa ahaṁ saññā mama saññā'ti. Pariyuṭṭhaṭṭhāyino.
Sā saññā vipariṇamati, aññathā hoti. Tassa
Saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhamenassupāyāsā.
Saṅkhāre attato attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. 'Ahaṁ saṅkhārā,mama saṅkhārā,ti pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṁ saṅkhārā, mama saṅkhārā'ti. Pariyuṭṭhaṭṭhāyino te saṅkhārā vipariṇamanti, aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā [page 004] uppajjanti sokaparidevadukkhadomanassupāyāsā.

Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. 'Ahaṁ viññāṇaṁ, mama viññāṇa'nti pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṁ viññāṇaṁ, mama viññāṇa'nti. Pariyuṭṭhaṭṭhāyino taṁ viññāṇaṁ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Evaṁ kho gahapati, āturakāyo ceva hoti āturacitto ca.

Kathañca gahapati, āturakāyo hi1 kho hoti, no ca āturacitto.

Idha gahapati, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. 'Ahaṁ rūpaṁ, mama rūpa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṁsa' ahaṁ rūpaṁ, mama rūpa'nti apariyuṭṭhaṭṭhāyino taṁ rūpaṁ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
1. Āturakāyo'pi - sīmu.

[BJT Page 008]

Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ. 'Ahaṁ vedanā, mama vedanā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṁ vedanā, mama vedanā'ti. Pariyuṭṭhaṭṭhāyino sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññāthābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.

Na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāya vā attānaṁ. 'Ahaṁ saññā, mama saññā'ti na pariyuṭṭhaṭṭhāyī hoti. Tassa ahaṁ saññā mama saññā'ti.
Apariyuṭṭhaṭṭhāyino sā saññā vipariṇamati, aññathā hoti. Tassa
Saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
[page 005] na saṅkhāre attato samanupassati na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre, na saṅkhāresu vā attānaṁ. 'Ahaṁ saṅkhārā, mama saṅkhārapariyuṭṭhaṭṭhāyī hoti. Tassa ahaṁ saṅkhārā, mama saṅkhārā'ti. Apariyuṭṭhaṭṭhāyino te saṅkhārā vipariṇamanti, aññathā honti saṅkhāravipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ. 'Ahaṁ viññāṇaṁ, mama viññāṇa'nti na pariyuṭṭhaṭṭhāyī hoti. Tassa 'ahaṁ viññāṇaṁ, mama viññāṇa'nti. Apariyuṭṭhaṭṭhāyino taṁ viññāṇaṁ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Evaṁ kho gahapati, āturakāyo hoti, no ca āturacittoti.

Idamavoca āyasmā sāriputto attamano nakulapitā gahapati āyasmato sāriputtassa bhāsitaṁ abhinandī'ti.

1. 1. 1. 2
Devadaha suttaṁ

2. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sakkesu 1 viharati devadahaṁ nāma sakyānaṁ nigamo.

Atha kho sambahulā pacchābhumagamikā2 bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: icchāma mayaṁ bhante, pacchābhumaṁ janapadaṁ gantuṁ. Pacchābhume janapade nivāsaṁ kappetunti.

1. Sakkyesu -syā. 2. Pacchābhummagamikā - aṭṭhakathā.

[BJT Page 010]
Apalokito pana vo bhikkhave, sāriputtoti? 'Na kho no bhante, apalokito āyasmā sāriputto'ti apaloketha bhikkhave, sāriputtaṁ. Paṇḍito bhikkhū anuggāhako sabrahmacārīnanti. [page 006] evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ.

Tena kho pana samayena āyasmā sāriputto bhagavato avidūre aññatarasmiṁ eḷagalagumbe* nisinno hoti. Atha kho te bhikkhū bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yenāyasmā sāriputto tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ sāriputtaṁ etadavocuṁ: "icchāma mayaṁ āvuso sāriputta, pacchābhumaṁ janapadaṁ gantuṁ, pacchābhume janapade nivāsaṁ kappetunti. Apalokito no satthā"ti.

Santi hāvuso, nānāverajjagataṁ bhikkhuṁ pañhaṁ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi, gahapatipaṇḍitāpi, samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṁsakā: 'kiṁvādī panāyasmantānaṁ 1 satthā kimakkhāyīti? Kacci vo āyasmantānaṁ dhammā sussutā suggahitā sumanasikatā sūpadhāritā suppaṭividdhā paññāya,yathā byākaramānāyasmanto vuttavādino ceva bhagavato assatha na ca bhagavantaṁ abhūtena abbhācikkheyyātha, dhammassa vānudhammaṁ vyākareyyātha. Na ca koci sahadhammiko vādānuvādo2 gārayhaṁ ṭhānaṁ āgaccheyyāti?.

"Dūratopi kho mayaṁ, āvuso, āgaccheyyāma āyasmato sāriputtassa santike etassa bhāsitassa atthamaññātuṁ, sādhu vatāyasmantaṁ ye va sāriputtaṁ paṭibhātu etassa bhāsitassa attho"ti.

Tena hāvuso, suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evamāvusoti kho te bhikkhū āyasmato sāriputtassa paccassosuṁ, sāriputto etadavoca:
[page 007]
Santi hāvuso, nānāverajjagataṁ bhikkhuṁ pañhaṁ pucchitāro khattiyapaṇḍitāpi buhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā vīmaṁsakā: "kiṁvādī panāyasmantānaṁ satthā kimakkhāyī'ti.
Evaṁ puṭṭhā tumbhe āvuso evaṁ byākareyyātha: 'chandarāgavinayakkhāyī kho no āvuso, satthā'ti.
Evaṁ byākatepi kho āvuso, assuyeva3 uttariṁ pañhaṁ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi paṇḍitā hāvuso, manussā vīmaṁsakā: "kismiṁ panāyasmantānaṁ chandarāgavinayakkhāyī satthā"ti.

1. Kiṁvādāyasmantānaṁ - syā.
2. Vādānupāto syā, sī 1, 2.
3. Assuññeva - sīmu, sī1,2.
*Eḷagalāgumbogumbe - bahusu

[BJT Page 012]

Evaṁ puṭṭhā tumhe āvuso, evaṁ byākareyyātha: "rūpe kho āvuso, chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṅkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti.
Evaṁ byākatepi kho āvuso, assuyeva1 uttariṁ pañhaṁ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṁsakā: kiṁ "panāyasmantānaṁ ādīnavaṁ disvā rūpe chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṅkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāga vinayakkhāyī satthāti".
Evaṁ puṭṭhā tumhe āvuso, evaṁ byākareyyātha: "rūpe kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, vedanāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, saññāya kho āvuso, avigatarāgassa2 avigatachandassa avigatapemassa avigatapipāsassa avigatataṇhassa tassa saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā, saṅkhāresu avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa
Avigatapariḷāhassa tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe avigatarāgassa avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Idaṁ kho no āvuso, ādīnavaṁ disvā rūpe chandarāgavinayakkhāyī satthā. Vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṅkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthā"ti.

[page 008] evaṁ khyākatepi kho āvuso, assuyeva1 uttariṁ pañhaṁ pucchitāro khattiyapaṇḍitāpi brāhmaṇapaṇaḍitāpi gahapatipaṇḍitāpi samaṇapaṇḍitāpi. Paṇḍitā hāvuso, manussā vīmaṁsakā: kimpanāyasmantānaṁ ānisaṁsaṁ disvā rūpe chandarāvinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṅkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti"'
Evaṁ puṭṭhā tumhe āvuso, evaṁ khyākareyyātha: "rūpe kho āvuso, vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā nūpajjanti sokaparidevadukkhadomanassupāyāsā. Saññāya vigatarāgassa vigatachandassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Saṅkhāresu vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Viññāṇe vigatarāgassa vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññāthābhāvā nūppajjanti.

1. Assuññeva - sīmu, sī 1, 2.
2. Avītarāgassa - syā.

[BJT Page 014]

Sokaparidevadukkhadomanassupāyāsā. Idaṁ kho no āvuso ānisaṁsaṁ disvā rūpe chandarāgavinayakkhāyī satthā vedanāya chandarāgavinayakkhāyī satthā, vedanāya chandarāgavinayakkhāyī satthā, saññāya chandarāgavinayakkhāyī satthā, saṅkhāresu chandarāgavinayakkhāyī satthā, viññāṇe chandarāgavinayakkhāyī satthāti.

Akusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro abhavissa avighāto anupāyāso apariḷāho kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā, nayidaṁ bhagavā akusalānaṁ dhammānaṁ pahānaṁ vaṇṇeyya. Yasmā ca kho āvuso. Akusale dhamme upasampajja viharato diṭṭheva dhamme dukkho vihāro savighāto saupāyāso sapariḷāho, kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, tasmā bhagavā akusalānaṁ dhammānaṁ pahānaṁ vaṇṇeti.

Kusale cāvuso, dhamme upasampajja viharato diṭṭhe ceva dhamme dukkho vihāro abhavissa savighāto saupayāso [page 009] sapariḷāho kāyassa ca bhedā parammaraṇā duggati pāṭikaṅkhā, nayidaṁ1 bhagavā kusalānaṁ dhammānaṁ upasampadaṁ vaṇṇeyya, yasmā ca kho āvuso, kusale dhamme upasampajja viharato diṭṭhe ceva dhamme sukho vihāro avighāto anupāyāso apariḷāho, kāyassa ca bhedā parammaraṇā sugati pāṭikaṅkhā, tasmā bhagavā kusalānaṁ dhammānaṁ upasampadaṁ vaṇṇetīti.

Idamavocāyasmā sāriputto. Attamanā te bhikkhū āyasmato sāriputtassa bhāsitaṁ abhinandunti.

1. 1. 1. 3.
Hāliddikāni suttaṁ

3. Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā mahākaccāno avantīsu viharati kuraraghare2 papāte3 pabbate. Atha kho hāliddikāni4 gahapati yenāyasmā mahākaccano tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho hāliddikāni gahapati āyasmantaṁ mahākaccānaṁ etadavoca vuttamidaṁ bhante, bhagavatā aṭṭhakavaggiye5 māgandiya6 pañhe -

'Okaṁ pahāya aniketasārī
Gāme akubbaṁ muni satthavāni,
Kāmehi ritto apurekkharāno7
Kathaṁ na viggayha janena kayirā"ti.

-------------------------
1. Na kho - sīmu.
2. Kulaghare - machasaṁ. 3. Pavatte - sīmu.
4. Haliddikāni - syā.
5. Aṭṭhakavaggike - sī 1, 2. [PTS]
6. Māgajhiya - syā, machasaṁ
7. Apurakkharāno - machasaṁ, syā, [PTS,] sī 1, 2.

[BJT Page 016]

Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabboti?

Rūpadhātu kho gahapati, viññāṇassa oko. Rūpadhāturāgavinibaddhañca1 pana viññāṇaṁ okasārīti vuccati. Vedanādhātu kho gahapati viññāṇassa oko, vedanādhāturāgavinibaddhañca pana viññāṇaṁ okasārīti vuccati. [page 010] saññādhātu kho gahapati, viññāṇassa oko, saññādhāturāgavinibaddhañca pana viññāṇaṁ okasārī'ti vuccati. Saṅkhāradhātu kho gahapati, viññāṇassa oko. Saṅkhāradhāturāgavinibaddhañca pana viññāṇaṁ okasārīti vuccati. Evaṁ kho gahapati, okasārī hoti.

Kathañca gahapati, anokasārī hoti: rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tthāgato anokasārīti vuccati. Saññādhātuyā kho gahapati, yo chando yo rāgo yā nnadi yā taṇhā ye upāyūpādānā2 cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Saṅkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tathāgato anokasārīti vuccati. Viññaṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, te tathāgatassa pahīnā ucchinnamūlā talāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā tasmā tathāgato anokasārīti vuccati. Evaṁ kho gahapati, anokasārī hoti.

Kathañca gahapati, niketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati, niketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Dhammanimittaniketavisāravinibandhā kho gahapati, niketasārīti vuccati. Evaṁ kho gahapati, niketasārī hoti.

Kathañca gahapati, aniketasārī hoti: rūpanimittaniketavisāravinibandhā4 kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Saddanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Gandhanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Rasanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Phoṭṭhabbanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Dhammanimittaniketavisāravinibandhā kho gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvakatā [page 011] āyatiṁ anuppādadhammā. Tasmā tathāgato aniketasārīti vuccati. Evaṁ kho gahapati, aniketasārī hoti.

1. Vinibandhañci - syā, machasaṁ
2. Upādāyānupādānā - sīmu.
3. Anabhāvaṁ katā - machasaṁ. Syā [PTS]
. 4. Vinibaddhā katthaci.

[BJT Page 018]

Kathañca gahapati, gāme santhavajāto hoti: idha gahapati ekacco gihīhi saṁsaṭṭho1 viharati sahanandī sahasokī sukhitesu sukhito dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaṁ āpajjati. Evaṁ kho gahapati gāme santhavajāto hoti.

Kathañca gahapati, gāme na santhavajāto hoti: idha gahapati ekacco gihīhi asaṁsaṭṭho2 viharati na sahanandī na sahasokī na sukhitesu sukhito na dukkhitesu dukkhito. Uppannesu kiccakaraṇīyesu attanā voyogaṁ3, āpajjati. Evaṁ kho gahapati gāme na santhavajāto hoti.

Kathañca gahapati, kāmehi aritto hoti: idha gahapati, ekacco kāmesu avigatarāgo hoti avigatachando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṁ kho gahapati kāmehi aritto hoti.

Kathañca gahapati, kāmehi ritto hoti: idha gahapati ekacco kāmesu vigatarāgo hoti vigatachando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṁ kho gahapati kāmehi ritto hoti.

Kathañca gahapati, purekkharāno hoti: idha gahapati ekaccassa
Evaṁ hoti: evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño4 siyaṁ anāgatamaddhānaṁ, evaṁsaṅakhāro siyaṁ anāgatamaddhānaṁ, evaṁviññāṇo siyaṁ anāgatamaddhānanti. Evaṁ kho gahapati, purekkharāno hoti.

Kathañca gahapati, apurekkharāno hoti: idha gahapati ekaccassa evaṁ na hoti evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsaññi siyaṁ anāgatamaddhānaṁ, evaṁ saṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁ [page 012] viññāṇo siyaṁ anāgatamaddhānaṁ, evaṁ kho gahapati apurekkharāno hoti.

Kathañca gahapati, kathaṁ viggayha janena kattā hoti: idha gahapati, ekacco evarūpaṁ kathaṁ kattā hoti: na tvaṁ imaṁ dhammavinayaṁ ājānāsi. Ahaṁ imaṁ dhammavinayaṁ ājānāmi, kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi sammāpaṭipanno. Pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca. Sahitaṁ me asahitaṁ te. Āciṇṇaṁ 5 te viparāvattaṁ. Āropito te vādo. Cara vādappamokkhāya niggahitosi. Nibbeṭhehi6 vā sace pahosī" ti, evaṁ kho gahapati, kathaṁ viggayha janena kattā hoti.

--------------------------
1. Gihisaṁsaṭṭho - machasaṁ
2. Gihiasaṁsaṭṭho - machasaṁ
3. Tesu yogaṁ - machasaṁ. Syā. [PTS. 4.] Evaṁ sasaññī - sī. 5. Adhiciṇṇante - machasaṁ syā. [PTS.] Sī. 1, 2. Sī sīmu.
6. Nibbedhehi syā. Sī. 1, 2.

[BJT Page 020]

Kathañca gahapati, kathaṁ na viggayha janena kattā hoti: idha gahapati, ekacco na evarūpiṁ kathaṁ kattā hoti: na tvaṁ imaṁ dhammavinayaṁ ājānāsi ahaṁ imaṁ dhammavinayaṁ ājānāmi. Kiṁ tvaṁ imaṁ dhammavinayaṁ ājānissasi? Micchāpaṭipanno tvamasi ahamasmi sammā paṭipanno. Pure vacanīyaṁ pacchā avaca, pacchā vacanīyaṁ pure avaca, sahitaṁ me asahitaṁ te, āciṇṇaṁ te viparāvattaṁ āropito te vādo, cara vādappamokkhāya niggahitosi. Nibbeṭhehi vā sace pahosī" ti, evaṁ kho gahapati, kathaṁ na viggayha janena kattā hoti.

Iti gahapati, yaṁ taṁ vuttaṁ bhagavatā aṭṭhakavaggiye māgandiyapañhe

"Okaṁ pahāya aniketasārī
Gāme akubbaṁ muni satthavāni
Kāmehi ritto apurekkharāno
Kathaṁ na viggayha janena kayirāti. "

Imassa kho gahapati, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti.

1. 1. 1. 4.
Dutiya hāliddikāni suttaṁ

4. Evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā mahākaccāno avantīsu viharati kuriraghare papāte pabbate. [page 013] atha kho hāliddikāni gahapati yenāyasmā mahākaccāno tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahākaccānaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho hāliddikāni gahapati āyasmantaṁ mahākaccānaṁ etadavoca:
Vuttamidaṁ bhante, bhagavatā sakkapañhe "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino
Accantapariyosānā seṭṭhā devamanussāna"nti. Imassa nu kho bhante, bhagavatā saṅkhittena bhāsitassa kathaṁ vitthārena attho daṭṭhabbo?Ti.

Rūpadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā cittaṁ suvimuttanti vuccati. Vedanādhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā cittaṁ suvimuttanti vuccati. Saññādhātuyā kho gahagati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā cittaṁ suvimuttanti vuccati. Saṅkhāradhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā cittaṁ suvimuttanti vuccati. Viññāṇadhātuyā kho gahapati, yo chando yo rāgo yā nandi yā taṇhā ye upāyūpādānā cetaso adhiṭṭhānābhinivesānusayā, tesaṁ khayā virāgā nirodhā cāgā paṭinissaggā cittaṁ suvimuttanti vuccati.

[BJT Page 022]

Iti kho gahapati, yantaṁ vuttaṁ bhagavatā sakkapañhe: "ye te samaṇabrāhmaṇā taṇhāsaṅkhayavimuttā, te accantaniṭṭhā accantayogakkhemino accantabrahmacārino accantapariyosānā seṭṭhā devamanussāna"nti imassa kho gahapati, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti.

1. 1. 1. 5.
Samādhi bhāvanā suttaṁ

5. Evaṁ me sutaṁ: ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi bhikkhavoti. Bhadanteti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

Samādhiṁ bhikkhave, bhāvetha. Samāhito bhikkhave, bhikkhu yathābhūtaṁ pajānāti. Kiñca yathābhūtaṁ pajānāti? Rūpassa samudayañca atthagamañca, vedanāya samudayañca atthagamañca, [page 014] saññāya samudayañca atthagamañca, saṅkhārānaṁ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca.

Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṁ samudayo, ko viññāṇassa samudayo:

Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati abhivadati ajjhosāya tiṭṭhati: rūpaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaṁ tassūpādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati tassa vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saññaṁ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṅkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saṅkhāresu nandi tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

[BJT Page 024]

Viññāṇaṁ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā viññāṇe nandi tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Ayaṁ bhikkhave, rūpassa samudayo, ayaṁ vedanāya samudayo, ayaṁ saññāya samudayo, ayaṁ saṅkhārānaṁ samudayo. Ayaṁ viññāṇassa samudayo.

Ko ca bhikkhave, atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko saṅkhārānaṁ atthagamo, ko viññāṇassa atthagamo:

Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati: rūpaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa rūpaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato
Yā rūpe nandi sā nirujjhati tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ
Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa vedanaṁ anabhinandato anabhivadato anajjhosāya [page 015] tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānarodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Saññaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaṁ anabhinandato
Anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Viññāṇaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati tassa viññāṇaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ayaṁ bhikkhave, rūpassa atthagamo, ayaṁ vedanāya atthagamo, ayaṁ saññāya atthagamo, ayaṁ saṅkhārānaṁ atthagamo, ayaṁ viññāṇassa atthagamoti.

[BJT Page 026]
1. 1. 1. 6.
Paṭisallāna suttaṁ
6. Sāvatthiyaṁ:
Paṭisallāne bhikkhave, yogamāpajjatha. Paṭisallīno bhikkhave, bhikkhu yathābhūtaṁ pajānāti. Kiñci yathābhūtaṁ pajānāti: rūpassa samudayañca atthagamañca, vedanāya samudayañca atthagamañca, saññāya samudayañca atthagamañca, saṅkhārānaṁ samudayañca atthagamañca, viññāṇassa samudayañca atthagamañca.

Ko ca bhikkhave, rūpassa samudayo, ko vedanāya samudayo, ko saññāya samudayo, ko saṅkhārānaṁ samudayo, ko viññāṇassa samudayo.

Idha bhikkhave, bhikkhu abhinandati abhivadati ajjhosāya tiṭṭhati. Kiñca abhinandati
Abhivadati ajjhosāya tiṭṭhati, rūpaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa rūpaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā rūpe nandi tadupādānaṁ. Tassupādānappaccayā bhavo, bhavapaccayā jāti jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa
Dukkhakkhandhassa samudayo hoti.

Vedanaṁ abhinandati abhivadati ajjhosāya tiṭṭhati, tassa vedanaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā vedanāya nandi tadupādānaṁ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ
Sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassakevalassa dukkhakkhandhassa samudayo hoti.

Saññaṁ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa saññaṁ abhinandato
Abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saññāya nandi tadupādānaṁ, tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Saṅkhāre abhinandati abhivadati ajjhosāya tiṭṭhati tassa saṅkhāre abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi. Yā saṅkhāre nandi tadupādānaṁ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā
Jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā
Sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Viññāṇaṁ abhinandati abhivadati ajjhosāya tiṭṭhati. Tassa viññāṇaṁ abhinandato abhivadato ajjhosāya tiṭṭhato uppajjati nandi, yā viññāṇe nandi tadupādānaṁ. Tassupādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Ayaṁ bhikkhave, rūpassa samudayo, ayaṁ vedanāya samudayo, ayaṁ saññāya samudayo, ayaṁ saṅkhārānaṁ samudayo, ayaṁ viññāṇassa samudayo.

Koca bhikkhave, rūpassa atthagamo, ko vedanāya atthagamo, ko saññāya atthagamo, ko saṅkhārānaṁ atthagamo, ko viññāṇassa atthagamo:

Idha bhikkhave, bhikkhu nābhinandati nābhivadati nājjhosāya tiṭṭhati. Kiñca nābhinandati nābhivadati nājjhosāya tiṭṭhati: rūpaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati, tassa rūpaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā rūpe nandi, sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ
Sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

[BJT Page 028]
Vedanaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa vedanaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā vedanāya nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Saññaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saññaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saññāya nandi, sā nirujjhati. Tassa nandinirodhā upādānanirodho. Upādānanirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.
Saṅkhāre nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa saṅkhāre anabhinandato anabhivadato anajjhosāya tiṭṭhato yā saṅkhāresu nandi sā nirujjhati. Tassa nandinirodhā upādānanirodho, upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassanirodho hoti.

Viññāṇaṁ nābhinandati nābhivadati nājjhosāya tiṭṭhati. Tassa viññāṇaṁ anabhinandato anabhivadato anajjhosāya tiṭṭhato yā viññāṇe nandi sā nirujjhati.
Tassa nandinirodhā upādānanirodho. Upādānirodhā bhavanirodho. Bhavanirodhā jātinirodho. Jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hoti.

Ayaṁ bhikkhave, rūpassa atthagamo, ayaṁ vedanāya atthagamo, ayaṁ saññāya atthagamo, ayaṁ saṅkhārānaṁ atthagamo, ayaṁ viññāṇassa atthagamoti.

1. 1. 1. 7.
Paṭhama upādāparitassanā suttaṁ
7. Sāvatthiyaṁ

Upādā1 paritassanañca vo bhikkhave, desissāmi anupādā2 aparitassanañca. Taṁ suṇātha, sādhukaṁ manasikarotha bhāsissāmīti. [page 016] evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:

Kathañca bhikkhave, upādāparitassanā hoti:

Idha bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto. Rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Tassa taṁ rūpaṁ vipariṇamati aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā rūpavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa rūpavipariṇāmānuparivattijā3 paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

Vedanaṁ attato samanupassati. Vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ. Tassa sā vedanā vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā vedanāvipariṇāmānuparivatti viññāṇaṁ hoti. Tassa vedanāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

1. Upādāna - syā - sī 1, 2.
2. Anupādāna - syā - sī 1, 2.
3. Parivattajā - sīmu. [PTS.]
[BJT Page 030]

Saññaṁ attato samanupassati. Saññaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ, tassa sā saññāya vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā saññāvipariṇāmānuparivatti viññāṇaṁ hoti. Tassa saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Tassa te saṅkharā vipariṇamanti, aññathā honti. Tassa saṅkhārānaṁ vipariṇāmaññathābhāvā saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti. Tassa
Saṅkhāravipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti vighātavā ca apekkhavā ca. Upādāya ca paritassati.

Viññāṇaṁ attato samanupassati. Viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. Tassa taṁ viññāṇaṁ vipariṇamati, aññathā hoti. Tassa [page 017] viññāṇavipariṇāmaññathābhāvā viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa1
Viññāṇavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ pariyādāya tiṭṭhanti. Cetaso pariyādānā uttāsavā ca hoti, vighātavā ca, apekkhavā ca. Upādāya ca paritassati.

Evaṁ kho bhikkhave, upādāparitassanā hoti.

Kathañca bhikkhave, anupādā aparitassanā hoti.

Idha bhikkhave, sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto. Na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ. Tassa taṁ rūpaṁ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā na rūpavipariṇāmānuparivatti viññāṇaṁ hoti. Tassa rūpavipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā2 hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati.

Na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ. Tassa sā vedanā vipariṇamati aññathā hoti. Tassa vedanā vipariṇāmaññathābhāvā na vedanāvipariṇāmānuparivatti viññāṇaṁ hoti. Tassa vedanā vipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati. Cetaso apariyādānā na ceva uttāsavā hoti. Na vighātavā, na apekkhavā, anupādāya ca na paritasasti.

Na saññaṁ attato samanupassati. Na saññāvantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāya vā attānaṁ. Tassa sā saññā vipariṇamati aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā na saññāvipariṇāmānuparivatti viññāṇaṁ hoti. Tassa
Saññāvipariṇāmānuparivattijā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti. Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā. Anupādāya ca na paritassati.
Cetaso apariyādānā na ceva uttāsavā hoti na vighātavā, na apekkhavā. Anupādāya ca na paritassati.
Na saṅkhāre attato samanussati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre. Na saṅkhāresu vā attānaṁ. Tassa te saṅkhārā vipariṇamanti, aññathā honti.
1. Tasmiṁ - sī. 1, 2.
2. Na cevuttāsavā - sīmu. Na ca uttāsavā - sī. 1, 2.

[BJT Page 032]

Tassa saṅkhāravipariṇāmaññathābhāvā na saṅkhāravipariṇāmānuparivatti viññāṇaṁ hoti. Tassa saṅkhāra vipariṇāmānuparivattijā [page 018] paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā, anupādāya ca na parissati.

Na viññāṇaṁ attato samanupassati. Na viññāṇavattaṁ, vā attanaṁ, na attanti vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ, tassa taṁ viññāṇaṁ vipariṇamati, aññathā hoti tassa viññāṇa vipariṇāmaññathābhāvā na viññāṇavipariṇāmānuparivatti viññāṇaṁ hoti, tassa viññāṇaviparināmānuparivattijā paritassanā dhammasamuppādā cittaṁ na pariyādāya tiṭṭhanti, cetaso apariyādānā na ceva uttāsavā hoti na vighātavā na apekkhavā anupādāya ca na paritassati.

Evaṁ kho bhikkhave, anupādā aparitassanā hotīti.

1. 1. 1. 8.
Dutiya upādāparitassanā suttaṁ

8. Sāvatthiyaṁ -
Upādāparitassanañca vo bhikkhave, desissāmi, anupādā aparitassanañca. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:

Kathañca bhikkhave, upādāparitassanā hoti:

Idha bhikkhave, assutavā puthujjano rūpaṁ "etaṁ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṁ rūpaṁ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Vedanaṁ "etaṁ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṁ vedanaṁ vipariṇamati, aññathā hoti, tassa vedanāvipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Saññaṁ "etaṁ mama, eso'hamasmi eso me attā"ti. Samanupassati. Tassa taṁ saññaṁ vipariṇamati, aññathā hoti, tassa saññāvipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Saṅkhāre "etaṁ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṁ saṅkhāre vipariṇamati, aññathā hoti, tassa saṅkhāravipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Viññāṇaṁ "etaṁ mama, eso'hamasmi eso me attā"ti samanupassati. Tassa taṁ viññāṇaṁ vipariṇamati, aññathā hoti, tassa viññāṇavipariṇāmaññathābhāvā uppajjati sokaparidevadukkhadomanassupāyāsā.

Evaṁ kho bhikkhave, upadāparitassanā hoti.

Kathañca bhikkhave, anupādāaparitassanā hoti:

Idha bhikkhave, sutavā āriyasāvako rūpaṁ "netaṁ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taṁ rūpaṁ vipariṇamati, aññathā hoti. Tassa rūpavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā. Vedanaṁ "netaṁ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa
Taṁ vedanaṁ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

[page 019] idha bhikkhave, sutavā āriyasāvako vedanaṁ "netaṁ mama, neso'hamasmi na me so attā"ti. Samanupassati. Tassa taṁ vedanaṁ vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.

Saññaṁ "netaṁ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa taṁ saññaṁ vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.
Saṅkhāre "netaṁ mama, neso 'hamasmi na me so attā"ti. Samanupassati, tassa
Saṅkhāravipariṇāmaññathābhāvā nuppajjanti sokaparidevadukkhadomanassupāyāsā.

Viññāṇaṁ "netaṁ mama, neso'hamasmi na me so attā"ti samanupassati. Tassa
Viññāṇavipariṇāmaññathābhāvā nūppajjanti sokaparidevadukkhadomanassupāyāsā.

Evaṁ kho bhikkhave, anupādāaparitassanā hotīti.

[BJT Page 034]

1. 1. 1. 9
Paṭhama atītānāgata suttaṁ

9. Sāvatthiyaṁ
Rūpaṁ bhikkhave, aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ rūpasmiṁ anapekho hoti, anāgataṁ rūpaṁ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā aniccā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ vedanasmiṁ anapekho hoti, anāgataṁ vedanaṁ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Saññā aniccā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ
Passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ saññasmiṁ anapekho hoti, anāgataṁ saññaṁ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṅkhārā aniccā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ saṅkhārasmiṁ anapekho hoti, anāgataṁ saṅkhāraṁ nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Viññāṇaṁ saññā aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti. Aaa saññā aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccappannassa viññāṇāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Rūpaṁ bhikkhave, saṅkhārā aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ
Passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ rūpasmiṁ anapekho hoti, anāgataṁ rūpaṁ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Saṅkhāra aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Rūpaṁ bhikkhave, viññāṇaṁ aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ
Passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ rūpasmiṁ anapekho hoti, anāgataṁ rūpaṁ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti. Viññāṇaṁ aniccaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hotīti. Ṃṁṁ

1. 1. 1. 10
Dutiya atītanāgata suttaṁ

10. Sāvatthiniyaṁ-

Rūpaṁ bhikkhave, dukkhaṁ atītānāgataṁ, ko pana [page 020] vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ rūpasmiṁ anapekho hoti, anāgataṁ rūpaṁ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā dukkhā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ vedanasmiṁ anapekho hoti, anāgataṁ vedanaṁ nābhinandati. Paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Saññā dukkhā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ saññasmiṁ anapekho hoti, anāgataṁ saññaṁ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Saṅkhārā dukkhā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ saṅkhārasmiṁ anapekho hoti, nibbidāya virāgāya nirodhāya paṭipanno hoti.

Viññāṇaṁ dukkhaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotiti.

1. 1. 1. 11
Tatiya atītanāgata suttaṁ

11. Sāvatthiniyaṁ-

Rūpaṁ bhikkhave, anattā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ rūpasmiṁ anapekho hoti, anāgataṁ rūpaṁ nābhinandati, paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.
Vedanā anattā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ
Passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ vedanasmiṁ anapekho hoti, anāgataṁ vedanaṁ nābhinandati, paccuppannassa vedanassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Saññā anattā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ saññasmiṁ anapekho hoti, anāgataṁ saññaṁ nābhinandati, paccuppannassa saññassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

[BJT Page 036]

Saṅkhārā anattā atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ saṅkhārasmiṁ anapekho hoti, anāgataṁ saṅkhāraṁ nābhinandati, paccuppannassa saṅkhārassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Viññāṇaṁ anattaṁ atītānāgataṁ, ko pana vādo paccuppannassa. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hotīti.

Nakulapituvaggo paṭhamo

Tassuddānaṁ:
Nakulapitā devadahā dvepi hāliddikāni ca
Samādhi paṭisallānaṁ [page 021] upādāparitassanā duve
Atītānāgatā tiṇi vaggo tena pavuccati.

[BJT Page 038]
2. Aniccavaggo
1. 1. 2. 1.
Anicca suttaṁ

12. Sāvatthiyaṁ-
Rūpaṁ bhikkhave, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
1. 1. 2. 2.
Dukkha suttaṁ

13. Sāvatthiyaṁ-

Rūpaṁ bhikkhave, aniccaṁ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā, viññāṇaṁ dukkhaṁ, evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ
Karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

Aaa rūpaṁ bhikkhave, saññā dukkhā evaṁ passaṁ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti.

Rūpaṁ bhikkhave, saṅkhārā dukkhā evaṁ passaṁ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti.

Rūpaṁ bhikkhave, viññāṇaṁ dukkhā evaṁ passaṁ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti. Ṃṁṁ

1. 1. 2. 3.
Anatta suttaṁ

14. Sāvatthiyaṁ-

Rūpaṁ bhikkhave, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattaṁ, evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati
Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
Aaa rūpaṁ bhikkhave, vedanā attatā, evaṁ passaṁ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti.

Rūpaṁ bhikkhave, saññā atattā evaṁ passaṁ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti.

Rūpaṁ bhikkhave, saṅkhāra atattā evaṁ passaṁ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti.

Rūpaṁ bhikkhave, viññāṇa atattā evaṁ passaṁ na. Bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti. Ṃṁṁ

1. 1. 2. 4.
Yadanicca suttaṁ
15.Sāvatthiyaṁa- [page 022] rūpaṁ bhikkhave, aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanantā, yadanattā taṁ "netaṁ mama neso'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
[BJT Page 040]

Vedanā aniccā yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ "netaṁ mama, neso 'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Aaa evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. Ṃṁṁ

Bhikkhave, saññā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanantā, yadanattā taṁ "netaṁ mama neso'hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Aaa saññā aniccā yadaniccaṁ taṁ dukkhaṁ, dukkhaṁ tacanattā, yadanattā taṁ "netaṁ mama, neso 'hamasmi, na me so attā"ti evametaṁ yathā bhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. Ṃṁṁ

Saṅkhārā aniccā yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanantā, yadanattā taṁ "netaṁ mama neso'hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Aaa saṅkhārā aniccā yadaniccaṁ taṁ dukkhaṁ, dukkhaṁ tacanattā, yadanattā taṁ "netaṁ mama, neso 'hamasmi, na me so attā"ti evametaṁ yathā bhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. Ṃṁṁ

Viññāṇaṁ aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanantā, yadanattā taṁ "netaṁ mama neso'hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

1. 1. 2. 5.
Yaṁdukkha suttaṁ
16. Sāvatthiyaṁ-
Rūpaṁ bhikkhave, dukkhaṁ, yaṁ dukkhaṁ tadanantā, yadanattā taṁ "netaṁ mama neso'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Vedanā dukkhā yaṁ dukkhaṁ, tadattatā yadanattā taṁ "netaṁ mama, neso 'hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Aaa evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. Ṃṁṁ

Saññā dukkhā yaṁ dukkhaṁ tadanantā, yadanattā taṁ "netaṁ mama neso 'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Aaa saññā dukkhā yaṁ dukkhaṁ tadanattā, yadanattā taṁ "netaṁ mama, neso 'hamasmi, na meso attā"ti evametaṁ yathā bhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. Ṃṁṁ

Saṅkhārā dukkhā yaṁ dukkhaṁ tadanantā, yadanattā taṁ "netaṁ mama neso'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Aaa saṅkhārā dukkhaṁ, yaṁ dukkhaṁ tadanattā, yadanattā taṁ "netaṁ mama, neso 'hamasmi, na meso attā"ti evametaṁ yathā bhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. Ṃṁṁ

Viññāṇaṁ dukkhaṁ, yaṁ dukkhaṁ tadanantā, yadanattā taṁ "netaṁ mama neso 'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

1. 1. 2. 6.
Yadanatta suttaṁ
17. Sāvatthiyaṁ-
Rūpaṁ bhikkhave, anantā, yadantatā taṁ "netaṁ [page 023] mama neso'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.
Vedanā attatā yadanattā taṁ "netaṁ mama, neso 'hamasmi, na me so attā"ti evametaṁ yathā bhūtaṁ sammappaññāya daṭṭhabbaṁ.

Aaa evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

Rūpaṁ bhikkhave, anantā, yadanattā taṁ "netaṁ mama neso 'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.Ṃṁṁ saññā anattā, yadanattā taṁ "netaṁ mama, neso 'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Aaa evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

Rūpaṁ bhikkhave, anattā, yadanattā taṁ "netaṁ mama neso'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ṃṁṁ saṅkhārā anattā, yadanattā taṁ "netaṁ mama, neso 'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Aaa evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

Rūpaṁ bhikkhave, anantā, yadanattā taṁ "netaṁ mama neso 'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ṃṁṁ viññāṇaṁ anattā, yadanattā taṁ "netaṁ mama, neso 'hamasmi, na me so attā"ti evametaṁ yathābhutaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati. Saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khīṇā jāti vusitaṁ
Brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

1. 1. 2. 7
Paṭhama hetu suttaṁ
18. Sāvatthinidānaṁ-

Rūpaṁ bhikkhave aniccaṁ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, rūpaṁ kuto niccaṁ bhavissati.
Vedanā aniccā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, viññāṇaṁ kuto niccaṁ bhavissati.

Aaa evaṁ passaṁ bhikkhave sutvā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaṁ bhikkhave aniccaṁ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, rūpaṁ kuto niccaṁ bhavissati ṁṁṁ saññā aniccā yopi hetu yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, saññaṁ kuto niccaṁ bhavissati.

Aaa evaṁ passaṁ bhikkhave sutvā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaṁ bhikkhave aniccaṁ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, rūpaṁ kuto niccaṁ bhavissati ṁṁṁ saṅkhārā aniccā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, saṅkhāraṁ kuto niccaṁ bhavissati.

Evaṁ passaṁ bhikkhave sutvā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaṁ bhikkhave aniccaṁ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, rūpaṁ kuto niccaṁ bhavissati ṁṁṁ viññāṇaṁ aniccaṁ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, viññāṇaṁ kuto niccaṁ bhavissati.

Evaṁ passaṁ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: khiṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

[BJT Page 042. ]

1. 1. 2. 8
Dutiya hetu suttaṁ
19. Sāvatthiyaṁ-

Rūpaṁ bhikkhave, dukkhaṁ yopi hetu yopi paccayo rūpassa uppādāya, sopi dukkho. Dukkhasambhūtaṁ bhikkhave, rūpaṁ, kuto sukhaṁ bhavissati.
Vedanā dukkhā
Yopi hetu yopi paccayo vedanassa uppādāya, sopi dukkho aniccasambhūtaṁ bhikkhave, vedanā kuto sukhaṁ bhavissati.

Aaa evaṁ passaṁ bhikkhave sutvā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaṁ bhikkhave aniccaṁ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, rūpaṁ kuto niccaṁ bhavissati ṁṁṁ saññā dukkhā yopi hetu yopi paccayo saññassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, saññaṁ kuto sukhaṁ bhavissati.

Aaa evaṁ passaṁ bhikkhave sutvā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaṁ bhikkhave aniccaṁ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, rūpaṁ kuto niccaṁ bhavissati ṁṁṁ saṅkhārā dukkhā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi dukkho aniccasambhūtaṁ bhikkhave, saṅkhāraṁ kuto sukhaṁ bhavissati.

Aaa evaṁ passaṁ bhikkhave sutvā ariyasāvako atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati, paccuppannassa viññāṇassa nibbidāya virāgāya paṭipanno hotīti.

Rūpaṁ bhikkhave aniccaṁ. Yopi hetu yopi paccayo rūpassa uppādāya, sopi anicco. Aniccasambhūtaṁ bhikkhave, rūpaṁ kuto niccaṁ bhavissati ṁṁṁ viññāṇaṁ [page 024] dukkhaṁ yopi hetu yopi paccayo viññāṇassa uppādāya, sopi dukkho aniccasambhūtaṁ bhikkhave, viññāṇaṁ kuto sukhaṁ bhavissati.

Evaṁ passaṁ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ buhmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

1. 1. 2. 9
Tatiya hetu suttaṁ
20. Sāvatthiyaṁ-

Rūpaṁ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṁ bhikkhave rūpaṁ, kuto anattā bhavissati.
Vedanā anattā yopi hetu yopi paccayo vedanassa uppādāya, sopi anattā. Anattasambhūtaṁ bhikkhave, vedanaṁ kuto anattā bhavissati.

Aaa evaṁ passaṁ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttasmiṁ ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

Rūpaṁ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṁ bhikkhave rūpaṁ, kuto anattā bhavissati ṁṁṁ saññā anattā yopi hetu yopi paccayo saññassa uppādāya, sopi anattā. Anattasambhūtaṁ bhikkhave, saññāṇaṁ kuto anattā bhavissati.

Aaa evaṁ passaṁ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttasmiṁ ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

Rūpaṁ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṁ bhikkhave rūpaṁ, kuto anattā bhavissati ṁṁṁ saṅkhārā anattā yopi hetu yopi paccayo saṅkhārassa uppādāya, sopi anattā. Anattasambhūtaṁ bhikkhave, saṅkhāraṁ kuto anattā bhavissati.

Aaa evaṁ passaṁ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nabbidanti, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttasmiṁ ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

Rūpaṁ bhikkhave, anattā yopi hetu yopi paccayo rūpassa uppādāya, sopi anattā. Anattasambhūtaṁ bhikkhave rūpaṁ, kuto anattā bhavissati ṁṁṁ viññāṇaṁ anattā yopi hetu yopi paccayo viññāṇassa uppādāya, sopi anattā. Anattasambhūtaṁ bhikkhave, viññāṇaṁ kuto anattā bhavissati.

Evaṁ passaṁ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati, vedanāyāpi nibbidanti, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttasmiṁ ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

1. 1. 2. 10
Ānanda suttaṁ

21. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca:

Nirodho nirodhoti bhante vuccati, katamesānaṁ kho bhante dhammānaṁ nirodhā nirodhoti vuccatīti?

[BJT Page 044]
Rūpaṁ kho ānanda, aniccaṁ, saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ. Tassa nirodhā nirodhoti vuccati,
Vedanā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tassā nirodhā nirodhoti vuccati.

Aaa imesaṁ kho ānanda dhammānaṁ nirodhā nirodhoti vuccatīti.

Rūpaṁ kho ānanda, aniccaṁ, saṅkhataṁ paṭiccasamuppantaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodha dhammaṁ. Tassa nanirodhā nirodhoti vuccati, ṁṁṁ saññā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tassā nirodhā nirodhoti vuccati.

Aaa imesaṁ kho ānanda dhammānaṁ nirodhā nirodhoti vuccatīti.

Rūpaṁ kho ānanda, aniccaṁ, saṅkhataṁ paṭiccasamuppantaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodha dhammaṁ. Tassa nanirodhā nirodhoti vuccati, ṁṁṁ saṅkhārā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā tesaṁ nirodhā nirodhoti vuccati.

Aaa imesaṁ kho ānanda dhammānaṁ nirodhā nirodhoti vuccatīti.

Rūpaṁ kho ānanda, aniccaṁ, saṅkhataṁ paṭiccasamuppantaṁ [page 025] khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodha dhammaṁ. Tassa nanirodhā nirodhoti vuccati, ṁṁṁ viññāṇaṁ aniccaṁ saṅkhataṁ paṭiccasamuppannaṁ khayadhammaṁ vayadhammaṁ virāgadhammaṁ nirodhadhammaṁ, tassa nirodhā nirodhoti vuccatīti.

Imesaṁ kho ānanda dhammānaṁ nirodhā nirodhoti vuccatīti.

Aniccavaggo dutiyo.

Tassuddānaṁ:
Aniccaṁ dukkhaṁ anattā yadaniccāpare tayo
Hetunāpi tayo vuttā ānandena pūrito vaggo.

[BJT Page 046. ]

3. Bhāravaggo
1. 1. 3. 1
Bhāra suttaṁ

Sāvatthiyaṁ-
Bhārañca bhikkhave desissāmi bhārahārañca, bhārādānañca, bhāranikkhepanañca. Taṁ suṇātha sādhukaṁ manasikaretha bhāsissāmīti evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ: bhagavā etadavoca:
Katamo ca bhikkhave bhāro: pañcupādānakkhandhātissa vacanīyaṁ. Katame pañca: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṁ vuccati bhikkhave bhāro.

Katamo ca bhikkhave bhārahāro: puggalotissa vacanīyaṁ, yo'yaṁ āyasmā evannāmo evaṅgotto, ayaṁ vuccati bhikkhave, bhārahāro.

[page 026] katamañca bhikkhave, bhārādānaṁ: yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhinandinī seyyathīdaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā. Idaṁ vuccati bhikkhave bhārādānaṁ.

Katamañca bhikkhave bhāranikkhepanaṁ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Idaṁ vuccati bhikkhave bhāranikkhepananti.

Idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

1. Bhārā bhave pañcakkhandhā bhārahāro ca puggalo,
Bhārādānaṁ dukkhaṁ1- loke bhāranikkhepanaṁ sukhaṁ.

2. Nikkhipitvā garuṁ bhāraṁ aññaṁ bhāraṁ anādiya,
Samūlaṁ taṇhaṁ abbuyha nicchāto parinibbuto.

1. 1. 3. 2
Pariññā suttaṁ

23. Sāvatthiyaṁ-
Pariññeyye ca bhikkhave dhamme desissāmi pariññañca, taṁ suṇātha sādhukaṁ manasikarotha bhāsissamiti. Evaṁ bhanteti kho te bhikkhu bhagavato paccassosuṁ bhagavā etadavoca

1. Dukkhaṁ - sīmu. Machasaṁ,

[BJT Page 048]

Katame ca bhikkhave pariññeyyā dhammā:

Rūpaṁ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo, saṅkhārā pariññeyyo dhammo, viññāṇaṁ pariññeyyo dhammo ime vuccanti bhikkhave, pariññeyyā dhammā.

Katamā ca bhikkhave, pariññā:

Yo bhikkhave rāgakkhayo dosakkhayo mohakkhayo. Ayaṁ vuccati bhikkhave pariññāti
1. 1. 3. 3
Abhijāna suttaṁ

24. Sāvatthiyaṁ-
[page 027] rūpaṁ bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya. Vedanaṁ bhikkhave anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Saññaṁ bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Saṅkhāre bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Viññāṇaṁ bhikkhave, anabhijānaṁ aparijānaṁ avirājayaṁ appajahaṁ abhabbo dukkhakkhayāya.

Rūpañca bhikkhave, abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.
Vedanaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Saññaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Saṅkhāre abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

Viññāṇaṁ abhijānaṁ parijānaṁ virājayaṁ pajahaṁ bhabbo dukkhakkhayāya.

1. 1. 3. 4
Chandarāga suttaṁ

25. Sāvatthiyaṁ -
Yo bhikkhave, rūpasmiṁ chandarāgo, taṁ pajahatha, evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammaṁ.

Yo vedanāya chandarāgo, taṁ pajābhatha, evaṁ sā vedanā pahīnā bhavissati
Ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

So saññāya chandarāgo taṁ pajahatha evaṁ taṁ saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saṅkhāresu chandarāgo taṁ pajahatha, evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālavatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Yo viññāṇasmiṁ chandarāgo, taṁ pajābhatha, evaṁ sā viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammanti.

[BJT Page 050]

1. 1. 3. 5
Paṭhama assāda suttaṁ

26. Sāvatthiyaṁ -
Pubbeva me bhikkhave, sambodhā anabhisambuddhassa bodhisattasseva sato etadahosi:
Ko nu kho rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ:
Ko vedanāya assādo, ko ādīnavo kiṁ nissaraṇaṁ:
Ko nu kho saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ:

Ko nu kho saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ:

Ko nu kho viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ:

[page 028] tassa mayhaṁ bhikkhave etadahosi: yaṁ kho rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo. Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpassa ādinavo, yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ rūpasasa nissaraṇaṁ.

Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanassa assādo, yaṁ vedanaṁ aniccaṁ dukkhaṁ viparināmadhammaṁ, ayaṁ vedanassa ādinavo, yo vedanasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanassa nissaraṇaṁ.

Yaṁ saññaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saññassa assādo, yaṁ saññaṁ aniccaṁ dukkhaṁ viparināmadhammaṁ, ayaṁ saññassa ādinavo, yo
Saññasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ saññassa nissaraṇaṁ.

Yaṁ saṅkhāre paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ saṅkhārānaṁ assādo, ye saṅkhārā aniccā dukkhā viparināmadhammā, ayaṁ saṅkhārānaṁ ādinavo, yo saṅkhāresu chandarāgavinayo chandarāgappahānaṁ, idaṁ saṅkhārānaṁ nissaraṇaṁ.

Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo, yaṁ viññāṇaṁ aniccaṁ dukkhaṁ viparināmadhammaṁ, ayaṁ viññāṇassa ādinavo, yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ viññāṇassa nissaraṇaṁ.

Yāvakīvañcāhaṁ bhikkhave imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ na abbhaññāsiṁ, nevatāvāhaṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti1 paccaññāsiṁ

Yatoca kho'haṁ bhikkhave imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādinavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti1 paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi, akuppā me cetovimutti, ayamantimā jāti natthidāni punabbhavoti.

1. Abhisambuddho - sīmu.

[BJT Page 052]

1. 1. 3. 6
Dutiya assāda suttaṁ

27. [page 029] sāvatthiyaṁ -
Rūpassāhaṁ bhikkhave, assādapariyesanaṁ acariṁ, yo rūpassa assādo tadajjhagamaṁ, yāvatā rūpassa assādo paññāya me so sudiṭṭho. Rūpassāhaṁ bhikkhave, ādīnavapariyesanaṁ acariṁ, yo rūpassa ādīnavo tadajjhagamaṁ, yāvatā rūpassa ādīnavo paññāya me so sudiṭṭho, rūpassāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ rūpassa nissaraṇaṁ tadajjhagamaṁ, yāvatā rūpassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.

Vedanāyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ, yo vedanassa assādo tadajjhagamaṁ, yāvatā vedanassa assādo paññāya me so sudiṭṭho. Vedanassāhaṁ bhikkhave, ādinavapariyesanaṁ acariṁ, yo vedanassa ādīnavo tadajjhagamaṁ, yāvatā vedanassa ādīnavo paññāya me so sudiṭṭho, vedanassāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ vedanassa nissaraṇaṁ tadajjhagamaṁ, yāvatā vedanassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.
Saññāyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ, yo saññassa assādo tadajjhagamaṁ, yāvatā saññassa assādo paññāya me so sudiṭṭho, saññassāhaṁ bhikkhave ādinavapariyesanaṁ acariṁ, yo saññassa ādīnavo tadajjhagamaṁ yāvatā saññassa ādīnavo paññāya me so sudiṭṭho. Saññassāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ saññassa nissaraṇaṁ tadajjhagamaṁ, yāvatā saññassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.

Saṅkhārāhaṁ bhikkhave, assādapariyesanaṁ acariṁ, yo saṅkhārassa assādo tadajjhagamaṁ, yāvatā saṅkhārassa assādo paññāya me so sudiṭṭho, saṅkhārassāhaṁ bhikkhave ādinavapariyesanaṁ acariṁ, yo saṅkhārassa ādīnavo tadajjhagamaṁ yāvatā saṅkhārassa ādīnavo paññāya me so sudiṭṭho. Saṅkhārassāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ saṅkhārassa nissaraṇaṁ tadajjhagamaṁ, yāvatā saṅkhārassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.

Viññāṇāyāhaṁ bhikkhave, assādapariyesanaṁ acariṁ, yo viññāṇassa assādo tadajjhagamaṁ, yāvatā viññāṇassa assādo paññāya me so sudiṭṭho, viññāṇassāhaṁ bhikkhave ādinavapariyesanaṁ acariṁ, yo viññāṇassa ādīnavo tadajjhagamaṁ yāvatā viññāṇassa ādīnavo paññāya me so sudiṭṭho. Viññāṇassāhaṁ bhikkhave, nissaraṇapariyesanaṁ acariṁ. Yaṁ viññāṇassa nissaraṇaṁ tadajjhagamaṁ, yāvatā viññāṇassa nissaraṇaṁ paññāya me taṁ sudiṭṭhaṁ.

Yāvakīvañcāhaṁ bhikkhave, imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññāsiṁ. Nevatāvāhaṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrahmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.

Yato ca kho' haṁ bhikkhave imesaṁ pañcannaṁ upādānakkhandhānaṁ evaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññāsiṁ. Athāhaṁ bhikkhave, sadevake loke samārake sabrahamake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsabodhiṁ abhisambuddhoti paccaññāsiṁ. Ñāṇañca pana me dassanaṁ udapādi, akuppā me cetovimutti ayamantimā jāti, natthidāni punabbhavoti.

1. 1. 3. 7
Tatiya assāda suttaṁ

Sāvatthiyaṁ -
No cedaṁ bhikkhave, rūpassa assādo abhavissa, nayidaṁ [page 030] sattā rūpasmiṁ sārajjeyyuṁ,10 yasmā ca kho bhikkhave, atthi rūpassa assādo, tasmā sattā rūpasmiṁ sārajjanti.

10 [BJT] sārajjeyuṁ [PTS] sārajjeyyum

[BJT Page 054]
No cedaṁ bhikkhave, rūpassa ādīnavo abhavissa, nayidaṁ sattā rūpasmiṁ nibbindeyyuṁ, yasmā ca kho bhikkhave, atthī rūpassa ādīnavo, tasmā sattā rūpasmiṁ nibbindanti.

No cedaṁ bhikkhave, rūpassa nissaraṇaṁ abhavissa, nayidaṁ sattā rūpasmā nissareyyuṁ, yasmā ca kho bhikkhave, atthī rūpassa nissaraṇaṁ, tasmā sattā rūpasmā nissaranti.

No cedaṁ bhikkhave, vedanāya assādo abhavissa, nayidaṁ sattā vedanāya sārajjeyyuṁ, yasmā ca kho bhikkhave, atthi vedanāya assādo, tasmā sattā
Vedanāya sārajjanti.

No cedaṁ bhikkhave, vedanāya ādīnavo abhavissa, nayidaṁ sattā vedanāya nibbindeyyuṁ, yasmā ca kho bhikkhave, atthi vedanāya ādīnavo, tasmā sattā vedanāya nibbindanti.

No cedaṁ bhikkhave, vedanāya nissaraṇaṁ abhavissa, nayidaṁ sattā vedanāya nissareyyuṁ, yasmā ca kho bhikkhave, atthī vedanāya nissaraṇaṁ, tasmā sattā vedanāya nissaranti.

No cedaṁ bhikkhave, saññāya assādo abhavissa, nayidaṁ sattā saññāya sārajjeyyuṁ, yasmā ca kho bhikkhave, atthī saññāya assādo, tasmā sattā
Saññāya sārajjanti.

No cedaṁ bhikkhave, saññāya ādīnavo abhavissa, nayidaṁ sattā saññāya nibbindeyyuṁ, yasmā ca kho bhikkhave, atthī saññāya ādīnavo, tasmā sattā saññāya nibbindanti.

No cedaṁ bhikkhave, saññāya nissaraṇaṁ abhavissa, nayidaṁ sattā saññāya nissareyyuṁ, yasmā ca kho bhikkhave, atthī saññāya nissaraṇaṁ, tasmā sattā saññāya nissaranti.

No cedaṁ bhikkhave, saṅkhārassa assādo abhavissa, nayidaṁ sattā saṅkhārasmiṁ sārajjeyyuṁ, yasmā ca kho bhikkhave, atthī saṅkhārassa assādo, tasmā sattā saṅkhārasmiṁ sārajjanti.

No cedaṁ bhikkhave, saṅkhārassa ādīnavo abhavissa, nayidaṁ sattā saṅkhārasmiṁ nibbindeyyuṁ. Yasmā ca kho bhikkhave atthī saṅkhārassa ādīnavo, tasmā sattā saṅkhārasmiṁ nibbindanti.

No cedaṁ bhikkhave, saṅkhārassa nissaraṇaṁ abhavissa, nayidaṁ sattā saṅkhārasmā nissareyyuṁ, yasmā ca kho bhikkhave, atthī saṅkhārassa nissaraṇaṁ, tasmā sattā saṅkhārasmā nissaranti.

No cedaṁ bhikkhave, viññāṇassa assādo abhavissa, nayidaṁ sattā viññāṇasmiṁ sārajjeyyuṁ, yasmā ca kho bhikkhave, atthī viññāṇassa assādo, tasmā sattā viññāṇasmiṁ sārajjanti.

No cedaṁ bhikkhave, viññāṇassa ādīnavo abhavissa, nayidaṁ sattā viññāṇasmiṁ nibbindeyyuṁ. Yasmā ca kho bhikkhave atthī viññāṇassa ādīnavo, tasmā sattā viññāṇasmiṁ nibbindanti.

No cedaṁ bhikkhave, viññāṇassa nissaraṇaṁ abhavissa, nayidaṁ sattā viññāṇasmā nissareyyuṁ, yasmā ca kho bhikkhave, atthī viññāṇassa nissaraṇaṁ, tasmā sattā viññāṇasmā nissaranti.

Yāvakivañca bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ nābbhaññaṁsu, neva tāva bhikkhave, sattā sadevakā lokā samārakā [page 031] sabrahmakā sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā vihariṁsu.

Yato ca kho bhikkhave, sattā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādañca
Assādato ādīnavañca ādīnavato nissaraṇañca nissaraṇato yathābhūtaṁ abbhaññaṁsu, atha kho bhikkhave, sattā sadevakā lokā samārakā sabrahmakā sassamaṇabrāhmaṇi pajā sadevamanussā nissaṭā visaññuttā vippamuttā vimariyādikatena cetasā viharantīti.

1. 1. 3. 8
Abhinandanaṁ suttaṁ

20. Sāvatthiyaṁ -

Yo bhikkhave, rūpaṁ abhinandati, dukkhaṁ so abhinandati, yo dukkhaṁ abhinandati aparimutto so dukkhasmāti vadāmi. Yo vedanaṁ abhinandati, dukkhaṁ so abhinandati, yo dukkhaṁ abhinandati aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, saññaṁ abhinandati, dukkhaṁ so abhinandati, yo dukkhaṁ abhinandati aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, saṅkhāre abhinandati, dukkhaṁ so abhinandati, yo dukkhaṁ abhinandati aparimutto so dukkhasmāti vadāmi.

Yo bhikkhave, viññāṇaṁ abhinandati, dukkhaṁ so abhinandati, yo dukkhaṁ abhinandati aparimutto so dukkhasmāti vadāmi.

[BJT Page 056]

Yo ca kho bhikkhave, rūpaṁ nābhinandati, dukkhaṁ so nābhinandati, yo dukkhaṁ nābhinandati parimutto so dukkhasmāti vadāmi.
Yo vedanaṁ nābhinandati dukkhaṁ so nābhinandati, yo dukkhaṁ nābhinandati parimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave, saññaṁ nābhinandati, dukkhaṁ so nābhinandati, yo dukkhaṁ nābhinandati parimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave, saṅkhāre nābhinandati, dukkhaṁ so nābhinandati, yo dukkhaṁ nābhinandati parimutto so dukkhasmāti vadāmi.

Yo ca kho bhikkhave, viññāṇaṁ nābhinandati, dukkhaṁ so nābhinandati, yo dukkhaṁ nābhinandati parimutto so dukkhasmāti vadāmi.

1. 1. 3. 9
Uppāda suttaṁ

30. Sāvatthiyaṁ -
Yo bhikkhave, rūpassa uppādo ṭhīti abhinibbatti pātubhāvo, [page 032] dukkhasseso uppādo rogānaṁ ṭhīti jarāmaraṇassa pātubhāvo.
Yo vedanāya uppādo ṭhīti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhīti jarāmaraṇassa pātubhāvo.

Yo bhikkhave, saññāya uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṁ ṭhīti jarāmaraṇassa pātubhāvo.

Yo bhikkhave, saṅkhārānaṁ uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṁ ṭhīti jarāmaraṇassa pātubhāvo. Pātubhāvo,

Yo bhikkhave, viññāṇassa uppādo ṭhīti abhinibbatti pātubhāvo. Dukkhasseso uppādo rogānaṁ ṭhīti jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthaṅgamo, dukkhasseso nirodho rogānaṁ vupasamo jarāmaraṇassa atthaṅgamo.
Yo vedanāya nirodho vūpasamo atthaṅgamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthaṅgamo.

Yo saññāya nirodho vūpasamo atthaṅgamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthaṅgamo.

Yo saṅkhārānaṁ nirodho vūpasamo atthaṅgamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthaṅgamo.

Yo viññāṇassa nirodho vūpasamo atthaṅgamo dukkhasseso nirodho rogānaṁ vūpasamo jarāmaraṇassa atthaṅgamo.

1. 1. 3. 10
Aghamūla suttaṁ
31. Sāvatthiyaṁ-
Aghañca kho bhikkhave, desissāmi, aghamūlañca. Taṁ suṇātha sādhukaṁ manasikarotha bhāsissāmīti evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ: bhagavā etadavoca.

Katamañca bhikkhave aghaṁ:

Rūpaṁ bhikkhave, aghaṁ, vedanā aghaṁ, saññā aghaṁ, saṅkhārā aghaṁ, viññāṇaṁ aghaṁ. Idaṁ muccati bhikkhave, aghaṁ.

Katamañca bhikkhave, aghamūlaṁ:

Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṁ: kāmataṇhā, bhavataṇhā, vibhavataṇhā. Idaṁ vuccati bhikkhave, aghamūlanti.

1. Atthagamo - sīmu machasaṁ

[BJT Page 058]

1. 1. 3. 11
Pabhaṅgu suttaṁ

32. Sāvatthiyaṁ -
Pabhaṅguñca vo kho bhikkhave, desissāmi appabhaṅguñca. Taṁ suṇātha. Sādhukaṁ manasikarotha bhāsissamīti evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ: bhagavā etadavoca:

Kiñca bhikkhave, pabhaṅgu, kiṁ appabhaṅgu:

[page 033] rūpaṁ bhikkhave, pabhaṅgu yo tassa nirodho vūpasamo atthaṅgamo idaṁ appabhaṅgu. Vedanā pabhaṅgu, yo tassā nirodho vūpasamo atthaṅgamo idaṁ appabhaṅgu. Saññā pabhaṅgu, yo tassā nirodho vūpasamo atthaṅgamo, idaṁ appabhaṅgu, saṅkhārā pabhaṅgu, yo tesaṁ nirodho vūpasamo atthaṅgamo idaṁ appabhaṅgu. Viññāṇaṁ pabhaṅgu, yo tassa nirodho vūpasamo atthaṅgamo idaṁ appabhaṅgūti.

Bhāravaggo tatiyo.

Tassuddānaṁ:
Bhāraṁ pariññaṁ abhijānaṁ chandarāgena tayo ca assādā
Abhindanā ca uppādo aghamūlaṁ pabhaṅgu cāti.

[BJT Page 060]
4. Natumhāka vaggo
1. 1. 4. 1

33. Sāvatthiyaṁ -
Tatra kho bhagavā bhikkhū āmantesi 'bhikkhavo'ti, 'bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca.

Yaṁ bhikkhave. Na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Kiñca bhikkhave, na tumhākaṁ:

Rūpaṁ bhikkhave, na tumhākaṁ taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Vedanā na tumhakaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Saññā na tumhakaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

[page 034] saṅkhārā na tumhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Viññāṇaṁ na tumhakaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissatīti.

Seyyathāpi bhikkhave yaṁ imasmiṁ jetavane tiṇakaṭṭhasākhāpalāsaṁ taṁ jano hareyya vā ḍaheyya vā yathāpaccayaṁ vā kareyya, api nu tumhākaṁ evamassa: "amhe jano harati vā ḍahati vā yathāpaccayaṁ vā karoti"ti.

No hetaṁ bhante.

Taṁ kissa hetu?

Na hi no etaṁ bhante, attā vā attaniyaṁ vāti.

Evameva kho bhikkhave, rūpaṁ na tumbhākaṁ, taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati. Vedanā na tumhākaṁ taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Saññā na tumhākaṁ taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Saṅkhārā na tumhākaṁ taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Viññāṇaṁ na tumhākaṁ taṁ pajahatha. Taṁ vo pahīnaṁ hitāya sukhāya bhavissatīti.

1. 1. 4. 2
Dutiya natumhāka suttaṁ

34. Sāvatthiyaṁ-
Yaṁ bhikkhave, na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

[BJT Page 062]

Kiñca bhikkhave, na tumhākaṁ:

Rūpaṁ bhikkhave, na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissati, vedanā na tumhākaṁ taṁ pajahatha taṁ vo pahītaṁ hitāya sukhāya bhavissati.

Saññā na tumhākaṁ taṁ pajahatha taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Saṅkhārā na tumhākaṁ taṁ pajahatha taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Viññāṇaṁ na tumhākaṁ taṁ pajahatha taṁ vo pahīnaṁ hitāya sukhāya bhavissati.

Yaṁ bhikkhave, na tumhākaṁ taṁ pajahatha, taṁ vo pahīnaṁ hitāya sukhāya bhavissatīti.

1. 1. 4. 3
Paṭhama bhikkhu suttaṁ

35. Sāvatthiyaṁ -
[page 035] atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Yaṁ kho bhikkhu, anuseti tena saṅkhaṁ gacchati, yaṁ nānuseti na tena saṅkhaṁ gacchatīti.

Aññātaṁ bhagavā, aññātaṁ sugatāti.

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsīti?
Rūpaṁ ce bhante, anuseti tena saṅkhaṁ gacchati, vedanaṁ ce anuseti tena saṅkhaṁ gacchati, saññaṁ ce anuseti tena saṅkhaṁ gacchati saṅkhāre ce anuseti tena saṅkhaṁ gacchati, viññāṇaṁ ce anuseti tena saṅkhaṁ gacchati.

Rūpaṁ ce bhante, nānuseti tena saṅkhaṁ gacchati, vedanaṁ ce nānuseti tena saṅkhaṁ gacchati, saññaṁ ce nānuseti tena saṅkhaṁ gacchati saṅkhāre ce nānuseti tena saṅkhaṁ gacchati, viññāṇaṁ ce nānuseti tena saṅkhaṁ gacchati. Imassa khohaṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, mayā saṅkhittena bhāsitasasa vitthārena atthaṁ ājānāsi, rūpaṁ ce bhikkhu, anuseti tena saṅkhaṁ gacchati, vedanaṁ ce anuseti tena saṅkhaṁ gacchati. Saññaṁ ce anuseti tena saṅkhaṁ gacchati. Saṅkhāre ce anuseti tena saṅkhaṁ gacchati. Viññāṇaṁ ce anuseti tena saṅkhaṁ gacchati.

[BJT Page 064]

Rūpaṁ ce bhikkhu, nānuseti na tena saṅkhaṁ gacchati, vedanaṁ ce nānuseti na tena saṅkhaṁ gacchati. Saññaṁ ce nānuseti na tena saṅkhaṁ gacchati. Saṅkhāre ce nānuseti na tena saṅkhaṁ gacchati. Viññāṇaṁ ce nānuseti na tena saṅkhaṁ gacchati. Imassa kho bhikkhu, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā [PTS Page 36] anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi, aññataro ca pana so bhikkhu arahataṁ ahositi.

1. 1. 4. 4
Dutiya bhikkhu suttaṁ

36. Sāvatthiyaṁ -
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Yaṁ kho bhikkhu, anuseti taṁ anumīyati. Yaṁ anumīyati tena saṅkhaṁ gacchati, yaṁ nānuseti na taṁ anumīyati, yaṁ nānumīyati na tena saṅkhaṁ gacchatīti.

Aññātaṁ bhagavā, aññātaṁ sugatāti.

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsīti?
Rūpaṁ ce bhante, anuseti taṁ anumīyati, yaṁ anumīyati tena saṅkhaṁ gacchati vedanaṁ ce anuseti taṁ anumīyati, yaṁ anumīyati tena saṅkhaṁ gacchati, saññaṁ ce anuseti taṁ anumīyati, yaṁ anumīyati tena saṅkhaṁ gacchati.Saṅkhāre ce anuseti taṁ anumīyati, yaṁ anumīyati tena saṅkhaṁ gacchati. Viññāṇaṁ ce anuseti taṁ anumīyati, yaṁ anumīyati tena saṅkhaṁ gacchati.

[BJT Page 066]

Rūpaṁ ce bhante, nānuseti na taṁ anumīyati, yaṁ [page 037] nānumīyati na tena saṅkhaṁ gacchati vedanaṁ ce anuseti taṁ anumīyati, yaṁ nānumīyati na tena saṅkhaṁ gacchati. Saññaṁ ce nānuseti na taṁ anumīyati, yaṁ nānumīyati na tena saṅkhaṁ gacchati. Saṅkhāre ce nānuseti na taṁ anumīyati, yaṁ nānumīyati na tena saṅkhaṁ gacchati.Viññāṇaṁ ce nānuseti na taṁ anumīyati, yaṁ nānumīyati na tena saṅkhaṁ gacchati. Imassa kho'haṁ bhante, bhagavatā saṅkhittena bhasitassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu bhikkhū, sādhu kho tvaṁ bhikkhu mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi: rūpañce bhikkhu, anuseti taṁ anumīyati, yaṁ anumīyati tena saṅkhaṁ gacchati. Cedanañce bhikkhu anuseti, taṁ anumīyati. Yaṁ anumīyati tena saṅkhaṁ gacchati. Saññañce bhikkhu anuseti, taṁ anumīyati. Yaṁ anumīyati tena saṅkhaṁ gacchati. Saṅkhāre ce bhikkhu anuseti, taṁ anumīyati. Yaṁ anumīyati tena saṅkhaṁ gacchati. Viññāṇañce bhikkhu anuseti, taṁ anumīyati. Yaṁ anumīyati tena saṅkhaṁ gacchati.

Rūpañce bhikkhu, nānuseti, na taṁ anumīyati. Yaṁ nānumīyati. Na tena saṅkhaṁ gacchati, vedanañce nānuseti. Na taṁ anumīyati. Yaṁ nānumīyati. Na tena saṅkhaṁ gacchati. Saññañce nānuseti. Na taṁ anumīyati. Yaṁ nānumīyati. Na tena saṅkhaṁ gacchati. Saṅkhare ce nānuseti. Na taṁ anumīyati. Yaṁ nānumīyati. Na tena saṅkhaṁ gacchati, viññāṇañce nānuseti. Na taṁ anumīyati. Yaṁ nānumīyati. Na tena saṅkhaṁ gacchati, imassa kho bhikkhu, mayā saṅkhitte na bhāsitassa evaṁ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu, bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkami. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi, aññataro ca pana so bhikkhu arahataṁ ahosīti.

1. 1. 4. 5
Paṭhama ānanda suttaṁ

37. Sāvatthiyaṁ -
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nīsīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:

Sace taṁ ānanda, evaṁ puccheyyuṁ: katamesaṁ āvuso ānanda, dhammānaṁ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṁ paññāyatī ti. Evaṁ puṭṭho tvaṁ ānanda, kinti khyākareyyāsīti?

[BJT Page 068]

[page 038] sace maṁ bhante, evaṁ puccheyyuṁ: katamesaṁ āvuso ānanda, dhammānaṁ uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṁ paññāyatī ti .Evaṁ puṭṭhohaṁ bhante, evaṁ khyākareyyaṁ: rūpassa kho āvuso, uppādo paññāyati. Vayo paññāyati, ṭhitassa aññathattaṁ paññāyati, vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati, saññāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati, saṅkhārānaṁ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati, imesaṁ kho āvuso. Dhammānaṁ uppādo paññāyati, vayo paññāyati. Ṭhitassa aññathattaṁ paññātīti, evaṁ puṭṭhohaṁ bhante, evaṁ khyākareyyanti.

Sādhu sādhu ānanda, rūpassa kho ānanda, uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Vedanāya uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Saññāya uppādo paññāyati,vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Saṅkhārānaṁ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Viññāṇassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Imesaṁ kho ānnada, dhammānaṁ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyatīti. Evaṁ puṭṭho tvaṁ ānanda, evaṁ khyākareyyāsīti.

1. 1. 4. 6
Dutiya ānanda suttaṁ

38 Sāvatthiyaṁ:
Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nīsidi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ ānandaṁ bhagavā etadavoca:

Sace taṁ ānanda, evaṁ puccheyyuṁ: "katamesaṁ āvuso ānanda, dhammānaṁ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññāyittha, katamesaṁ dhammānaṁ uppādo paññāyissati, vayo paññāyissati. Ṭhitassa aññathattaṁ paññāyissati, katamesaṁ dhammānaṁ uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṁ paññāyati. Evaṁ puṭṭho tvaṁ ānanda, kinti khyākareyyāsīti?

Sace maṁ bhantena, evaṁ puccheyyuṁ: katamesaṁ āvuso ānanda, dhammānaṁ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññāyittha,katamesaṁ dhammānaṁ uppādo paññāyissati, vayo paññayissati, ṭhitassa [page 039] aññathattaṁ paññāyissati, katamesaṁ āvuso ānanda. Dhammānaṁ uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṁ paññāyatīti. Evaṁ puṭṭho ahaṁ bhante, evaṁ khyākareyyaṁ: yaṁ kho āvuso, rūpaṁ atītaṁ niruddhaṁ vipariṇataṁ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññāyittha, yā vedanā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṁ paññāyittha, yā saññā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṁ paññāyittha, yā saṅkhārā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṁ paññāyittha, yaṁ viññāṇaṁ atītaṁ niruddhaṁ vipariṇataṁ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññayittha, imesaṁ kho āvuso, dhammānaṁ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññāyittha.

[BJT Page 070]

Yaṁ kho āvuso, rūpaṁ ajātaṁ apātubhūtaṁ tassa uppādo paññāyissati, vayo paññāyissati ṭhitassa aññathattaṁ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññatatthaṁ, paññāyissati. Yā saññā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṁ, paññāyissati. Ye saṅkhārā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitāya aññathattaṁ, paññāyissati. Viññāṇaṁ ajātaṁ apātubhūtaṁ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṁ paññāyissati. Imesaṁ kho āvuso dhammānaṁ uppādo paññāyissati vayo paññāyissati ṭhitānaṁ aññathattaṁ paññāyissati.

Yaṁ kho āvuso, rūpaṁ jātaṁ pātubhūtaṁ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Yā [page 040] vedanā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṁ, paññāyati, yā saññā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṁ, paññāyati. Yā saṅkhārā jātā pātubhūtā tassā uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṁ, paññāyati.Yaṁ viññāṇaṁ chātaṁ pātubhūtaṁ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyatīti. Evaṁ puṭṭhohaṁ bhante, evaṁ khyākareyyanti.

Sādhu sādhu ānanda, rūpaṁ atītaṁ niruddhaṁ vipariṇataṁ, tassa uppādo paññāyittha, vayo paññāyittha. Ṭhitassa aññathattaṁ paññāyittha. Yā vedanā atītā niruddhā vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitāya aññathattaṁ, paññāyittha. Uppādo paññāyittha, vayo paññāyittha. Ṭhitassa aññathattaṁ paññāyati. Yā saññā atītaṁ niruddhā vipariṇatā, tassa yā saññā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññāyittha. Ye saṅkhārā atītā niruddhā, vipariṇatā, tassā uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññāyittha. Yaṁ viññāṇaṁ atītaṁ niruddhaṁ vipariṇataṁ, tassa uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññāyittha. Imesaṁ kho ānanda, dhammānaṁ uppādo paññāyittha, vayo paññāyittha, ṭhitassa aññathattaṁ paññāyittha.

Yaṁ kho ānanda, rūpaṁ ajātaṁ apātubhūtaṁ, tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṁ paññāyissati. Yā vedanā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṁ paññāyissati. Yā saññā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṁ paññāyissati. Ye saṅkhārā ajātā apātubhūtā tassā uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṁ paññāyissati. Yaṁ viññāṇaṁ ajātaṁ apātubhūtaṁ tassa uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṁ paññāyissati. Imesaṁ kho ānanda, dhammānaṁ uppādo paññāyissati, vayo paññāyissati, ṭhitassa aññathattaṁ paññāyissati.

Yaṁ kho ānanda, rūpaṁ jātaṁ pātubhutaṁ, tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Yā vedanā jātā pātubhutā tassa uppādo paññāyati, vayo paññāti, ṭhitassa aññathattaṁ paññāyati. Yā saññā jātā pātubhutā tassā uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Ye saṅkhārā jātā pātubhutā tassā uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Yaṁ viññāṇaṁ jātaṁ pātubhutaṁ tassa uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyati. Imesaṁ kho ānanda, dhammānaṁ uppādo paññāyati, vayo paññāyati, ṭhitassa aññathattaṁ paññāyatīti. Evaṁ puṭṭho tvaṁ ānanda, evaṁ khyākareyyāsīti.

1. 1. 4. 7
Paṭhama anudhamma suttaṁ

39. Sāvatthiyaṁ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti.

Yaṁ rūpe nibbidābahulo vihareyya, vedanāya nibbidābahulo vihareyya, saññāya nibbidābahulo vihareyya, saṅkhāresu nibbidā bahulo vihareyya, viññāṇe nibbidābahulo vihareyya,

[BJT Page 072]
So rūpe nibbidābahulo viharanto [page 041] vedanāya nibbidā bahulo viharanto rūpaṁ parijānāti, vedanaṁ parijānāti.Saññaṁ parijānāti,saṅkhāre parijānāti, viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ, parimuccati rūpamhā, parimuccati vedanāya,parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto saññāya nibbidā bahulo viharanto rūpaṁ parijānāti, vedanaṁ parijānāti, saññaṁ parijānāti.Saṅkhāre parijānāti,viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto saṅkhāresu nibbidā bahulo viharanto rūpaṁ parijānāti, vedanaṁ parijānāti, saññaṁ parijānāti, saṅkhāre parijānāti, viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

So rūpe nibbidābahulo viharanto viññāṇe nibbidā bahulo viharanto rūpaṁ parijānāti, vedanaṁ parijānāti, saññaṁ parijānāti, saṅkhāre parijānāti, viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi, parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmī'ti.

1. 1. 4. 8
Dutiya anudhamma suttaṁ

40. Sāvatthiyaṁ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaṁ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya, vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto,saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto,rūpaṁ parijānāti, vedanaṁ parijānāti, saññaṁ parijānāti, saṅkhāre parijānāti, viññaṇaṁ parijānāti, so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā,parimuccati,jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati
Dukkhasmāti vadāmiti.

Yaṁ rūpe aniccānupassī vihareyya, saññāya aniccānupassī vihareyya, vihareyya, so rūpe aniccānupassī viharanto saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī viharanto,viññāṇe aniccānupassī viharanto, rūpaṁ parijānāti, vedanaṁ parijānāti, saññaṁ parijānāti. Saṅkhāre parijānāti, viññāṇaṁ parijānāti, so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya parimuccati saṅkhārehi. Parimuccati viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.

Yaṁ rūpe aniccānupassī vihareyya, saṅkhāresu vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto saññāya aniccānupassī viharanto,saṅkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto rūpaṁ parijānāti,vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi. Parimuccati viññāṇamhā, parimuccati, jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.

Yaṁ rūpe aniccānupassī vihareyya, viññāṇe aniccānupassī vihareyya, so rūpe aniccānupassī viharanto vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto saṅkhāresu aniccānupassī viharanto, viññaṇe aniccānupassī viharanto rūpaṁ parijānāti, vedanaṁ parijānāti, saññaṁ parijānāti, saṅkhāre parijānāti, viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā,parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā,parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmiti.

1. 1. 4. 9
Tatiya anudhamma suttaṁ

41. Sāvatthiyaṁ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaṁ rūpe dukkhānupassī vihareyya, vedanāya dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya parimuccati. Viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.

Yaṁ rūpe dukkhānupassī vihareyya, saññāya dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.

Yaṁ rūpe dukkhānupassī vihareyya, saṅkhāresu dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti so rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya parimuccati saṅkhāre parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmiti.

Yaṁ rūpe dukkhānupassī vihareyya, viññāṇe dukkhānupassī vihareyya, so rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanetā saṅkhāresu dukkhānupassī viharanto viññāṇe dukkhānupassī viharanto rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

[BJT Page 074]

1.1.4.10.
Catuttha anudhamma suttaṁ

42. Sāvatthiyaṁ:
Dhammānudhammapaṭipannassa bhikkhave, bhikkhuno ayamanudhammo hoti:

Yaṁ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati,parimuccati viññāṇamhā.Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Yaṁ rūpe anattānupassī vihareyya, saññāya anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, vedanāya parimuccati, saññāya parimuccati, saṅkhārehi parimuccati, parimuccati viññāṇamhā.Parimaccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Yaṁ rūpe anattānupassī vihareyya, saṅkhāresu anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto,saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto, rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ saṅkhāre parijānaṁ parimuccati rūpamhā vedanāya parimuccati saññāya parimuccati saṅkharehi parimuccati parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Yaṁ rūpe anattānupassī vihareyya, viññāṇe anattānupassī vihareyya, so rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto saṅkhāresu anattānupassī viharanto viññāṇe anattānupassī viharanto rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā, vedanāya parimuccati,saññāya parimuccati, saṅkhārehi parimuccati,parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi, parimuccati dukkhasmāti vadāmīti.

Natumhākavaggo catuttho

Tassuddānaṁ:

[page 042] na tumhākena dve vuttā bhikkhuhi apare duve
Ānandena duve vuttā anudhammehi dve dukāti.

[BJT Page 076. ]

5. Attadīpavaggo
1. 1. 5. 1

Attadīpa suttaṁ
43. Sāvatthiyaṁ:
Attadīpā bhikkhave, viharatha attasaraṇā anaññasaraṇā. Dhammadīpā dhammasaraṇā anaññasaraṇā.
Attadīpānaṁ bhikkhave, viharataṁ attasaraṇānaṁ anaññasaraṇānaṁ dhammadīpānaṁ dhammasaraṇānaṁ anaññasaraṇānaṁ, yoniyeva upaparikkhitabbā1- "kiñjātikā sokaparidevadukkhadomanassupāyāsā. Kiṁpahotikā"ti.

Kiñjātikā ca bhikkhave, sokaparidevadukkhadomanassupāyāsā: kiṁpahotikā:

Idha bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Tassa taṁ rūpaṁ vipariṇamati, aññathā hoti tassa rūpavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ. Attani vā vedanaṁ,vedanāya vā attānaṁ. Tassa sā vedanā vipariṇamati, aññathā hoti. Tassa vedanāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ. Attani vā saññaṁ, saññāya vā attānaṁ. Tassa sā saññā vipariṇamati, aññathā hoti. Tassa saññāvipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā. Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ. Attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Tassa te saṅkhārā vipariṇamanti, aññathā honti. Tassa saṅkhāravipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.

Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ. [page 043] tassa taṁ viññāṇaṁ vipariṇamati, aññathā hoti. Tassa viññāṇavipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā.
1. Upaparikkhitabbo - sīmu.

[BJT Page 078]

Rūpassa tveva bhikkhave, aniccataṁ viditvā vipariṇāmavirāganirodhaṁ pubbe ceva rūpaṁ etarahi ca sabbaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammanti evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati. Sukhaṁ viharaṁ bhikkhu 'tadaṅganibbuto"ti vuccati.

Vedanā tveva bhikkhave, aniccataṁ viditvā vipariṇāmavirāganirodhaṁ pubbe ceva vedanā etarahi ca sabbā vedanā aniccā dukkhā vipariṇāmadhammāti evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati. Sukhaṁ viharaṁ bhikkhu 'tadaṅganibbuto"ti vuccati.

Saññāya tveva bhikkhave, aniccataṁ viditvā vipariṇāmavirāganirodhaṁ pubbe ceva saññāya etarahi ca sabbā saññāya aniccā dukkhā vipariṇāmadhammāti evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati. Sukhaṁ viharaṁ bhikkhu 'tadaṅganibbuto"ti vuccati.

Saṅkhārānaṁ tveva bhikkhave, aniccataṁ viditvā vipariṇāmavirāganirodhaṁ pubbe ce saṅkhārā etarahi ca sabbe saṅkhārā aniccā dukkhā vipariṇāmadhammāti evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati, sukhaṁ viharaṁ bhikkhu 'tadaṅganibbuto"ti vuccati.

Viññāṇassa tveva bhikkhave, aniccataṁ viditvā vipariṇāmavirāganirodhaṁ pubbe ce viññāṇaṁ etarahi ca sabbaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammanti evametaṁ yathābhūtaṁ sammappaññāya passato ye sokaparidevadukkhadomanassupāyāsā te pahīyanti, tesaṁ pahānā na paritassati, aparitassaṁ sukhaṁ viharati. Sukhaṁ viharaṁ bhikkhu 'tadaṅganibbuto"ti vuccati.

1. 1. 5. 2
Paṭipadā suttaṁ

44. Sāvatthiyaṁ:
[page 044] sakkāyasamudayagāminiñca vo bhikkhave, paṭipadaṁ desissāmi, sakkāyanirodhagāminiñca paṭipadaṁ, taṁ suṇatha sādhukaṁ
Manasikarotha bhāsissāmīti. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ: bhagavā etadavoca.
Katamā ca bhikkhave, sakkāyasamudayagāminī paṭipadā:

Idha bhikkhave. Assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ, vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ. Attani vā vedanaṁ, vedanāya vā attānaṁ,

[BJT Page 080]

Saññaṁ attato samanupassati, saññaṁ vā attānaṁ, attani vā saññaṁ, saññasmiṁ vā attānaṁ, saṅkhāre attato samanupassati,saṅkhāraṁ vā attānaṁ, attani vā saṅkhāraṁ saṅkhārasmiṁ vā attānaṁ, viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ, viññāṇasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, sakkāyasamudayagāminīpaṭipadāti. Itihidaṁ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha attho.

Katamā ca bhikkhave, sakkāyanirodhagāminī paṭipadā:

Idha bhikkhave, sutvā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto, na rūpaṁ attato samanupassati,na rūpavantaṁ vā attānaṁ. Attani vā rūpaṁ na rūpasmiṁ vā attānaṁ,na vedanaṁ attato samanupassati na vedanāvantaṁ vā attānaṁ na attani vā vedanaṁ, na vedanasmiṁ vā attānaṁ, na saññaṁ attato samanupassati, na saññāvantaṁ vā attānaṁ na attani vā saññaṁ, na saññasmiṁ vā attānaṁ.Na saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ,na attani vā saṅkhāraṁ, na saṅkhārasmiṁ vā attānaṁ.Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ. Ayaṁ vuccati bhikkhave,
Sakkāyasamudayagāminīpaṭipadā sakkāyanirodhagāminī paṭipadāti itihidaṁ bhikkhave, vuccati dukkhasamudayagāminī samanupassanāti. Ayamevettha atthoti.

Idha bhikkhave, sutvā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṁ attato samanunapassati, rūpavantaṁ vā attānaṁ. Attani vā rūpaṁ na rūpasmiṁ vā attānaṁ, saññā attato samanupassati viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ ayaṁ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṁ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.

Idha bhikkhave, sutvā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṁ attato samanunapassati, rūpavantaṁ vā attānaṁ. Attani vā rūpaṁ na rūpasmiṁ vā attānaṁ, saṅkhāre attato samanupassati viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ ayaṁ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṁ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.

Idha bhikkhave, sutvā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamma suvinīto, na rūpaṁ attato samanunapassati, rūpavantaṁ vā attānaṁ. Attani vā rūpaṁ na rūpasmiṁ vā attānaṁ, viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ ayaṁ vuccati bhikkhave, sakkāyasamudayagāminipaṭipadāti. Sakkāyanirodhagāmini paṭipadāti itihidaṁ bhikkhave, vuccati dukkhasamudayagāmini samanupapassanāti. Ayamevettha attho.

1. 1. 5. 3
Paṭhama aniccatā suttaṁ

45. Sāvatthiniyaṁ:
Rūpaṁ bhikkhave aniccaṁ yadaniccaṁ taṁ dukkhaṁ [page 045] yaṁ dukkhaṁ tadanattā yadanattā taṁ "netaṁ mama, nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya passato cittaṁ virajjati, vimuccati anupādāya āsavehi. Vedanā aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama nesohamasmi na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ
Sammappaññāya passato cittaṁ virajjati. Vimuccati anupādāya āsavehi.

Saññā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama nesohamasmi na meso attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya passato cittaṁ virajjati. Vimuccati anupādāya āsavehi.

Saṅkhārā aniccā, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama nesohamasmi na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya passato cittaṁ virajjati. Vimuccati anupādāya āsavehi.

Viññāṇaṁ aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama nesohamasmi na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya passato cittaṁ virajjati. Vimuccati anupādāya āsavehi.

Rūpadhātuyā ce bhikkhave bhikkhuno cittaṁ cirattaṁ vimuttaṁ hoti anupādāya āsavehi, vedanādhātuyā ce bhikkhave bhikkhuno cittaṁ caīrattaṁ vimuttaṁ hoti anupādāya āsavehi, saññādhātuyā ce bhikkhave bhikkhuno cittaṁ saṅkhāradhātuyā ce bhikkhave bhikkhuno viññāṇadhātuyā ce bhikkhave bhikkhuno cittaṁ cirattaṁ vimuttaṁ hoti anupādāya āsavehi, vimuttattā ṭhitaṁ, ṭhitattā santusitaṁ, santusitattā na paritassati, aparitassaṁ paccattaṁ yeva parinibbāyati, "khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānātīti.

[BJT Page 082]
1. 1. 5. 4
Dutiya aniccatā suttaṁ

46. Sāvatthiyaṁ

Rūpaṁ bhikkhave aniccaṁ yadaniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ tadanattā yadanattā taṁ "netaṁ mama, neso'hamasmi, na me so attā"taī. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappañañāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṁ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhīnaṁ asati thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṁ vedanāya saññāya saṅkhāresu viññāṇasmiṁ cittaṁ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṁ, ṭhitattā santusitaṁ, santusitattā na paritassati, aparitassaṁ paccattaṁyeva parinibbāyati. "Khiṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānātīti. Vedanā aniccā yadaniccaṁ yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama neso'hamasmi na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Pubbantānudiṭṭhitaṁ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṁ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṁ vedanāya saññāya saṅkhāresu viññāṇasmiṁ cittaṁ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṁ, ṭhitattā santusitaṁ, santusitattā na paritassati, aparitassaṁ paccattaṁyeva parinibbāyati. "Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti. Pajānātīti.

Vedanā bhikkhave aniccā yadaniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ tadanattā yadanattā taṁ "netaṁ mama, neso'hamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṁ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṁ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṁ vedanāya saññāya saṅkhāresu viññāṇasmiṁ cittaṁ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṁ, ṭhitattā santusitaṁ, santusitattā na paritassati, aparitassaṁ paccattaṁyeva parinibbāyati. "Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti. Pajānātīti.

Saññā bhikkhave aniccā yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama neso'hamasmi na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṁ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṁ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṁ vedanāya saññāya saṅkhāresu viññāṇasmiṁ cittaṁ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṁ, ṭhitattā santusitaṁ, santusitattā na paritassati, aparitassaṁ paccattaṁyeva parinibbāyati. "Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti. Pajānātīti.

Saṅkhārā bhikkhave aniccā yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama neso'hamasmi na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evametaṁ yathābhūtaṁ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṁ asati [page 046] aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṁ asati. Thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṁ vedanāya saññāya saṅkhāresu viññāṇasmiṁ cittaṁ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṁ, ṭhitattā santusitaṁ, santusitattā na paritassati, aparitassaṁ paccattaṁyeva parinibbāyati. "Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti. Pajānātīti.

Viññāṇaṁ bhikkhave aniccaṁ,yadaniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ tadanattā yadanattā taṁ "netaṁ mama neso 'hamasmi na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ, evametaṁ yathābhūtaṁ sammappaññāya passato pubbantānudiṭṭhiyo na honti, pubbantānudiṭṭhīnaṁ asati aparantānudiṭṭhiyo na honti, aparantānudiṭṭhinaṁ asati thāmasā parāmāso na hoti, thāmasā parāmāse asati rūpasmiṁ vedanāya saññāya saṅkhāresu viññāṇasmiṁ cittaṁ virajjati, vimuccati anupādāya āsavehi, vimuttattā ṭhitaṁ, ṭhitattā santusitaṁ, santusitattā na paritassati,aparitassaṁ paccattaṁyeva parinibbāyati."Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti pajānātīti.

1. 1. 5. 5 Samanupassanā suttaṁ

47. Sāvatthiyaṁ:
Ye hi keci bhikkhave, samaṇāvā brahmaṇā vā anekavihitaṁ attānaṁ samanupassamānā samanupassanti, sabbe te pañcupādānakkhandhe samanupassanti, etesaṁ vā aññataraṁ.

Katame pañca:

Idha bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ attati vā rūpaṁ, rūpasmiṁ vā attānaṁ,

Idha bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto,vedanaṁ attato samanupassati vedanāvantaṁ vā attānaṁ attati vā vedanaṁ,vedanasmiṁ vā attānaṁ,

Idha bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, saññaṁ attato samanupassati saññāvantaṁ vā attānaṁ attani vā saññaṁ saññasmiṁ vā attānaṁ.

Idha bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, saṅkhāre attato samanupassati saṅkharāvantaṁ vā attānaṁ attati vā saṅkhāraṁ,saṅkhārasmiṁ vā attānaṁ,

Idha bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ attati vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ.

[BJT Page 084]

Iti ayañceva samanupassanā asmīti cassa avigataṁ hoti. Asmīti kho pana bhikkhave avigate, pañcannaṁ indriyānaṁ avakkanti hoti: cakkhunadriyassa sotindriyassa ghānindriyassa jivhindriyassa kāyindriyassa. Atthi bhikkhave mano atthi dhammā, atthi avijjādhātu avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa asmīti'pissa hoti, ayamahamasmīti'pissa hoti bhavissanti pi'ssa hoti, rūpī bhavissanti'pissa hoti, arūpī bhavissanti'pissa hoti. Saññī bhavissanti'pissa hoti, asañañī bhavissanti'pissa hoti. Nevasaññīnāsañañī bhavissanti'pissa hoti.

[page 047] tiṭṭhanti kho pana bhikkhave, tattheva pañcindriyāni, athettha sutavato ariyasāvakassa avijjā pahīyati, vijjā uppajjati, tassa avijjāvirāgā vijjuppādā asmīti'pissa na hoti. Ayamahamasmiti'pissa na hoti, bhavissanti'pissa na hoti, na bhavissanti'pissa na hoti, saññī bhavissanti'pissa na hoti, asaññī bhavissanti'pissa na hoti, nevasaññīnāsaññi bhavissanti' pissa na hotīti.

1. 1. 5. 6
Khandha suttaṁ

48. Sāvatthiyaṁ
Pañca ca bhikkhave, khandhe desissāmi, pañcupādānakkhandhe ca: taṁ suṇātha sādhukaṁ manasi karotha bhāsissāmīti evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ: bhagavā etadavoca.

Katame ca bhikkhave, pañcakkhandhā: yaṁ kiñci bhikkhave, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā khahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, ayaṁ vuccati rūpakkhandho.

Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṁ vā khahiddhā vā,oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, ayaṁ vuccati vedanakkhandho.

Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṁ vā khahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, ayaṁ vuccati saññākkhandho.

Ye keci saṅkhārā atītānāgatapaccuppannā, ajjhattaṁ vā khahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, ayaṁ vuccati saṅkhārakkhandho.

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā khahiddhā vā,oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, ayaṁ vuccati viññāṇakkhandho. Ime vuccanti bhikkhave, pañcakkhandhā.

Katame ca bhikkhave, pañcakkhandhā: yaṁ kiñci bhikkhave, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sāsavaṁ upādānīyaṁ, ayaṁ vuccati rūpūpādānakkhandho.

[BJT Page 086]

Yā kāci vedanā atītānāgatapaccuppannā, ajjhattaṁ vā khahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sāsavaṁ upādāniyaṁ, ayaṁ vuccati vedanūpādānakkhadho.

Yā kāci saññā atītānāgatapaccuppannā, ajjhattaṁ vā khahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sāsavaṁ upādāniyaṁ ayaṁ vuccati saññūpādānakkhadho.

Ye keci saṅkhārā atītānāgatapaccuppannā, ajjhattaṁ vā khahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sāsavaṁ upādāniyaṁ ayaṁ vuccati saṅkhārūpādānakkhandho.

[page 048] yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā khahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sāsavaṁ upādāniyaṁ ayaṁ vuccati viññāṇūpādānakkhandho.

Ime vuccanti bhikkhave, pañcupādānakkhandhāti.

1. 1. 5. 7
Paṭhamasoṇa suttaṁ

49. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho soṇaṁ gahapatiputtaṁ bhagavā etadavoca:

Ye hi keci soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyohamasmīti vā samanupassanti, sadisohamasmīti vā samanupassanti, hīnohamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyohamasmīti vā samanupassanti, sadiso 'hamasmīti vā samanupassanti, hino'hamasmīti vā samanupassanti. Kimaññatra yathābhūtassa adassanā. Aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccehi saṅkhārehi dukkhehi vipariṇāmadhammehi seyyāhamasmīti vā samanupassanti sadiso 'hamasmīti vā samanupassanti, hino' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā. Aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti vā samanupassanti sadiso' hamasmīti vā samanupassanti, hīno' hamasmīti vā samanupassanti, kimaññatra yathābhutassa adassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, [page 049] hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya vedanāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya saññāya dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccāya saṅkhārā dukkhāya vipariṇāmadhammāya seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Ye ca kho kecī soṇa, samaṇā vā brāhmaṇā vā aniccena rūpena dukkhena vipariṇāmadhammena seyyo' hamasmīti'pi na samanu passanti, sadiso'hamasmīti'pi na samanupassanti, hīno'hamasmīti'pi na samanupassanti, kimaññatra yathābhutassa dassanā, aniccena viññāṇena dukkhena vipariṇāmadhammena seyyo'hamasmīti'pi na samanupassanti. Sadiso'hamasmīti'pi na samanupassanti, seyyo'hamasmīti'pi samanupassanti, hīno'hamasmīti'pi samanupassanti. Kimaññatra yathābhutassa dassanā.

Taṁ kimmaññasi soṇa, rūpaṁ niccaṁ vā aniccaṁ cāti?
Aniccaṁ bhante,
Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā'ti?
Dukkhaṁ bhantena,

[BJT Page 088]

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ
Etaṁ mama, eso'hamasmi, eso me attā'ti?

No hetaṁ bhante,

Vedanā niccā vā aniccā vāti?

Aniccā bhante,

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ etaṁ mama, eso'hamasmi, eso me attāti?

No heṁ bhante.

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ etaṁ mama, eso'hamasmi, eso me attā'ti?

No hetaṁ bhante,

Saṅkhārā niccā vā aniccā vāti?

Aniccā bhante,

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ etaṁ mama, eso'hamasmi, eso me attāti?

No heṁ bhante.

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, eso'hamasmi, eso me attāti?

No hetaṁ bhante.

Tasmātiha soṇa, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ netaṁ mama, neso'hamasmi, na me so attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ vedanaṁ "netaṁ mama neso'hamasmi, na meso attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yā kāci saññā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ saññaṁ "netaṁ mama neso'hamasmi, na meso attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yā keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ saṅkhāraṁ "netaṁ mama neso'hamasmi, na meso attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ [page 050] ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ viññāṇaṁ "netaṁ mama neso'hamasmi, na me so attā"ti. Eyametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ soṇa, sutavā ariyasāvako rūpasmi'mpi nibbindati, vedanāya'pi nibbindati. Saññāya'pi nibbindati, saṅkhāresu'pi nibbindati viññāṇasmi'mpi nibbindati. Nibbindaṁ virajjati, cirāgā vimuccati, vimuttasmīṁ vimuttamiti ñāṇaṁ hoti. "Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti. Pajānātīti.

[BJT Page 090]
1. 1. 5. 8
Dutiya soṇa suttaṁ

50.
Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho soṇo gahapatiputto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho soṇaṁ gahapatiputtaṁ bhagavā etadavoca:

Ye keci soṇa, samaṇā vā brāhmaṇā vā rūpaṁ nappajānanti rūpasamudayaṁ nappajānanti rūpanirodhaṁ nappajānanti rūpanirodhagāminiṁ paṭipadaṁ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vāsamaṇasammatā brāhmaṇesu vā brāhmaṇasammatā,na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā vedanaṁ nappajānanti vedanāsamudayaṁ nappajānanti vedanānirodhaṁ nappajānanti vedanānirodhagāminiṁ paṭipadaṁ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā saññaṁ nappajānanti saññāsamudayaṁ nappajānanti saññānirodhaṁ nappajānanti saññānirodhagāminiṁ paṭipadaṁ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre nappajānanti saṅkhāra samudayaṁ nappajānanti saṅkhāranirodhaṁ nappajānanti saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānanti, na me te soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaṁ nappajānanti, viññāṇasamudayaṁ nappajānanti, viññāṇanirodhaṁ nappajānanti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānanti, na mete soṇa, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brahmaṇā vā rūpaṁ pajānanti rūpasamudayaṁ pajānanti rūpanirodhaṁ pajānanti rūpanirodhāgāminiṁ paṭipadaṁ pajānanti, te kho soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañecava brahmaññatthaṁ ca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā vedanaṁ pajānanti vedanāsamudayaṁ pajānanti vedanānirodhaṁ pajānanti vedanānirodhagāminiṁ paṭipadaṁ pajānanti, te kho me soṇa,samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṁ ca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saññaṁ pajānanti saññāsamudayaṁ pajānanti saññānirodhaṁ pajānanti saññānirodhagāminiṁ paṭipadaṁ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇa vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṁ ca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā saṅkhāre [page 051] pajānanti saṅkhārasamudayaṁ pajānanti saṅkhāranirodhaṁ pajānanti saṅkhāranirodhagāminiṁ paṭipadaṁ pajānanti, te kho me soṇa, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā. Te ca panāyasmanto sāmaññatthañceva brahmaññatthaṁ ca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci soṇa, samaṇā vā brāhmaṇā vā viññāṇaṁ pajānanti viññāṇasamudayaṁ pajānanti viññāṇanirodhaṁ pajānanti viññāṇanirodhagāminiṁ paṭipadaṁ pajānanti, te kho me soṇa,samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ceva brāhmaṇasammatā, te ca panāyasmanetā sāmaññatthañceva brahmaññatthaṁ ca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.

1. 1. 5. 9
Paṭhama nandikkhaya suttaṁ

51. Sāvatthiyaṁ
Aniccaññeva bhikkhave, bhikkhu rūpaṁ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammāpassaṁ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo. Nandirāgakkhayā. Nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu vedanaṁ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu saññaṁ aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu saṅkhāre aniccāti passati, sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccati.

Aniccaññeva bhikkhave, bhikkhu viññāṇaṁ aniccanti passati. Sāssa hoti sammādiṭṭhi, sammā passaṁ nibbindati, nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ suvimuttanti vuccatīti.

[BJT Page 092]
1. 1. 5. 10
Dutiya nandikkhaya suttaṁ

52. Sāvatthitayaṁ
[page 052] rūpaṁ bhikkhave. Yoniso manasi karotha, rūpāniccatañca yathābhūtaṁ samanupassatha, rūpaṁ bhikkhave, bhikkhu yoniso manasikaronto rūpāniccatañca yathābhūtaṁ samanupassanto rūpasmiṁ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ sucimuttanti vuccati.

Vedanaṁ bhikkhave, yoniso manasikarotha, vedanāniccatañca yathābhūtaṁ samanupassatha. Vedanaṁ bhikkhave bhikkhu yoniso manasikaronto vedanāniccatañca yathābhūtaṁ samanupassanto vedanasmiṁ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ sucimuttanti vuccati.

Saññaṁ bhikkhave, yoniso manasikarotha, saññāniccatañca yathābhūtaṁ samanupassatha. Saññaṁ bhikkhave bhikkhu yoniso manasikaronto saññāniccatañca yathābhūtaṁ samanupassanto saññasmiṁ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ sucimuttanti vuccati.

Saṅkhāre bhikkhave, yoniso manasikarotha, saṅkhāraniccatañca yathābhūtaṁ samanupassatha. Saṅkhāraṁ bhikkhave bhikkhu yoniso manasikaronto saṅkhāraniccatañca yathābhūtaṁ samanupassanto saṅkhārasmiṁ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ sucimuttanti vuccati.

Viññāṇaṁ bhikkhave, yoniso manasikarotha, viññāṇāniccatañca yathābhūtaṁ samanupassatha. Viññāṇaṁ bhikkhave bhikkhu yoniso manasikaronto viññāṇāniccatañca yathābhūtaṁ samanupassanto viññāṇasmiṁ nibbindati. Nandikkhayā rāgakkhayo, rāgakkhayā nandikkhayo, nandirāgakkhayā cittaṁ vimuttaṁ sucimuttanti vuccatīti.

Attadīpavaggo pañcamo

Tassuddānaṁ:

Attadīpā paṭipadā - dve ca honti aniccatā
Samanupassanā khandhā dve soṇā dve nandikkhayena cāti.

Mulapaṇṇāsakaṁ samattaṁ

Tassa mūlapaṇṇāsakassa vagguddānaṁ:

[page 053] nakulapitā anicco ca - bhāro na tumhākena ca attadīpena paññāsaṁ - paṭhamaṁ tena vuccatīti.

[BJT Page 094]

2. Majjhimapaṇṇāsako
1. Upayavaggo
1. 2. 1. 1
Upaya suttaṁ

53. Sāvatthiyaṁ:
Upayo bhikkhave, avimutto, anupayo vimutto, rūpūpayaṁ vā bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, rūpārammaṇaṁ rūpappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷahiṁ vepullaṁ āpajjeyya,

Upayo bhikkhave, avimutto, anupayo vimutto, vedanūpayaṁ vā bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, vedanārammaṇaṁ vedanappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷahiṁ vepullaṁ

Upayo bhikkhave, avimutto, anupayo vimutto, saññūpayaṁ vā bhikkhave, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saññārammaṇaṁ saññappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷahiṁ vepullaṁ āpajjeyya,

Upayo bhikkhave, avimutto, anupayo vimutto, saṅkhārūpayaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandūpasecanaṁ vuddhiṁ virūḷahiṁ vepullaṁ āpajjeyya.

Yo bhikkhave evaṁ vadeyya: ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā uppattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññāpessāmīti netaṁ ṭhānaṁ vijjati.

Rūpadhātuyā ce bhikkhave, bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṁ, patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṁ, patiṭṭhā viññāṇassa na hoti, saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṁ, patiṭṭhā viññāṇassa na hoti, saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgassa pahino hoti. Rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave, bhikkhunā rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṁ, patiṭṭhā viññāṇassa na hoti, tadappatiṭṭaṭhitaṁ viññāṇaṁ avirūḷhaṁ anabhi saṅkhacca [page 054] vimuttaṁ, vimuttattā ṭhitaṁ ṭhitattā santusitaṁ, santusitattā na paritassati aparitassaṁ paccattaṁ yeva parinibbāyati. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyā'ti pajānātīti.

1. 2. 1. 2
Khīja suttaṁ

52. Sāvatthiyaṁ:

Pañcamāni bhikkhave khījajātāni, katamāni pañca: mūla bījaṁ khandhakhījaṁ eḷubījaṁ aggabījaṁ bījabījañceva pañcamaṁ. Imāni cassu bhikkhave pañca khīja jātāni akhaṇḍāni apūtikāni avātātapahatāni sārādāyīni sukhasayitāni paṭhavī ca nāssa āpo ca nāssa api nu imāni bhikkhave pañca khījajātāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyanti.

[BJT Page 096]

No hetaṁ bhante.

Imāni cassu bhikkhave pañca bījajātāni khaṇḍāti pūtikāni vātātapahatāni asārādāyīni na sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bījajātāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyunti?

No hetaṁ bhante,

Imāni cassu bhikkhave pañca bījajātāni akhaṇḍāni apūtikāni sārādāyīni sukhasayitāni paṭhavi ca assa, āpo ca assa, api nu imāni bhikkhave pañca bijajātāni vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyunti?

Evaṁ bhante,

Seyyathāpi bhikkhave paṭhavidhātu evaṁ catasso viññāṇaṭṭhitiyo daṭṭhabbā seyyathāpi bhikkhave āpodhātu evaṁ nandirāgo daṭṭhabbo. Seyyathāpi bhikkhave pañca bijajātāni evaṁ viññāṇaṁ sāhāraṁ daṭṭhabbaṁ.

Rūpūpayaṁ bhikkhave viññāṇaṁ tiṭṭhamānaṁ [page 055] tiṭṭheyya. Rūpārammaṇaṁ rūpappatiṭṭhaṁ nandupasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya, vedanūpayaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya. Vedanārammaṇaṁ vedanappatiṭṭhaṁ nandupasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya ,saññūpayaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya. Saññārammaṇaṁ saññappatiṭṭhaṁ nandupasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya, saṅkhārūpayaṁ vā bhikkhave viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya. Saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandupasecanaṁ vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya,

Yo bhikkhave evaṁ vadeyya ahamaññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā uppattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññāpessāmīti netaṁ ṭhānaṁ vijjati.

Rūpadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Vedanādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Saññādhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti.Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti,rāgassa pahānā vocchitārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Saṅkhāradhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Viññāṇadhātuyā ce bhikkhave bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchitārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ anabhisaṅkhacca vimuttaṁ vimuttattā ṭhitaṁ, ṭhitattā santusitaṁ, santusitattā na paritassati, aparitassaṁ paccattaṁ yeva parinibbāyati, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

[BJT Page 098]
1. 2. 1. 3
Udāna suttaṁ

55. Sāvatthiyaṁ:
Tatra kho bhagavā udānaṁ udānesi "no cassaṁ, no ca me siyā, na bhavissati, na me bhavissatīti evaṁ [page 056] vimuccamāno bhikkhu jindeyyorambhāgiyāni saṁyojanānī"ti.

Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: "yathākathaṁ pana bhante, no cassaṁ, no ca me siyā, na bhavissati, na me bhavissatīti, evaṁ vimuccamāno bhikkhu jindeyyorambhāgiyāni saṁyojanānī"ti?

Idha bhikkhu, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ. Vedanaṁ attato samanupassati, vedanāvantaṁ vā attānaṁ, attani vā vedanaṁ, vedanāya vā attānaṁ. Saññaṁ attato samanupassati, saññāvantaṁ vā attānaṁ, attani vā saññaṁ, saññāya vā attānaṁ. Saṅkhāre attato samanupassati, saṅkhāravantaṁ vā attānaṁ, attani vā saṅkhāre, saṅkhāresu vā attānaṁ. Viññāṇaṁ attato samanupassati, viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ, cīññāṇasmiṁ vā attaṁnaṁ.

So aniccaṁ rūpaṁ 'aniccaṁ rūpa'nti yathābhūtaṁ nappajānāti aniccaṁ vedanā 'aniccā vedanā'ti yathābhūtaṁ nappajānāti. Aniccaṁ saññaṁ'aniccā saññā'ti yathābhūtaṁ nappajānāti. Anicce saṅkhāre aniccā saṅkhārā'ti yathābhūtaṁ nappajānāti. Aniccaṁ viññāṇaṁ 'aniccaṁ viññāṇa'nti yathābhūtaṁ nappajānāti.

Dukkhaṁ rūpaṁ 'dukkhaṁ rūpa'nti yathābhūtaṁ nappajānāti. Dukkhaṁ vedanaṁ 'dukkhā vedanā'ti yathābhūtaṁ nappajānāti. Dukkhaṁ saññaṁ 'dukkhā saññā'ti yathābhūtaṁ nappajānāti. Dukkhe saṅkhāre 'dukkhā saṅkhārā'ti yathābhūtaṁ nappajānāti. Dukkhaṁ viññāṇaṁ 'dukkhaṁ viññāṇanti yathābhūtaṁ nappajānāti.

Anattaṁ rūpaṁ 'anattaṁ rūpanti yathābhūtaṁ nappajānāti. Anattaṁ vedanaṁ 'anattā vedanā'ti yathābhūtaṁ nappajānāti. Anattaṁ saññaṁ 'anattā saññā'ti yathābhūtaṁ na ppajānāti. Anatte saṅkhāre 'anattā saṅkhārā'ti yathābhūtaṁ nappajānāti. Anattaṁ viññāṇaṁ 'anattaṁ viññāṇanti yathābhūtaṁ nappajānāti.

Saṅkhataṁ rūpaṁ 'saṅkhataṁ rūpa'nti yathābhūtaṁ nappajānāti. Saṅkhataṁ vedanaṁ 'saṅkhatā vedanā'ti yathābhūtaṁ nappajānāti. Saṅkhataṁ saññaṁ 'saṅkhatā saññā'ti yathābhūtaṁ nappajānāti. Saṅkhate saṅkhāre 'saṅkhatā saṅkhārā'ti yathābhūtaṁ nappajānāti. Saṅkhataṁ viññāṇaṁ 'saṅkhataṁ viññāṇanti yathābhūtaṁ nappajānāti.
[BJT Page 100]

Rūpaṁ vibhavissatīti yathābhūtaṁ nappajānāti. Vedanā vibhavissatīti yathābhūtaṁ nappajānāti. Saññā vibhavissatīti yathābhūtaṁ nappajānāti. Saṅkhārā vibhavissantīti yathābhūtaṁ nappajānāti. Viññāṇaṁ vibhavissatīti yathābhūtaṁ nappajānāti.

[page 057] sutvā ca kho bhikkhu, 1- ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati. Na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ, na vedanaṁ attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāya vā attānaṁ, saññā attato samanupassati, na saññāvanantaṁ vā attānaṁ, na attani vā saññaṁ na saññāya vā attānaṁ, saṅkhāre attato samanupassati, na saṅkhāravantaṁ vā attānaṁ, na attani vā saṅkhāre attānaṁ, na saṅkhāresu vā attānaṁ, na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ,

So aniccaṁ rūpaṁ 'aniccaṁ rūpanti' yathābhūtaṁ pajānāti. Aniccaṁ vedanaṁ 'aniccā vedanā'ti yathābhutaṁ pajānāti. Aniccaṁ saññaṁ 'aniccā saññāya'ti yathābhūtaṁ pajānāti. Anicce saṅkhāre 'aniccā saṅkhārā'ti yathābhūtaṁ pajānāti.

Dukkhaṁ rūpaṁ 'dukkhaṁ rūpa'nti yathābhūtaṁ pajānāti. Dukkhaṁ vedanaṁ 'dukkhā vedanā'ti yathābhūtaṁ pajānāti. Dukkhaṁ saññaṁ 'dukkhā saññā'ti yathābhūtaṁ pajānāti. Dukkhe saṅkhāre 'dukkhā saṅkhārā'ti yathābhūtaṁ pajānāti. Dukkhaṁ viññāṇaṁ 'dukkhaṁ viññāṇanti yathābhūtaṁ pajānāti.

Anattaṁ rūpaṁ anattaṁ rūpa'nti yathābhūtaṁ pajānāti. Anattaṁ vedanaṁ 'anattā vedanā'ti yathābhūtaṁ pajānāti. Anattaṁ saññaṁ 'anattā saññā'ti yathābhūtaṁ pajānāti. Anatte saṅkhāre anatte saṅkhāre'ti yathābhūtaṁ pajānāti. Anattaṁ viññāṇaṁ 'anattaṁ viññāṇanti yathābhūtaṁ pajānāti.

Saṅkhataṁ rūpaṁ 'saṅkhataṁ rūpanti yathābhūtaṁ pajānāti. Saṅkhataṁ vedanaṁ saṅkhataṁ vedananti yathābhūtaṁ pajānāti. Saṅkhataṁ saññaṁ 'saṅkhataṁ saññaṁ'ti yathābhūtaṁ pajānāti. Saṅkhate saṅkhāre 'saṅkhatā saṅkhārā'ti yathābhūtaṁ pajānāti. Saṅkhataṁ viññāṇaṁ 'saṅkhataṁ viññāṇanti yathābhūtaṁ pajānāti.

Rūpaṁ vibhavissatīti yathābhūtaṁ pajānāti. Vedanā vibhavissatīti yathābhūtaṁ pajānāti. Saññā vibhavissatīti yathābhūtaṁ pajānāti. Saṅkhārā vibhavissantīti yathābhūtaṁ pajānāti. Viññāṇaṁ vibhavissatīti yathābhūtaṁ pajānāti.

So rūpassa vibhavā, vedanāya vibhavā, saññāya vibhavā, saṅkhārānaṁ vibhavā. Viññāṇassa vibhavā evaṁ kho bhikkhu "no cassaṁ, no ca me siyā, na bhavissati, na me bhavissati, na me bhavissatī"ti, evaṁ vimuccamāno bhikkhu jindeyyorambhāgiyāni saṁyojanānīti?

Evaṁ vimuccamāno bhante, bhikkhu jindeyyorambhāgiyāni saṁyojanānīti.

1. Bhikkhave - sīmu.

[BJT Page 102]

"Kathaṁ pana bhante, jānato kathaṁ pana passato anantarā āsavānaṁ khayo hotī"ti?

Idha bhikkhu, assutavā puthujjano atasitāye ṭhāne tāsaṁ āpajjati, tāso heso bhikkhu, assutavato puthujjanassa "no cassaṁ, no ca me siyā, na bhavissati, na me bhavissatī'ti.

Sutavā ca kho bhikkhu, ariyasāvako atasitāye ṭhāne na tāsaṁ āpajjati. Na heso bhikkhu, tāso sutavato ariyasāvakassa no cassaṁ, no ca me siyā, na bhavissati. Na me bhavissati.

[page 058]
Rūpūpayaṁ vā bhikkhu, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, rūpārammaṇaṁ rūpappatiṭṭhaṁ, nandupasecanaṁ, vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Vedanūpayaṁ vā bhikkhu, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, vedanārammaṇaṁ vedanāppatiṭṭhaṁ, nandupasecanaṁ, vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Saññupayaṁ vā bhikkhu, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saññārammaṇaṁ saññappatiṭṭhaṁ, nandupasecanaṁ, vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.
Saṅkhārūpayaṁ vā bhikkhu, viññāṇaṁ tiṭṭhamānaṁ tiṭṭheyya, saṅkhārārammaṇaṁ saṅkhārappatiṭṭhaṁ nandupasecanaṁ, vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyya.

Yo bhikkhu, 1- evaṁ vadeyya: ahamaññatra rūpā, aññatra vedanāya, aññatra saññāya, aññatra saṅkhārehi viññāṇassa āgatiṁ vā gatiṁ vā cutiṁ vā uppattiṁ vā vuddhiṁ vā virūḷhiṁ vā vepullaṁ vā paññāpessāmīti netaṁ ṭhānaṁ vijjati.

Rūpadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti, rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti, vedanādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Saññādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Saṅkhārādhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti, viññāṇadhātuyā ce bhikkhu, bhikkhuno rāgo pahīno hoti. Rāgassa pahānā vocchijjatārammaṇaṁ patiṭṭhā viññāṇassa na hoti. Tadappatiṭṭhitaṁ viññāṇaṁ avirūḷhaṁ anabhisaṅkhacca vimuttaṁ. Vimuttattā ṭhitaṁ ṭhitattā santusitaṁ. Santusitattā na paritassati. Aparitassaṁ paccattaṁ yeva parinibbāyati. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Evaṁ kho bhikkhu, jānato evaṁ passato anantarā āsavānaṁ khāyo hotīti.

1. 2. 1. 4
Upādāna parivatta suttaṁ

56. Sāvatthiyaṁ
Pañcime bhikkhave, upādānakkhandhā, katame pañca: seyyathīdaṁ: rūpūpādānakkhandho, [page 059] vedanūpādākkhandho, saññūpādānakkhandho, saṅkhārūpādānakkhandho, viññāṇūpādānakkhandho, yāvakīvañcāhaṁ bhikkhave, ime pañcupādānakkhandhe catuparivattaṁ 2- yathābhūtaṁ nābbhaññāsiṁ, neva tāvāhaṁ bhikkhave sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ

1. So bhikkhu - sīmu
2. Catuparivaṭṭaṁ - machasaṁ.

[BJT Page 104]

Sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ, yato ca khohaṁ bhikkhave, ime pañcupādānakkhandhe catuparivattaṁ yathābhūtaṁ abbhaññāsiṁ, athāhaṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇīyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambuddhoti paccaññāsiṁ.

Kathaṁ catuparivattaṁ 1-:

Rūpaṁ abbhaññāsiṁ, rūpasamudayaṁ abbhaññāsiṁ, rūpanirodhaṁ abbhaññāsiṁ, rūpanirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ, vedanaṁ abbhaññāsiṁ, vedanāsamudayaṁ abbhaññāsiṁ, vedanānirodhaṁ abbhaññāsiṁ, vedanānirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ. Saññaṁ abbhaññāsiṁ,saññāsamudayaṁ abbhaññāsiṁ, saññānirodhaṁ abbhaññāsiṁ, saññānirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ. Saṅkhāre abbhaññāsiṁ, saṅkhārasamudayaṁ abbhaññāsiṁ, saṅkhāranirodhaṁ abbhaññāsiṁ, saṅkhāranirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ. Viññāṇaṁ abbhaññāsiṁ, viññāṇasamudayaṁ abbhaññāsiṁ, viññāṇanirodhaṁ abbhaññāsiṁ, viññāṇanirodhagāminiṁ paṭipadaṁ abbhaññāsiṁ.

Katamañca bhikkhave, rūpaṁ:

Cattaro ca mahābhūtā catunnañca mahābhūtānaṁ upādāya rūpaṁ. Idaṁ vuccati bhikkhave, rūpaṁ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammā kammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya evaṁ rūpasamudayaṁ abhiññāya evaṁ rūpaṁ nirodhaṁ abhiññāya evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā2, ye supaṭipannā. Te imasmiṁ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya evaṁ rūpasamudayaṁ abhiññāya evaṁ rūpaṁ nirodhaṁ abhiññāya evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā te kevalino, ye kevalino, vaṭṭaṁ tesaṁ natthi paññāpanāya.

Katamā ca bhikkhave, vedanā:

Chayime ca bhikkhave, [page 060] vedanākāyā: cakkhusamphassajā vedanā, sota samphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā ayaṁ vuccati bhikkhave, vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāmīni paṭipadā, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammā kammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

1. Catuparivaṭṭaṁ - machasaṁ
2. Suppaṭipannā - sīmu, machasaṁ.

[BJT Page 106]

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanaṁ abhiññāya evaṁ vedanāsamudayaṁ abhiññāya evaṁ vedanānirodhaṁ abhiññāya evaṁ vedanānirodhagāminiṁ paṭipadaṁ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā. Ye supaṭipannā, te imasmiṁ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanaṁ abhiññāya evaṁ vedanāsamudayaṁ abhiññāya evaṁ vedanānirodhaṁ abhiññāya evaṁ vedanānirodhagāminiṁ paṭipadaṁ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṁ tesaṁ natthi paññāpanāya.

Katamā ca bhikkhave, saññā:

Chayime bhikkhave, saññākāyā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā, ayaṁ vuccati bhikkhave, saññā. Phassasamudayā saññāsamudayo, phassanirodhā saññānirodho, ayameva ariyo aṭṭhaṅgiko maggo saññānirodhagāminīpaṭipadā: seyyathidaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saññaṁ abhiññāya evaṁ saññāsamudayaṁ abhiññāya evaṁ saññānirodhaṁ abhiññāya evaṁ saññānirodhagāminiṁ paṭipadaṁ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṁ tesaṁ natthi paññāpanāya.

Katame ca bhikkhave, saṅkhārā:

Chayime bhikkhave, cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā, ime vuccanti bhikkhave, saṅkhārā. Phassasamudayā saṅkhārasamudayo, phassanirodhā saṅkhāranirodho, ayameva ariyo aṭṭhaṅgiko maggo saṅkhāranirodhagāminī paṭipadā: seyyathīdaṁ:sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya evaṁ saṅkhārāsamudayaṁ abhiññāya evaṁ saṅkhāranirodhaṁ abhiññāya evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya saṅkhārāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā, ye suvimuttā, te kevalino, ye kevalino, vaṭṭaṁ tesaṁ natthi paññāpanāya.

Katamā ca bhikkhave, viññāṇaṁ:

Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṁ sotaviññāṇaṁ, ghānaviññāṇaṁ jivhāviññāṇaṁ, kāyaviññāṇaṁ, manoviññāṇaṁ. Idaṁ vuccati bhikkhave, viññāṇaṁ. Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā: seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya evaṁ viññāṇasamudayaṁ abhiññāya evaṁ viññāṇanirodhaṁ abhiññāya evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya viññāṇassa nibbidā [page 061] virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā, te imasmiṁ dhammavinaye gādhanti.

[BJT Page 108]

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya evaṁ viññāṇasamudayaṁ abhiññāya evaṁ viññāṇanirodhaṁ abhiññāya evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya viññāṇassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā ye suvimuttā te kevalino, ye kevalino, vaṭṭaṁ tesaṁ natthi paññāpanāyāti.

1. 2. 1. 5
Sattaṭṭhāna suttaṁ

57. Sāvatthiyaṁ:
Sattaṭṭhānakusalo bhikkhave, bhikkhu .Tividhūpaparikkhī imasmiṁ dhammavinaye kevalī vusitavā uttamapurisoti.

Kathañca bhikkhave, bhikkhu sattaṭṭhānakusalo hoti:

[page 062] idha bhikkhave, bhikkhu rūpaṁ pajānāti, rūpasamudayaṁ pajānāti, rūpanirodhaṁ pajānāti, rūpanirodhagāminiṁ paṭipadaṁ pajānāti, rūpassa assādaṁ pajānāti, rūpassa ādīnavaṁ pajānāti, rūpassa nissaraṇaṁ pajānāti.

Vedanaṁ pajānāti, vedanāsamudayaṁ pajānāti, vedanānirodhaṁ pajānāti, vedanānirodhagāminiṁ paṭipadaṁ pajānāti, vedanāya assādaṁ pajānāti, vedanāya ādīnavaṁ pajānāti, vedanāya nissaraṇaṁ pajānāti.

Saññaṁ pajānāti, saññāsamudayaṁ pajānāti, saññānirodhaṁ pajānāti, saññānirodhagāminiṁ paṭipadaṁ pajānāti, saññāya assādaṁ pajānāti, saññāya ādīnavaṁ pajānāti, saññāya nissaraṇaṁ pajānāti.

Saṅkhāre pajānāti, saṅkhārasamudayaṁ pajānāti, saṅkhārānirodhaṁ pajānāti, saṅkhārānirodhagāminiṁ paṭipadaṁ pajānāti, saṅkhārānaṁ assādaṁ pajānāti, saṅkhārānaṁ ādīnavaṁ pajānāti, saṅkhārānaṁ nissaraṇaṁ pajānāti.

Viññāṇaṁ pajānāti, viññaṇasamudayaṁ pajānāti, viññāṇanirodhaṁ pajānāti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti, viññāṇassa assādaṁ pajānāti, viññāṇassa ādīnavaṁ pajānāti, viññāṇassa nissaraṇaṁ pajānāti.

Katamañca bhikkhave, rūpaṁ:

Cattāro ca mahābhūtā catunnañca mahābhūtānaṁ upādāya rūpaṁ. Idaṁ vuccati bhikkhave rūpaṁ. Āhārasamudayā rūpasamudayo, āhāranirodhā rūpanirodho, ayameva ariyo aṭṭhaṅgiko maggo rūpanirodhagāminī paṭipadā, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājivo sammāvāyāmo sammāsati sammāsamādhi. Yaṁ rūpaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ rūpassa assādo. Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpassa ādīnavo. Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ rūpassa nissaraṇaṁ.

[BJT Page 110]

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya evaṁ rūpasamudayaṁ abhiññāya evaṁ rūpanirodhaṁ abhiññāya evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya evaṁ rūpassa assādaṁ abhiññāya evaṁ rūpassa ādīnavaṁ abhiññāya evaṁ rūpassa nissaraṇaṁ abhiññāya rūpassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā, ye supaṭipannā te imasmiṁ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ rūpaṁ abhiññāya evaṁ rūpasamudayaṁ abhiññāya evaṁ rūpanirodhaṁ abhiññāya evaṁ rūpanirodhagāminiṁ paṭipadaṁ abhiññāya evaṁ rūpassa assādaṁ abhiññāya evaṁ rūpassa ādīnavaṁ abhiññāya evaṁ rūpassa [page 063] nissaraṇaṁ abhiññāya rūpassa nibbidā virāgā nirodhā anupādā vimuttā te suvimuttā, ye suvimuttā te kevalino, ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya.

Katamā ca bhikkhave, vedanā:

Chayime bhikkhave, vedanākāyā: cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā jivhāsamphassajā vedanā kāyasamphassajā vedanā, manosamphassajā vedanā ayaṁ vuccati bhikkhave, vedanā. Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammaājivo sammāvāyāmo sammāsati sammāsamādhi. Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ vedanāya assādo, yā vedanā aniccā dukkhā vipariṇāmadhammā, ayaṁ vedanāya ādīnavo, yo vedanāya chandarāgavinayo chandarāgappahānaṁ, idaṁ vedanāya nissaraṇaṁ.

Ye hi keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanaṁ abhiññāya evaṁ vedanāsamudayaṁ abhiññāya evaṁ vedanānirodhaṁ abhiññāya evaṁ vedanānirodhagāminiṁ paṭipadaṁ abhiññāya evaṁ vedanāya assādaṁ abhiññāya evaṁ vedanāya ādīnavaṁ abhiññāya evaṁ vedanāya nissaraṇaṁ abhiññāya vedanāya nibbidāya virāgāya nirodhāya paṭipannā. Te supaṭipannā, ye supaṭipannā te imasmiṁ dhammavinaye gādhanti.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ vedanaṁ abhiññāya evaṁ vedanāsamudayaṁ abhiññāya evaṁ vedanānirodhaṁ abhiññāya evaṁ vedanānirodhagāminiṁ paṭipadaṁ abhiññāya evaṁ vedanāya assādaṁ abhiññāya evaṁ vedanāya ādīnavaṁ abhiññāya evaṁ vedanāya nissaraṇaṁ abhiññāya vedanāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino. Ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya.

[BJT Page 112]

Katamā ca bhikkhave saññā:

Chayive bhikkhave saññā: rūpasaññā saddasaññā gandhasaññā rasasaññā phoṭṭhabbasaññā dhammasaññā. Ayaṁ vuccati bhikkhave, saññā.

Ye ca kho keci bhikkhave,samaṇā vā brāhmaṇā vā evaṁ saññaṁ abhiññāya evaṁ saññāsamudayaṁ abhiññāya evaṁ saññā nirodhaṁ abhiññāya evaṁ saññānirodhagāminiṁ paṭipadaṁ abhiññāya evaṁ saññāya assādaṁ abhiññāya evaṁ saññāya ādīnavaṁ abhiññāya evaṁ saññāya nissaraṇaṁ abhiññāya saññāya nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Te kevalino. Ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya.

Katame ca bhikkhave, saṅkhārā:

Chayime bhikkhave cetanākāyā: rūpasañcetanā saddasañcetanā gandhasañcetanā rasasañcetanā phoṭṭhabbasañcetanā dhammasañcetanā. Ime vuccanti bhikkhave saṅkhārā.

Ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ saṅkhāre abhiññāya evaṁ saṅkhārasamudayaṁ abhiññāya evaṁ saṅkhāra nirodhaṁ abhiññāya evaṁ saṅkhāranirodhagāminiṁ paṭipadaṁ abhiññāya evaṁ saṅkhārassa assādaṁ abhiññāya evaṁ saṅkhāre ādīnavaṁ abhiññāya evaṁ saṅkhārassa nissaraṇaṁ abhiññāya saṅkhārassa nibbidā virāgā nirodhā anupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino.Ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya.

[Pts is not possible to place as -pe- is not correct yet.]
[page 064]

Katamañca bhikkhave, viññāṇaṁ:

Chayime bhikkhave, viññāṇakāyā: cakkhuviññāṇaṁ, sotaviññāṇaṁ, ghāṇaviññāṇaṁ, jivhāviññāṇaṁ, kāyaviñañāṇaṁ, manoviññāṇaṁ, idaṁ vuccati bhikkhave, viññāṇaṁ. Nāmarūpasamudayā viññāṇasamudayo, nāmarūpanirodhā viññāṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo viññāṇanirodhagāminī paṭipadā, seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāmādhi. Yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ, ayaṁ viññāṇassa assādo, yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ viññāṇassa ādīnavo. Yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ, idaṁ viññāṇassa nissaraṇaṁ.

Ye hi keci bhikkhave,samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāyaṁ evaṁ viññāṇasamudayaṁ abhiññāya evaṁ viññāṇanirodhaṁ abhiññāya evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya evaṁ viññāṇassa assādaṁ abhiññāya evaṁ viññāṇassa ādīnavaṁ abhiññāya evaṁ viññāṇassa nissaraṇaṁ abhiññāya viññāṇassa nibbidāya virāgāya nirodhāya paṭipannā, te supaṭipannā ye supaṭipannā te imasmiṁ dhammavinaye gādhanti.

[page 065] ye ca kho keci bhikkhave, samaṇā vā brāhmaṇā vā evaṁ viññāṇaṁ abhiññāya evaṁ viññāṇasamudayaṁ abhiññāya evaṁ viññāṇanirodhaṁ abhiññāya evaṁ viññāṇanirodhagāminiṁ paṭipadaṁ abhiññāya evaṁ viññāṇassa assādaṁ abhiññāya evaṁ viññāṇassa ādīnavaṁ abhiññāya evaṁ viññāṇassa nissaraṇaṁ abhiññāya viññāṇassa nibbidā virāgā nirodhāanupādā vimuttā, te suvimuttā. Ye suvimuttā te kevalino, ye kevalino vaṭṭaṁ tesaṁ natthi paññāpanāya. Evaṁ kho bhikkhave, bhikkhu sattaṭṭhānakusalo hoti.

Kathañca bhikkhave, bhikkhu tividhūpaparikkhī hoti:

Idha bhikkhave, bhikkhu dhātuso upaparikkhati. Āyatanaso upaparikkhati. Paṭiccasamuppādaso upaparikkhati, evaṁ kho bhikkhave, bhikkhu tividhūpaparikkhī hoti

Sattaṭṭhānakusalo bhikkhave, bhikkhu tividhūpaparikkhī imasmiṁ dhamma vinaye kevalī vusitavā uttamapurisoti vuccatīti.

[BJT Page 114]

1. 2. 1. 6
Sambuddha suttaṁ

58. Sāvatthiyaṁ:
Tathāgato bhikkhave, arahaṁ sammāsambuddho rūpassa nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto rūpassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaṁ sammāsambuddho vedanāya nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto vedanāya nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaṁ sammāsambuddho saññāya nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saññāya nibbidā virāgā [page 066] nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaṁ sammāsambuddho saṅkhārānaṁ nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto saṅkhārānaṁ nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tathāgato bhikkhave, arahaṁ sammāsambuddho viññāṇassa nibbidā virāgā nirodhā anupādāvimutto 'sammāsambuddhā'ti vuccati, bhikkhūpi bhikkhave, paññāvimutto viññāṇassa nibbidā virāgā nirodhā anupādā vimutto 'paññāvimutto'ti vuccati.

Tatra bhikkhave, ko viseso ko adhippāyo kiṁ nānākaraṇaṁ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunāti?

Bhagavaṁmūlakā no bhantena, dhammā bhagavaṁnettikā bhagavaṁpaṭi saraṇā, sādhu vata bhante, bhagavantaññeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

Tena hi bhikkhave, suṇātha, sādhukaṁ manasi karotha, bhāsissāmīti. Evaṁ bhante'ti kho te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:

Tathāgato bhikkhave, arahaṁ sammāsambuddho anuppannassa maggassa uppādetā. Asañjātassa maggassa sañjanetā. Anakkhātassa maggassa akkhātā. Maggaññu maggavidu maggakovido, maggānugā ca bhikkhave, etarahi sāvakā viharanti, pacchā samannāgatā.

Ayaṁ kho bhikkhave, viseso ayaṁ adhippāyo, idaṁ nānākaraṇaṁ tathāgatassa arahato sammāsambuddhassa paññāvimuttena bhikkhunāti.

1. 2. 1. 7
Pañcavaggiya suttaṁ

59. Ekaṁ samayaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye. Tatra kho bhagavā pañcavaggiye bhikkhū āmantesi, "bhikkhavo'ti. 'Bhadante'ti te bhikkhū bhagavato paccassosuṁ, bhagavā etadavoca:

[BJT Page 116]

Rūpaṁ bhikkhave, anattā, rūpañca hidaṁ bhikkhave, attā abhavissa nayidaṁ rūpaṁ ābādhāya saṁvatteyya, labbhetha ca rūpe evaṁ me rūpaṁ hotu, evaṁ me rūpaṁ mā ahosī'ti. Yasmā ca kho bhikkhave, rūpaṁ anattā, tasmā rūpaṁ ābādhāya saṁvattati. Na ca labbhati rūpe "evaṁ me rūpaṁ hotu, evaṁ me rūpaṁ mā ahosī"ti.

Vedanā bhikkhave, anattā, vedanañca hidaṁ bhikkhave, attā abhavissa nayidaṁ vedanaṁ ābādhāya saṁvatteyya, labbhetha 67 ca vedanā "evaṁ me vedanā hotu, evaṁ me vedanaṁ mā ahosī'ti. Yasmā ca kho bhikkhave, vedanaṁ anattā, tasmā vedanaṁ ābādhāya saṁvattati. Na ca labbhati vedanā "evaṁ me vedanaṁ hotu, evaṁ me vedanaṁ mā ahosī"ti.

Saññā bhikkhave, anattā, saññañca hidaṁ bhikkhave, attā abhavissa nayidaṁ saññaṁ ābādhāya saṁvatteyya, labbhetha ca saññā "evaṁ me saññā hotu, evaṁ me saññaṁ mā ahosī'ti. Yasmā ca kho bhikkhave, saññaṁ anattā, tasmā saññaṁ ābādhāya saṁvattati. Na ca labbhati saññe "evaṁ me saññā hotu, evaṁ me saññaṁ mā ahosī"ti.

Saṅkhārā bhikkhave, anattā, saṅkhārañca hidaṁ bhikkhave, attā abhavissa nayidaṁ saṅkhāraṁ ābādhāya saṁvatteyya, labbhetha ca saṅkhārā "evaṁ me saṅkhāraṁ hotu, evaṁ me saṅkhāraṁ mā ahosī'ti. Yasmā ca kho bhikkhave, saṅkhāraṁ anattā, tasmā saṅkhāraṁ ābādhāya saṁvattati. Na ca labbhati saṅkhāre "evaṁ me saṅkhāraṁ hotu, evaṁ me saṅkhāraṁ mā ahosī"ti.

Viññāṇaṁ bhikkhave, anattā, viññāṇañca hidaṁ bhikkhave, attā abhavissa nayidaṁ viññāṇaṁ ābādhāya saṁvatteyya, labbhetha ca viññāṇe "evaṁ me viññāṇaṁ hotu, evaṁ me viññāṇaṁ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaṁ anattā, tasmā viññāṇaṁ ābādhāya saṁvattati. Na ca labbhati viññāṇe "evamme viññāṇaṁ hotu, evamme viññāṇaṁ mā ahosī"ti.

Taṁ kimmaññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ 'etaṁ mama, eso'hamasmi, eso me attā'ti? No hetaṁ bhante.

Vedanā niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ 'etaṁ mama, eso'hamasmi, eso me attā'ti? No hetaṁ bhante.

Saññā niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vipariṇāmadhammaṁ,kallaṁ nu taṁ samanupassituṁ 'etaṁ mama, eso'hamasmi, eso me attā'ti? No hetaṁ bhante.

Saṅkhārā niccaṁ vā aniccaṁ vā'ti? Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ 'etaṁ mama, eso,hamasmi, eso me attā'ti? No hetaṁ bhante.

Viññāṇaṁ niccaṁ vā aniccaṁ vā ti? Aniccaṁ bhante.

Yaṁ panāniccaṁ, dukkhaṁ vā taṁ sukhaṁ vā'ti? [page 068]
Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ, 'etaṁ mama, eso'hamasmi, eso me attā'ti? No hetaṁ bhante.

Tasmā tiha bhikkhave, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā, oḷārikaṁ vā sukhumaṁ vā, hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ, netaṁ mama, nesohamasmi. Na me so attā'ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yā kāci vedanā atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā sabbaṁ vedanaṁ 'netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yā kāci saññā atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā sabbaṁ saññaṁ 'netaṁ mama, neso'hamasmi, na meso attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Ye keci saṅkhārā atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā sabbaṁ saṅkhāraṁ 'netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ, ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā sabbaṁ viññāṇaṁ 'netaṁ mama, neso'hamasmi, na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

[BJT Page 118]

Evaṁ passaṁ bhikkhave sutvā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati, saññāya'pi nibbindati, saṅkhāresu'pi nibbindati, viññāṇasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccatī, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti: 'khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātī'ti.

Idamavoca bhagavā, attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṁ abhinanduṁ. Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne pañcavaggiyānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsūti.

1. 2. 1. 8
Mahāli suttaṁ

60. Ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kuṭāgāra sālāyaṁ, atha kho mahāli licchavi yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā [page 069] ekamantaṁ nisīdi, ekamantaṁ nisinno kho mahāli licchavi bhagavannaṁ etadavoca:

Puraṇo bhante, kassapo evamāha: "natthi hetu natthi paccayo sattānaṁ saṅkilesāya. Ahetu appaccayā sattā saṅkilissanti. Natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu appaccayā sattā visujjhantī"ti. Idha bhagavā kimāhātī.

Atthi mahāli, hetu atthi paccayo sattānaṁ saṅkilesāya, sahetu sappaccayā sattā saṅkilissanti, atthi mahāli, hetu atthi paccayo sattānaṁ visuddhiyā, sahetu sappaccayā sattā visujjhantīti.

Katamo pana bhante, hetu katamo paccayo sattānaṁ saṅkilesāya, kathaṁ sahetu sappaccayā sattā saṅkilissantīti?

Rūpañca hidaṁ mahāli, ekantadukkhaṁ abhavissa dukkhānupatitaṁ dukkhāvakkantaṁ, anavakkantaṁ sukhena, nayidaṁ sattā rūpasmiṁ sārajjeyyuṁ, yasmā ca kho mahāli, rūpaṁ sukhaṁ sukhānupatitaṁ sukhāvakkantaṁ anavakkantaṁ dukkhena1- tasmā sattā rūpasmiṁ sārajjanti, sārāgā saṁyujjanti, saṁyogā saṅkilissanti. Ayampi kho mahāli, hetu ayaṁ paccayo sattānaṁ saṅkilesāya, evaṁ sahetu sappaccayā sattā saṅkilissanti.

Vedanā ca hidaṁ mahāli, ekantadukkhaṁ abhavissa dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṁ sattā vedanāya sārajjeyyuṁ, yasmā ca kho mahāli, vedanā sukhā sukhānupatitā, anavakkantā dukkhena tasmā sattā vedanāya sārajjanti, sārāgā saṁyujjanti, saṁyogā saṅkilissanti. Ayampi kho mahāli, hetu ayaṁ paccayo sattānaṁ saṅkilesāya, evampi sahetu sappaccayā sattā saṅkilissanti.

1. Avakkantaṁ sukhena - sīmu.

[BJT Page 120]

Saññā ca hidaṁ mahāli, ekantadukkhaṁ abhavissa dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṁ sattā saññasmiṁ sārajjeyyuṁ, yasmā ca kho mahāli, saññā sukhā sukhānupatitā, sukhāvakkantā [page 070] anavakkantā dukkhena tasmā sattā saññasmiṁ sārajjanti, sārāgā saṁyujjanti, saṁyogā saṅkilissanti. Ayampi kho mahāli, hetu ayaṁ paccayo sattānaṁ saṅkilesāya, evampi sahetu sappaccayā sattā saṅkilissanti.

Saṅkhārā ca hidaṁ mahāli, ekantadukkhā abhavissaṁsu, dukkhānupatitā dukkhāvakkantā, anavakkantā sukhena, nayidaṁ sattā saṅkhāresu sārajjeyyuṁ, yasmā ca kho mahāli, saṅkhārā sukhā sukhānupatitā, sukhāvakkantā anavakkantā dukkhena tasmā sattā saṅkhāresu sārajjanti, sārāgā saṁyujjanti, saññogā saṅkilissanti. Ayampi kho mahāli, hetu ayaṁ paccayo sattānaṁ saṅkilesāya, evampi kho sahetu sappaccayā sattā saṅkilissanti.

Viññāṇañca hidaṁ mahāli, ekantadukkhaṁ abhavissa dukkhānupatitaṁ dukkhāvakkantaṁ, anavakkantaṁ sukhena, nayidaṁ sattā viññāṇasmiṁ sārajjeyyuṁ, yasmā ca kho mahāli, viññāṇasmiṁ sukhaṁ sukhānupatitaṁ, sukhāvakkantaṁ anavakkantā dukkhena tasmā sattā viññāṇasmiṁ sārajjanti, sārāgā saṁyujjanti, saṁyogā saṅkilissanti. Ayampi kho mahāli, hetu ayaṁ paccayo sattānaṁ saṅkilesāya, evaṁ sahetu sappaccayā sattā saṅkilissantīti.

Katamo pana bhante, hetu katamo paccayo sattānaṁ visuddhiyā, kathaṁ sahetu sappaccayā sattā visujjhantīti?

Rūpañca hidaṁ mahāli, ekantasukhaṁ abhavissa, sukhānupatitaṁ sukhāvakkantaṁ anavakkantaṁ dukkhena, nayidaṁ sattā rūpasmiṁ nibbindeyyuṁ, yasmā ca kho mahāli, rūpaṁ dukkhaṁ. Dukkhānupatitaṁ, dukkhāvakkantaṁ anavakkantaṁ sukhena, tasmā sattā rūpasmiṁ nibbindanti, nibbindaṁ virajjanti, virāgā visujjhanti. Ayampi kho mahāli, hetu ayaṁ paccayo sattānaṁ visuddhiyā. Evampi sahetu sappaccayā sattā visujjhanti.

Vedanā ca hidaṁ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena, nayidaṁ sattā vedanasmiṁ nibbindeyyuṁ, yasmā ca kho mahāli, vedanā dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā vedanā nibbindanti, nibbindaṁ virajjanti. Virāgā visujjhanti. Ayaṁ kho mahāli, hetu ayaṁ paccayo sattānaṁ visuddhiyā. Evaṁ sahetu sappaccayā sattā visujjhantīti.

Saññā ca hidaṁ mahāli, ekantasukhā abhavissa sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena,nayidaṁ sattā saññasmiṁ nibbindeyyuṁ, yasmā ca khe mahāli, saññā dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saññasmiṁ nibbindanti, nibbindaṁ virajjanti. Virāgā visujjhanti. Ayaṁ kho mahāli, hetu ayaṁ paccayo sattānaṁ visuddhiyā. Evaṁ sahetu sappaccayā sattā visujjhantīti.

Saṅkhārā ca hidaṁ mahāli, ekantasukhā abhavissaṁsu sukhānupatitā, sukhāvakkantā, anavakkantā dukkhena, nayidaṁ sattā saṅkhārasmiṁ nibbindeyyuṁ, yasmā ca kho mahāli, saṅkhāresu dukkhā dukkhānupatitā dukkhāvakkantā anavakkantā sukhena, tasmā sattā saṅkhāresu nibbindanti, nibbindaṁ virajjanti. Virāgā visujjhanti. Ayaṁ kho mahāli, hetu ayaṁ paccayo sattānaṁ visuddhiyā. Evaṁ sahetu sappaccayā sattā visujjhantīti.

Viññāṇañca hidaṁ mahāli, ekantasukhaṁ abhavissa sukhānupatitaṁ, sukhāvakkantaṁ, anavakkantaṁ dukkhena, nayidaṁ sattā viññāṇasmiṁ nibbindeyyuṁ, yasmā ca kho mahāli, viññāṇaṁ dukkhaṁ dukkhānupatitaṁ dukkhāvakkantaṁ anavakkantaṁ sukhena, tasmā sattā viññāṇasmiṁ nibbindanti, nibbindaṁ virajjanti. Virāgā visujjhanti. [page 071] ayaṁ kho mahāli, hetu ayaṁ paccayo sattānaṁ visuddhiyā. Evaṁ sahetu sappaccayā sattā visujjhantīti.

1. 2. 1. 9
Āditta suttaṁ
61. Sāvatthiyaṁ:

Rūpaṁ bhikkhave, ādittaṁ. Vedanā ādittaṁ saññā ādittā, saṅkhārā ādittā, viññāṇaṁ ādittaṁ.

[BJT Page 122]

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati, nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyati pajānātī'ti.

1. 2. 1. 10
Niruttipatha suttaṁ

62. Sāvatthiyaṁ:
Tayo me bhikkhave, niruttipathā adhivacanapathā paññattipathā asaṅkiṇṇā asaṅkiṇṇapubbā na saṅkīyanti, na saṅkīyissanti appatikuṭṭhā samaṇehi brāhmaṇehi viññūhi.

Katame tayo:

Yaṁ bhikkhave, rūpaṁ atītaṁ niruddhaṁ vipariṇataṁ, 'ahosī'ti tassa saṅkhā, 'ahosī'ti tassa samaññā, 'ahosī'ti tassa paññatti, na tassa saṅkhā 'atathī'ti. Na tassa saṅkhā 'bhavissatī'ti.

Yā vedanā atītā niruddhā vipariṇatā, 'ahosī'ti tassā saṅkhā, 'ahosī'ti tassā samaññā, 'ahosī'ti tassā paññatti, na tassā saṅkhā 'atthī'ti. Na tassā saṅkhā 'bhavissatī'ti.

Yā saññā atītā niruddhā vipariṇatā, 'ahosī'nti tesaṁ saṅkhā, 'ahesu'nti tesaṁ samaññā, ahesu'nti tesaṁ paññatti. Na tesaṁ saṅkhā 'atthī'ti na tesaṁ saṅkhā 'bhavissantī'ti.

[page 072] ye saṅkhārā atītā niruddhā vipariṇatā, 'ahosi'nti tesaṁ saṅkhā, 'ahesu'nti tesaṁ samaññā, ahesu'nti tesaṁ paññatti. Na tesaṁ saṅkhā 'atthī'ti na tesaṁ saṅkhā 'bhavissantī'ti.

Yaṁ viññāṇaṁ atītaṁ niruddhaṁ vipariṇataṁ, 'ahosī'ti tassa saṅkhā, 'ahesī'ti tassa samaññā, 'ahesī'ti tassa paññatti. Na tassa saṅkhā 'atthī'ti na tassa saṅkhā 'bhavissatī'ti.

Yaṁ bhikkhave, rūpaṁ ajātaṁ apātubhūtaṁ 'bhavissatī'ti tassa saṅkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti, na tassa saṅkhā 'atathī'ti na tassa saṅkhā 'ahosī'ti.

Yā vedanā ajātā apātubhūtā 'bhavissatī'ti tassa saṅkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṅkhā 'atthī'ti. Na tassa saṅkhā 'ahosī'ti.

Yā saññā ajātā apātubhūtā 'bhavissatī'ti tassa saṅkhā, 'bhavissatī'ti tassa samaññā, 'bhavissati'ti tassa paññatti. Na tassa saṅkhā 'atthī'ti. Na tassa saṅkhā 'ahosī'ti.

Ye saṅkhārā ajātā apātubhūtā 'bhavissatī'ti tassa saṅkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṅkhā 'atthī'ti. Na tassa saṅkhā 'ahosī'ti.

Yaṁ viññāṇaṁ ajātaṁ apātubhūtaṁ 'bhavissatī'ti tassa saṅkhā, 'bhavissatī'ti tassa samaññā, 'bhavissatī'ti tassa paññatti. Na tassa saṅkhā 'atthi'ti. Na tassa saṅkhā 'ahosī'ti.

[BJT Page 124]

Yaṁ bhikkhave, rūpaṁ jātaṁ pātubhūtaṁ atthī'ti tassa saṅkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti, na tassa saṅkhā 'ahosī'ti. Na tassa saṅkhā'bhavissatī'ti.

Yā vedanā jātā pātubhūtā 'atthī'ti tassa saṅkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṅkhā 'ahosī'ti. Na tassa saṅkhā 'bhavissatī'ti.

Yā saññā jātā pātubhūtā 'atthī'ti tassa saṅkhā, 'atthī'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṅkhā 'ahosī'ti. Na tassa saṅkhā 'bhavissatī'ti.

Yā saṅkhārā jātā pātubhūtā 'atthī'ti tassa saṅkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṅkhā 'ahosī'ti. Na tassa saṅkhā 'bhavissatī'ti.

Yaṁ viññāṇaṁ jātaṁ pātubhūtaṁ 'atthī'ti tassa saṅkhā, 'atthi'ti tassa samaññā, 'atthī'ti tassa paññatti. Na tassa saṅkhā 'ahosī'ti. Na tassa saṅkhā 'bhavissatī'ti.

Ime kho bhikkhave, tayo niruttipathā, adhivacanapathā, paññattipathā, asaṅkiṇṇā asaṅkiṇṇapubbā, na saṅkīyanti, [page 073] na saṅkiyissanti appatikuṭṭhā, samaṇehi brāhmaṇehi viññūhi.

Yepi te bhikkhave, ahesuṁ ukkalā vassabhaññā, ahetukavādā akiriyavādā natthikavādā, tepime tayo niruttipathe adhivacanapathe paññattipathe na garahitabbaṁ na paṭikkositabbaṁ maññiṁsu. Taṁ kissa hetu: nindākhyārosaupāramhabhayā'ti.

Upayavaggo paṭhamo

Tassuddānaṁ:
Upayo khījaṁ udānaṁ upādānaparivaṭṭañca sattaṭṭhānaṁ
Buddho pañcavaggi mahāli āditto niruttipathenacāti.

[BJT Page 126]

2. Arahatta vaggo
1. 2. 2. 1
Upādiya suttaṁ

63. Sāvatthiyaṁ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti,

Upādiyamāno kho bhikkhu, baddho1- mārassa, anupādiyamāno mutto pāpimato'ti.

[page 074] aññātaṁ bhagavā aññātaṁ sugatā'ti.

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsīti?

Rūpaṁ kho bhante, upādiyamāno baddho1- mārassa, anupādiyamāno mutto pāpimato. Vedanaṁ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaṁ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saṅkhāra upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaṁ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Imassa khvāhaṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi. Rūpaṁ kho bhikkhu, upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Vedanaṁ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saññaṁ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Saṅkhāre upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Viññāṇaṁ upādiyamāno baddho mārassa, anupādiyamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto

1. Khandho - sīmu.

[BJT Page 128]
Viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

1. 2. 2. 2
Maññamāna suttaṁ

64. Sāvatthiyaṁ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ [page 075] etadavoca:

Sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Maññamāno kho bhikkhu, baddho mārassa, amaññamāno mutto pāpimato'ti

Aññātaṁ bhagavā, aññātaṁ sugatā'ti.

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsīti?
Rūpaṁ kho bhante, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaṁ baddho mārassa, amaññamāno mutto pāpimato. Saññaṁ baddho mārassa, amaññamāno mutto pāpimato. Saṅkhāre baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaṁ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa khvāhaṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi. Rūpaṁ kho bhikkhu, maññamāno baddho mārassa, amaññamāno mutto pāpimato. Vedanaṁ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saññaṁ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Saṅkhāre maññamāno baddho mārassa, amaññamāno mutto pāpimato. Viññāṇaṁ maññamāno baddho mārassa, amaññamāno mutto pāpimato. Imassa kho bhikkhu, mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabboti.

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vibhāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

[BJT Page 130]
1. 2. 2. 3
Abhinandana suttaṁ

65. Sāvatthiyaṁ:
Atha kho aññataro bhikkhu yena bhagavā tenunapasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpī pahitatto vihareyyanti.

Abhinandamāno, kho bhikkhu, baddho mārassa, anabhinandamāno mutto pāpimato'ti.

Aññātaṁ bhagavā, aññātaṁ sugatā'ti.

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī'ti. ?

Rūpaṁ kho bhante, abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Vedanaṁ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaṁ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato.Saṅkhāre abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaṁ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato [page 076] imassa khvāhaṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāsi.

Rūpaṁ kho bhikkhu, abhinandamāno baddho mārassa anabhinandamāno mutto pāpimato. Vedanaṁ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saññaṁ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Saṅkhāre abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Viññāṇaṁ abhinandamāno baddho mārassa, anabhinandamāno mutto pāpimato. Imassa khvāhaṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

1. 2. 2. 4
Anicca suttaṁ

66. Sāvatthiyaṁ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

[BJT Page 132]

Yaṁ kho bhikkhu, aniccaṁ, tatra te chando pahātabbo'ti.

Aññātaṁ bhagavā, aññātaṁ sugatā'ti.

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī'ti. ?

Rūpaṁ kho bhante, aniccaṁ, tatra me chando pahātabbo, vedanā aniccā tatra me chando pahātabbo, saññā aniccā tatra me chando pahātabbo, saṅkhārā aniccā tatra me chando pahātabbo, viññāṇaṁ aniccaṁ tatra me chando pahātabbo, imassa khvā'haṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmīti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi. Rūpaṁ kho bhikkhu, aniccaṁ, tatra te chando pahātabbo. Vedanā aniccā tatra te chando pahātabbo. Saññā aniccā tatra te chando pahātabbo saṅkhārā aniccā, tatra te chando pahātabbo viññāṇaṁ aniccaṁ tatra te chando pahātabbo imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo'ti.
[page 077]
Atha kho so bhikkhu, bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na virasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

1. 2. 2. 5
Dukkha suttaṁ

67. Sāvatthiyaṁ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaṁ kho bhikkhu, dukkhaṁ, tatra te chando pahātabbo'ti.

Aññātaṁ bhagavā, aññātaṁ sugatā'ti.

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī'ti. ?

Rūpaṁ kho bhante, dukkhaṁ, tatra me chando pahātabbo, vedanā dukkhā tatra me chando pahātabbo, saññā dukkhā tatra me chando pahātabbo, saṅkhārā dukkhā tatra me chando pahātabbo, viññāṇaṁ dukkhaṁ tatra me chando pahātabbo, imassa khavā'haṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī'ti.

[BJT Page 134]

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhū, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi. Rūpaṁ kho bhikkhu, dukkhaṁ, tatra te chando pahātabbo. Vedanā dukkhā tatra te chando pahātabbo saññā dukkhā tatra te chando pahātabbo saṅkhārā dukkhā tatra te chando pahātabbo viññāṇaṁ dukkhaṁ tatra te chando pahātabbo imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi.'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

1. 2. 2. 6
Anatta suttaṁ

68. Sāvatthiyaṁ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yo kho bhikkhu, anattā, tatra te chando pahātabbo'ti.

Aññātaṁ bhagavā, aññātaṁ sugatā'ti.

[page 078] yathākathaṁ pana tvaṁ bhikkhu,mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī'ti.?
Rūpaṁ kho bhante, anattā, tatra me chando pahātabbo, vedanā anattā tatra me chando pahātabbo, saññā anattā tatra me chando pahātabbo, saṅkhārā anattā tatra me chando pahātabbo, viññāṇaṁ anattā tatra me chando pahātabbo, imassa kho'haṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāsi. Rūpaṁ kho bhikkhu, anattā, tatra te chando pahātabbo. Vedanā anattā, tatra te chando pahātabbo saññā anattā, tatra te chando pahātabbo saṅkhārā anattā, tatra te chando pahātabbo viññāṇaṁ anattā, tatra te chando pahātabbo imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

[BJT Page 136]
1. 2. 2. 7
Anattaniya suttaṁ

69. Sāvatthiyaṁ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu,yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaṁ kho bhikkhu, anattaniyaṁ, tatra te chando pahātabbo'ti.

Aññātaṁ bhagavā, aññātaṁ sugatā'ti.

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī'ti. ?

Rūpaṁ kho bhante, anattaniyaṁ, tatra me chando pahātabbo, vedanā anattaniyā tatra me chando pahātabbo, saññā anattaniyā tatra me chando pahātabbo, saṅkhārā anattaniyā tatra me chando pahātabbo, viññāṇaṁ anattaniyaṁ tatra me chando pahātabbo, imassa kho'haṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāsi. Rūpaṁ kho bhikkhu, anattaniyaṁ, tatra te chando pahātabbo. [page 079] vedanā anattaniyā tatra te chando pahātabbo saññā anattaniyā tatra te chando pahātabbo, anattaniyā tatra te chando pahātabbo, saṅkhārā anattaniyā, tatra te chando pahātabbo viññāṇaṁ anattaniyaṁ, tatra te chando pahātabbo imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

1. 2. 2. 8
Rajanīya suttaṁ

70. Sāvatthiyaṁ:

Atha kho aññataro bhikkhū yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu, yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya'nti.

Yaṁ kho bhikkhu, rajanīyasaṇṭhitaṁ, tatra te chando pahātabbo'ti.

Aññātaṁ bhagavā, aññātaṁ sugatā'ti.

[BJT Page 138]

Yathākathaṁ pana tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsī ?

Rūpaṁ kho bhante, rajanīyasaṇṭhitaṁ, tatra me chando pahātabbo, vedanā rajanīyasaṇṭhitā trata me chando pahātabbo, saññā rajanīyasaṇṭhitā tatra me chando pahātabbo, saṅkhārā rajanīyasaṇṭhitā tatra me chando pahātabbo, viññāṇaṁ rajanīyasaṇṭhitaṁ tatra me chando pahātabbo, imassa kho'haṁ bhante, bhagavatā saṅkhittena bhāsitassa evaṁ vitthārena atthaṁ ājānāmī'ti.

Sādhu sādhu bhikkhu, sādhu kho tvaṁ bhikkhu, mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānāsi. Rūpaṁ kho bhikkhu, rajanīyasaṇṭhitaṁ, tatra te chando pahātabbo. Vedanā rajanīyasaṇṭhitā, tatra te chando pahātabbo saññā rajanīyasaṇṭhitā tatra te chando pahātabbo saṅkhārā rajanīyasaṇṭhitā tatra te chando pahātabbo viññāṇaṁ rajanīyasaṇṭhitaṁ, tatra te chando pahātabbo imassa kho bhikkhu mayā saṅkhittena bhāsitassa evaṁ vitthārena attho daṭṭhabbo'ti.

Atha kho so bhikkhu, bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho so bhikkhu eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so bhikkhu arahataṁ ahosīti.

1. 2. 2. 9

Rādha suttaṁ

71. Sāvatthiyaṁ:
Atha kho āyasmā rādho yena bhagavā tenupasaṅkami. [page 080] upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamanataṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca:

"Kathannu kho bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāra mānānusayā na hontī"ti. ?

Yaṁ kiñci rādha, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na meso attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na meso attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya passati. Yaṁ kañci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ

[BJT Page 140]

Viññāṇaṁ "netaṁ mama, nesohamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Evaṁ kho rādha, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na hontīti. Atha kho so rādho, bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho so rādho eko vūpakaṭṭho appamatto ātāpī pahītatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so rādho arahataṁ ahosīti.

1. 2. 2. 10

Surādha suttaṁ

72. Sāvatthiyaṁ:

Atha kho āyasmā surādho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamanataṁ nisinno kho āyasmā surādho bhagavantaṁ etadavoca:

Kathannu kho bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāra mānāpagataṁ mānasaṁ hoti, vidhā samatikkantaṁ santaṁ suvimuttanti?

Yaṁ kiñci surādha, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na meso attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci vedanā atītatānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbā vedanā "netaṁ mama, nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādo vimutto hoti.

Yā kāci saññā atītatānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbā saññā "netaṁ mama, nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādo vimutto hoti.

Ye keci saṅkhārā atītatānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbā saṅkhārā "netaṁ mama, nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādo vimutto hoti.

[page 081] yaṁ kiñci viññāṇaṁ atītatānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ "netaṁ mama, nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya disvā anupādo vimutto hoti.

Evaṁ kho surādha, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānāpagataṁ mānasaṁ hoti. Vidhā samatikkantaṁ santaṁ suvimuttanti.

Atha kho so surādho, bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho so surādho eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. 'Khīṇā jāti, vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti abbhaññāsi. Aññataro ca pana so surādho arahataṁ ahosīti.

Tassuddānaṁ:
Upādiya maññamāno athopi abhinandanā
Aniccaṁ dukkhaṁ anattā ca anattaniyaṁ rajanīyasaṇṭhitaṁ
Rādha surādhena veca dutiyo pūrito vaggo.

[BJT Page 142]
3.Khajjanīyavaggo

1. 2. 3. 1
Assāda suttaṁ

73. Sāvatthiyaṁ:
Assutavā bhikkhave, puthujjano rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Saṅkhārānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

Sutavā ca kho bhikkhave ariyasāvako rūpassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, [page 082] vedanāya assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, saññāya assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, saṅkhārānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātīti.

1. 2. 3. 2

Paṭhama samudaya suttaṁ

74. Sāvatthiyaṁ:
Assutavā bhikkhave, puthujjano rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Saṅkhārānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti. Viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānāti.

Sutavā ca kho bhikkhave ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, saṅkhāranaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti, viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātīti.
Yathābhūtaṁ pajānāti.

1. 2. 3. 3
Dutiya samudaya suttaṁ

75. Sāvatthiyaṁ:
Sutavā bhikkhave, ariyasāvako rūpassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Vedanāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Saññāya samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Saṅkhārānaṁ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Viññāṇassa samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānātīti.

[BJT Page 144]

1. 2. 3. 4

Paṭhama arahanta suttaṁ

76. Sāvatthiyaṁ:
Rūpaṁ bhikkhave, aniccaṁ. Yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ [page 083] mama, neso'hamasmi, na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Vedanā aniccā yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saññā aniccā yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saṅkhārā aniccā yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Viññāṇaṁ aniccaṁ yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjatī, virāgā vimuccati. Vimuttaṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.

Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaṁ, ete aggā ete seṭṭhā lokasmiṁ yadidaṁ arahanto'ti. Idamavoca bhagavā, idaṁ vatvā sugato athāparaṁ etadavoca satthā:

1. Sukhino vata arahanto - taṇhā tesaṁ na vijjati
Asmimāno samucchinno - mohajālaṁ padālitaṁ.

2. Anejaṁ te anuppattā - cittaṁ tesaṁ anāvilaṁ
Loke anupalittā te - brahmabhūtā anāsavā.

3. Pañcakkhandhe pariññāya - sattasaddhammagocarā
Pāsaṁsiyā sappurisā - puttā buddhassa orasā.

4. Sattaratanasampannā - tīsu sikkhāsu sikkhitā
Anuvicaranti mahāvīrā - pahīnabhayabheravā.

5. Dasahaṅgehi sampannā - mahānāgā samāhitā
Ete kho seṭṭhā lokasmiṁ - taṇhā tesaṁ na vijjati.

6. Asekhañāṇaṁ uppannaṁ - antimoyaṁ samussayo
Yo sāro brahmacariyassa - tasmiṁ aparapaccayā.

[page 084]

7. Vidhāsu na vikampanti - vippamuttā punabbhavā
Dantabhumiṁ anuppattā - te loke vijitāvino.

8. Uddhaṁ tiriyaṁ apācīnaṁ - nandī tesaṁ na vijjati
Nadanti te sīhanādaṁ - buddhā loke anuttarā'ti.

[BJT Page 146]

1. 2. 3. 5

Dutiya arahanta suttaṁ

77. Sāvatthiyaṁ:
Rūpaṁ bhikkhave, aniccaṁ. Yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi, nameso attā"ti evametaṁ yathābhūtaṁ sammappaññāva daṭṭhabbaṁ. Vedanā aniccā yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saññā aniccā yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saṅkhārā aniccā yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Viññāṇaṁ aniccaṁ yadaniccaṁ taṁ dukkhaṁ. Yaṁ dukkhaṁ tadanattā. Yadanattā taṁ "netaṁ mama, neso'hamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjatī, virāgā vimuccati. Vimuttaṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti.

Yāvatā bhikkhave, sattāvāsā, yāvatā bhavaggaṁ, ete aggā ete seṭṭhā lokasmiṁ yadidaṁ arahanto'ti.

1. 2. 3. 6

Sīhopama suttaṁ

78. Sāvatthiyaṁ:

Sīho bhikkhave, migarājā sāyanhasamayaṁ āsayā nikkhamati, āsayā nikkhamitvā vijambhati, vijambhitvā samantā catuddisā anuviloketi, samantā catuddisā anuviloketvā tikkhattuṁ sīhanādaṁ nadati, tikkhattuṁ sīhanādaṁ naditvā gocarāya pakkamati.

[page 085] ye keci bhikkhave, tiracchānagatā pāṇā sīhassa migarañño nadato saddaṁ suṇanti, yebhuyyena bhayaṁ santāsaṁ saṁvegaṁ āpajjanti, bilaṁ bilāsayā pavisanti, dakaṁ dakāsayā pavisanti, vanaṁ vanāsayā pavisanti, ākāsaṁ pakkhino bhajanti. Yepi te bhikkhave, rañño nāgā gāmanigamarājadhānīsu daḷhehi carattehi baddhā, tepi tāni bandhanāni sañchinditvā sampadāḷetvā bhītā muttakarīsaṁ cajamānā yena vā tena vā palāyanti. Evaṁ mahiddhiko kho bhikkhave, sīho migarājā tiracchānagatānaṁ pāṇānaṁ evaṁ mahesakkho evaṁ mahānubhāvo.

Evameva kho bhikkhave, yadā tathāgato loke uppajjati arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathī satthā devamanussānaṁ buddho bhagavā, so dhammaṁ deseti: iti rūpaṁ, iti rūpassa samudayo, iti rūpassa atthaṅgamo. Iti vedanā iti vedanassa samudayo, iti vedanassa atthagamo. Iti saññā, iti saññassa samudayo, iti saññassa atthaṅgamo. Iti saṅkhārā iti saṅkhārassa samudayo, iti saṅkhārassa atthaṅgamo. Iti viññāṇaṁ iti viññāṇassa samudayo, iti viññāṇassa atthaṅgamo.

[BJT Page 148]

Yepi te bhikkhave, devā dīghayukā vaṇṇavanto sukhabahulā uccesu vimānesu ciraṭṭhitikā, tepi tathāgatassa dhammadesanaṁ sutvā yebhuyyena bhayaṁ santāsaṁ saṁvegaṁ āpajjanti. Aniccāva kira bho mayaṁ samānā niccamhāti amaññimha, addhuvāva kira bho mayaṁ samānā dhuvambhāti amaññimha, mayaṁ'pi kira bho aniccā addhuvā asassatā sakkāyapariyāpannāti.

Evaṁ mahiddhiko kho bhikkhave, tathāgato sadevakassa lokassa evaṁ mahesakkho evaṁ mahānubhāvoti idamavoca bhagavā idaṁ vatvā sugato athāparaṁ etadavoca satthā:

[page 086] yadā buddho abhiññāya dhammacakkaṁ pavattayi
Sadevakassa lokassa satthā appaṭipuggalo,

Sakkāyañca nirodhañca sakkāyassa ca sambhavaṁ
Ariyaṁ caṭṭhaṅgikaṁ maggaṁ dukkhūpasamagāminaṁ,

Yepi dīghāyukā devā vaṇṇavanto yasassino
Bhītā santāsamāpāduṁ sīhassevitare migā.

Avītivattā sakkāyaṁ aniccā kira bho mayaṁ
Sutvā arahato vākyaṁ vippamuttassa tādinoti.
1.2.3.7.

Khajjanīya suttaṁ

79.Sāvatthiyaṁ:

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā anekavihitaṁ pubbenivāsaṁ anussaramānā anussaranti, sabbe te pañcupādānakkhandhe anussaranti, etesaṁ vā aññataraṁ.

"Evaṁrūpo ahosiṁ atītamaddhānanti" iti vā hi bhikkhave, anussaramāno rūpaññeva anussarati. "Evaṁvedano ahosīṁ atītamaddhānanti" iti vā bhikkhave, anussaramāno vedanaññe ca anussarati. Evaṁsaññī1- ahosiṁ atītamaddhānanti iti vā bhikkhave anussaramāno saññaṁ yeva anussarati. Evaṁ saṅkhāro ahosiṁ atītamaddhānanti iti vā hi, bhikkhave, anussaramāno saṅkhāreyeva anussarati. Evaṁ viññāṇo ahosiṁ atītamaddhānanti iti vā hi bhikkhave, anussaramāno viññāṇameva
Anussarati.

Kiñca bhikkhave, rūpaṁ vadetha: rūppatīti kho bhikkhave, tasmā rūpanti vuccati. Kena rūppati: sītena'pi ruppati uṇhena'pi ruppati jighacchāya'pi ruppati pipāsāya'pi ruppati ḍaṁsamakasavātātapasiriṁsapasamphassena'pi ruppati. Ruppatīti kho bhikkhave, tasmā rūpanti vuccati.

1. Evaṁ sañño - machasaṁ, syā.

[BJT Page 150]

Kiñca bhikkhave, vedanaṁ vadetha: vediyatīti 1- kho bhikkhave, tasmā vedanāti vuccati kiñca vediyati 1sukhampi vediyati dukkhampi vediyati [page 087] adukkhamasukhampi vediyati. Vediyatīti kho bhikkhave, tasmā vedanāti vuccati.

Kiñca bhikkhave, saññaṁ vadetha: sañjānātīti kho bhikkhave, tasmā saññāti vuccati kiñca sañjānāti: nīlampi sañjānāti; pītakampi sañjānāti; lohitakampi sañjānāti. Odātampi sañjānāti; sañjānātīti kho bhikkhave, tasmā saññāti vuccati.

Kiñca bhikkhave, saṅkhāre vadetha: saṅkhataṁ abhisaṅkharontīti bhikkhave, tasmā saṅkhārāti vuccanti. Kiñca saṅkhataṁ abhisaṅkharonti: rūpaṁ rūpattāya 2- saṅkhataṁ abhisaṅkharonti. Vedanaṁ vedanattāya saṅkhataṁ abhisaṅkharonti. Saññaṁ saññattāya saṅkhataṁ abhisaṅkharonti. Saṅkhāre saṅkhārattāya saṅkhataṁ abhisaṅkharonti. Viññāṇaṁ viññāṇattāya saṅkhataṁ abhisaṅkharonti. Saṅkhataṁ abhisaṅkharontīti kho bhikkhave, tasmā saṅkhārāti vuccanti.

Kiñca bhikkhave, viññāṇaṁ vadetha: vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati. Kiñca vijānāti: ambilampi vijānāti, tittakampi vijānāti, kaṭukampi vijānāti, madhurakampi 3- vijānāti, khārikampi vijānāti, akhārikampi vijānāti,loṇikampi vijānāti, aloṇikampi vijānāti. Vijānātīti kho bhikkhave, tasmā viññāṇanti vuccati.

Tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: ahaṁ kho etarahi rūpena khajjāmī, atītampahaṁ addhānaṁ evameva rūpena khajjiṁ, seyyathāpi etarahi paccuppannena rūpena khajjāmi. Ahaṁ ceva kho pana anāgataṁ rūpaṁ abhinandeyyaṁ, anagatampahaṁ addhānaṁ evameva rūpena khajjeyyaṁ, seyyathāpi etarahi paccuppannena rūpena khajjāmīti. So iti paṭisaṅkhāya atītasmiṁ rūpasmiṁ anapekho hoti anāgataṁ rūpaṁ nābhinandati paccuppannassa rūpassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ahaṁ kho etarahi vedanāya khajjāmi, atītampahaṁ addhānaṁ evameva vedanāya khajjiṁ seyyathāpi etarahi [page 088] paccuppannāya vedanāya khajjāmi. Ahaṁ ceva kho pana anāgataṁ vedanaṁ abhinandeyyaṁ anāgatampahaṁ addhānaṁ evameva vedanāya khajjeyyaṁ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti paṭisaṅkhāya atītāya vedanāya anapekho hoti, anāgataṁ vedanaṁ nābhinandati paccuppannāya vedanāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

1. Vedayatīti - machasaṁ, syā
2. Rūpatthāya - aṭṭhakathā.
3. Madhurampi - machasaṁ, syā

[BJT Page 152]

Ahaṁ kho etarahi saññāya khajjāmi, atītampahaṁ addhānaṁ evameva saññāya khajjiṁ seyyathāpi etarahi paccuppannāya saññāya khajjāmi. Ahaṁ ceva kho pana anāgataṁ saññaṁ abhinandeyyaṁ anāgatampahaṁ addhānaṁ evameva saññāya khajjeyyaṁ, seyyathāpi etarahi paccuppannāya vedanāya khajjāmīti. So iti paṭisaṅkhāya atītāya saññāya anapekho hoti, anāgataṁ saññaṁ nābhinandati paccuppannāya saññāya nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ahaṁ kho etarahi saṅkhārehi khajjāmi, atītampahaṁ addhānaṁ evameva saṅkhārehi khajjiṁ seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmi. Ahaṁ ceva kho pana anāgate saṅkhāre abhinandeyyaṁ anāgatampahaṁ addhānaṁ evameva saṅkhārehi khajjeyyaṁ, seyyathāpi etarahi paccuppannehi saṅkhārehi khajjāmīti. So iti paṭisaṅkhāya atītesu saṅkhāresu anapekho hoti, anāgate saṅkhāre nābhinandati paccuppannānaṁ saṅkharānaṁ nibbidāya virāgāya nirodhāya paṭipanno hoti.

Ahaṁ kho etarahi viññāṇena khajjāmi, atītampahaṁ addhānaṁ evameva viññāṇena khajjiṁ seyyathāpi etarahi paccuppannena viññāṇena khajjāmi. Ahaṁ ceva kho pana anāgataṁ viññāṇaṁ abhinandeyyaṁ anāgatampahaṁ addhānaṁ evameva viññāṇena khajjeyyaṁ, seyyathāpi etarahi paccuppannena viññāṇena khajjāmī. So iti paṭisaṅkhāya atītasmiṁ viññāṇasmiṁ anapekho hoti, anāgataṁ viññāṇaṁ nābhinandati paccuppannassa viññāṇassa nibbidāya virāgāya nirodhāya paṭipanno hoti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? " Aniccaṁ bhante" 'yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? "Dukkhaṁ bhante" yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? "No hetaṁ bhante,

Taṁ kiṁ maññatha bhikkhave vedanā niccā vā aniccā vāti? "Aniccā bhante, " yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā vāti? "Dukkhaṁ bhantena', yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ bhante".

Taṁ kiṁ maññatha bhikkhave, saññā niccā vā aniccā vāti? " Aniccaṁ bhante" 'yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? "Dukkhaṁ bhante" yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? "No hetaṁ bhante,

Taṁ kiṁ maññatha bhikkhave, saṅkhārā niccā vā aniccā vāti? " Aniccaṁ bhante" 'yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? "Dukkhaṁ bhante" yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? "No hetaṁ bhante,

Taṁ kiṁ maññatha bhikkhave, viññāṇaṁ niccaṁ vā aniccaṁ vāti? " Aniccaṁ bhante" 'yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? "Dukkhaṁ bhante" yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama, eso'hamasmi, eso me attā" ti? "No hetaṁ bhante, " [page 089]

Tasmātiha bhikkhave, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ "netaṁ mama, neso'hamasmi, na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ vedanaṁ "netaṁ mama, neso'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭabbaṁ. Yā kāci saññā atītākāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ saññaṁ "netaṁ mama, neso'hamasmi, na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ saṅkhāraṁ netaṁ mama, neso'hamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ viññāṇaṁ "netaṁ mama, neso'hamasmi, na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Ayaṁ vuccati bhikkhave, ariyasāvako apacināti, no ācināti, pajahati, na upādiyati, visineti, no ussineti 1- vidhupeti, na sandhūpeti.

1. Viseneti, no ussenoti. - Sīmu

[BJT Page 154]
Kiñca apacināti, no ācināti: rūpaṁ apacināti, no ācināti. Vedanaṁ apacināti. No ācināti saññaṁ apacināti, no ācināti. Saṅkhāre apacināti, no ācināti. Viññāṇaṁ apacināti, no ācināti.

Kiñca pajahati. Na upādiyati: rūpaṁ pajahati na upādiyati. Vedanaṁ pajahati na upādiyati. Saññaṁ pajahati na upādiyati. Saṅkhāre pajahati na upādiyati. Viññāṇaṁ pajahati na upādiyati.

Kiñca visineti, ussineti: rūpaṁ visineti na ussineti. Vedanaṁ visineti na ussineti. Saññaṁ visineti na ussineti. Saṅkhāre visineti na ussineti. [page 090] viññāṇaṁ visineti na ussineti.

Kiñca vidhūpeti, na sandhūpeti: rūpaṁ vidhūpeti, na sandhūpeti. Vedanaṁ vidhūpeti, na sandhūpeti. Saññaṁ vidhūpeti, na sandhūpeti. Saṅkhāre vidhūpeti, na sandhūpeti. Viññāṇaṁ vidhūpeti, na sandhūpeti.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāya'pi nibbindati, saññāya'pi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati nibbindaṁ virajjati virāgā vimuccati vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānāti. Ayaṁ vuccati bhikkhave, bhikkhu nevācināti na apacināti. Apacinitvā ṭhito. Neva pajahati, na upādiyati, pajahitvā ṭhito. Neva visineti na ussineti. Visinetvā ṭhito. Neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito

Kiñca nevācināti na apacināti apacinitvā ṭhito; rūpaṁ nevācināti, na apacināti, apacinitvā ṭhito. Vedanaṁ nevācināti, na apacināti, apacinitvā ṭhito. Saññaṁ nevācināti, na apacināti. Apacinitvā ṭhito. Saṅkhare nevācināti, na apacināti. Apacinitvā ṭhito. Viññāṇaṁ nevācināti, na apacināti. Apacinitvā ṭhito.

Kiñca neva pajahati na upādiyati pajahitvā ṭhito: rūpaṁ neva pajahati na upādiyati pajahitvā ṭhito. Vedanaṁ neva pajahati na upādiyati pajahitvā ṭhito. Saññaṁ neva pajahati na upādiyati. Pajahitvā ṭhito. Saṅkhare neva pajahati na upādiyati. Pajahitvā ṭhito. Viññāṇaṁ neva pajahati na upādiyati. Pajahitvā ṭhito.

Kiñca neva visineti, na ussineti, visinetvā ṭhito: rūpaṁ neva visineti na ussineti visinetvā ṭhito vedanaṁ neva visineti na ussineti visinetvā ṭhito. Saññaṁ neva visineti na ussineti visinetvā ṭhito. Saṅkhāre neva visineti na ussineti visinetvā ṭhito. Viññāṇaṁ neva visineti na ussineti visinetvā ṭhito.

Kiñca neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito: rūpaṁ neva vidhūpeti na sandhūpeti, vidhūpetvā ṭhito. Vedanaṁ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saññaṁ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Saṅkhāre neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito. Viññāṇaṁ neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito.

Evaṁ vimuttacittaṁ kho bhikkhave, bhikkhuṁ saindā devā sabrahmakā sapajāpatikā ārakāva namassanti:

[page 091] "namo te purisājañña namo te purisuttama,
Yassa te nābhijānāma yampi nissāya jhāyasīti".

[BJT Page 156]

1. 2. 3. 8

Piṇḍolya suttaṁ

Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho bhagavā kismiñcideva pakaraṇe bhikkhusaṅghaṁ paṇāmetvā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya kapilavatthuṁ1piṇḍāya pāvisi. Kapilavatthusmiṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapāta paṭikkanto yena mahāvanaṁ tenupasaṅkami divāvihārāya, mahāvanaṁ ajjhogahetvā beluvalaṭṭhikāya mūle divāvihāraṁ nisīdi.

Atha kho bhagavato rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: 'mayā kho bhikkhusaṅgho pavāḷho. 2Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ mamaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattaṁ siyā vipariṇāmo. Evamevaṁ santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ tesaṁ mamaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo, seyyathāpi nāma khījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ, siyā vipariṇāmo. Evametaṁ santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ. Tesaṁ mamaṁ alabhantānaṁ dassanāya siyā aññathattaṁ siyā vipariṇāmo. Yannūnāhaṁ yatheva mayā pubbe bhikkhusaṅgho anuggahito, evamevaṁ etarahi anuggaheyyaṁ bhikkhusaṅghanti.

Atha kho brahmā sahampati bhagavato cetasā cetoparivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ brahmaloke antarahito bhagavato purato pāturahosi.

[page 092] atha kho brahmā samampati ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjalimpaṇāmetvā bhagavantaṁ etadavoca: "evametaṁ bhagavā, evametaṁ sugata, bhagavatā bhante, bhikkhusaṅgho pavāḷho. Santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo. Seyyathāpi nāma vacchassa taruṇassa mātaraṁ apassantassa siyā aññathattaṁ siyā vipariṇāmo. Evameva santettha bhikkhū navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ apassantānaṁ siyā aññathattaṁ siyā vipariṇāmo. Seyyathāpi nāma bījānaṁ taruṇānaṁ udakaṁ alabhantānaṁ siyā aññathattaṁ siyā vipariṇāmo, evameva santettha bhikkhu navā acirapabbajitā adhunāgatā imaṁ dhammavinayaṁ, tesaṁ bhagavantaṁ alabhantānaṁ dassanāya siyā aññathattaṁ siyā vipariṇāmo.

Abhinandatu bhante, bhagavā bhikkhusaṅghaṁ abhivadatu bhante, bhagavā bhikkhusaṅghaṁ. Yatheva bhante, bhagavatā pubbe bhikkhusaṅgho anuggahito, evamevaṁ etarahi anuggaṇhātu bhikkhusaṅghanti.

1. Kapilavatthusmiṁ - sī. 1, 2, Syā
2. Pabāḷho - syā, machasaṁ.

[BJT Page 158]

Adhivāsesi bhagavā tuṇahībhāvena. Atha kho brahmā sahampati bhagavato adhivāsanaṁ viditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.

Atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yena nigrodhārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi 1yathā te bhikkhū ekadvīhikāya sārajjamānarūpā yena bhagavā tenupasaṅkameyyuṁ.

"Tepi bhikkhū ekadvihikāya sārajjamānurūpā yena [page 093] bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinno kho te bhikkhu bhagavā etadavoca: "antamidaṁ bhikkhave, jīvikānaṁ yadidaṁ piṇḍolyaṁ. Abhisāpoyaṁ2 lokasmiṁ piṇḍolo vicarasi pattapāṇīti" taṁ ca kho evaṁ bhikkhave kulaputtā upenti atthavasikā atthavasaṁ paṭicca, neva rājābhinītā na corābhinītā na iṇaṭṭā na bhayaṭṭā na ājivikāpakatā. Api ca kho otiṇṇamhā jātiyā jarāmaraṇena3sokehi paridevehi dukkhehi domanassehi upāyāsehi dukkhotiṇṇā dukkhaparetā appeva nāma imassa kevalassa dukkhakkhandhassa antakiriyā paññāyethā'ti.

Evaṁ pabbajito cāyaṁ bhikkhave, kulaputto so ca hoti abhijjhālū kāmesu tibbasārāgo vyāpannacitto paduṭṭhamanasaṅkappo muṭṭhassati asampajāno asamāhito vibbhantacitto pākatindriyo. Seyyathāpi bhikkhave, chavālātaṁ ubhato padittaṁ majjhe gūthagataṁ neva gāme kaṭṭhatthaṁ pharati, nāraññe kaṭṭhatthaṁ pharati, tathūpamāhaṁ bhikkhave, imaṁ puggalaṁ vadāmi gihībhogā ca parihīno sāmaññatthañca na paripūreti.

Tayo me bhikkhave, akusalavitakkā. Kāmavitakko vyāpāda vitakko vihiṁsāvitakko. Ime ca kho bhikkhave, tayo akusala citakkā taṁ kva aparisesā nirujjhanti: catusu vā satipaṭṭhānesu supatiṭṭhitacittassa viharato animittaṁ vā samādhiṁ bhāvayato.

Yāvañcidaṁ bhikkhave alameva animitto samādhi bhāvetuṁ animitto bhikkhave, samādhi bhāvito bahulīkato mahapphalo hoti mahānisaṁso.

Dvemā bhikkhave, diṭṭhiyo bhavadiṭṭhi ca vibhavadiṭṭhi ca [page 094] tatra bhikkhave, sutavā ariyasāvako iti paṭisañcikkhati: "atthi nu kho taṁ kiñci lokasmiṁ yamahaṁ upādiyamāno na vajjavā assa"nti so evaṁ pajānāti: natthi nu kho taṁ kiñci lokasmiṁ yamahaṁ upādiyamāno na vajjavā assaṁ. Ahaṁ ca rūpaññeva upādiyamāno upādiyeyyaṁ,

1. Abhisaṅkhāresi - syā.
2. Abhisāpeyyaṁ - sī 1, 2.
3. Jarāya maraṇena - machasaṁ, syā, [PTS]

[BJT Page 160]

Vedanaññeva upādiyamāno upādiyeyyaṁ, saññaññeva upādiyamāno upādiyeyyaṁ. Saṅkhāreyeva upādiyamāno upādiyeyyaṁ. Viññāṇaññeva upādiyamāno upādiyeyyaṁ, tassa me assa upādānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhaveyyuṁ. Evametassa kevalassa dukkhakkhandhassa samudayo assa.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā ti? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attāti"? No hetaṁ bhante, vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ bhante. Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ bhante. Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ bhante. Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ bhante.

Tasmātiha bhikkhave, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama, neso'hamasmi, na me so attā "ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ 'netaṁ mama, neso'hamasmi, na me so attāti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññā 'netaṁ mama, neso'hamasmi, na me so attāti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhārā 'netaṁ mama, neso'hamasmi, na me so attāti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā olārikaṁ vā sukhumaṁ vā hīnaṁ paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ 'netaṁ mama, neso'hamasmi, na me so attāti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati viññāṇasmimpi nibbindati, nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇājāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

1. 2. 3. 9
Pārileyyaka suttaṁ

81. Ekaṁ samayaṁ bhagavā kosambiyaṁ viharati ghositārāme. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā, pattacīvaramādāya kosambiyaṁ piṇḍāya pāvisi. Kosambīyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto sāmaṁ [page 095] senāsaṁ saṁsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ eko adutiyo cārikaṁ pakkāmi.

[BJT Page 162]

Atha kho aññataro bhikkhu acirapakkantassa bhagavato yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: "ehā'vuso ānanda, bhagavā sāmaṁ senāsanaṁ saṁsāmetvā pattacivaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ eko adutiyo cārikaṁ pakkantoti.

Yasmiṁ āvuso samaye bhagavā sāmaṁ senāsanaṁ saṁsāmetvā pattacīvaramādāya anāmantetvā upaṭṭhāke anapaloketvā bhikkhusaṅghaṁ eko adutiyo cārikaṁ pakkamati ekova bhagavā tasmiṁ samaye viharitukāmo hoti. Na bhagavā tasmiṁ samaye kenaci anubandhitabbo hotīti.

Atha kho bhagavā anupubbena cārikaṁ caramāno yena pārileyyakaṁ1tadavasari. Tatra sudaṁ bhagavā pārileyyake viharati bhaddasālamūle atha kho sambahulā bhikkhu yena āyasmā ānando tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ ānandaṁ etadavocuṁ: "cirassutā kho no āvuso ānanda bhagavato sammukhā dhammīkathā icchāma mayaṁ āvuso ānanda, bhagavato sammukhā dhammiṁ kathaṁ sotunti"

Atha kho āyasmā ānando tehi bhikkhūhi saddhiṁ yena pārileyyakaṁ bhaddasālamūlaṁ yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinne kho te bhikkhū bhagavā dhammiyā kathāya sandassesi. Samādapesi samuttejasi. Sampahaṁsesi.

[page 096] tena kho pana samayena aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi: "kathaṁ nu kho jānato kathaṁ passato anantarā āsavānaṁ khayo hotī"ti.

Atha kho bhagavā tassa bhikkhuno cetasā cetoparivitakkamaññāya bhikkhū āmantesi: "vicayaso desito bhikkhave, mayā dhammo: vicayaso desitā cattāro satipaṭṭhānā. Vicayaso desitā cattāro sammappadhānā. Vicayaso desitā cattāro iddhipādā vicayaso desitāni pañcindriyāni. Vicayaso desitāni pañcabalāni vīcayaso desitā sattabojjhaṅgā. Vicayaso desito ariyo aṭṭhaṅgiko maggo. Evaṁ vicayaso kho desito bhikkhave, mayā dhammo. Evaṁ vicayaso desite kho bhikkhave, mayā dhamme atha ca panidh'ekaccassa bhikkhuno evaṁ cetaso parivitakko udapādi: "kathaṁ nu kho jānato kathaṁ passato anantarā āsavānaṁ khayo hotī"ti.

1. Pālileyyakaṁ - machasaṁ, syā.
Pārināyyanagaraṁ - aṭṭhakathā.

[BJT Page 164]

Kathaṁ ca bhikkhave, jānato kathaṁ passato anantarā āsavānaṁ khayo hoti: idha bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati yā kho pana sā bhikkhave, samanupassanā, saṅkhāro so. So pana saṅkhāro kinnidāno kiṁsamudayo kiñjātiko kimpabhavoti: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro.

Iti kho bhikkhave, sopi kho saṅkhāro anicco saṅkhato paṭiccasamuppanno, sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. [page 097] evampi kho bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.

Na heva kho rūpaṁ attato samanupassati api ca kho rūpavantaṁ attānaṁ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so, so pana saṅkhāro kinnidāno kiṁsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, sopi saṅkhāro anicco saṅkhato paṭiccasamuppanno sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā, so'pi phasso anicco saṅkhato paṭiccasamuppanno, sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.

Na heva kho rūpaṁ attato samanupassati, na rūpavantaṁ attānaṁ samanupassati. Api ca kho attani rūpaṁ samanupassati. Yā kho pana sā bhikkhave, samanupassanā saṅkhāro so. So pana saṅkhāro kinnidāno kiṁsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro.

Iti kho bhikkhave, sopi kho saṅkhāro anicco saṅkhato paṭiccasamuppanno, sāpi [page 098] taṇhā aniccā saṅkhatā paṭiccasamuppannā, sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. Sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.

Na heva kho rūpaṁ attato samanupassati, na rūpavantaṁ attānaṁ samanupassati. Na attani rūpaṁ samanupassati api ca kho rūpasmiṁ attānaṁ samanupassati. Yā kho pana bhikkhave, samanupassanā saṅkhāro so.So pana saṅkhāro kinnidāno

[BJT Page 166 -]

Kiṁsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, so'pi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṅkhato paṭiccasamuppanno. Sā'pi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.

Na heva kho rūpaṁ attato samanupassati na rūpavantaṁ attānaṁ samanupassati na attani rūpaṁ samanupassati na rūpasmiṁ attānaṁ samanupassati. Api ca kho [page 099] vedanaṁ attato samanupassati api ca kho vedanāvantaṁ attānaṁ samanupassati api ca kho attani vedanaṁ samanupassati api ca kho vedanāya attānaṁ samanupassati. Api ca kho saññaṁ attato samanupassati api ca kho saññāvantaṁ attānaṁ samanupassati api ca kho attani saññaṁ samanupassati api ca kho saññāya attānaṁ samanupassati. Api ca kho saṅkhāre attato samanupassati api ca saṅkhāravantaṁ attānaṁ samanupassati api ca kho attani saṅkhāre samanupassati na saṅkhāresu attānaṁ samanupassati, api ca kho viññāṇaṁ attato samanupassati api ca kho viññāṇavantaṁ attānaṁ samanupassati api ca kho attani viññāṇaṁ samanupassati.Api ca kho viññāṇasmiṁ attānaṁ samanupassati.

Yā kho pana sā bhikkhave samanupassanā,saṅkhāro so. So pana saṅkhāro kinnidāno kiṁsamudayo kiñjātiko kimpabhavo:avijjāsamphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, so'pi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sā'pi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā.Evampi kho bhikkhave, jānato passato anantarā āsavānaṁ khayo hoti.

Na heva kho rūpaṁ attato samanupassati na rūpavantaṁ attānaṁ samanupassati na attani rūpaṁ samanupassati na rūpasmiṁ attānaṁ samanupassati. Na vedanaṁ attato samanupassati na vedanāvantaṁ attānaṁ samanupassati na attani vedanaṁ samanupassati na vedanāya attānaṁ samanupassati. Na saññaṁ attato samanupassati na saññāvantaṁ attānaṁ samanupassati na attani saññaṁ samanupassati na saññāya attānaṁ samanupassa ti.Na saṅkhāre attato samanupassati na saṅkhāravantaṁ attānaṁ samanupassati na attani saṅkhāre samanupassati na saṅkhāresu attānaṁ samanupassati. Na viññāṇaṁ attato samanupassati na viññāṇavantaṁ attānaṁ samanupassati na attani viññāṇaṁ samanupassati na viññāṇasmiṁ attānaṁ samanupassati.

[BJT Page 168]

Api ca kho evaṁ diṭṭhi hoti: " so attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo"ti. Yā kho pana sā bhikkhave, sassatadiṭṭhi saṅkhāro so, so pana saṅkhāro kinnidāno kiṁsamudayo kiñjatiko kimpabhavo: avijjā samphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro. Iti kho bhikkhave, so'pi saṅkhāro anicco saṅkhato paṭiccasamuppanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sā'pi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.

Na heva kho rūpaṁ attato samanupassati na rūpavantaṁ attānaṁ samanupassati na attani rūpaṁ samanupassati na rūpasmiṁ attānaṁ samanupassati. Na vedanaṁ attato samanupassati na vedanaṁ attato samanupassati vedanāvantaṁ attānaṁ samanupassati na attani vedanaṁ samanupassati na vedanāya attānaṁ samanupassatī. Na saññaṁ attato samanupassati na saññāvantaṁ attānaṁ samanupassati na attani saññaṁ samanupassati na saññāya attānaṁ samanupassati. Na saṅkhāre attato samanupassati na saṅkhāravantaṁ attānaṁ samanupassati na attani saṅkhare samanupassati. Na saṅkhāresu attānaṁ samanupassati. Na viññāṇaṁ attato samanupassati na viññāṇavantaṁ attānaṁ samanupassati na attani viññāṇaṁ samanupassati na viññāṇasmiṁ attānaṁ samanupassati. Nā'pi evaṁ diṭṭhi hoti. So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammo'ti, api ca kho evaṁ diṭṭhi hoti. " No cassaṁ no ca me siyā na bhavissāmi' na me bhavissati"ti. Yā kho pana sā bhikkhave, ucchedadiṭṭhi saṅkhāro so. So pana saṅkhāro kinnidāno kiṁsamudayo kiñjātiko kimpabhavo: avijjāsamphassajena, bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā tatojo so saṅkhāro. Iti kho bhikkhave, so'pi saṅkhāro anicco saṅkhato paṭiccasampanno. Sāpi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sāpi vedanā aniccā saṅkhatā paṭiccasamuppannā sopi phasso anicco saṅkhato paṭiccasamuppanno. Sāpi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evampi kho bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hoti.

Na heva kho rūpaṁ attato samanupassati na rūpavantaṁ attānaṁ samanupassati na attani rūpaṁ samanupassati na rūpasmiṁ attānaṁ samanupassati. Na vedanaṁ attato samanupassati na vedanāvantaṁ attānaṁ samanupassati na attani vedanaṁ samanupassati na vedanāya attānaṁ samanupassati. Na saññaṁ attato samanupassati na saññāvantaṁ attānaṁ samanupassati na attani saññaṁ samanupassati. Na saññāya attānaṁ samanupassati. Na saṅkhāre samanupassati na saṅkhāravantaṁ attānaṁ samanupassati na attani saṅkhāre samanupassati na saṅkhāresu attānaṁ samanupassati. Na viññāṇaṁ attato samanupassati na viññāṇavantaṁ attānaṁ samanupassati na attani viññāṇaṁ samanupassati. Na viññāṇasmiṁ attānaṁ samanupassati.

[BJT Page 170]

Nā'pi evaṁ diṭṭhi hoti. 'So attā so loko so pecca bhavissāmi nicco dhuvo sassato avipariṇāmadhammoti. Nā'pi evaṁ diṭṭhi hoti: "no cassaṁ no ca me siyā na bhavissāmi1- na me bhavissatī"ti. Api ca kho "kaṅkhī hoti vecikicchī aniṭṭhaṅgato saddhamme" yā kho pana sā bhikkhave, kaṅkhitā vecikicchitā aniṭṭhaṅgatatā saddhamme, saṅkhāro so. So pana saṅkhāro kinnidāno kiṁsamudayo kiñjātiko kimpabhavo: avijjā samphassajena bhikkhave, vedayitena phuṭṭhassa assutavato puthujjanassa uppannā taṇhā. Tatojo so saṅkhāro iti kho bhikkhave, so'pi saṅkhāro anicco saṅkhato paṭiccasamuppanno, sā'pi taṇhā aniccā saṅkhatā paṭiccasamuppannā. Sā'pi vedanā aniccā saṅkhatā paṭiccasamuppannā. So'pi phasso anicco saṅkhato paṭiccasamuppanno, sā'pi avijjā aniccā saṅkhatā paṭiccasamuppannā. Evaṁ pi kho bhikkhave, jānato evaṁ passato anantarā āsavānaṁ khayo hotīti.

1. 2. 3. 10
Puṇṇamāsuttaṁ

82. [page 100] ekaṁ samayaṁ bhagavā sāvatthiyaṁ viharati pubbārāme migāramātu pāsāde mahatā bhikkhusaṅghena saddhiṁ. Tena kho pana samayena bhagavā tadahuposathe paṇṇarase puṇṇāya puṇṇamāya rattiyā bhikkhusaṅghaparivuto ajjhokāse nisinno hoti.

Atha kho aññataro bhikkhu uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ panāmetvā bhagavantaṁ etadavoca: "puccheyyāhaṁ bhante. Bhagavantaṁ kiñcideva desaṁ. Sace me bhagavā okāsaṁ karoti pañhassa veyyākaraṇāyāti. " "Tena hi tvaṁ bhikkhu, sake āsane nisīditvā puccha yadākaṅkhasīti. "

Evaṁ bhanteni kho so bhikkhu bhagavato paṭissutvā sake āsane nisīditvā bhagavantaṁ etadavoca: "ime nu kho bhante, pañcupādānakkhandhā, seyyathīdaṁ: rūpūpādānakkhandho. Vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti" "ime kho bhikkhu, pañcupādānakkhandhā seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandhoti.

Sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi. "Ime kho pana bhante, pañcupādānakkhandhā kimmūlakāti? "Ime kho bhikkhu, pañcupādānakkhandhā chandamulakā"ti. "Sādhu bhante"ti. Kho so bhikkhu

[BJT Page 172]

Bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: "taññeva nu kho bhante, upādānaṁ te pañcupādānakkhandhā udāhu aññatra pañcupādānakkhandhehi1 upādānanti?""Na kho bhikkhu, taññeva upādānaṁ te pañcupādānakkhandhā [page 101] na'pi aññatra pañcupādānakkhandhehi1 upādānaṁ, api ca yo tattha chandarāgo taṁ tattha upādānanti. "

Sādhu bhanteti, kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: "siyā pana bhante, pañcupādānakkhandhesu chandarāgavemattatāti? "Siyā bhikkhūti" bhagavā avoca. "Idha bhikkhu ekaccassa evaṁ hoti: evaṁrūpo siyaṁ anāgatamaddhānaṁ, evaṁvedano siyaṁ anāgatamaddhānaṁ, evaṁsañño siyaṁ anāgatamaddhānaṁ, evaṁ saṅkhāro siyaṁ anāgatamaddhānaṁ, evaṁ viññāṇo siyaṁ anāgatamaddhānanti. Evaṁ kho bhikkhu siyā pañcupādānakkhandhesu chandarāgavemattatāti.

"Sādhu bhanteti, " kho2- so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: "kittāvatā nu kho bhante, khandhānaṁ khandhādhivacana " nti? Yaṁ kiñci bhikkhu rūpaṁ atīnānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati rūpakkhandho. Yā kāci vedanā atīnānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati vedanakkhandho. Yā kāci saññā atīnānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati saññākkhandho. Yā kāci saṅkhārā atīnānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati saṅkhārakkhandho. Yaṁ kiñci viññāṇaṁ atīnānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā ayaṁ vuccati viññāṇakkhandho. Ettāvatā kho bhikkhu, khandhānaṁ khandhādhivacananti"

"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: "ko nu kho bhante, hetu ko paccayo rūpakkhandhassa paññāpanāya? Ko hetu ko paccayo vedanākkhandhassa paññāpanāya? Ko hetu ko paccayo saññākkhandhassa paññāpanāya? Ko hetu ko paccayo saṅkhārakkhandhassa paññāpanāya? Ko hetu ko paccayo viññāṇakkhandhassa paññāpanāyā"ti? Cattāro kho bhikkhu, mahābhūtā hetu cattāro mahābhūtā paccayo rūpakkhandhassa paññāpanāya. Phasso hetu phasso phasso paccayo vedanākkhandhassa paññāpanāya. Phasso hetu phasso paccayo saññākkhandhassa paññāpanāya. [page 102] phasso hetu phasso paccayo saṅkhārakkhandhassa paññāpanāya. Nāmarūpaṁ hetu nāmarūpaṁ paccayo viññāṇakkhandhassa paññāpanāyā"ti.

"Sādhu bhanteti, " kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: "kathaṁ nu kho bhante, sakkāyadiṭṭhi hotīti? "Idha bhikkhu, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sasappurisa dhamme avinīto
Rūpaṁ attato samanupassati rūpavantaṁ vā attānaṁ.

1. Pañcahi upādānakkhandhehi - machasaṁ, syā, sīmu.
2. Kho iti ūnaṁ - katthavi.

[BJT Page 174]

Samanupassati attani vā rūpaṁ samanupassati rūpasmiṁ vā attānaṁ samanupassati. Vedanaṁ attato samanupassati vedanāvantaṁ vā attānaṁ samanupassati attani vā vedanaṁ samanupassati vedanāya vā attānaṁ samanupassati. Saññaṁ attato samanupassati saññāvantaṁ vā attānaṁ samanupassati attani vā saññaṁ samanupassati saññāya vā attānaṁ samanupassati. Saṅkhāre attato samanupassati saṅkhārevantaṁ vā attānaṁ samanupassati attani vā saṅkhāra samanupassati saṅkhārāṇasmīṁ vā attānaṁ samanupassati viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ samanupassati attani vā viññāṇaṁ samanupassati viññāsmiṁ vā attānaṁ samanupassati evaṁ kho bhikkhu, sakkāyadiṭṭhi hotī"ti.

Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi. "Kathaṁ pana bhante, sakkāyadiṭṭhi na hotī"ti? "Idha bhikkhu sutavā ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati na rūpavantaṁ vā attānaṁ samanupassati na attani vā rūpaṁ samanupassati na rūpasmīṁ vā attānaṁ samanupassati. Na vedanaṁ attato samanupassati na vedanāvantaṁ vā attānaṁ samanupassati na attani vā vedanaṁ samanupassati na vedanāya vā attānaṁ samanupassati, na saññaṁ attato samanupassati na saññāvantaṁ vā attānaṁ samanupassati na attani vā saññaṁ samanupassati na saññāya vā attānaṁ samanupassati, na saṅkhāre attato samanupassati na saṅkhārāvantaṁ vā attānaṁ samanupassati na attani vā saṅkhāre samanupassati na saṅkhārasmiṁ vā attānaṁ samanupassati, na viññāṇaṁ attato samanupassati na viññāṇavantaṁ vā attānaṁ samanupassati na attani vā viññāṇaṁ samanupassati na viññāṇasmiṁ vā attānaṁ samanupassati, evaṁ kho bhikkhu sakkāyadiṭṭhi na hotīti.

Sādhu bhanteni, kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā anumoditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi. "Ko nu kho bhante, rūpassa assādo, ko ādīnavo, kiṁ nissaraṇaṁ, ko vedanā assādo, ko ādīnavo, kiṁ nissaraṇaṁ ko saññāya assādo, ko ādīnavo, kiṁ nissaraṇaṁ ko saṅkhārānaṁ assādo, ko ādīnavo, kiṁ nissaraṇaṁ ko viññāṇassa assādo, ko ādīnavo, kiṁ nissaraṇanti"?

"Yaṁ kho bhikkhu, rūpaṁ paṭicca upajjati sukhaṁ somanassaṁ, ayaṁ rūpassa assādo. Yaṁ rūpaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ, ayaṁ rūpassa ādīnavo. Yo rūpasmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ rūpassa nissaraṇaṁ. Yaṁ vedanaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ vedanāya assādo. Yā vedanā aniccā dukkhā vipariṇāmadhammā ayaṁ vedanāya ādīnavo. Yo vedanāya chandarāga vinayo chandarāgappahānaṁ. Idaṁ vedanāya nissaraṇaṁ, yaṁ [page 103] saññaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ saññāya assādo. Yaṁ saññaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ saññāya ādīnavo. Yaṁ saññāya chandarāga vinayo chandarāgappahānaṁ. Idaṁ saññāya nissaraṇaṁ, ye saṅkhārā paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ saṅkhārānaṁ assādo. Ye saṅkhārā aniccā dukkhā vipariṇāmadhammā ayaṁ saṅkhārānaṁ ādīnavo. Yo saṅkhāresu chandarāga vinayo chandarāgappahānaṁ. Idaṁ saṅkhārānaṁ nissaraṇaṁ, yaṁ viññāṇaṁ paṭicca uppajjati sukhaṁ somanassaṁ ayaṁ viññāṇassa assādo. Yaṁ viññāṇaṁ aniccaṁ dukkhaṁ vipariṇāmadhammaṁ ayaṁ viññāṇassa ādīnavo, yo viññāṇasmiṁ chandarāgavinayo chandarāgappahānaṁ idaṁ viññāṇassa nissaraṇa"nti.

"Sādhu bhante"ti, kho so bhikkhu bhagavato bhāsitaṁ abhinanditvā bhagavantaṁ uttariṁ pañhaṁ āpucchi: "kathaṁ nu kho bhante, jānato kathaṁ passato imasmiṁ ca saviññāṇake kāye bahiddhā ca sabba nimittesu ahiṅkāramamiṅkāramānānusayā na honti. ? Yaṁ kiñci bhikkhu rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddha vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ

[BJT Page 176]

"Netaṁ mama neso'hamasmi na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya passati, yā vedanā atītānāgata paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ netaṁ mama neso'hamasmi na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati, yā kāci saññā atītānāgata paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ netaṁ mama neso'hamasmi na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati, ye keci saṅkhārā atītānāgata paccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ netaṁ mama neso'hamasmi na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati, yaṁ kiñci viññāṇaṁ atītānāgata paccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ netaṁ mama neso'hamasmi na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati, evaṁ kho bhikkhu, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṅkāramamiṅkāra mānānussā na hontīti.

Tena kho pana samayena aññatarassa bhikkhuno evaṁ cetaso parivitakko udapādi: "iti kira bho rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā. Anattakatāni kammāni kathamattānaṁ phusissantīti.

Atha kho bhagavā tassa bhikkhuno cetasā ceto parivitakkamaññāya bhikkhu āmantesi: "ṭhānaṁ kho panetaṁ bhikkhave,vijjati: yaṁ idhekacco moghapuriso avidvā avijjāgato taṇhādhigatena1 cetasā satthusāsanaṁ atidhāvitabbaṁ maññeyya: "iti kira bho rūpaṁ anattā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā, anattakatāni [page 104] kammāni kathamattānaṁ phusissanantī"ti. Paṭipucchāvinitā kho me tumhe bhikkhave, tatra tatra tesu tesu dhammesu. "

"Taṁ kiṁmaññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante.

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama eso 'hamasmi eso me attā"ti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama eso'hamasmi eso me attāti? No hetaṁ bhante,

Saññā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā "ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama eso'hamasmi eso me attāti? No hetaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā "ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama eso'hamasmi eso me attātā? No hetaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

1. Taṇhādhipateyyena - machasaṁ, [PTS.]

[BJT Page 178]

Tasmātiha bhikkhave, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhārānaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. Khajjanīya vaggo tatiyo.

Tassuddānaṁ:
Assādo dve samudayā - arahantehi apare duve
Sīho khajjana piṇḍolyaṁ pārileyyena puṇṇamāti. 1-

1. "Dve khandhā taññeva siyaṁ - adhivacanañca hetunā,
Sattā yena duve vuttā - assāda viññāṇakena ca,
Ete dasavidhā vuttā - hoti bhikkhu pucchāyātī"ti.
Dissateyaṁ gāthā machasaṁ, syā, [PTS.] Potthakesu.

[BJT Page 180]

4. Theravaggo
1. 2. 4. 1
Ānanda suttaṁ

83. [page 105] evaṁ me sutaṁ: ekaṁ samayaṁ āyasmā ānando sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho, āyasmā ānando bhikkhu āmantesi: 'āvuso bhikkhavoti. 'Āvusoti kho te bhikkhu āyasmato ānandassa paccassosuṁ, āyasmā ānando etadavoca: puṇṇo nāma āvuso āyasmā mattāniputto amhākaṁ navakānaṁ sataṁ bahūpakāro hoti. So amhe iminā ovādena ovadati:

Upādāya āvuso ānanda, 'asmi'ti hoti, no anupādāya. Kiñca upādāya'asmi'ti hoti no anupādāya: rūpaṁ upādāya'asmi'ti hoti no anupādāya. Vedanā upādāya 'asmi'ti hoti no anupādāya. Saññaṁ upādāya 'asmi'ti hoti no anupādāya. Saṅkhāre upādāya 'asmi'ti hoti no anupādāya. Viññāṇaṁ upādāya 'asmi'ti hoti no anupādāya. Seyyathāpi āvuso ānanda, itthi vā puriso vā daharo yuvā maṇaḍanajātiko 1- ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṁ mukhanimittaṁ paccavekkhamāno upādāya passeyya, no anupādāya. Evameva kho āvuso ānanda rūpaṁ upādāya asmīti hoti, no anupādāya, vedanaṁ upādāya asmīti hoti , no anupādāya, saññaṁ upādāya asmīti hoti, no anupādāya, saṅkhāre upādāya asmīti hoti, no anupādāya, viññāṇaṁ upādāya 'asmi'ti hoti, no anupādāya.

Taṁ kiṁ maññasi āvuso ānanda, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ āvuso.

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attāti? No hetaṁ āvuso.

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attāti? No hetaṁ āvuso.

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attāti? No hetaṁ āvuso.

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso. Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallaṁ nu taṁ samanupassituṁ. Etaṁ mama, esohamasmi, eso me attāti? No hetaṁ āvuso.

1. Maṇaḍanajātiyo - sīmu.

[BJT Page 182]

Tasmātiha āvuso, ānanda, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammapaññāya daṭṭhabbaṁ.

Evaṁ passaṁ āvuso, ānanda, sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbidanti. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khiṇā jāti vusitaṁ buhmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyāti pajānātīti. "

Puṇṇo nāma āvuso, āyasmā mantāniputto amhākaṁ [page 106] navakānaṁ sataṁ bahūpakāro hoti, so amhe iminā ovādena ovadati. Idañca pana me āyasmato puṇṇassa mantāniputtassa dhammadesanaṁ sutvā dhammo abhisametoti. 1-

1. 2. 4. 2
Tissa suttaṁ

84. Sāvatthiyaṁ:
Tena kho pena samayena āyasmā tisso bhagavato pitucchāputto sambahulānaṁ bhikkhūnaṁ evamāroceti: "api me āvuso, madhurakajāto viya kāyo disāpi me na pakkhāyanti. 2- Dhammāpi maṁ nappaṭibhanti3-. Thinamiddhañca me cittaṁ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaṁ carāmi. Hoti ca me dhammesu vicikicchāti"

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "āyasmā bhante, tisso bhagavato pitucchāputto sambahulānaṁ bhikkhūnaṁ evamāroceti: 'api me āvuso, madhurakajāto viya kāyo. Disā'pi me na pakkhāyanti. Dhammāpi maṁ nappaṭibhanti. Thīnamiddhañca me cittaṁ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaṁ carāmi. Hoti ca me dhammesu vicikicchāti. "
1. Abhisamitoti - machasaṁ, syā
2. Pekkhāyanti - machasaṁ, syā
3. Na paṭibhantī - machasaṁ.

[BJT Page 184]

Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi. Ehi tvaṁ bhikkhu, mama vacanena tissaṁ bhikkhuṁ āmantehi: "satthā taṁ āvuso tissa āmantetī"ti. Evaṁ bhanteti, kho so bhikkhu bhagavato paṭissutvā yenāyasmā tisso tenupasaṅkami, upasaṅkamitvā āyasmantaṁ tissaṁ etadavoca:"satthā taṁ āvuso tissa āmantetī"ti. "Evamāvuso"ti kho āyasmā tisso tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nīsidi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ tissaṁ bhagavā etadavoca:

Saccaṁ kira tvaṁ tissa, sambahulānaṁ [page 107] bhikkhūnaṁ evamārocesi: api me āvuso madhurakajāto viya kāyo disāpi me na pakkhāyanti. Dhammāpi maṁ nappaṭibhanti. Thīnamiddhañca me cittaṁ pariyādāya tiṭṭhati. Anabhirato ca brahmacariyaṁ carāmi. Hoti ca me dhammesu vicikicchāti? Evaṁ bhante,

Taṁ kiṁ maññasi tissa, rūpe avigatarāgassa avihatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evambhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ rūpe avigatarāgassa.

Vedanāya avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ vedanāya avigatarāgassa.

Saññāya avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ saññāya avigatarāgassa.

Saṅkhāresu avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ saṅkhāresu avigatarāgassa.

Viññāṇe avigatarāgassa, avigatachandassa avigatapemassa avigatapipāsassa avigatapariḷāhassa avigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ viññāṇe avigatarāgassa.

Taṁ kiṁ maññasi tissa, rūpe vigatarāgassa vigatapemassa vigatapipāsassa vigatapariḷahassa vigatataṇhassa tassa rūpassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? No hetaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ rūpaṁ vigatarāgassa.

[BJT Page 186]

Vedanāya vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā vedanāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ vedanāya vigatarāgassa.

Saññāya vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassā saññāya vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā tassā saññāya vigatarāgassa.

Saṅkhāresu vigatarāgassa, vigatachandassa vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tesaṁ saṅkhārānaṁ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ saṅkhāresu vigatarāgassa.

Viññāṇe vigatarāgassa, vigatachandassa [page 108] vigatapemassa vigatapipāsassa vigatapariḷāhassa vigatataṇhassa tassa viññāṇassa vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsāti? Evaṁ bhante. Sādhu sādhu tissa, evaṁ hetaṁ tissa, hoti yathā taṁ viññāṇe vigatarāgassa.

Taṁ kiṁ maññasi tissa rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ etaṁ mama, eso'hamasmi, eso me attāti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ etaṁ mama, eso'hamasmi, eso me attāti? No hetaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ etaṁ mama, eso'hamasmi, eso me attāti? No hetaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ etaṁ mama, eso'hamasmi, eso me attati? No hetaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panānāccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ bhante,

Tasmātiha tissa, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ tissa, sutavā ariyasāvako rūpasmimpi nibbandati vedanāyapi nibbandati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbidaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

Seyyathāpi1- tissa, dve purisā, eko puriso amaggakusalo eko puriso maggakusalo, tamenaṁ so amaggakusalo puriso amuṁ maggakusalaṁ purisaṁ maggaṁ puccheyya, so evaṁ vadeyya: "ambho purisa, 2- ayaṁ maggo. Tena muhuttaṁ gaccha. Tena muhuttaṁ.

1. "Seyyathāpassu" - sīmu.
2. Ehi bho purisa - machasaṁ, evaṁ ho purisa - syā.

[BJT Page 188]

Gantvā dakkhissasi dvidhā pathaṁ. Tattha vāmaṁ muñcitvā dakkhiṇaṁ gaṇhāhi. Tena muhuttaṁ gaccha, tena muhuttaṁ gantvā dakkhissasi tibbaṁ vanasaṇḍaṁ. Tena muhuttaṁ gaccha. Tena muhuttaṁ gantvā dakkhissasi mahantaṁ ninnaṁ pallalaṁ, tena muhuttaṁ gaccha, tena muhuttaṁ gantvā dakkhissasi sobbhaṁ papātaṁ. Tena muhuttaṁ gaccha. Tena muhuttaṁ gantvā dakkhissasi samaṁ bhumibhāgaṁ ramaṇīyaṁ.

Upamā kho myāyaṁ tissa, katā atthassa viññāpanāya. Ayaṁ cettha attho: puriso amaggakusaloti kho tissa, puthujjanassetaṁ adhivacanaṁ. 'Puriso maggakusaloti' kho tissa, tathāgatassetaṁ adhivacanaṁ. Arahato sammāsambuddhassa. 'Dvidhāpathoti 1- kho tissa, vicikicchāyetaṁ adhivacanaṁ. [page 109]vāmomaggo'ti kho tissa, aṭṭhaṅgikassetaṁ micchāmaggassa adhivacanaṁ seyyathīdaṁ: micchādiṭṭhiyā micchāsaṅkappassa micchāvācāya micchākammantassa micchāājivassa vicchāvāyāmassa vicchāsatiyā micchāsamādhissa. Dakkhiṇo maggoti kho tissa, ariyassetaṁ aṭṭhaṅgikassa maggassa adhivacanaṁ, seyyathīdaṁ: sammādiṭṭhiyā sammāsaṅkappassa sammāvācāya sammākammantassa sammāājivassa sammāvāyāmassa sammāsatiyā sammāsamādhissa. 'Tibbo vanasaṇḍoti? Kho tissa, avijjāyetaṁ adhivacanaṁ. 'Mahantaṁ ninnaṁ pallalanti' kho tissa, kāmānametaṁ adhivacanaṁ.'Sobebhā papātoti' kho tissa, kodhupāyāsassetaṁ adhivacanaṁ. 'Samo bhumibhāgo ramaṇīyoti' kho tissa, nibbānassetaṁ adhivacanaṁ.

Abhirama tissa, abhirama tissa, ahamovādena ahamanuggahena ahamanusāsanīyāti, idamavoca bhagavā. Attamano āyasmā tisso bhagavato bhāsitaṁ abhinandīti.

1. 2. 4. 3
Yamaka suttaṁ

85. Evaṁ me sutaṁ ekaṁ samayaṁ āyasmā sāriputto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

Tena kho pana samayena yamakassa nāma bhikkhuno evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti tathāhaṁ bhagavatā dhammaṁ, desitaṁ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti.

Assosuṁ kho sambahulā bhikkhu yamakassa kira nāma bhikkhuno evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā khīṇāsavo bhikkhū kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

1. Dvedhāpathoti - machasaṁ, syā.

[BJT Page 190]

Atha kho te bhikkhu yenāyasmā yamako tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmatā yamakena saddhiṁ sammodiṁsu sammodaniyaṁ kathaṁ sārāṇiyaṁ vitisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū āyasmantaṁ yamakaṁ etadavocuṁ: "saccaṁ kira te āvuso yamaka, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ "tathāhaṁ [page 110] bhagavatā dhammaṁ desitaṁ ājānāmi, yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā, ti.

Evaṁ kho'haṁ1- āvuso bhagavatā dhammaṁ desitaṁ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti.

Mā āvuso yamaka evaṁ avaca, bhagavantaṁ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṁ, 2- na hi bhagavā evaṁ vadeyya: "khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

Evampi kho āyasmā yamako tehi bhikkhūhi vuccamāno tatheva taṁ pāpakaṁ diṭṭhagataṁ thāmasā parāmassa3abhinivissa voharati "tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti. "

Yato kho te bhikkhū nāsakkhiṁsu. Āyasmantaṁ yamakaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ. Atha kho te bhikkhū uṭṭhāyāsanā yenāyasmā sāriputto tenupasaṅkamiṁsu, upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavocuṁ: yamakassa nāma āvuso sāriputta, bhikkhuno evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: "tathā'haṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā'ti. Sādhāyasmā sāriputto yena yamako bhikkhu tenupasaṅkamatu anukampaṁ upādāyā"ti. Adhivāsesi kho āyasmā sāriputto tuṇhībhāvena.

Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā yamako tenupasaṅkami, upasaṅkamitvā āyasmatā yamakena saddhiṁ sammodi sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisāretvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ yamakaṁ etadavoca: saccaṁ kira te āvuso yamaka, evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ? Tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, yathā [page 111] khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

Evañca khohaṁ āvuso, bhagavatā dhammaṁ desitaṁ ājānāmi: "yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā"ti.

1. Evaṁ khvāhaṁ - syā, machasaṁ
2. Abbhāvikkhanaṁ - machasaṁ.
3. Parāmāsā - machasaṁ.

[BJT Page 192]

"Taṁ kiṁ maññasi? Āvuso, yamaka "rūpa niccaṁ vā aniccaṁ vā"ti aniccaṁ āvuso.

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti? Dukkhaṁ āvuso.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama esohamasmi, eso me attā"ti? No hetaṁ āvuso,

Vedanā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ āvuso,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attāti. No hetaṁ āvuso.

Saññā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ āvuso,

Yaṁ panāniccaṁ taṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attāti. No hetaṁ āvuso.

Saṅkhārā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ āvuso,

Yaṁ panāniccaṁ taṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attāti. No hetaṁ āvuso.

Viññāṇaṁ niccaṁ vā aniccaṁ vā"ti? Aniccaṁ āvuso,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ āvuso.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ āvuso.

Tasmātihāvuso yamaka, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁyathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ āvuso, yamaka sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti. Vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

Taṁ kiṁ maññasi āvuso yamaka, 'rūpaṁ tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Vedanā tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Saññā tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Saṅkhāre tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Viññāṇaṁ tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Taṁ kiṁ maññasi āvuso yamaka, rūpasmiṁ "tathāgato'ti samanupassasīti? No hetaṁ āvuso

Aññatra rūpā tathāgatoti samanupassasī'ti? No hetaṁ āvuso.

Aññatra vedanāya tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Aññatra saññāya tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Aññatra saṅkhāresu tathāgato'ti samanupassasīti? No hetaṁ āvuso.
Aññatra viññāṇasmiṁ tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Aññatra viññāṇā tathāgati'ti samanupassasīti? No hetaṁ āvuso.
[BJT Page 194]

Taṁ kiṁ maññasi āvuso yamaka, ayaṁ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgatoti samanupassīti. No hetaṁ āvuso.

[page 112] taṁ kiṁ maññasi āvuso yamaka, rūpaṁ vedanaṁ tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Taṁ kiṁ maññasi āvuso yamaka, rūpaṁ saññaṁ tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Taṁ kiṁ maññasi āvuso yamaka, rūpaṁ saṅkhāre 1tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Taṁ kiṁ maññasi āvuso yamaka, rūpaṁ viññāṇaṁ tathāgato'ti samanupassasīti? No hetaṁ āvuso.

Ettha ca te āvuso yamaka diṭṭheva dhamme saccato thetato2 tathāgate anupalabbhiyamāne3- kallaṁ nu te taṁ veyyākaraṇaṁ "tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā khīṇāsavo bhikkhu kāyassa bhedā ucchijjati vinassati na hoti parammaraṇāti? Ahu kho me taṁ āvuso sariputta, pubbe aviddasuno pāpakaṁ diṭṭhīgataṁ idañaca pana me āyasmato sāriputtassa dhammadesanaṁ sutvā tañeca ca pāpakaṁ diṭṭhigataṁ pahīnaṁ, dhammo ca me abhisametoti. 4-

Sace taṁ āvuso yamaka, evaṁ puccheyyuṁ- "yo so
Āvuso yamaka, bhikkhu arahaṁ khīṇāsavo so kāyassa bhedā parammaraṇā kiṁ hotiti evaṁ puṭṭho tva ṁ āvuso yamaka, kinti khyākareyyasī"ti?

Sace maṁ āvuvesā evaṁ puccheyyuṁ: "yo so yamaka, bhikkhu arahaṁ khīṇāsavo so kāyassa bhedā parammaraṇā kiṁ hoti"ti? Evaṁ puṭṭho'haṁ āvuso, evaṁ khyākareyyaṁ: rūpaṁ kho āvuso aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ taṁ niruddhaṁ, tadatthagataṁ, vedanā aniccaṁ yadaniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ taṁ niruddhaṁ tadatthagatanti". Evaṁ puṭṭho'haṁ āvuso, evaṁ khyākareyyanti.

Sace maṁ āvuvesā evaṁ puccheyyuṁ: "yo so yamaka, bhikkhu arahaṁ khīṇāsavo so kāyassa bhedā parammaraṇā kiṁ hoti"ti? Evaṁ puṭṭho'haṁ āvuso, evaṁ khyākareyyaṁ: rūpaṁ kho āvuso aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ taṁ niruddhaṁ, tadatthagataṁ, saññā aniccaṁ yadaniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ taṁ niruddhaṁ tadatthagatanti". Evaṁ puṭṭho'haṁ āvuso, evaṁ khyākareyyanti.

Sace maṁ āvuvesā evaṁ puccheyyuṁ: "yo so yamaka, bhikkhu arahaṁ khīṇāsavo so kāyassa bhedā parammaraṇā kiṁ hoti"ti? Evaṁ puṭṭho'haṁ āvuso, evaṁ khyākareyyaṁ: rūpaṁ kho āvuso aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ taṁ niruddhaṁ, tadatthagataṁ, saṅkhārā aniccaṁ yadaniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ taṁ niruddhaṁ tadatthagatanti". Evaṁ puṭṭho'haṁ āvuso, evaṁ khyākareyyanti.

Sace maṁ āvuvesā evaṁ puccheyyuṁ: "yo so yamaka, bhikkhu arahaṁ khīṇāsavo so kāyassa bhedā parammaraṇā kiṁ hoti"ti? Evaṁ puṭṭho'haṁ āvuso, evaṁ khyākareyyaṁ: rūpaṁ kho āvuso aniccaṁ, yadaniccaṁ taṁ dukkhaṁ, yaṁ dukkhaṁ taṁ niruddhaṁ, tadatthagataṁ, viññāṇaṁ aniccaṁ yadaniccaṁ taṁ dukkhaṁ yaṁ dukkhaṁ taṁ niruddhaṁ tadatthagatanti". Evaṁ puṭṭho'haṁ āvuso, evaṁ khyākareyyanti.

Sādhu sādhu āvuso yamaka, tenahāvuso yamaka, upamante karissāmi etasseva atthassa bhiyyosomattāya ñāṇāya.

Seyyathāpi āvuso yamaka, gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, so ca ārakkhasampanno tassa kocideva puriso uppajjeyya anatthakāmo ahitakāmo ayogakkhemakāmo jīvitā voropetukāmo, tassa [page 113] evamassa: "ayaṁ kho gahapati vā gahapatiputto vā aḍḍho mahaddhano mahābhogo, so ca ārakkhasampanno na vyāsukaro 5pasayiha jīvitā voropetuṁ, yannunāhaṁ anupakhajja jīvitā voropeyya'nti. So taṁ gahapatiṁ vā gahapatiputtaṁ vā upasaṅkamitvā evaṁ vadeyya: "upaṭṭhaheyyaṁ taṁ bhante"ti. Tamenaṁ so gahapati vā gahapati putto vā upaṭṭhāpeyya, so upaṭṭhaheyya, pubbuṭṭhāyi pacchātipāti kiṅkārapaṭissāvi manāpacāri piyavādi. Tassa so gahapati vā

-----------------------
1. Vedanā - syā
2. Tathato - syā.
3. Tathāgato anupalabbhiyamāno - machasaṁ, syā
4. Abhisamito - machasaṁ, syā.
5. "Nāyaṁ sukaro - machasaṁ nahāyaṁ sukaro - syā.

[BJT Page 196]

Gahapatiputto vā mittato'pi naṁ saddaheyya. Suhajjato 'pi naṁ saddaheyya tasmiṁ vissāsaṁ āpajjeyya, yadā kho āvuso tassa purisassa evamassa: "saṁvissaṭṭho kho myāyaṁ gahapati vā gahapatiputto vāti. " Atha naṁ rahogataṁ viditvā tiṇhena satthena jīvitā voropeyya.

Taṁ kiṁ maññasi āvuso yamaka, yadā'pi so puriso amuṁ gahapatiṁ vā gahapatiputtaṁ vā upasaṅkamitvā evamāha: "upaṭṭhaheyyaṁ taṁ bhante, ti, tadāpi so vadhakova, vadhakañca pana santaṁ na aññāsi. "Vadhako me"ti yadā'pi so upaṭṭhāti pubbuṭṭhāyi pacchānipāti kiṅkārapaṭissāvī manānapacāri piyavādi. Tadā'pi so vadhakova, vadhakañca pana santaṁ na aññāsi. "Vadhako me"ti. Yadā'pi naṁ rahogataṁ viditvā tiṇhena satthena jīvitāvoropeti. Tadā'pi so vadhakova, vadhakañca pana santaṁ na aññāsi "vadhako me'ti. Evamāvusoti.

Evameva kho āvuso assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ. Attani vā rūpaṁ, rūpasmiṁ vā attānaṁ, vedanaṁ

Evameva kho āvuso assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ. Attani vā rūpaṁ, rūpasmiṁ vā attānaṁ, saññaṁ

Evameva kho āvuso assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ. Attani vā rūpaṁ, rūpasmiṁ vā attānaṁ, saṅkhāre

Evameva kho āvuso assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto, rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ. Attani vā rūpaṁ, rūpasmiṁ vā attānaṁ,

Viññāṇaṁ [page 114] attato samanupassati viññāṇavantaṁ vā attānaṁ, attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ. So aniccaṁ rūpaṁ'aniccaṁ rūpanti yathābhūtaṁ nappajānāti, aniccaṁ vedanaṁ'aniccā vedanāti yathābhūtaṁ nappajānāti, aniccaṁ saññaṁ "aniccā saññāti yathābhūtaṁ nappajānāti, anicce saṅkhāre 'aniccā saṅkhārāti yathābhūtaṁ nappajānāti, aniccaṁ viññāṇaṁ 'aniccaṁ viññaṇanti yathābhūtaṁ nappajānāti.

Dukkhaṁ rūpaṁ 'dukkhaṁ rūpanti yathābhūtaṁ nappajānāti, dukkhaṁ vedanaṁ'dukkhaṁ vedanātti yathābhūtaṁ nappajānāti.

Dukkhaṁ rūpaṁ 'dukkhaṁ rūpanti yathābhūtaṁ nappajānāti, dukkhaṁ saṁññā'dukkhaṁ saññātti yathābhūtaṁ nappajānāti.

Dukkhaṁ rūpaṁ 'dukkhaṁ rūpanti yathābhūtaṁ nappajānāti, dukkhaṁ saṅkhāre'dukkhaṁ saṅkhāretti yathābhūtaṁ nappajānāti.

Dukkhaṁ rūpaṁ 'dukkhaṁ rūpanti yathābhūtaṁ nappajānāti, dukkhaṁ viññāṇaṁ'dukkhaṁ viññāṇatti yathābhūtaṁ nappajānāti.

Anattaṁ rūpaṁ 'anattā1- rūpanti yathābhūtaṁ nappajānāti, anattaṁ vedanaṁ anattā vedanāti yathābhūtaṁ nappajānāti, anattaṁ saññaṁ anattā saññāyati yathābhūtaṁ nappajānāti. Anatte saṅkhāre anattā saṅkhārāti yathābhūtaṁ nappajānāti, anattaṁ viññāṇaṁ anattaṁ viññāṇa"nti yathābhūtaṁ nappajānāti.

Saṅkhataṁ rūpaṁ saṅkhataṁ rūpanti yathābhūtaṁ nappajānāti, saṅkhataṁ vedanaṁ saṅkhatā vedanāti yathābhūtaṁ nappajānāti, saṅkhataṁ saññaṁ saṅkhatā saññāyati yathābhūtaṁ nappajānāti. Saṅkhate saṅkhāre saṅkhatā saṅkhārāti yathābhūtaṁ nappajānāti, saṅkhataṁ viññāṇaṁ saṅkhataṁ viññāṇa"nti yathābhūtaṁ nappajānāti.

Vadhakaṁ rūpaṁ vadhakaṁ rūpanti yathābhūtaṁ nappajānāti, vadhakaṁ vedanaṁ vadhakā vedanāti yathābhūtaṁ nappajānāti, vadhakaṁ saññaṁ vadhakā saññāyati yathābhūtaṁ nappajānāti. Vadhake saṅkhāre saṅkhatā saṅkhārāti yathābhūtaṁ nappajānāti, vadhakaṁ viññāṇaṁ vadhakaṁ viññāṇa"nti yathābhūtaṁ nappajānāti.

1. Anattaṁ - sīmu.

[BJT Page 198]

So rūpaṁ upeti upādiyati adhiṭṭhāti 'attā me'ti, vedanaṁ upeti upādiyati adhiṭṭhāti 'attāmeti' saññaṁ upeti upādiyati adhiṭṭhāti 'attāmeti' saṅkhāre upeti upādiyati adhiṭṭhāti 'attāmeti' viññāṇaṁ upeti upādiyati adhiṭṭhāti 'attā me'ti, tassime pañavupādākakkhandhā upetā upādinnā dīgharattaṁ ahitāya dukkhāya paṁvattanti.

Sutavā ca kho āvuso ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ. Na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ, na vedanā attato samanupassati, na vedanāvantaṁ vā attānaṁ, na attani vā vedanaṁ, na vedanāsmiṁ vā attānaṁ.

Sutavā ca kho āvuso ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ. Na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ, na saññā attato samanupassati, na saññāṇavantaṁ vā attānaṁ, na attani vā saññaṁ, na saññāsmiṁ vā attānaṁ.

Sutavā ca kho āvuso ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ. Na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ, na saṅkhare attato samanupassati, na saṅkhārāvantaṁ vā attānaṁ, na attani vā saṅkhārāṇaṁ, na saṅkhārāṇasmiṁ vā attānaṁ.

Sutavā ca kho āvuso ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto, sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ. Na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ, na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ, na attani vā viññāṇaṁ, na viññāṇasmiṁ vā attānaṁ.

[page 115] so aniccaṁ rūpaṁ aniccaṁ rūpanti yathābhūtaṁ pajānāti aniccaṁ vedanaṁ so aniccaṁ rūpaṁ aniccaṁ rūpanti yathābhūtaṁ pajānāti aniccaṁ saṁññā so aniccaṁ rūpaṁ aniccaṁ rūpanti yathābhūtaṁ pajānāti aniccaṁ saṅkhāre so aniccaṁ rūpaṁ aniccaṁ rūpanti yathābhūtaṁ pajānāti aniccaṁ viññāṇaṁ aniccaṁ viññāṇanti yathābhūtaṁ pajānāti.

Dukkhaṁ rūpaṁ dukkhaṁ rūpanti yathābhūtaṁ pajānāti dukkhaṁ vedanaṁ so dukkhaṁ rūpaṁ dukkhaṁ rūpanti yathābhūtaṁ pajānāti dukkhaṁ saṁññā so dukkhaṁ rūpaṁ dukkhaṁ rūpanti yathābhūtaṁ pajānāti dukkhaṁ saṅkhāre so dukkhaṁ rūpaṁ dukkhaṁ rūpanti yathābhūtaṁ pajānāti dukkhaṁ viññāṇaṁ dukkhaṁ viññāṇanti yathābhūtaṁ pajānāti.

Anattaṁ rūpaṁ anattā rūpanti yathābhūtaṁ pajānāti anattaṁ vedanaṁ so anattā rūpaṁ anattā rūpanti yathābhūtaṁ pajānāti anattā saṁññā so anattā rūpaṁ anattā rūpanti yathābhūtaṁ pajānāti anattaṁ saṅkhāre so anattā rūpaṁ anattā rūpanti yathābhūtaṁ pajānāti anattā viññāṇaṁ anattaṁ viññāṇanti yathābhūtaṁ pajānāti.

Saṅkhataṁ rūpaṁ saṅkhataṁ rūpanti yathābhūtaṁ pajānāti saṅkhataṁ vedanaṁ so saṅkhataṁ rūpaṁ saṅkhataṁ rūpanti yathābhūtaṁ pajānāti saṅkhataṁ saññā so saṅkhataṁ rūpaṁ rūpanti yathābhūtaṁ pajānāti saṅkhate saṅkhāre so anattā rūpaṁ saṅkhataṁ rūpanti yathābhūtaṁ pajānāti saṅkhataṁ viññāṇaṁ saṅkhataṁ viññāṇanti yathābhūtaṁ pajānāti.

Vadhakaṁ rūpaṁ vadhakaṁ rūpanti yathābhūtaṁ pajānāti vadhakaṁ vedanaṁ so vadhakaṁ rūpaṁ vadhakaṁ rūpanti yathābhūtaṁ pajānāti vadhakaṁ saññā so vadhakaṁ rūpaṁ rūpanti yathābhūtaṁ pajānāti vadhake saṅkhāre so vadhakaṁ rūpaṁ vadhakaṁ rūpanti yathābhūtaṁ pajānāti vadhakaṁ viññāṇaṁ vadhakaṁ viññāṇanti yathābhūtaṁ pajānāti.

So rūpaṁ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Vedanaṁ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṁ hitāya sukhāya saṁvattantīti.

So rūpaṁ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Saññaṁ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṁ hitāya sukhāya saṁvattantīti.

So rūpaṁ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Saṅkhāre na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṁ hitāya sukhāya saṁvattantīti.

So rūpaṁ na upeti, na upādiyati, na adhiṭṭhāti attā meti. Viññāṇaṁ na upeti na upādiyati, na adhiṭṭhāti attā me'ti tassime pañcupādānakkhandhā anupetā anupādinnā dīgharattaṁ hitāya sukhāya saṁvattantīti.

[BJT Page 200]

Evametaṁ 1- āvuso sāriputta hoti. Yesaṁ āyasmantādisā2sabrahmacārino anukampakā atthakāmā ovādakā anusāsakā. Idañca pana me āyasmato sāriputtassa dhammadesanaṁ sutvā anupādāya āsavehi cittaṁ vimuttanti.

Idamavoca āyasmā sāriputto. Attamano āyasmā yamako āyasmato sāriputtassa bhāsitaṁ abhinandīti 3-

1. 2. 4. 4
Anurādha suttaṁ

[page 116] evaṁ me sutaṁ 4- ekaṁ samayaṁ bhagavā vesāliyaṁ viharati mahāvane kuṭāgārasālāyaṁ, tena kho pana samayena āyasmā anurādho bhagavato avidūre araññakuṭikāyaṁ viharati. Atha kho sambahulā aññatitthiyā paribbājakā yenāyasmā anurādho tenupasaṅkamiṁsu, upasaṅkamitvā āyasmatā anurādhena saddhiṁ sammodiṁsu, sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te aññatitthiyā paribbājakā āyasmantaṁ anurādhaṁ etadavocuṁ:

Yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṁ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: hoti tathāgato parammaraṇā'ti vā na hoti tathāgato parammaraṇati vā hoti ca na ca hoti tathāgatato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā'ti.

Evaṁ vutte āyasmā anurādho5- te aññatitthiye paribbājake etadavoca: "ye so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto, taṁ tathāgato aññatiramehi 6catūhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā, 'na hoti tathāgato parammaraṇā'ti vā 'hoti ca na ca hoti tathāgato parammaraṇā'ti vā 'ne'va hoti na na hoti tathāgato parammaraṇāti vā"ti.

Evaṁ vutte te7- aññatitthiyā paribbājakā āyasmantaṁ anurādhaṁ etadavocuṁ: "so cāyaṁ bhikkhu navo bhavissati. Acirapabbajito, thero vā pana bālo avyatto"ti.

1. Evañhetaṁ - syā.
2. Āyasmantānaṁ tādisā - machasaṁ, syā.
3. Ūnoyaṁ pāṭho -machasaṁ, syā.
4. Ūnoyaṁ pāṭho - machasaṁ, syā
5. Evaṁ vutte anurādho - [PTS]
6. Aññatra imehi - machasaṁ, syā
7. Evaṁ vutte - machasaṁ.

[BJT Page 202]

Atha kho te aññatitthiyā paribbājakā āyasmantaṁ anurādhaṁ navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṁsu [page 117] atha kho āyasmato anurādhassa acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi:

"Sace kho maṁ te aññatitthiyā paribbajakā uttariṁ pañhaṁ puccheyyuṁ. Kathaṁ khyākaramāno nu kho'haṁ1- tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādi ceva bhagavāto assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ khyākareyyaṁ, na ca koci sahadhammiko vādānuvādo2gārayhaṁ ṭhānaṁ āgaccheyyā"ti.

Atha kho āyasmā anurādho yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā anurādho bhagavantaṁ etadavoca:

"Idāhaṁ bhante. Bhagavato avidūre araññakuṭikāyaṁ viharāmi. Atha kho bhante sambahulā aññatitthiyā paribbājakā yenāhaṁ tenupasaṅkamiṁsu, upasaṅkamitvā mama saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vitisāretvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho bhante, te aññatitthiyā paribbājakā maṁ etadavocuṁ:

Yo so āvuso anurādha, tathāgato uttamapuriso paramapuriso paramapattipatto, taṁ tathāgato imesu catusu ṭhānesu paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā na hoti tathāgato parammaraṇati vā hoti ca na ca hoti tathāgato parammaraṇāti vā "neva hoti na na hoti tathāgato parammaraṇāti vā'ti.

Evaṁ vuttā'haṁ bhante, te aññatitthiye paribbājake etadavocaṁ: "yo so āvuso tathāgato uttamapuriso paramapuriso paramapattipatto, taṁ tathāgato aññatiramehi catuhi ṭhānehi paññāpayamāno paññāpeti: "hoti tathāgato parammaraṇā'ti vā, 'na hoti tathāgato parammaraṇā'ti vā 'hoti ca na ca hoti tathāgato parammaraṇā'ti vā "neva hoti na na hoti tathāgato parammaraṇāti vā"ti.

Evaṁ vutte bhante, te aññatitthiyā paribbājakā maṁ etadavocuṁ: "so cā'yaṁ bhikkhu navo bhavissati. Acirapabbajito, thero vā pana bālo abyatto"ti.

Atha kho maṁ bhante, te aññatitthiyā paribbājakā navavādena ca bālavādena ca apasādetvā uṭṭhāyāsanā pakkamiṁsu. [page 118] tassa mayhaṁ bhante, acirapakkantesu tesu aññatitthiyesu paribbājakesu etadahosi:

1. Nakhvāhaṁ - machasaṁ, syā.
2. Vādānupāto - sīmu.

[BJT Page 204]

"Sace kho maṁ te aññatitthiyā paribbājakā uttariṁ pañhaṁ puccheyyuṁ. Kathaṁ khyākaramāno nu kho'haṁ tesaṁ aññatitthiyānaṁ paribbājakānaṁ vuttavādi ceva bhagavato assaṁ, na ca bhagavantaṁ abhūtena abbhācikkheyyaṁ, dhammassa cānudhammaṁ khyākareyyaṁ, na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgaccheyyā"ti.

"Taṁ kiṁ maññasi anurādha, "rūpa niccaṁ vā aniccaṁ vā"ti aniccaṁ bhante.

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attā"ti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attāti" ? No hetaṁ bhante.

Saññā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

Saṅkhārā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

Viññāṇaṁ niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

Tasmātiha anurādha, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Tasmātiha anurādha, yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Tasmātiha anurādha, yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Tasmātiha anurādha, ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Tasmātiha anurādha, yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ ariyasāvako rūpasmimpi nibbindati nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.

Taṁ kiṁ maññasi anurādha, rūpasmiṁ tathāgato'ti samanupassasīti no hetaṁ bhante

Vedanaṁ tathāgato'ti samanupassasī'ti? No hetaṁ bhante.

Saññaṁ tathāgato'ti samanupassasīti? No hetaṁ bhante.

Saṅkhāre tathāgato'ti samanupassasīti? No hetaṁ bhante.

Viññāṇaṁ tathāgato'ti samanupassasīti? No hetaṁ bhante.

Taṁ kiṁ maññasi anurādha, rūpasmiṁ tathāgatoti samanupassasīti. No hetaṁ bhante.

Aññatra rūpā tathāgato'ti samanupassasīti"ti? No hetaṁ bhante.

[BJT Page 206]

Aññatra viññāṇā tathāgatoti samanupassasīti? No hetaṁ bhante.

Taṁ kiṁ maññasi anurādha, rūpaṁ tathāgato'ti samanupassasīti? No hetaṁ bhante. Vedanā tathāgato'ti samanupassasīti no hetaṁ bhante. Saññā tathāgato'ti samanupassasīti no hetaṁ bhante. Saṅkhārā tathāgato'ti samanupassasīti no hetaṁ bhante. Viññāṇaṁ tathāgato'ti samanupassasīti no hetaṁ bhante.

Taṁ kimmaññasi anurādha, ayaṁ so arūpī avedano asaññī asaṅkhāro aviññāṇo tathāgato'ti samanupassasiti? No hetaṁ bhante.

Ettha ca te anurādha, diṭṭheva dhamme saccato thetato tathāgate anupalabbhiyamāne1 kallannu te taṁ vyākaraṇaṁ "yo so āvuso, tathāgato uttamapuriso paramapuriso paramapattipatto taṁ tathāgato aññatiramehi [page 119] catūhi ṭhānehi paññāpayamāno paññāpeyya2- "hoti tathāgato parammaraṇāti vā na hoti tathāgato parammaraṇāti vā hoti ca na ca hoti tathāgato parammaraṇā'ti vā neva hoti na na hoti tathāgato parammaraṇāti vā"ti? No hetaṁ bhante.

Sādhu sādhu anurādha, pubbe cāhaṁ anurādha, etarahi ca dukkhañce va paññāpemi dukkhassa ca nirodhanti.

1. 2. 4. 5
Vakkali suttaṁ

87. Evaṁ me sutaṁ ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā vakkali kumhakāranivesane viharati ābādhiko dukkhito bāḷhagilāno.

Atha kho āyasmā vakkali upaṭṭhāke āmantesi: etha tumhe āvuso, yena bhagavā tenupasaṅkamatha upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha. Vakkali bhante bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatīti evañca vadetha 'sādhu kira bhante, bhagavā yena vakkali bhikkhu tenupasaṅkamatu anukampaṁ upādāya"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: vakkali bhante, bhikkhu ābādhiko dukkhito bāḷha gilāno. So bhagavato pāde sirasā vandati "sādhu kira bhante, bhagavā yena vakkali bhikkhu tenupasaṅkamatu anukampaṁ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

1. Tathāgato anupalabbhiyamāno - machasaṁ, syā.
2. Paññāpeti - machasaṁ, syā.

[BJT Page 208]

Atha kho bhagavā nivāsetvā pattacīvaramādāya yenāyasmā vakkali tenupasaṅkami. [page 120] addasā kho āyasmā vakkali bhagavantaṁ duratova āgacchantaṁ disvāna mañcena samañcosi. 1-

Atha kho bhagavā āyasmantaṁ vakkaliṁ etadavoca: "alaṁ vakkali mā tvaṁ mañcena samañvosi10. Santimāni āsanāni paññattāni, tatthāhaṁ nisīdissāmī, ti. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṁ vakkaliṁ etadavoca:

Kacci te vakkali, khamanīyaṁ? Kacci yāpanīyaṁ? Kacci te dukkhā vedanā paṭikkamanti no abhikkamanti. Paṭikkamosānaṁ paññāyati no abhikkamoti.

Na me bhante, khamanīyaṁ, na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti. Abhikkamosānaṁ paññāyati no paṭikkamoti.

Kacci te vakkali,na kiñci kukkuccaṁ na koci vippaṭisāroti? Taggha me bhante, anappakaṁ kukkuccaṁ anappako vippaṭisāroti.

Kacci pana taṁ vakkali, attā sīlato na upavadatīti? Na kho maṁ bhante, attā sīlato upavadatīti.

No ce kira vakkali, attā sīlato upavadati, atha kiñca2- te kukkuccaṁ ko ca vippaṭisāroti? Cirapaṭikāhaṁ bhante, bhagavantaṁ dassanāya upasaṅkamitukāmo. Natthi ca me kāyasmīṁ tāvatikā balamattā, yāvatāhaṁ 3- bhagavantaṁ dassanāya upasaṅkameyyanti.

Alaṁ vakkali. Kiṁ te iminā pūtikāyena diṭṭhena, yo kho vakkali, dhammaṁ passati so maṁ passati, yo maṁ passati so dhammaṁ passati, dhammaṁ hi vakkali, passanto maṁ passati. Maṁ passanto dhammaṁ passati. Taṁ kiṁ maññasi vakkali, "rūpaṁ niccaṁ vā aniccaṁ vāti? [page 121] aniccaṁ bhante,

Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama. So'hamasmi, eso me attā"ti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante .
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ bhante.

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama, eso'hamasmi, eso me attā"ti? No hetaṁ bhante.

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attā"ti? No hetaṁ bhante.

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā'ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attāti? No hetaṁ bhante.

1. Mañcake samadhosi - machasaṁ.
2. Kismiñca - sī 2.
3. Yāhaṁ - sīmu. Yāyāhaṁ - [PTS.]
10 [BJT] = samañvosi [PTS] = samadhosi

[BJT Page 210]

Tasmātiha vakkali, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. . Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ ariyasāvako rūpasmimpi nibbindati nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

Atha kho bhagavā āyasmantaṁ vakkaliṁ iminā ovādena ovaditvā uṭṭhāyāsanā yena gijjhakuṭo pabbato tena pakkāmi.

Atha kho āyasmā vakkali acirapakkantassa bhagavato upaṭṭhāke āmantesi: "etha maṁ āvuso mañcakaṁ āropetvā yena isigilipassaṁ kāḷasīlā tenupasaṅkamatha. Kathaṁ hi nāma mādiso antaraghare kālaṁ kattabbaṁ maññeyyā"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṁ vakkaliṁ mañcakaṁ āropetvā yena isigilipassaṁ kāḷasilā tenupasaṅkamiṁsu.

Atha kho bhagavā tañca rattiṁ tañca divasāvasesaṁ gijjhakuṭe pabbate vihāsi.

Atha kho dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakūṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu, ekamantaṁ ṭhitā kho ekā devatā bhagavantaṁ etadavoca: vakkali bhante, bhikkhu vimokkhāya cetetī'ti. Aparā devatā bhagavantaṁ etadavoca: "so hi nūna bhante, 1- suvimutto vimuccissatī'ti, idamavocuṁ. Tā devatāyo idaṁ vatvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyiṁsu.

Atha kho bhagavā tassā rattiyā accayena bhikkhu āmantesi: 'etha tumhe bhikkhave, yena vakkali bhikkhu tenupasaṅkamatha, upasaṅkamitvā vakkaliṁ bhikkhuṁ evaṁ vadetha: "suṇāvuso2- vakkali, bhagavato vacanaṁ [page 122] dvinnañca devatānaṁ, imaṁ āvuso rattiṁ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakuṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho āvuso ekā devatā bhagavantaṁ etadavoca: "vakkali bhante, bhikkhu vimokkhāya cetetī"ti. Aparā devatā bhagavantaṁ etadavoca: "so hi nūna bhante2suvimutto vimuccissatī"ti, bhagavā ca taṁ āvuso vakkali, evamāha. "Mā bhāyi vakkali, apāpakaṁ te maraṇaṁ bhavissati apāpikā kālakiriyā"ti.

Evaṁ bhanteti kho te bhikkhu bhagavato paṭissutvā yenāyasmā vakkali tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ vakkaliṁ etadavocuṁ: "suṇāvuso vakkali, 3- bhagavato vacanaṁ dvinnañca devatāna"nti.

1. So bhante - sī, sīmu, syā.
2. So hi nuna so bhante - sīmu, sī, 2, syā.
3. Suṇāvuso tvaṁ - machasaṁ, syā.

[BJT Page 212]

Atha tho āyasmā vakkali upaṭṭhāke āmantesi: "etha maṁ āvuso, mañcakā oropetha, kathaṁ hi nāma mādiso ucce āsane nisīditvā tassa bhagavato sāsanaṁ sotabbaṁ maññeyyā"ti.

Evamāvusoti kho te bhikkhū āyasmato vakkalissa paṭissutvā āyasmantaṁ vakkaliṁ mañcakā oropesuṁ.

Imaṁ āvuso rattiṁ dve devatāyo abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ gijjhakuṭaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu, ekamantaṁ ṭhītā kho āvuso ekā devatā bhagavantaṁ etadavoca: "vakkali bhante, bhikkhu vimokkhāya cetetī"ti. Aparā devatā bhagavantaṁ etadavoca: 'so hi nūna bhante, suvimutto vimuccissatī"ti. Bhagavā va taṁ āvuso vakkalī, evamāha: "mā bhāsi vakkali, mā bhāyi vakkali, apāpakaṁ te maraṇaṁ bhavissati, apāpikā kālakiriyā"ti.

Tenahāvuso mama vacanena bhagavato pāde sirasā vandatha. "Vakkali bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandati, evañca vadeti1- "rūpaṁ aniccaṁ tāhaṁ bhante, na kaṅkhāmi "yadaniccaṁ taṁ dukkhanti na vicikicchāmi. Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi, [page 123] vedanā aniccā tāhaṁ bhante, na kaṅkhāmi. "Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi, saññā aniccā tāhaṁ bhante, na kaṅkhāmi. "Yadaniccaṁ taṁ dukkhanti na vicikicchāmi.Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ nanthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi, saṅkhārā aniccā tāhaṁ bhante, na kaṅkhāmi. "Yadaniccaṁ taṁ dukkhanti na vicikicchāmi. Yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ nanthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi, viññāṇaṁ aniccaṁ tāhaṁ bhante, na kaṅkhāmi, yadaniccaṁ taṁ dukkhanti na vicikicchāmi, yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ, natthi me natthi chando vā rāgo vā pemaṁ vā"ti na vicikicchāmī"ti.

Evamāvusoti kho te bhikkhu āyasmato vakkalissa paṭissutvā pakkamiṁsu.

Atha kho āyasmā vakkali acirapakkantesu tesu bhikkhusu satthaṁ aharesi. 2-
Atha kho te bhikkhu yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: vakkali bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandati, evañca vadeti: rūpaṁ aniccaṁ, tāhaṁ bhante, na kaṅkhāmi, yadaniccaṁ taṁ dukkhanti na vicikicchāmi yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi. Vedanā aniccā, tāhaṁ bhante, na kaṅkhāmi, yadaniccaṁ taṁ dukkhanti na vicikicchāmi yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi. Saññā aniccā, tāhaṁ bhante, na kaṅkhāmi, yadaniccaṁ taṁ dukkhanti na vicikicchāmi yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi. Saṅkhārā aniccā tāhaṁ bhante, na kaṅkhāmi, yadaniccaṁ taṁ dukkhanti na vicikicchāmi yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmi. Viññāṇaṁ aniccaṁ, tāhaṁ bhante, na kaṅkhāmi, yadaniccaṁ taṁ dukkhanti na vicikicchāmi yadaniccaṁ dukkhaṁ vipariṇāmadhammaṁ natthi me tattha chando vā rāgo vā pemaṁ vāti na vicikicchāmī"ti.

1. Vandatīti tvaṁ ca vadetha - machasaṁ.
2. Āhāresi - sīmu.

[BJT Page 214]

Atha kho bhagavā bhikkhu āmantesi. Āyāma bhikkhave, yena isigilipassaṁ kāḷasilā tenupasaṅkamissāma, yattha vakkalinā kula puttena satthaṁ āharitanti. "Evaṁ bhante"ti kho te bhikkhū bhagavato paccassosuṁ.

Atha kho bhagavā sambahulehi bhikkhuhi saddhiṁ yena isigilipassaṁ kāḷasilā tenupasaṅkami, addasā kho bhagavā āyasmantaṁ vakkaliṁ duratova mañcake vivattakkhandhaṁ semānaṁ.

[page 124] tena kho pana samayena dhumāyitattaṁ timirāyitattaṁ gacchateva purimaṁ disaṁ, gacchati pacchimaṁ disaṁ, gacchati uttaraṁ disaṁ, gacchati dakkhiṇaṁ disaṁ, gacchati uddhaṁ, gacchati adho, gacchati1anudisaṁ.
Atha kho bhagavā bhikkhū āmantesi: "passatha no tumhe bhikkhave, etaṁ2- dhumāyitattaṁ timirāyitattaṁ gacchateva purimaṁ disaṁ, gacchati pacchimaṁ disaṁ, gacchati uttaraṁ disaṁ, gacchati dakkhiṇaṁ disaṁ, gacchati uddhaṁ, gacchati adho, gacchati anudisanti? Evaṁ bhante.

Eso kho bhikkhave, māro pāpimā vakkalissa kulaputtassa viññāṇaṁ samanvesati, kattha vakkalissa kulaputtassa viññāṇaṁ patiṭṭhitanti.

Appatiṭṭhatena ca bhikkhave, viññāṇena vakkali kulaputto parinibbutoti.

1. 2. 4. 6
Assaji suttaṁ

88. Ekaṁ samayaṁ bhagavā rājagahe viharati veḷuvane kalandaka nivāpe. Tena kho pana samayena āyasmā assaji kassapakārāme viharati ābādhiko dukkhito bāḷhagilāno.

Atha kho āyasmā assaji upaṭṭhāke āmantesi "etha tumhe āvuso yena bhagavā tenupasaṅkamatha, upasaṅkamitvā mama vacanena bhagavato pāde sirasā vandatha "assaji bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandatī"ti, evañca vadetha: "sādhu kira bhante, bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṁ upādāyāti. Evamāvusoti kho te bhikkhu āyasmato assajissa paṭissutvā yena bhagavā tenupasaṅkamiṁsu, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu, ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: assaji bhante, bhikkhu ābādhiko dukkhito bāḷhagilāno so bhagavato pāde sirasā vandati, evaṁ ca3vadeti sādhu kira bhante, bhagavā yena assaji bhikkhu tenupasaṅkamatu anukampaṁ upādāyā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

1. Uddhaṁ disaṁ gacchati adho disaṁ - machasaṁ, syā
2. Evaṁ - syā
3. Evaṁ - syā

[BJT Page 216]

[page 125] atha kho bhagavā sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā assaji tenupasaṅkami. Addasā kho āyasmā assaji bhagavantaṁ duratova āgacchannaṁ. Disvāna mañcena samañcosi. 1-

Atha kho bhagavā āyasmantaṁ assajiṁ etadavoca: alaṁ assaji, mā tvaṁ mañcena samañcosi, santimāni āsanāni paññattāni. Tatthāhaṁ nisīdissāmīti. Nisīdi bhagavā paññatena āsane, nissajja kho bhagavā āyasmantaṁ assajiṁ etadavoca: "kacci te assaji khamanīyaṁ? Kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṁ paññāyati no abhikkamo'ti?

Na me bhante, khamanīyaṁ, na yāpanīyaṁ, bāḷhā me dukkhā vedanā, abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati, no paṭikkamoti.

Kacci te assaji na kiñci kukkuccaṁ na koci vippaṭisāroti?

Taggha me bhante, anappakaṁ kukkuccaṁ anappako vippaṭisāroti.

Kacci pana taṁ assaji, attā sīlato na upavadatīti?

Na kho maṁ bhante, attā sīlato upavadatīti.

No ce kira taṁ assaji attā sīlato upavadati,

Atha kiñca te kukkuccaṁ, ko ca vippaṭisāroti?

Pubbeva khvāhaṁ bhante, gelaññe2- passambhetvā kāyasaṅkhāre viharāmi. 3Sohaṁ5-. Ṃ taṁ samādhiṁ nappaṭilabhāmi. Tassa mayhaṁ bhante, taṁ samādhiṁ appaṭilabhato evaṁ hoti "no ca khvāhaṁ parihāyāmī4ti.

Ye te assaji, samaṇabrāhmaṇā samādhisārakā samādhi sāmaññā tesaṁ taṁ samādhiṁ appaṭilabhataṁ evaṁ hoti "no cassu mayaṁ parihāyāmā"ti.

Taṁ kiṁ maññasi assaji, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante "yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attā"ti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vā"ti?

Aniccaṁ bhante.Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

Saññā niccaṁ vā aniccaṁ vā"ti?

Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

Saṅkhārā niccaṁ vā aniccaṁ vā"ti?

Aniccaṁ bhante. Yaṁ panāniccaṁ taṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

[page 126] viññāṇaṁ niccaṁ vā aniccaṁ vā"ti?

Aniccaṁ bhante. Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

Tasmātiha assaji, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ ariyasāvako rūpasmimpi nibbindati nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

1. Mañcake samadhosi - machasaṁ.
2. Gelaññaṁ - sīmu.
3. Vippaṭisārī viharāmi - sīmu.
4. Sotaṁ - [PTS]

[BJT Page 218]

So sukhaṁ ce vedanaṁ vediyati sā aniccāti pajānāti. Anajjhositāni pajānāti anabhinanditāni pajānāti, dukkhaṁ ce vedanaṁ vediyati sā aniccāti pajānāti anajjhositāni pajānāti anabhinanditāni pajānāti. Adukkhamasukhaṁ ce vedanaṁ vediyati sā aniccāti pajānāti anajjhositāni pajānāti, anabhinanditāni pajānāti.

So sukhaṁ ce vedanaṁ vediyati visaññunto naṁ vediyati. Dukkhañce vedanaṁ vediyati visaññutto naṁ vediyati, adukkhama sukhañce vedanaṁ vediyati visaññutto naṁ vediyati, so kāya sukhañce vedanaṁ vediyati visaññutto naṁ vediyati, so kāya pariyantikañce vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti, jivitapariyantikañce vedanaṁ vediyamāno jivitapariyantikaṁ vedanaṁ vediyāmiti pajānāti. Kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānāti.

Seyyathāpi assaji, telañca paṭicca vaṭṭiñca paṭicca telappadīpo jhāyeyya. Tasseva telassa ca vaṭṭiyā ca pariyādānā anāhāro nibbāyeyya, evameva kho assaji bhikkhū kāyapariyantikaṁ vedanaṁ vediyamāno kāyapariyantikaṁ vedanaṁ vediyāmīti pajānāti, jivitapariyantikaṁ vedanaṁ vediyamāno jivitapariyantikaṁ vedanaṁ vediyāmī'ti pajānāti, kāyassa bhedā uddhaṁ jīvitapariyādānā idheva sabbavedayitāni anabhinanditāni sītibhavissantīti pajānātīti.

1. 2. 4. 7
Khemaka suttaṁ

89. Ekaṁ samayaṁ sambahulā therā bhikkhū kosambiyaṁ viharanti ghositārāme. Tena kho pana samayena āyasmā khemako badarikārāme viharati ābādhiko dukkhito bāḷhagilāno.

[page 127] atha kho therā bhikkhū sāyanhasamayaṁ paṭisallānā vuṭṭhitā āyasmantaṁ dāsakaṁ āmantesuṁ: "ehi tvaṁ āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama, upasaṅkamitvā khemakaṁ bhikkhuṁ evaṁ vadehi: therā taṁ āvuso khemaka, evamāhaṁsu: "kacci te āvuso khamanīyaṁ? Kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṁ paññāyati no abhikkamoti?

"Evamāvusoti kho āyasmā dāsako therānaṁ bhikkhūnaṁ paṭissutvā yenāyasmā khemako tenupasaṅkami, upasaṅkamitvā āyasmantaṁ khemakaṁ etadacoca: "therā taṁ āvuso khemaka, evamāhaṁsu: kacci te āvuso khamanīyaṁ? Kacci yāpanīyaṁ? Kacci dukkhā vedanā paṭikkamanti no abhikkamanti? Paṭikkamosānaṁ paññāyati no abhikkamoti?

[BJT Page 220]

Na me āvuso khamanīyaṁ na yāpanīyaṁ, bāḷhā me dukkhā vedanā abhikkamaniti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.

Atha kho āyasmā dāsako yena therā bhikkhu tenupasaṅkami upasaṅkamitvā there bhikkhū etadavoca: khemako āvuso, bhikkhū evamāha: "na me āvuso khamanīyaṁ na yāpanīyaṁ bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamosānaṁ paññāyati no paṭikkamoti.

Ehi tvaṁ āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama. Upasaṅkamitvā khemakaṁ bhikkhuṁ evaṁ vadehi "therā taṁ āvuso khemaka, evamāhaṁsu: "pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho imesu āyasmā khemako pañcasupādānakkhandhesu kiñci attānaṁ1- vā attaniyaṁ vā samanupassatīti?

Evamāvusoti kho āyasmā dāsako therānaṁ bhikkhūnaṁ paṭissutvā yenāyasmā khemako tenupasaṅkami upasaṅkamitvā āyasmantaṁ khemakaṁ etadavoca: "therā taṁ āvuso khemaka, evamāhaṁsu: "pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho imesu āyasmā khemako pañcasupādānakkhandhesu kiñci attānaṁ1- vā attaniyaṁ vā samanupassatīti?

[page 128] pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaṁ āvuso pañcasupādānakkhandhesu na kiñci attānaṁ vā attanīyaṁ vā samanupassāmīti.

Atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā there bhikkhū etadavoca: khemako āvuso bhikkhu evamāha: "pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaṁ āvuso pañcasupādānakkhandhesu na kiñci attānaṁ vā attanīyaṁ vā samanupassāmīti.

Ehi tvaṁ āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama, upasaṅkamitvā khemakaṁ bhikkhuṁ evaṁ vadehi: therā taṁ āvuso khemaka, evamāhaṁsu: " pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho no ce kirāyasmā khemako imesu pañcasupādānakkhandhesu kiñci attānaṁ vā attanīyaṁ vā samanupassati, tena'hāyasmā khemako arahaṁ khīṇāsavoti.
1. Attaṁ - machasaṁ
2. Khvāhaṁ - machasaṁ, syā.

[BJT Page 222]

Evamāvusoti kho āyasmā dāsako therānaṁ bhikkhūnaṁ paṭissutvā yenāyasmā khemako tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ khemakaṁ etadavoca: therā taṁ āvuso khemaka, evamāhaṁsu: pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho no ce kirāyasmā khemako imesu pañcasupādānakkhandhesu kiñci attānaṁ vā attanīyaṁ vā samanupassati. Tena'hāyasmā khemako arahaṁ khīṇāsavoti.

Pañcime āvuso upādānakkhandhā vuttā bhagavatā seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho imesu khohaṁ āvuso pañcasupādānakkhandhesu na kiñci attānaṁ vā attanīyaṁ vā samanupassāmi. Nacamhi1- arahaṁ khīṇāsavo, api ca me āvuso, pañcasupādānakkhandhesu 'asmī'ti adhigataṁ. "Ayamahamasmī"ti ca na samanupassāmīti.

[page 129] atha kho āyasmā dāsako yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā there bhikkhū etadavoca: "khemako āvuso: bhikkhu evamāhaṁ "pañcime āvuso upādānakkhandhā vuttā bhagavatā, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho imesu kho'haṁ āvuso pañcasupādānakkhandhesu na kiñci attānaṁ vā attanīyaṁ vā samanupassāmi. Na camhi arahaṁ khīṇāsavo, api ca me āvuso pañcasupādānakkhandhesu asamī'ti 'adhigataṁ, ayamahamasmīti ca na samanupassāmī"ti.

Ehi tvaṁ āvuso dāsaka, yena khemako bhikkhu tenupasaṅkama, upasaṅkamitvā khemakaṁ bhikkhuṁ evaṁ vadehi: therā taṁ āvuso khemaka, evamāhaṁsu: " yametaṁ āvuso khemaka, 'asmī'ti vadesi, kimetaṁ 'asmīti' vadesi? Rūpaṁ 'asmī'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanaṁ 'asmīti' vadesi aññatra vedanāya 'asmī'ti vadesi? Saññaṁ 'asmīti'vadesi aññatra saññāya 'asmī'ti vadesi? Saṅkhāre 'asmīti' vadesi aññatra saṅkhārehi 'asmī'ti vadesi? Viññāṇaṁ 'asmīti' vadesi? Aññatra viññāṇā 'asmī'ti vadesi? Yametaṁ āvuso khemaka, 'asmī'ti vadesi kimetaṁ 'asmī'ti vadesī'ti?

Evamāvusoti kho āyasmā dāsako, therānaṁ bhikkhūnaṁ paṭissutvā yenāyasmā khemako tenupasaṅkami, upasaṅkamitvā āyasmantaṁ khemakaṁ etadavoca: therā taṁ āvuso khemaka, evamāhaṁsu: " yametaṁ āvuso khemaka, 'asmī'ti vadesi, kimetaṁ 'asmīti' vadesi? Rūpaṁ 'asmi'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanaṁ 'asmīti' vadesi aññatra vedanāya 'asmī'ti vadesi? Saññaṁ 'asmīti'vadesi aññatra saññāya 'asmi'ti vadesi? Saṅkhāre 'asmīti' vadesi aññatra saṅkhārehi 'asmī'ti vadesi? Viññāṇaṁ 'asmīti' vadesi? Aññatra viññāṇā 'asmī'ti vadesi? Yametaṁ āvuso khemaka, 'asmī'ti vadesi kimetaṁ 'asmī'ti vadesī'ti?

Alaṁ āvuso dāsaka, kiṁ imāya sandhāvanikāya, āharāvuso daṇḍaṁ ahameva yena therā bhikkhū tenupasaṅkamissāmīti.

1. Na ca - machasaṁ.

[BJT Page 224]

Atha kho āyasmā khemako, daṇḍamolubbha yena therā bhikkhū tenupasaṅkami, upasaṅkamitvā therehi bhikkhūhi saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ visāretvā ekamantaṁ nisīdi. [page 130] ekamantaṁ nisinnaṁ kho āyasmantaṁ khemakaṁ therā bhikkhū etadavocuṁ: " yametaṁ āvuso khemaka, 'asmī'ti vadesi, kimetaṁ 'asmīti' vadesi? Rūpaṁ 'asmi'ti vadesi? Aññatra rūpā 'asmī'ti vadesi? Vedanāya 'asmīti' vadesi aññatra vedanaṁ 'asmi'ti vadesi? Saññāya ' asmīti'vadesi aññatra saññaṁ 'asmi'ti vadesi? Saṅkhāre 'asmīti' vadesi aññatra saṅkhārehi ' asmi'ti vadesi? Viññāṇaṁ 'asmīti' vadesi? Aññatra viññāṇaṁ 'asmi'ti vadesi? Yametaṁ āvuso khemaka, 'asmi'ti vadesi kimetaṁ 'asmi'ti vadesī'ti?

Na kho'haṁ āvuso rūpaṁ 'asmi'ti vadāmi aññatra rūpaṁ 'asmi'ti vadāmi. Na vedanaṁ 'asmi'ti vadāmi napi aññatra vedanāya 'asmi'ti vadāmi. Na saññaṁ 'asmi'ti vadāmi napi aññatra saññāya 'asmi'ti vadāmi. Na saṅkhāre 'asmi'ti vadāmi napi aññatra saṅkhārehi 'asmi'ti vadāmi. Na viññāṇaṁ 'asmi'ti vadāmi napi aññatra viññāṇā 'asmi'ti vadāmi. Api ca me āvuso pañcasupādānakkhandhesu 'asamī'ti adhigataṁ "ayamahamasmi"ti na ca samanupassāmi.

Seyyathāpi āvuso, uppalassa vā padumassa vā puṇḍarīkassa vā gandho yo nu kho evaṁ vadeyya: "pattassa gandhoti vā vaṇṇassa gandhoti vā kiñjakkhassa gandhoti vā sammā nu kho so vadamāno vadeyyā'ti?

No hetaṁ āvuso,

Yathā kathampanāvuso, sammā khyākaramāno khyākareyyāti?

Pupphassa gandhoti kho āvuso, sammā khyākaramāno khyākareyyāti.

Evameva khohaṁ āvuso, na rūpaṁ 'asmī'ti vadāmi napi aññatra rūpaṁ 'asmī'ti vadāmi. Na vedanaṁ 'asmī'ti vadāmi napi aññatra vedanāya 'asmi'ti vadāmi. Na saññaṁ 'asmī'ti vadāmi napi aññatra saññā 'asmī'ti vadāmi. Na saṅkhāre 'asmī'ti vadāmi napi aññatra saṅkhārehi 'asmī'ti vadāmi. Na viññāṇaṁ 'asmī'ti vadāmi napi aññatra viññāṇā'asmi'ti vadāmi. Api ca me āvuso pañcasupādānakkhandhesu 'asmi'ti adhigataṁ "ayamahamasmī"ti na ca samanupassāmi.

Kiñcāpi āvuso, ariyasāvakassa pañcorambhāgiyāni saññojanāni pahīnāni bhavanti atha khvassa hotiyeva pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmi'ti chando 'asmi'ti anusayo asamūhato, so aparena samayena pañcasupādānakkhandhesu udayabbayānupassī viharati "iti rūpaṁ iti rūpassa samudayo, iti [page 131] rūpassa atthagamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthagamo, iti saññā, iti saññāya samudayo,iti sa ññāya atthagamo, iti saṅkhārā iti saṅkhāre samudayo, iti saṅkhāre atthagamo, iti viññāṇaṁ iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato yopissa hoti pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmī'ti chando 'asmi'ti anusayo asamūhato, so'pi samugghātaṁ gacchati.

[BJT Page 226]

Seyyathāpi āvuso, vatthaṁ saṅkiliṭṭhaṁ malaggahitaṁ. Tamenaṁ sāmikā rajakassa anuppadajjuṁ, tamenaṁ rajako ūse vā khāre vā gomaye vā sammadditvā acche udake vikkhāleti kiñcā'pi taṁ hoti vatthaṁ parisuddhaṁ pariyodātaṁ. Atha khvassa hoteva1 aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamūhato, tamenaṁ rajako sāmikānaṁ deti. Tamenaṁ sāmikā gandhaparibhāvite karaṇḍake nikkhipanti. Yo'pissa hoti aṇusahagato ūsagandho vā khāragandho vā gomayagandho vā asamuhato. So'pi samugghātaṁ gacchati.

Evameva kho āvuso, kiñcāpi ariyasāvakassa pañcorambhāgiyāni saññojanāti pahīnāni bhavanti atha khvassa hotiyeva pañcasupādānakkhandhesu aṇusahagato 'asmī'ti māno 'asmī'ti chando 'asmī'ti anusayo asamūhato, so aparena samayena pañcasupādānakkhandhesu udayabbayānupassi viharati "iti rūpaṁ iti rūpassa samudayo, iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo, iti vedanāya atthagamo,iti saññā, iti saññassa samudayo, iti saññassa atthagamo, iti saṅkhārā iti saṅkhāre samudayo, iti saṅkhāre atthagamo, iti viññāṇaṁ iti viññāṇassa samudayo, iti viññāṇassa atthagamoti, tassa imesu pañcasupādānakkhandhesu udayabbayānupassino viharato yo'pissa hoti pañcasupādānakkhandhesu aṇusahagato 'asmi'ti māno 'asmī'ti chando 'asmi'ti anusayo asamūhato, so'pi samugghātaṁ gacchati.

Evaṁ vutte therā bhikkhū āyasmantaṁ khemakaṁ etadavocuṁ: "na kho mayaṁ āyasmantaṁ khemakaṁ [page 132] vihesāpekhā āpucchimhā2- api cāyasmā khemako pahoti tassa bhagavato sāsanaṁ vitthārena ācikkhituṁ desetuṁ paññapetuṁ3- paṭṭhapetuṁ vivarituṁ vibhajituṁ uttānīkātuṁ, tayidaṁ āyasmatā khemakena tassa bhagavato sāsanaṁ vitthārena ācikkhitaṁ desitaṁ paññapitaṁ paṭṭhapitaṁ vivaritaṁ vibhajitaṁ uttānīkatanti.

Idamavoca āyasmā khemako, attamanā therā bhikkhū āyasmato khemakassa bhāsitaṁ abhinanduṁ.

Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne saṭṭhimattānaṁ therānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsu āyasmato ca khemakassāti.

1. 2. 4. 8
Channa suttaṁ

90. Ekaṁ samayaṁ sambahulā therā bhikkhū bārāṇasiyaṁ viharanti. Isipatane migadāye. Atha kho āyasmā channo sāyanhasamayaṁ paṭisallānā vuṭṭhito avāpūraṇaṁ4- ādāya vihārena vihāraṁ

1. Hoti yo - sīmu.
2. Pucchimha - machasaṁ.
3. Paññāpetuṁ machasaṁ.
4. Apāpūraṇaṁ - sīmu, syā.

[BJT Page 228]

Upasaṅkamitvā there bhikkhū etadavoca: "ovadantu maṁ āyasmanto. 1- Therā anusāsantu maṁ āyasmanto therā. Karontu me āyasmanto therā dhammiṁ kathaṁ yathāhaṁ dhammaṁ passeyyanti.

Evaṁ vutte āyasmantaṁ channaṁ therā bhikkhū etadavocuṁ: "rūpaṁ kho āvuso channa, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ, rūpaṁ anantā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā, sabbe saṅkhārā aniccā, sabbe dhammā anattā"ti.

Atha kho āyasmato channassa etadahosi: mayhampi kho etaṁ evaṁ hoti: "rūpaṁ aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ, rūpaṁ anantā, [page 133] vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā, sabbe saṅkhārā aniccā, sabbe dhammā anattāti. Atha ca pana me sabbasaṅkhāra samathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati2paritassanā upādānaṁ uppajjati, paccudāvattati mānasaṁ, atha kho carahi me attāti, na kho panevaṁ3- dhammaṁ passato hoti "ko nu kho me tathā dhammaṁ deseyya yathāhaṁ dhammaṁ passeyya"nti.

Atha kho āyasmato channassa etadahosi. "Ayaṁ kho āyamā ānando kosambiyaṁ viharati ghositārāme. Satthu ceva saṁvaṇṇito sambhāvito ca viññūṇaṁ sabrahmacārīnaṁ pahoti ca me āyasmā ānando tathā dhammaṁ desetaṁ yathāhaṁ dhammaṁ passeyyaṁ, atthi ca me āyasmante ānande tāvatikā vissaṭṭhi,ya nnūnāhaṁ yenāyasmā ānando tenupasaṅkameyya"nti.

Atha kho āyasmā channo senāsanaṁ saṁsāmetvā pattacīvaramādāya yena kosambi ghositārāmo, yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ visāretvā ekamantaṁ nisīdi. Ekamanataṁ nisinno kho āyasmā channo āyasmantaṁ ānandaṁ etadavoca: "ekamidāhaṁ āvuso ānanda, samayaṁ bārāṇasiyaṁ viharāmi isipatane migadāye, atha kho ahaṁ āvuso sāyanhasamayaṁ paṭisallānā vuṭṭhito avāpūraṇaṁ ādāya vihārena vihāraṁ upasaṅkamiṁ. Upasaṅkamitvā there bhikkhū etadavocuṁ: "ovadantu maṁ āyasmanto therā anusāsantu maṁ āyasmanto therā, karontu me āyasmanto therā dhammiṁ kathaṁ yathāhaṁ dhammaṁ passeyya"nti.

Evaṁ vutte maṁ āvuso, therā bhikkhū etadavocuṁ: rūpaṁ kho āvuso channa, aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ, rūpaṁ anantā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā, sabbe saṅkhārā aniccā, sabbe dhammā anattāti.

1. Āyasmantā - sīmu, sī 2.
2. Na vimuccati - sīmu.
3. Nakhopanetaṁ - sīmu.

[BJT Page 230]

Tassa mayhaṁ āvuso, etadahosi: "mayhampi kho [page 134] etaṁ evaṁ hoti: rūpaṁ aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā, viññāṇaṁ aniccaṁ, rūpaṁ anantā, vedanā anattā, saññā anattā, saṅkhārā anattā, viññāṇaṁ anattā, sabbe saṅkhārā aniccā, sabbe dhammā anattāti.

Atha ca pana me sabbasaṅkhārasamathe sabbūpadhipaṭinissagge taṇhakkhaye virāge nirodhe nibbāne cittaṁ na pakkhandati nappasīdati na santiṭṭhati nādhimuccati. Paritassanā upādānaṁ uppajjati. Paccudāvattati mānasaṁ. Atha kho carahi me attāti. Na kho panetaṁ dhammaṁ passato hoti, ko nu kho me tathā dhammaṁ deyeyya yathāhaṁ dhammaṁ passeyya'nti.

Tassa mayhaṁ āvuso, etadahosi: "ayaṁ kho āyasmā ānando kosambiyaṁ viharati ghositārāme satthu ceva saṁvaṇṇito sambhāvito ca viññūnaṁ sabrahmacārinaṁ. Pahoti ca me āyasmā ānando tathā dhammaṁ desetuṁ, yathāhaṁ dhammaṁ passeyyaṁ. Atthi ca me āyasmante ānande tāvatikā vissaṭṭhi, yannūnāhaṁ yenāyasmā ānando tenupasaṅkameyya'nti. Ovadatu maṁ āyasmā ānando, anusāsatu maṁ āyasmā ānando, karotu me āyasmā ānando dhammiṁ kathaṁ, yathāhaṁ dhammaṁ passeyyanti.

Ettakenapi mayaṁ āyasmato channassa attamanā abhiraddhā, taṁ1āyasmā channo āvīakāsi. Khilaṁ pabhindi, 2- odahāvuso channa sotaṁ. Bhabbo'si dhammaṁ viññātunti. Atha kho āyasmato channassa tāvatakeneva3- uḷāraṁ pītipāmojjaṁ uppajji bhabbo kirasmi dhammaṁ viññātu"nti.

Sammukhā me taṁ āvuso channa, bhagavato sutaṁ sammukhā ca paṭiggahitaṁ kaccānagottaṁ bhikkhuṁ ovadantassa "dvayanissito khoyaṁ kaccāna, loko [page 135] yebhuyyena atthitañce va natthitañca, lokasamudayaṁ kho kaccāna yathābhūtaṁ sammappaññāya passato yā loke natthitā sā na hoti. Lokanirodhaṁ kho kaccāna yathābhūtaṁ sammappaññāya passato yā loke atthitā sā na hoti. Upayūpādānābhinivesavinibandho kho'yaṁ kaccāna, loko yebhuyyena, tañcāyaṁ upayūpādānaṁ cetaso adhiṭṭhānābhinivesānusayaṁ na upeti. Na upādiyati na adhiṭṭhāti 'attā me'ti dukkhameva uppajjamānaṁ uppajjati. Dukkhaṁ nirujjhamānaṁ nirujjhatī"ti. Na kaṅkhati na vicikicchati. Aparapaccayā ñāṇamevassa ettha hoti. Ettavatā kho kaccāna sammādiṭṭhi hoti.
-------------------------
1. Attamanā apināma taṁ - machasaṁ,
2. Khīlaṁ chandi - machasaṁ.
3. Tāvadeva - sīmu.

[BJT Page 232]

"Sabbamatthi"ti kho kaccāna, ayameko anto, "sabbaṁ natthi"ti kho ayaṁ dutiyo anto, ete te kaccāna, ubho ante anupagamma majjhena tathāgato dhammaṁ deseti: "avijjāpaccayā saṅkhārā, saṅkhārāpaccayā viññāṇaṁ, viññāṇapaccayā nāmarūpaṁ nāmarūpa paccayā saḷāyatanaṁ. Saḷāyatanapaccayā phasso, phassapaccayā vedanā, vedanāpaccayā taṇhā, taṇhāpaccayā upādānaṁ, upadānapaccayā bhavo, bhavapaccayā jāti, jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti, evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho saṅkhāranirodhā viññāṇanirodho, viññāṇanirodhā nāmarūpanirodho, nāmarūpanirodhā saḷāyatananirodho, saḷāyatanirodhā phassanirodho phassanirodhā vedanānirodho, vedanānirodhā taṇhānirodho taṇhānirodhā upādānanirodho upādānanirodhā bhavanirodho, bhavanirodhā jātinirodho, jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā nirujjhanti. Evametassa kevalassa dukkhakkhandhassa nirodho hotī"ti.

Evametaṁ 1- āvuso ānanda hohi, yesaṁ āyasmantānaṁ tādisā sabrahmacārayo anukampakā attakāmā ovādakā anusāsakā. Idañca pana me āyasmato ānandassa dhammadesanaṁ sutvā dhammo abhisametoti.

1. 2. 4. 9
Paṭhama rāhula suttaṁ

91. Sāvatthiyaṁ:
Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ [page 136] etadavoca

Kathaṁnu kho bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṅkāramamiṅkāramānānusayā2- na hontīti?

Yaṁ kiñci rāhula, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama nesohamasmi na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci vedanā

1. Ecañca te - sīmu.
2. "Ahaṅkāramamaṅkāramānānusayā - machasaṁ, syā, [PTS]

[BJT Page 234]

Atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ "netaṁ mama nesohamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama nesohamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ "netaṁ mama nesohamasmi na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ "netaṁ mama nesohamasmi na moso attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati.

Evaṁ kho rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānānusayā na hontī"ti.

1. 2. 4. 10
Dutiya rāhula suttaṁ

92. Sāvatthiyaṁ:
Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca:

Kathaṁnu kho bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttanti?

Yaṁ kiñci rāhula, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama nesohamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādavimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ "netaṁ mama nesohamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ "netaṁ mama nesohamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ "netaṁ mama nesohamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ "netaṁ mama nesohamasmi na meso attā"ti evametaṁ [page 137] yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Evaṁ kho rāhula, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu ahiṅkāramamiṅkāramānāpagataṁ mānasaṁ hoti vidhāsamatikkantaṁ santaṁ suvimuttanti.

Theravaggo catuttho.

Tatruddānaṁ:
Ānando tisso yamako anurādho ca vakkali assaji khemako channo rāhulā apare duveti.

[BJT Page 236]

5. Pupphavaggo
1. 2. 5. 1

93. Sāvatthiyaṁ:
Seyyathāpi bhikkhave, nadi pabbateyyā ohārinī duraṅgamā sīghasotā, tassā ubhosu tīresu1- kāsā cepi jātā assu. Te naṁ ajjholambeyyuṁ, kusā cepi jātā assu. Te naṁ ajjholambeyyuṁ. Babbajā cepi jātā assu. Te naṁ ajjholambeyyuṁ. Bīraṇā cepi jātā assu. Te naṁ ajjholambeyyuṁ. Rukkhā cepi jātā assu. Te naṁ ajjholambeyyuṁ.

Tassā puriso sotena vuyhamāno kāse cepi gaṇheyya, te palujjeyyuṁ. So tato nidānaṁ anayavyasanaṁ āpajjeyya. Kuse cepi gaṇheyya te palujjeyyuṁ. So tato nidānaṁ anayavyasanaṁ āpajjeyya babbaje cepi gaṇheyya te palujjeyyuṁ. So tato nidānaṁ anayavyasanaṁ āpajjeyya bīraṇe cepi gaṇheyya te palujjeyyuṁ. So tato nidānaṁ anayavyasanaṁ āpajjeyya rukkhe cepi gaṇheyya te [page 138] palujjeyyuṁ. So tato nidānaṁ anayavyasanaṁ āpajjeyya

Evameva kho bhikkhave, assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati, rūpavantaṁ vā attānaṁ, attani vā rūpaṁ, rūpasmiṁ vā attānaṁ, tassa taṁ rūpaṁ palujjati. So tato nidānaṁ anayavyasanaṁ āpajjati.

Vedanaṁ attato samanussati vedanāya vā attānaṁ. Attani vā vedanaṁ tassa sā vedanā palujjati. So tato nidānaṁ anayavyasanaṁ āpajjati. Saññaṁ attato samanupassati saññāya vā attānaṁ. Attani vā saññaṁ tassa sā saññā palujjati. So tato nidānaṁ anayavyasanaṁ āpajjati. Saṅkhāre attato samanupassati saṅkhāravantaṁ vā attānaṁ. Attani vā saṅkhāre saṅkhāresu vā attānaṁ, tassa te saṅkhārā palujjanti. So tato nidānaṁ anayavyasanaṁ āpajjati. Viññāṇaṁ attato samanupassati viññāṇavantaṁ vā attānaṁ. Attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ. Tassa taṁ viññāṇaṁ palujjati. So tato nidānaṁ anayavyasanaṁ āpajjati.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

1. Ubhato tīre - sīmu. Ubhato tīrosu - syā.

[BJT Page 238]

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama eso'hamasmi, eso me attāti"? No hetaṁ bhante.

Saññā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama eso'hamasmi, eso me attāti"? No hetaṁ bhante.

Saṅkhārā niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ: "etaṁ mama eso'hamasmi,eso me attāti"? No hetaṁ bhante.

Viññāṇaṁ niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi eso me attā"ti? No hetaṁ bhante.

Tasmātiha bhikkhave, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanāatītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā sabbaṁ sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā sabbaṁ sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā sabbaṁ sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā sabbaṁ sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ ariyasāvako rūpasmimpi nibbindati nibbidaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānāti.

1. 2. 5. 2
Puppha suttaṁ

94. Sāvatthiyaṁ:
Nāhaṁ bhikkhave, lokena vivadāmi. Loko ca1- kho bhikkhave, mayā vivadati. Na bhikkhave, dhammavādi kenaci lokasmiṁ vivadati.

Yaṁ bhikkhave, natthisammataṁ loke paṇḍitānaṁ ahampi taṁ natthīti vadāmi. 2- Yaṁ bhikkhave, atthisammataṁ loke paṇḍitānaṁ ahampi taṁ atthīti vadāmi.

Kiñca bhikkhave, natthisammataṁ loke paṇḍitānaṁ yamahaṁ natthiti vadāmi.

[page 139] rūpaṁ bhikkhave, niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ natthi sammataṁ loke paṇḍitānaṁ ahampi taṁ natthiti vadāmi. Vedanā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṁ ahampi taṁ natthiti vadāmi. Saññā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṁ ahampi taṁ natthiti vadāmi. Saṅkhārā niccā dhuvā sassatā aviparināmadhammā natthisammatā loke paṇḍitānaṁ ahampi taṁ natthiti vadāmi. Viññāṇaṁ niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ natthisammataṁ loke paṇḍitānaṁ ahampi taṁ natthiti vadāmi. Idaṁ kho bhikkhave, natthisammataṁ loke paṇḍītānaṁ yamahaṁ natthiti vadāmi2-

Kiñca bhikkhave, atthisammataṁ loke paṇḍitānaṁ yamahaṁ atthīti vadāmi.

Rūpaṁ bhikkhave, aniccaṁ dukkhaṁ viparināmadhammaṁ atthisammataṁ loke paṇḍitānaṁ ahampi taṁ atthīti vadāmi. Vedanā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṁ ahampi taṁ atthīti vadāmi. Saññā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṁ ahampi taṁ atthīti vadāmi. Saṅkhārā aniccā dukkhā viparināmadhammā atthisammatā loke paṇḍitānaṁ ahampi taṁ atthīti vadāmi. Viññāṇaṁ aniccaṁ dukkhaṁ viparināmadhammaṁ atthisammataṁ loke paṇḍitānaṁ ahampi kaṁ atthīti vadāmi.
------------------------
1. Lokova - machasaṁ.
2. Natthi vadāmi - machasaṁ.

[BJT Page 240]

Idaṁ kho bhikkhave, atthisammataṁ loke paṇḍitānaṁ yamahaṁ atthīti vadāmi.

Atthi bhikkhave, loke lokadhammo yaṁ1- tathāgato abhisambujjhati abhisameti abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Kiñca bhikkhave, loke lokadhammo yaṁ tathāgato abhisambujjhati, abhisameti. Abhisambujjhitvā abhisametvā ācikkhati deseti, paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti?

Rūpaṁ bhikkhave, loke lokadhammo, taṁ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṁ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne [page 140] vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṁ bhikkhave, bālaṁ puthujjanaṁ andhaṁ acakkhukaṁ ajānantaṁ apassantaṁ kinti karomī.

Vedanā bhikkhave, loke lokadhammo, taṁ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṁ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṁ bhikkhave, bālaṁ puthujjanaṁ andhaṁ acakkhukaṁ ajānantaṁ apassantaṁ kinti karomī.

Saññā bhikkhave, loke lokadhammo, taṁ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṁ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṁ bhikkhave, bālaṁ puthujjanaṁ andhaṁ acakkhukaṁ ajānantaṁ apassantaṁ kinti karomī.

Saṅkhārā bhikkhave, loke lokadhammo, taṁ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṁ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṁ bhikkhave, bālaṁ puthujjanaṁ andhaṁ acakkhukaṁ ajānantaṁ apassantaṁ kinti karomī.

Viññāṇaṁ bhikkhave, loke lokadhammo, taṁ tathāgato abhisambujjhati abhisameti, abhisambujjhitvā abhisametvā ācikkhati deseti paññapeti paṭṭhapeti vivarati vibhajati uttānīkaroti. Yo bhikkhave, tathāgatena evaṁ ācikkhiyamāne desiyamāne paññāpiyamāne paṭṭhapiyamāne vivariyamāne vibhajiyamāne uttānīkayiramāne na jānāti na passati tamahaṁ bhikkhave, bālaṁ puthujjanaṁ andhaṁ acakkhukaṁ ajānantaṁ apassantaṁ kinti karomī.

Seyyathāpi bhikkhave, uppalaṁ vā padumaṁ vā puṇḍarīkaṁ vā udake jātaṁ udake saṁvaddhaṁ2- udakā accuggamma ṭhāti. Anupalittaṁ udakena, evameva kho bhikkhave, tathāgato loke jāto loke saṁvaddho lokaṁ abhibhuyya viharati anupalitto lokenāti.

1. 2. 5. 3
Pheṇapiṇḍūpama suttaṁ

95. Sāvatthiyaṁ:
Ekaṁ samayaṁ bhagavā ayujjhāyaṁ3- viharati gaṅgāya nadiyā tīre. Tatra kho bhagavā bhikkhū āmantesi: 'bhikkhavoti, bhadante'ti te bhikkhū bhagavato paccassosuṁ. Bhagavā etadavoca:

1. Taṁ - machasaṁ, syā
2. Aṁvaṭṭaṁ - sī, syā
3. Ayojjhāyaṁ - sī 2.

[BJT Page 242]

Seyyathāpi bhikkhave, ayaṁ gaṅgānadī mahantaṁ pheṇapiṇḍaṁ āvaheyya tamenaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upa parikkheyya, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya kucchakaññe va, khāyeyya, asārakaññeva, khāyeyya kiṁ hi siyā bhikkhave, pheṇapiṇḍe1sāro?

Evameva kho bhikkhave, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, taṁ [page 141] bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṁ hi siyā bhikkhave, rūpe sāro?

Seyyathāpi bhikkhave, saradasamaye thullaphusitake deve vassante udake udakabubbuḷaṁ1uppajjati ceva nirujjhati ca. Tamenaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṁ hi siyā bhikkhave, udakabubbuḷe sāro?

Evameva kho bhikkhave, yā kāci vedanā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, taṁ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṁ hi siyā bhikkhave, vedanāya sāro?

Seyyathāpi bhikkhave, gimhānaṁ pacchime māse ṭhite majjhantike kāle marici phandati, tamenaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṁ hi siyā bhikkhave, marīcikāya sāro?

Evameva kho bhikkhave, yā kāci saññā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, taṁ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṁ hi siyā bhikkhave, saññāya sāro?

1. Pheṇapiṇḍassa - sīmu.
2. Udakapubbuḷhaṁ - machasaṁ, udake bubbulaṁ [PTS.]

[BJT Page 244]

Seyyathāpi bhikkhave, puriso sāratthiko sāragavesī sārapariyesanaṁ caramāno tiṇhaṁ kuṭhāriṁ ādāya vanaṁ paviseyya, so tattha passeyya mahantaṁ kadalikkhandhaṁ ujuṁ navaṁ akukkukajātaṁ1- tamenaṁ mūle chindeyya, mūle chetvā agge chindeyya, agge chetvā pattavaṭṭiṁ vinibbhujeyya, so tattha pattavaṭṭiṁ vinibbhujanto pheggumpi nādhigaccheyya. Kuto sāraṁ? Manaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṁ passato nijjhāyato yoniso [page 142] upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya. Kiṁ hi siyā bhikkhave, kadalikkhandhe sāro?

Evameva kho bhikkhave, ye keci saṅkhārā atītānāgatapaccuppannā ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, taṁ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṁ hi siyā bhikkhave, saṅkhāresu sāro?

Seyyathāpi bhikkhave, māyākāro vā māyākārantevāsī vā catummahāpathe2māyāṁ vidaṁseyya, tamenaṁ cakkhumā puriso passeyya nijjhāyeyya yoniso upaparikkheyya, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyeyya tucchakaññeva khāyeyya asārakaññeva khāyeyya kiṁ hi siyā bhikkhave, māyāya sāro?

Evameva kho bhikkhave, yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, taṁ bhikkhu passati nijjhāyati yoniso upaparikkhati, tassa taṁ passato nijjhāyato yoniso upaparikkhato rittakaññeva khāyati tucchakaññeva khāyati asārakaññeva khāyati kiṁ hi siyā bhikkhave, viññāṇe sāro?

Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati vedanāyapi nibbindati saññāyapi nibbindati saṅkhāresu nibbindati viññāṇasmimpi nibbindati nibbindaṁ virajjati virāgā vimuccati vimuttasmiṁ 'vimuttamiti ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā'ti pajānātīti.
Idamavoca bhagavā. Idaṁ vatvā sugato athāparaṁ etadavoca satthā:

1.Pheṇapiṇḍūpamaṁ rūpaṁ vedanā bubbuḷupamā
Maricikupamā saññā saṅkhārā kadalūpamā,

Māyūpamañca viññāṇaṁ dīpitā 3diccabandhunā.

-------------------------
1. Akkusajātaṁ - sīmu. Akukkujakajātaṁ - syā.
2. Catumahāpathe - machasaṁ.
3. Desitā - machasaṁ, syā.

[BJT Page 246]

2. Yathā yathā naṁ1- nijjhāyati2- yoniso upaparikkhati,
Rittakaṁ tucchakaṁ hoti yo naṁ passati yoniso

3. Yo [page 143] imaṁ kāyaṁ gārayhaṁ3- bhuripaññena desitaṁ,
Pahānaṁ tiṇṇaṁ dhammānaṁ rūpaṁ passetha4- chaḍḍhitaṁ.

4. Āyu usmā ca viññāṇaṁ yadā kāyaṁ jahantimaṁ
Apaviddho tadā seti parabhattaṁ acetanaṁ.

5. Etādisāyaṁ santāno māyāyaṁ bālalāpinī,
Vadhako eso akkhāto sāro ettha na vijjati.

6. Evaṁ khandhe avekkheyya bhikkhu āraddhavīriyo,
Divā vā yadi vā ratti sampajāno patissato.

7. Pajahe6- sabbasaṁyogaṁ kareyya saraṇattano,
Careyyādittasīsova patthayaṁ accutaṁ padanti.

1. 2. 5. 4
Gomaya piṇḍupama suttaṁ

96. Sāvatthiyaṁ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca:

Atthi nu kho bhante, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ, aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ, aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṁ, yaṁ viññāṇaṁ [page 144] niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati?

1. 'Naṁ' ūnaṁ - machasaṁ, syā, [PTS]
2. Nijjhāti - sī 2
3. Imañca kāyaṁ ārabbha - machasaṁ, syā, [PTS]
4. Passatha - machasaṁ
5. Paṭissato - machasaṁ, syā
6. Jaheyya - machasaṁ.

[BJT Page 248]

Atha kho bhagavā parittaṁ gomayapiṇḍaṁ pāṇinā gahetvā taṁ bhikkhuṁ etadavoca: ettakopi kho bhikkhu, attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo, ettako cepi bhikkhu, attabhāvapaṭilābho abhavissa nicco dhuvo sassato aviparināmadhammo nayidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakopi attabhāvapaṭilābho natthi nicco dhuvo sassato aviparināmadhammo. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

"Bhutapubbāhaṁ bhikkhu, rājā ahosiṁ khattiyo muddhāvasitto. Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti nagarasahassāni ahesuṁ kusāvatīrājadhānippamukhāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti pāsādasahassāni ahesuṁ dhammapāsādappamukhāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītikuṭāgārasahassati ahesuṁ mahābyūhakuṭāgārappamukhāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṁ dantamayāni sāramayāni sovaṇṇamayāni rūpiyamayāni gonakatthatāni 1paṭikatthatāni paṭalikatthatāni kādalimigapavarapaccattharaṇāni [page 145] sauttaracchadāni2ubhatolohitakupadhānāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchannāni uposathanāgarājappamukhāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭicchantāni valāhakaassarājappamukhāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītipallaṅkasahassāni ahesuṁ sovaṇṇālaṅkārāni sovaṇṇaddhajāni hemajālapaṭacchantāni vejayantarathappamukhāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti maṇisahassāni ahesuṁ maṇiratanappamukhāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti itthisahassāni ahesuṁ subhaddādevippamukhāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsīti khattiyasahassāni ahesuṁ anuyuttāni 3parināyakaratanappamukhāni.

1. Sovaṇṇamayābhi gonakatthakatāni - machasaṁ
2. Sauttaracchādanāni, - [PTS,] sī 2.
3. Anuyantāni - machasaṁ, syā.

[BJT Page 250]

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītidhenusahassāni ahesuṁ dukūlasandanāni 2kaṁsupadhāraṇāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītivatthakoṭisahassāni ahesuṁ: khomasukhumāni koseyyasukhumāni kambalasukhumāni kappāsikasukhumāni.

Tassa mayhaṁ bhikkhu, rañño sato khattiyassa muddhāvasittassa caturāsītithālipākasahassāni ahesuṁ sāyaṁ pātaṁ bhattābhihāro abhiharittha.

Tesaṁ kho pana bhikkhu, caturāsītiyā nagarasahassānaṁ ekaññeva taṁ nagaraṁ hoti yamahaṁ tena samayena ajjhāvasāmi kusāvatī rājadhāni.

Tesaṁ kho pana bhikkhu, caturāsītiyā pasādasahassānaṁ [page 146] ekoyeva pāsādo hoti yamahaṁ tena samayena ajjhāvasāmi dhammapāsādo.

Tesaṁ kho pana bhikkhu, caturāsītiyā kuṭāgārasahassānaṁ ekaññeva taṁ kuṭāgāraṁ hoti yamahaṁ tena samayena ajjhāvasāmi mahākhyuhaṁ kuṭāgāraṁ.

Tesaṁ kho pana bhikkhu, caturāsītiyā pallaṅkasahassānaṁ ekoyeva so pallaṅko hoti yamahaṁ tena samayena paribhuñjāmi dantamayo vā sāramayo vā sovaṇṇamayo vā rūpiyamayo vā.

Tesaṁ kho pana bhikkhu, caturāsītiyā nagarasahassānaṁ ekoyeva so nāgo hoti yamahaṁ tena samayena abhiruhāmi uposatho nāgarājā.

Tesaṁ kho pana bhikkhu, caturāsītiyā assasahassānaṁ ekoyeva so asso hoti yamahaṁ tena samayena abhiruhāmi valāhako assarājā.

Tesaṁ kho pana bhikkhu, caturāsītiyā rathasahassānaṁ ekoyeva so ratho hoti yamahaṁ tena samayena abhiruhāmi vejayanto ratho.

Tesaṁ kho pana bhikkhu, caturāsītiyā itthisahassānaṁ ekoyeva sā itthi hoti yā maṁ tena samayena paccupaṭṭhāti khattiyā vā velāmikā vā.

Tesaṁ kho pana bhikkhu, caturāsītiyā vatthakoṭisahassānaṁ ekaññeva taṁ vatthayugaṁ hoti yamahaṁ tena samayena paridahāmi khomasukhumaṁ vā koseyyasukhumaṁ vā kambalasukhumaṁ vā kappāsikasukhumaṁ vā.

1. Dukulasandānāni - machasaṁ, sī 2.

[BJT Page 252]

Tesaṁ kho pana bhikkhu, caturāsītiyā thālipākasahassānaṁ ekoyeva so thālipāko hoti yato nāḷikodanaparamaṁ bhuñjāmi tadupiyañca supeyyaṁ.

Iti kho bhikkhū, sabbe te saṅkhārā atītā niruddhā, viparinatā. Evaṁ aniccā kho bhikkhu, saṅkhārā, evaṁ addhuvā kho bhikkhu saṅkhārā, evaṁ anassāsikā kho bhikkhu saṅkhārā, [page 147] yāvañcidaṁ bhikkhu, alameva sabbasaṅkhāresu nibbindituṁ alaṁ virajjituṁ alaṁ vimuccitunti.

1. 2. 5. 5
Nakhasikhopama suttaṁ

97. Sāvatthiyaṁ:
Ekamantaṁ nisinno kho so bhikkhu, bhagavantaṁ etadavoca:

Atthi nu kho bhante, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ, aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante,kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ, aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati?

Atha kho bhagavā parittaṁ nakhasikhāyaṁ paṁsuṁ āropetvā taṁ bhikkhuṁ etadavoca: "ettakopi kho bhikkhu, rūpaṁ natthī niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ, sassatisamaṁ tatheva ṭhassati. Ettakampi ce bhikkhu, rūpaṁ abhavissa niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ nayidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi rūpaṁ natthi niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ. Tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, [page 148] ettikāpi1kho bhikkhu, vedanā natthi niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati ettikāpi ce bhikkhu, vedanā abhavissa niccā dhuvā sassatā aviparināmadhammā nayidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettikāpi vedanā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saññā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettikāpi kho bhikkhu, saṅkhārā natthi niccā dhuvā sassatā aviparināmadhammā sasastisamaṁ tatheva ṭhassanti, ettakāpi bhikkhu, saṅkhārā abhavissaṁsu niccā dhuvā sassatā aviparināmadhammā nayidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca

1. Ettakāpi bhikkhu - syā.

[BJT Page 254]

Kho bhikkhu,ettakāpi saṅkhārā natthi niccā dhuvā sassatā aviparināmadhammā tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya, ettakampi kho bhikkhu, viññāṇaṁ natthi niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati, ettampi ce bhikkhu, viññāṇaṁ abhavissa niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ nayidaṁ brahmacariyavāso paññāyetha sammā dukkhakkhayāya, yasmā ca kho bhikkhu, ettakampi viññāṇaṁ natthi niccaṁ dhuvaṁ sassataṁ avipariṇāma dhammaṁ tasmā brahmacariyavāso paññāyati sammā dukkhakkhayāya.

Taṁ kiṁ maññasi bhikkhu, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante "yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attā"ti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vā"ti?

Aniccaṁ bhante,yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attā"ti? No hetaṁ bhante.

Saññā niccaṁ vā aniccaṁ vā"ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi,eso me attāti"? No hetaṁ bhante.

Saṅkhārā niccaṁ vā aniccaṁ vā"ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attā"ti? No hetaṁ bhante.

Viññāṇaṁ niccaṁ vā aniccaṁ vā"ti? Aniccaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? [page 149] dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ:" etaṁ mama eso'hamasmi, eso me attā"ti? No hetaṁ bhante.

Tasmātiha bhikkhu, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ ariyasāvako rūpasmipi nibbadanti nibbidaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

1. 2. 5. 6
Suddhika suttaṁ

98. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu, bhagavantaṁ etadavoca:

Atthi nu kho bhante, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ, aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Atthi nu kho bhante, kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati?

Natthi kho bhikkhu, kiñci rūpaṁ yaṁ rūpaṁ niccaṁ dhuvaṁ sassataṁ, aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati?

Natthi kho bhikkhu, kāci vedanā yā vedanā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, kāci saññā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, keci saṅkhārā ye saṅkhārā niccā dhuvā sassatā aviparināmadhammā sassatisamaṁ tatheva ṭhassati? Natthi kho bhikkhu, kiñci viññāṇaṁ, yaṁ viññāṇaṁ niccaṁ dhuvaṁ sassataṁ aviparināmadhammaṁ sassatisamaṁ tatheva ṭhassati?

[BJT Page 256]

1. 2. 5. 7
Gaddulabaddha suttaṁ

99. Sāvatthiyaṁ:
Anamataggoyaṁ bhikkhave saṁsāro. Pubbākoṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ.

Hoti kho so1- bhikkhave, samayo yaṁ mahāsamuddo ussussati visussati na bhavani, na tvevāhaṁ bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.

Hoti kho so bhikkhave, samayo yaṁ sinerupabbatarājā uḍḍayhati2- vinassati na bhavani, na tvevāhaṁ bhikkhave, [page 150] avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvitaṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.

Hoti kho so bhikkhave, samayo yaṁ mahāpaṭhavi uḍḍayhati vinassati na bhavani, na tvevāhaṁ bhikkhave, avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ dukkhassa antakiriyaṁ vadāmi.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṁ vā thambhaṁ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati. Rūpavantaṁ vā attānaṁ, attani vā rūpaṁ rūpassamiṁ vā attānaṁ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṁ vā thambhaṁ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto vedanaṁ attato samanupassati. Vedanāvantaṁ vā attānaṁ, attani vā vedanā vedanāssamiṁ vā attānaṁ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṁ vā thambhaṁ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saññaṁ attato samanupassati. Saññāvantaṁ vā attānaṁ, attani vā saññaṁ saññasmiṁ vā attānaṁ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṁ vā thambhaṁ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto saṅkhāre attato samanupassati. Saṅkhārāvantaṁ vā attānaṁ, attani vā saṅkhāraṁ saṅkhārasmiṁ vā attānaṁ.

Seyyathāpi bhikkhave sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho tameva khīlaṁ vā thambhaṁ vā anuparidhāvati, anuparivattati evameva kho bhikkhave assutavā puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto, sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto viññāṇaṁ attato samanupassati. Viññāṇavantaṁ vā attānaṁ, attani vā viññāṇasmiṁ vā attānaṁ. So rūpaññeva anuparidhāvati anuparivattati. Vedanaññeva anuparidhāvati anuparivattati, saññaññeva anuparidhāvati anuparivattati, saṅkhāreyeva anuparidhāvati anuparivattati. Viññaṇaññeva anuparidhāvati, anuparivattati.

So rūpaṁ anuparidhāvaṁ anuparivattaṁ. Na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṅkhārehi na pirimuccati viññāṇamhā na parimuccati jātiyā jarā maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So vedanaṁ anuparidhāvaṁ anuparivattaṁ na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṅkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saññaṁ anuparidhāvaṁ anuparivattaṁ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṅkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So saṅkhāre anuparidhāvaṁ anuparivattaṁ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññā ya na parimuccati saṅkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi parideve hi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi. So viññāṇaṁ anuparidhāvaṁ anuparivattaṁ, na parimuccati rūpamhā na parimuccati vedanāya na parimuccati saññāya na parimuccati saṅkhārehi na parimuccati viññāṇamhā na parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi na parimuccati dukkhasmāti vadāmi.

1. Hoti so - machasaṁ, syā
2. Ḍayhati - machasaṁ, syā, [PTS.]

[BJT Page 258]

Sutavā ca kho bhikkhave, ariyasāvako ariyānaṁ dassāvi ariyadhammassa kovido ariyadhamme suvinīko sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati na rūpavantaṁ vā attānaṁ na attani vā rūpaṁ na rūpasmiṁ vā attānaṁ, na vedanā attato samanupassati na vedanā vantaṁ vā attānaṁ na attani vā vedanaṁ na vedanasmiṁ vā attānaṁ. Na saññaṁ attato samanupassati na saññā vantaṁ vā attānaṁ na attani vā sañña na saññasmiṁ vā attānaṁ. Na saṅkhāre attato samanupassati na saṅkhāra vantaṁ vā attānaṁ na attani vā saṅkhāraṁ na saṅkhārasmiṁ vā attānaṁ. Na viññāṇaṁ attato samanupassati na viññāṇa vantaṁ vā attānaṁ na attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ.

So rūpaṁ nānuparidhāvati nānuparivattati. Vedanaṁ nānuparidhāvati nānuparivattati saññaṁ nānuparidhāvati nānuparivattati saṅkhāre nānuparidhāvati nānuparivattati viññāṇaṁ nānuparidhāvati nānuparivattati .
So rūpaṁ ananuparidhāvaṁ ananuparivattataṁ. Parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimu ccati saṅkhārehi parimuccati viññāṇamhā parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi doma nassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So vedanaṁ ananuparidhāvaṁ ananuparivattaṁ parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So saññaṁ ananuparidhāvaṁ ananuparivattataṁ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So saṅkhāre ananuparidhāvaṁ ananuparivattataṁ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

So viññāṇaṁ ananuparidhāvaṁ ananuparivattataṁ parimuccati rūpamhā parimuccati vedanāya, parimuccati saññāya, parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi parimuccati dukkhasmāti vadāmi.

1. 2. 5. 8
Dutiya gaddulabaddha suttaṁ

100. [page 151] sāvatthiyaṁ:
Anamataggo'yaṁ bhikkhave, saṁsāro pubbā koṭi na paññāyati avijjānīvaraṇānaṁ sattānaṁ taṇhāsaṁyojanānaṁ sandhāvataṁ saṁsarataṁ. Seyyathāpi bhikkhave, sā gaddulabaddho daḷhe khīle vā thambhe vā upanibaddho so gacchati cepi tameva khīlaṁ vā thambhaṁ vā upatiṭṭhati, nisīdati ce'pi tameva khīlaṁ vā thambhaṁ vā upanisīdati, nipajjati. Cepi tameva khīlaṁ vā thambhaṁ vā upanipajjati.

"Evameva kho bhikkhave, assutavā puthujjano rūpaṁ "etaṁ mama, eso'hamasmi, eso me attā"ti samanupassati vedanaṁ "etaṁ mama, eso'hamasmi eso me attā"ti samanupassati. Saññaṁ "etaṁ mama, eso'hamasmi, eso me attā"ti samanupassati saṅkhāre "etaṁ mama, eso'hamasmi eso me attā"ti samanupassati. Viññāṇaṁ "etaṁ mama eso'hamasmi, eso me attā"ti samanupassati.So gacchati, ce'pi imeva pañcupādānakkhandhe upagacchati. Tiṭṭhati ce'pi imeva pañcupādānakkhandhe upatiṭṭhati, nisīdati cepi imeva pañcupādānakkhandhe upanisīdati. Nipajjati cepi imeva pañcupādānakkhandhe upanipajjati.

1. Upanigacchati - sīmu, sī 2.

[BJT Page 260]

Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṁ1- sakaṁ cittaṁ paccavekkhitabbaṁ dīgharattamidaṁ cittaṁ saṅkiliṭṭhaṁ. Rāgena dosena mohenāti. Cittasaṅkilesā bhikkhave, sattā saṅkilissanti. Cittavodānā sattā visujjhanti, diṭṭhaṁ vo bhikkhave, caraṇaṁ nāma cittanti?

Evambhante,

Tampi kho bhikkhave, caraṇaṁ2- cittaṁ citteneva cittitaṁ tena'pi kho bhikkhave, caraṇena cittena cittana cittaññeva cittataraṁ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṁ sakaṁ cittaṁ paccavekkhitabbaṁ "digharattamidaṁ cittaṁ saṅkiliṭṭhaṁ rāgena dosena mohenā"ti. Cittasaṅkilesā bhikkhave, sattā saṅkilissanti. Cittavodānā sattā visujjhanti.

[page 152] nāhaṁ bhikkhave, aññaṁ ekanikāyampi samanupassāmi, evaṁ cittaṁ yathayidaṁ bhikkhave, tiracchānagatā pāṇā. Te'pi kho bhikkhave, tiracchānagatā pāṇā citteneva cittitā, 3- tehi'pi kho bhikkhave, tiracchānagatehi pāṇehi cittaññeva cittataraṁ. Tasmātiha bhikkhave, bhikkhunā abhikkhaṇaṁ3sakaṁ cittaṁ paccavekkhitabbaṁ "dīgharattamidaṁ cittaṁ saṅkiliṭṭhaṁ rāgena dosena mohenā"ti. Cittasaṅkilesā bhikkhave, sattā saṅkilissanti. Cittavodānā sattā visujjhanti.

Seyyathāpi bhikkhave, rajako vā cittakārako vā sati rajanāya vā lākhāya vā haliddiyā vā nīlāya vā5- mañjeṭṭhāya vā suparimaṭṭe7- vā phalake bhittiyā vā dussapaṭe vā itthirūpaṁ vā purisarūpaṁ vā abhinimmineyya sabbaṅgapaccaṅgaṁ. Evameva kho bhikkhave, assutavā puthujjano rūpaññeva abhinibbattento abhinibbatteti. Vedanaññeva abhinibbattento abhinibbatteti. Saññaññeva abhinibbattento abhinibbatteti. Saṅkhāreyeva abhinibbattento abhinibbatteti. Viññāṇaṁyeva abhinibbattento abhinibbatteti.

Taṁ kimaññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā"ti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attā"ti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante.

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallannu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attāti? No hetaṁ bhante.

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ taṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ" etaṁ mama eso'hamasmi, eso so me attāti? No hetaṁ bhante.

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ "etaṁ mama eso'hamasmi, eso me attāti? No hetaṁ bhante.

Viññāṇaṁ niccaṁ vā aniccā vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vipariṇāmadhammaṁ kallaṁ nu taṁ samanupassituṁ etaṁ mama eso'hamasmi, eso so attāti? No hetaṁ bhante.

Tasmātiha bhikkhu, yaṁ kiñci rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ rūpaṁ "netaṁ mama neso'hamasmi na me'so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanaṁ 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ: 'netaṁ mama neso'hamasmi na me so attā"ti, evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Evaṁ passaṁ ariyasāvako rūpasmimpi nibbadanti nibbidaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti, khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ, nāparaṁ itthattāyāti pajānātīti.

------------------------
1. Bhikkhave abhikkhaṇaṁ - machasaṁ, syā, sī 2.
2. Caraṇaṁ nāma, machasaṁ, syā [PTS]
3. Cittatā - sī. 2. [PTS]
4. Bhikkhave abhikkhaṇaṁ - machasaṁ, syā.
5. Panīliyā vā - machasaṁ, sī 2.
6. Mañjiṭṭhāya - machasaṁ, mañjeṭṭhiyā - [PTS]
7. Suparimaṭṭhe - machasaṁ, [PTS]

[BJT Page 262]

1. 2. 5. 9
Vāsijaṭopama suttaṁ

101. Sāvatthiyaṁ:
Jānato'haṁ bhikkhave, passato āsavānaṁ khayaṁ vadāmi. No ajānato no apassato.

Kiñca bhikkhave, jānato kiṁ passato āsavānaṁ khayo hoti:

Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthagamo,evaṁ kho bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti.

Iti vedanā iti vedanāya samudayo iti vedanāya atthagamo, evaṁ kho bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti.

Iti saññā iti saññassa samudayo iti saññassa atthagamo, evaṁ kho bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti.

Iti saṅkhārā iti saṅkhārassa samudayo iti saṅkhārassa atthagamo, evaṁ kho bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti.

Iti viññāṇaṁ, iti viññāṇassa samudayo iti viññāṇassa [page 153] atthagamoti. Evaṁ kho bhikkhave, jānato evaṁ passato āsavānaṁ khayo hoti.

Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno viharato kiñcā'pi evaṁ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṁ vimucceyyā"ti, atha khvassa neva anupādāya āsavehi cittaṁ vimuccati.

Taṁ kissa hetu,

Kīssa abhāvitattā?

Abhāvitattā tissa vacanīyaṁ.

Abhāvitattā catunnaṁ satipaṭṭhānānaṁ, abhāvitattā catunnaṁ sammappadhānānaṁ, abhāvitattā catunnaṁ iddhīpādānaṁ, abhāvitattā pañcannaṁ indriyānaṁ, abhāvitattā pañcannaṁ balānaṁ, abhāvitattā sattannaṁ bojjhaṅgānaṁ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā evaṁ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho abhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.

Taṁ kisasa hetu?

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā na sammā adhisayitāni na sammā pariseditāni na sammā paribhāvitāni.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaṁ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṁ vimucceyyāti. Atha khvassa neva anupādāya āsavehi cittaṁ vimuccati.

[BJT Page 264]

Taṁ kissa hetu,

Abhāvitattātissa vacanīyaṁ.

Kissa abhāvitattā:

Abhāvitattā catunnaṁ satipaṭṭhānānaṁ, abhāvitattā catunnaṁ sammappadhānānaṁ, abhāvitattā catunnaṁ iddhipādānaṁ, abhāvitattā pañcannaṁ indriyānaṁ, abhāvitattā pañcannaṁ balānaṁ, abhāvitattā sattannaṁ bojjhaṅgānaṁ, abhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Bhāvanānuyogamananuyuttassa bhikkhave, bhikkhuno [page 154] viharato. Kiñcāpi evaṁ icchā uppajjeyya, 'aho vata me anupādāya āsavehi cittaṁ vimucceyyāti, atha khvassa anupādāya āsavehi cittaṁ vimuccati.

Taṁ kissa hetu,

Bhāvitattātissa vacanīyaṁ.

Kissa bhāvitattā:

Bhāvitattā catunnaṁ satipaṭṭhānānaṁ, bhāvitattā catunnaṁ sammappadhānānaṁ, bhāvitattā catunnaṁ iddhipādānaṁ, bhāvitattā pañcannaṁ indriyānaṁ, bhāvitattā pañcannaṁ balānaṁ, bhāvitattā sattannaṁ bojjhaṅgānaṁ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammā adhisayitāni, sammā pariseditāni sammā paribhāvitāni. Kiñavā'pi tassā kukkuṭiyā na evaṁ icchā uppajjeyya: "aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjeyyu"nti. Atha kho bhabbā'va te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṁ padāletvā sotthinā abhinibbhijjituṁ.

Taṁ kisasa hetu?

Tathā hi pana bhikkhave, kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tāni kukkuṭiyā sammā adhisayitāni sammā pariseditāni sammā paribhāvitāni.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa bhikkhuno viharato kiñcāpi evaṁ icchā uppajjeyya: "aho vata me anupādāya āsavehi cittaṁ vimucceyyāti. Atha khvassa neva anupādāya āsavehi cittaṁ vimuccati.

Taṁ kissa hetu?

Bhāvitattātissa vacanīyaṁ.

[BJT Page 266]

Kissa bhāvitattā?

Bhāvitattā catunnaṁ satipaṭṭhānānaṁ, bhāvitattā catunnaṁ sammappadhānānaṁ, bhāvitattā catunnaṁ iddhipādānaṁ, bhāvitattā pañcannaṁ indriyānaṁ, bhāvitattā pañcannaṁ balānaṁ, bhāvitattā sattannaṁ bojjhaṅgānaṁ, bhāvitattā ariyassa aṭṭhaṅgikassa maggassa.

Seyyathāpi bhikkhave, palagaṇḍassa vā palagaṇḍantevāsissa vā vāsijaṭe dissante vā aṅgulipadāni1dissanti aṅguṭṭhapadā2- no ca khvassa evaṁ ñāṇaṁ hoti: "ettakaṁ vata3- me ajja vāsijaṭaṁ khīṇaṁ ettakaṁ hiyyo, ettakaṁ pare"ti.* *Atha khvassa khīṇe khīṇaṁtveva ñāṇaṁ hoti.

Evameva kho bhikkhave, bhāvanānuyogamananuyuttassa [page 155] bhikkhuno viharato kiñcāpi evaṁ ñāṇaṁ hoti "ettakaṁ vata me ajja āsavānaṁ khīṇaṁ, ettakaṁ hiyyo, ettakaṁ pare" ti. Atha khvassa khīṇe khīṇaṁtveva ñāṇaṁ hoti

Seyyathāpi bhikkhave, sāmuddikāya nāvāya vettabandhanakhaddhāya chammāsāni 4- udake pariyādāya5hemantikena6- thalaṁ ukkhittāya vātātapaparetāni khandhanāni, tāni pāvussakena meghena abhippavuṭṭhāni7appakasirena paṭippassambhanti putikāni bhavanti.

Evameva kho bhikkhave, bhāvanānuyogamanuyuttassa bhikkhuno viharato appakasireneva saññojanāni paṭippassambhanti, putikāni bhavantīti.

1. 2. 5. 10
Aniccasaññā suttaṁ

102. Sāvatthiyaṁ:
Aniccasaññā bhikkhave, bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati, samūhanti8-

1. Aṅguṭṭhapādāni - sīmu.
2. Aṅguṭṭhapadaṁ - sachasaṁ,
3. Ettakaṁ vā - simu, syā
. Ayaṁ pāṭho 'machasaṁ' potthake na dissate
4. Vassamāsāni - machasaṁ
5. Pariyodātāya - sī 2
6. Hemantike - machasaṁ
7. Abhippavaṭṭā - sī 2
8. Asmimānaṁ samuhanti - machasaṁ.

[BJT Page 268]

Seyyathāpi bhikkhave, saradasamaye kassako mahānaṅgalena kasanto sabbāni mūlasantānakāni sampadālento kasati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati, samūhanti.

Seyyathāpi bhikkhave, babbajalāyako babbajaṁ lāyitvā agge gahetvā odhunāti niddhunāti nipphoṭeti, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyā diyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ambapiṇḍiyā vaṇaṭacchinnāya [page 156] yāni tatra ambāni vaṇaṭupanibaddhāni1sabbāni tāni tadanvayāni2 bhavanti. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, kuṭāgārassa yā kāci gopānasiyo sabbā tā kūṭaṅgamā kūṭaninnā kūṭasamosaraṇā, kūṭaṁ tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati samūhanti.

Seyyapi bhikkhave, ye keci mūlagandhā kālānusārī. 3- Tesaṁ aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ye keci sāragandhā lohitacandanaṁ tesaṁ aggamakkhāyati, evameva kho bhikkhave,ani ccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati, samūhanti.

Seyyathāpi bhikkhave, ye keci pupphagandhā vassikaṁ tesaṁ aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati sabbaṁ asmimānaṁ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ye keci kuḍḍarājāno4- sabbe te rañño cakkavattissa anuyuttā bhavanti. Rājā tesaṁ cakkavatti aggamakkhāyati, evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati. Sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati samūhanti.

Seyyathāpi bhikkhave, ye keci tārakarūpānaṁ pabhā sabbā tā candimappabhāya kalaṁ nāgghanti soḷasiṁ, candappabhā tāsaṁ aggamakkhāyati. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulīkatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati samūhanti.

1. Vaṇaṭappaṭibaddhāni - syā.
2. Tatvayāni - syā.
3. Kālānusārī gandho - machasaṁ.
4. Kuṭṭharājāno - syā.

[BJT Page 270]

Seyyathāpi bhikkhave, saradasamaye vīddhe vigatavalāhake deve ādicco nabhaṁ abbhussukkamāno1- sabbaṁ ākāsagataṁ tamagataṁ abhivihacca bhāsate ca, tapate ca, virocate2- ca. Evameva kho bhikkhave, aniccasaññā bhāvitā bahulikatā sabbaṁ kāmarāgaṁ pariyādiyati, sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati. Sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati samūhanti.

Kathaṁ bhāvitā ca bhikkhave, aniccasaññā kataṁ [page 157] bahulikatā sabbaṁ kāmarāgaṁ pariyādiyati. Sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati. Sabbaṁ asmimānaṁ pariyādiyati samūhanti.

Iti rūpaṁ iti rūpassa samudayo iti rūpassa atthagamo, iti vedanā iti vedanāya samudayo iti veda nāya atthagamo iti saññā iti saññassa samudayo iti saññassa atthagamo
Iti saṅkhārā iti saṅkhārassa samudayo iti saṅkhārassa atthagamo, iti viññāṇaṁ iti viññāṇassa samudayo iti viññāṇassa atthagamoti. Evaṁ bhāvitā kho bhikkhave, aniccasaññā evaṁ bahulikatā sabbaṁ kāmarāgaṁ pariyādiyatā, sabbaṁ rūparāgaṁ pariyādiyati, sabbaṁ bhavarāgaṁ pariyādiyati, sabbaṁ avijjaṁ pariyādiyati, sabbaṁ asmimānaṁ pariyādiyati, samūhantīti.

Pupphavaggo pañcamo.

Tatruddānaṁ:

Nadī pupphañca pheṇañca gomayañca nakhasikhaṁ
Suddhiṁ dve ca gaddulā vāsijaṭaṁ aniccatātī.

Majjhimapaṇṇāsakaṁ samattaṁ

Tassa majjhimapaṇṇāsakassa vagguddānaṁ:

Upayo arahanto ca khajjanīyo therasavhayo
Pupphavaggena paṇṇāso dutiyo tena vuccati.

1. Abbhussakkamāno - machasaṁ, syā. Abbhussukamāno - sīmu.
2. Virocati - sīmu. Sī 2.

[BJT Page 272]

3. Uparipaṇṇāsakaṁ

1. 3. 1. 1
Anta suttaṁ

103. Sāvatthiyaṁ:
Cattāro me bhikkhave, antā. Katame cattāro:

[page 158] sakkāyanto sakkāyasamudayanto sakkāyanirodhanto sakkāyanirodhagāminipaṭipadanto.
Katamo ca bhikkhave, sakkāyanto:

Pañcupādānakkhandhātissa vacanīyaṁ,

Katame pañca,

Seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhanadho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṁ vuccati bhikkhave, sakkāyanto.

Katamo ca bhikkhave, sakkāyasamudayanto,

Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathīdaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṁ vuccati bhikkhave, sakkāyasamudayanto.

Katamo ca bhikkhave, sakkāyanirodhanto,

Yo tassā yeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṁ vuccati bhikkhave, sakkāyanirodhanto.

Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadanto.

Ayameva ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, sakkāyanirodhagāminipaṭipadanto. Ime kho bhikkhave, cattāro antāti.

[BJT Page 274]

1. 3. 1. 2
Dukkha suttaṁ

104. Sāvatthiyaṁ:

Dukkhañca vo bhikkhave, desissāmi. Dukkhasamudayañca
Dukkhanirodhañca dukkhanirodhagāminiñca paṭipadaṁ taṁ sunātha:

Katamañca bhikkhave, dukkhaṁ:

Pañcupādānakkhandhātissa vacanīyaṁ,

Katame pañca,

Seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṁ vuccati bhikkhave, dukkhaṁ.

Katamo ca bhikkhave, dukkhasamudayo:

Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṁ vuccati bhikkhave, dukkhasamudayo.

Katamo ca bhikkhave, dukkhanirodho,

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṁ vuccati bhikkhave, dukkhanirodho.

[page 159] katamo ca bhikkhave, dukkhanirodhagāminipaṭipadā:

Ayame va ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, dukkhanirodhagāminipaṭipadāti.

1. 3. 1. 3
Sakkāya suttaṁ

105. Sāvatthiyaṁ:

Sakkāyañca vo bhikkhave, desissāmi. Sakkāyasamudayañca sakkāyanirodhañca sakkāyanirodhagāminiñca paṭipadaṁ taṁ suṇātha:

Katamañca bhikkhave, sakkāyo:

Pañcupādānakkhandhātissa vacanīyaṁ,

Katame pañca,

Seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho. Ayaṁ vuccati bhikkhave, sakkāyo.

[BJT Page 276]

Katamo ca bhikkhave, sakkāyasamudayo:

Yāyaṁ taṇhā ponobhavikā nandirāgasahagatā tatratatrābhinandinī, seyyathidaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā, ayaṁ vuccati bhikkhave, sakkāyasamudayo.

Katamo ca bhikkhave, sakkāyanirodho,

Yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo. Ayaṁ vuccati bhikkhave, sakkāyanirodho.

Katamo ca bhikkhave, sakkāyanirodhagāminipaṭipadā:

Ayame va ariyo aṭṭhaṅgiko maggo. Seyyathīdaṁ: sammādiṭṭhi sammāsaṅkappo sammāvācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi. Ayaṁ vuccati bhikkhave, sakkāyanirodhagāminipaṭipadāti.

1. 3. 1. 4
Pariññeyya suttaṁ

106. Sāvatthiyaṁ:

Pariññeyye ca bhikkhave, dhamme desissāmi. Pariññañca pariññātāviñca puggalaṁ. Taṁ suṇātha:

Katamañca ca bhikkhave, pariññeyyā dhammā:

Rūpaṁ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo. Rūpaṁ bhikkhave, pariññeyyo dhammo, vedanā pariññeyyo dhammo saññā pariññeyyo dhammo saṅkhārā pariññeyyo dhammoviññāṇaṁ pariññeyyo dhammo, ime vuccanti bhikkhave, pariññeyyā dhammā.

[page 160] katamā ca bhikkhave, pariññā:

Yo bhikkhave, rāgakkhayo1- dosakkhayo mohakkhayo, ayaṁ vuccati bhikkhave, pariññā.

Katamo ca bhikkhave, pariññātāvi puggalo:

Arahā'tissa vacanīyaṁ. Yo'yaṁ āyasmā evaṁnāmo evaṅgotto. Ayaṁ vuccati bhikkhave, pariññātāvi puggaloti.

1. Pariññā rāgakkhayo - machasaṁ, syā.

[BJT Page 278]

1. 3. 1. 5
Samaṇa suttaṁ

107. Sāvatthiyaṁ:
Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṁ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārūpādānakkhandho viññāṇapādānakkhandho

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṁ pañcannaṁ upadānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatti.

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṁ pañcannaṁ upadānakkhandhānaṁ assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti. Te kho bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, te ca panāyasamanto sāmaññatthañaca brahmaññatthañaca diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatti.

1. 3. 1. 6
Dutiya samaṇa suttaṁ

108. Sāvatthiyaṁ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṁ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārūpādānakkhandho viññāṇapādānakkhandho

Ye hi keci bhikkhave, samaṇā vā brahmaṇā vā imesaṁ pañcannaṁ upadānakkhandhānaṁ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ nappajānanti. Na me te bhikkhave, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā brāhmaṇesu ca brāhmaṇasammatā, na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharatti.

1. 3. 1. 7
Sotāpanta suttaṁ

109. Sāvatthiyaṁ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṁ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārūpādānakkhandho viññāṇapādānakkhandho

Yato kho bhikkhave, ariyasāvako imesaṁ pañcannaṁ upadānakkhandhānaṁ samudayañca atthagamañaca [page 161] assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānanti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyaṇoti.
[BJT Page 280]

1. 3. 1. 8
Arahanta suttaṁ

110. Sāvatthiyaṁ:

Pañcime bhikkhave, upādānakkhandhā, katame pañca, seyyathidaṁ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārūpādānakkhandho viññāṇapādānakkhandho

Yato kho bhikkhave, bhikkhu imesaṁ pañcannaṁ upadānakkhandhānaṁ samudayañca atthagamañaca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ
Viditvā anupādo vimutto hoti. Ayaṁ vuccati bhikkhave, bhikkhu arahaṁ khīṇāsavo vusito katakaraṇīyo mbahitabhāro anuppattasadattho parikkhīṇabhavasaṁyojano sammadaññāvimuttoti.

1. 3. 1. 9
Paṭhama chandarāga suttaṁ

111. Sāvatthiyaṁ:
Rūpe bhikkhave, yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha, evaṁ taṁ rūpaṁ pahītaṁ bhavissati ucchinnamulaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anunappādadhammaṁ.

Vedanā yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Saññāya yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ sā saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.
Saṅkhāresu yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ sā saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ taṁ viññāṇaṁ pahinaṁ bhavissati ucchinnamulaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammanti

1. 3. 1. 10
Dutiya chandarāga suttaṁ

112. Sāvatthiyaṁ:

Rūpe kho bhikkhave, yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānāhinivesānusayā te [page 162] pajahatha evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchannamūlaṁ tālājatthukanaṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ.
[BJT Page 282]

Vedanā yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṁ sā saññāya pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Saṅkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṁ sā saṅkhāresu pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayupādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha, evaṁ sā viññāṇaṁ pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā.

Antavaggo paṭhamo.

Tatruddānaṁ:
Anto dukkhañaca sakkāyo pariññeyyā samaṇā duve,
Sotāpanno arahā ca duve chandarāgiyāni

[BJT Page 284]
2. Dhammakathikavaggo
1. 3. 2. 1
Avijjā suttaṁ

113. Sāvatthiyaṁ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "avijjā avijjā"ti. Bhante vuccati. Katamā nu kho bhante, avijjā nittāvatā ca avijjāgato honīti.

Idha bhikkhu assutavā puthujjano rūpaṁ nappajānāti, rūpasamudayaṁ nappajānāti, rūpanirodhaṁ nappajānāti, rupanirodhagāminiṁ paṭipadaṁ nappajānāti, vedanaṁ nappajānāti vedanā samudayaṁ nappajānāti, vedanānirodhaṁ nappajānāti, vedanānirodhagāminiṁ paṭipadaṁ nappajānāti. Ayaṁ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaṁ nappajānāti, rūpasamudayaṁ nappajānāti, rūpanirodhaṁ nappajānāti, rupanirodhagāminiṁ paṭipadaṁ nappajānāti, saññaṁ nappajānāti saññā samudayaṁ nappajānāti, saññānirodhaṁ nappajānāti, saññānirodhagāminiṁ paṭipadaṁ nappajānāti. Ayaṁ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaṁ nappajānāti, rūpasamudayaṁ nappajānāti, rūpanirodhaṁ nappajānāti, rupanirodhagāminiṁ paṭipadaṁ nappajānāti, saṅkhāre nappajānāti saṅkhāre samudayaṁ nappajānāti, vedanānirodhaṁ nappajānāti, saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānāti. Ayaṁ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

Idha bhikkhu assutavā puthujjano rūpaṁ nappajānāti, rūpasamudayaṁ nappajānāti, rūpanirodhaṁ nappajānāti, rupanirodhagāminiṁ paṭipadaṁ nappajānāti, viññāṇaṁ nappajānāti viññāṇa samudayaṁ nappajānāti, viññāṇanirodhaṁ nappajānāti, viññāṇanirodhagāminiṁ paṭipadaṁ nappajānāti. [page 163] ayaṁ vuccati bhikkhave, avijjā ettāvatā ca avijjāgato hotīti.

1. 3. 2. 2
Vijjā suttaṁ

114. Sāvatthiyaṁ
Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "vijjā vijjā"ti bhante, vuccati. Katamā nu kho bhante, vijjā nittāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaṁ pajānāti, rūpasamudayaṁ pajānāti, rūpanirodhaṁ pajānāti, rupanirodhagāminiṁ paṭipadaṁ pajānāti, vedanaṁ pajānāti vedāna samudayaṁ pajānāti, vedanānirodhaṁ pajānāti, vedanānirodhagāminiṁ paṭipadaṁ pajānāti. Ayaṁ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaṁ pajānāti, rūpasamudayaṁ pajānāti, rūpanirodhaṁ pajānāti, rupanirodhagāminiṁ paṭipadaṁ pajānāti, saññā pajānāti saññā samudayaṁ pajānāti, saññānirodhaṁ pajānāti, saññānirodhagāminiṁ paṭipadaṁ pajānāti. Ayaṁ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaṁ pajānāti, rūpasamudayaṁ pajānāti, rūpanirodhaṁ pajānāti, rupanirodhagāminiṁ paṭipadaṁ pajānāti, saṅkhāre pajānāti viññāṇa samudayaṁ pajānāti, saṅkhārenirodhaṁ pajānāti, saṅkhārenirodhagāminiṁ paṭipadaṁ pajānāti. Ayaṁ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

Idha bhikkhu sutavā āriyasāvako rūpaṁ pajānāti, rūpasamudayaṁ pajānāti, rūpanirodhaṁ pajānāti, rupanirodhagāminiṁ paṭipadaṁ pajānāti, viññāṇaṁ pajānāti viññāṇa samudayaṁ pajānāti, viññāṇanirodhaṁ pajānāti, viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti. Ayaṁ vuccati bhikkhave, vijjā ettāvatā ca vijjāgato hotīti.

1. 3. 2. 3
Paṭhama dhammakathika suttaṁ

115. Sāvatthiyaṁ
Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "dhammakathiko dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotīti.

[BJT Page 286]

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāyāti.

Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāyāti.

Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Saṅkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, saṅkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāyāti.

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, viññāṇassa ce bhikkhu nibbidā [page 164] virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāyāti.

1. 3. 2. 4
116. Sāvatthiyaṁ
Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "dhammakathiko dhammakathiko"ti bhante, vuccati. Kittāvatā nu kho bhante, dhammakathiko hotī? Kittāvatā dhammānudhammapaṭipanno hoti? Kittāvatā diṭṭhadhammanibbānappatto hotī"ti?

Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Rūpassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, rūpassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāya.
Vedanāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Vedanāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, vedanāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāyāti.

Saññāya ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Saññāssa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, saññāssa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāyāti.

Saṅkhārānaṁ ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Saṅkhārassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, saṅkhārassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāyāti.

Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya dhammaṁ deseti, "dhammakathiko bhikkhu"ti alaṁ vacanāya. Viññāṇassa ce bhikkhu nibbidāya virāgāya nirodhāya paṭipanno hoti, "dhammānudhammapaṭipanno bhikkhu"ni alaṁ vacanāya, viññāṇassa ce bhikkhu nibbidā virāgā nirodhā anupādā vimutto hoti, "diṭṭhadhammanibbānappatto bhikkhu"ti alaṁ vacanāyāti.

[BJT Page 288]

1. 3. 2. 5
Bandhana suttaṁ

117. Sāvatthiyaṁ:
Assutavā bhikkhave, puthujjano ariyānaṁ adassāvī ariyadhammassa akovido ariyadhamme avinīto sappurisānaṁ adassāvī sappurisadhammassa akovido sappurisadhamme avinīto rūpaṁ attato samanupassati. Rūpavantaṁ vā attānaṁ attani vā rūpaṁ rūpasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, assutavā puthujjano rūpabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṁ lokaṁ gacchati.

[page 165] vedanaṁ attato samanupassati. Vedanāvantaṁ vā attānaṁ attani vā vedanāyasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, assutavā puthujjano vedanābaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṁ lokaṁ gacchati.

Saññaṁ attato samanupassati. Saññāvantaṁ vā attānaṁ attani vā saññānasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, assutavā puthujjano saññābandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṁ lokaṁ gacchati.

Saṅkhāre attato samanupassati. Saṅkhāravantaṁ vā attānaṁ attani vā saṅkhārasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, assutavā puthujjano saṅkhārabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, 2- baddho mīyati, 3baddho asmā lokā paraṁ lokaṁ gacchati.

Viññāṇaṁ attato samanupassati. Viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ viññāṇasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, assutavā puthujjano viññāṇabandhanabaddho santarabāhirabandhanabadadho atīradassi apāradassī, baddho jāyati, baddho mīyati, baddho asmā lokā paraṁ lokaṁ gacchati.

Sutvā bhikkhave, ariyasāvako ariyānaṁ dassāvī ariyadhammassa kovido ariyadhamme suvinīto sappurisānaṁ dassāvī sappurisadhammassa kovido sappurisadhamme suvinīto na rūpaṁ attato samanupassati, na rūpavantaṁ vā attānaṁ, na attani vā rūpaṁ, na rūpasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, sutavā ariyasāvako na rūpabandhanabaddho na santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
Na vedanaṁ attato samanupassati. Na vedanāvantaṁ vā attānaṁ attani vā vedanāyasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, sutavā ariyasāvako na vedanābandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.

1. Idha bhikkhave assutavā - machasaṁ, syā, [PTS]
4. Jiyati - machasaṁ, jiyyati - syā
3. Mīyyati - syā.

[BJT Page 290]

Na saññaṁ attato samanupassati. Na saññāvantaṁ vā attānaṁ attani vā saññānasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, sutavā ariyasāvako na saññābandhanabaddho na santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.
Na saṅkhāre attato samanupassati. Na saṅkhāravantaṁ vā attānaṁ attani vā na saṅkhārasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, sutavā ariyasāvako na saṅkhārabandhanabaddho santarabāhirabandhanabadadho tīradassi pāradassī, parimutto so dukkhasmāti vadāmi.

Na viññāṇaṁ attato samanupassati, na viññāṇavantaṁ vā attānaṁ attani vā viññāṇaṁ na viññāṇasmiṁ vā attānaṁ, ayaṁ vuccati bhikkhave, sutavā ariyasāvako na viññāṇabandhanabaddho tīradassi pāradassī, parimutto so dukkhasmāti vadāmīti.

1. 3. 2. 6
Paṭhama paripucchika suttaṁ

118. Sāvatthiyaṁ:
Taṁ kiṁ maññatha bhikkhave, rūpaṁ "etaṁ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṁ bhante, sādhu bhikkhave, rūpaṁ bhikkhave "netaṁ mama nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ, vedanaṁ "etaṁ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṁ bhante, sādhu bhikkhave, vedanaṁ bhikkhave "netaṁ mama nesohamasmi, na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ, saññaṁ "etaṁ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṁ bhante, sādhu bhikkhave, saññaṁ bhikkhave "netaṁ mama nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ, saṅkhāre "etaṁ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṁ bhante, sādhu bhikkhave, saṅkhāre bhikkhave "netaṁ mama nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ, [page 166] viññāṇaṁ "etaṁ mama esohamasmi, eso me attā"ti samanupassathāti? No hetaṁ bhante, sādhu bhikkhave, viññāṇaṁ bhikkhave "netaṁ mama nesohamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ,

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati saññāyapi, nibbindati saṅkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇaṁ jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 2. 7
Dutiya paripucchika suttaṁ

119. Sāvatthiyaṁ:
Taṁ kimmaññatha bhikkhave, rūpaṁ "netaṁ mama nesohamasmi na me so attā"ti samanupassathāti? Evaṁ bhante.

Sādhu bhikkhave, rūpaṁ bhikkhave, "netaṁ mama nesohamasmi na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Vedanaṁ "netaṁ mama nesuhamasmi na me so attā"ti samanupassathāti? "Netaṁ mama nesohamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saññaṁ "netaṁ mama nesuhamasmi na me so attā"ti samanupassathāti? "Netaṁ mama nesohamasmi na me so attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Saṅkhāre "netaṁ mama nesuhamasmi na meso attā"ti samanupassathāti?"Netaṁ mama nesohamasmi na meso attā"ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Viññāṇaṁ "netaṁ mama nesuhamasmi na me so attā"ti samanupassathāti?

[BJT Page 292]

Evaṁ bhante, sādhu bhikkhave, viññāṇaṁ bhikkhave, "netaṁ mama nesohamasmi na mose attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbidanti vedanāpi nibbidati saññāyapi, nibbindati saṅkhāresupi nibbidanti. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇaṁ jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 2. 8
Saññojaniya suttaṁ

120. Sāvatthiyaṁ:

Saññojaniye ca bhikkhave, dhamme desissāmi saññojanañaca, taṁ suṇātha.

Katame ca bhikkhave, saññojaniyā dhammā, katamaṁ saññojanaṁ:

Rūpaṁ bhikkhave, saññojaniyo dhammo. Yo tattha chandarāgo taṁ tattha saññojanaṁ. Vedanaṁ saññojaniyo dhammo, yo tattha chandarāgo, taṁ tattha saññojanaṁ. Saññā saññojaniyo dhammo, yo tattha chandarāgo, taṁ tattha saññojanaṁ. Saṅkhārā saññojaniyo dhammo, yo tattha chandarāgo, taṁ tattha saññojanaṁ. [page 167] viññāṇaṁ saññojaniyo dhammo, yo tattha chandarāgo, taṁ tattha saññojanaṁ. Ime vuccanti bhikkhave, saññojaniyā dhammā, idaṁ saññojanaṁ.
1. 3. 2. 9
Upādāniya suttaṁ

121. Sāvatthiyaṁ:
Upādāniye ca bhikkhave, dhamme desissāmi upādānañaca, taṁ suṇātha.

Katame ca bhikkhave, upādāniyā dhamma, katamaṁ upādānaṁ:

Rūpaṁ bhikkhave, upādāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ. Vedanā upadāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ. Saññā upādāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ. Saṅkhārā upadāniyo dhammo, yo tattha chandarāgo taṁ tattha upādānaṁ. Viññāṇaṁ upādāniyo dhammo yo tattha chandarāgo taṁ tattha upādānaṁ. Ime vuccanti bhikkhave, upādāniyā dhammā, idaṁ upādānanti.

[BJT Page 294]

1. 3. 2. 10
Sīla suttaṁ

122.
Ekaṁ samayaṁ āyasmā sāriputto āyasmā ca mahākoṭṭhato, 1bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito1- sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami, upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi, sammodanīyaṁ kathaṁ sāraṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākoṭṭhato āyasmantaṁ sāriputtaṁ etadavoca: "sīlavatā āvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbā"ti.

Sīlavatāvuso koṭṭhata, bhikkhunā sañacupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā. Katame pañca, seyyathīdaṁ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārūpādānakkhandho viññāṇapādānakkhandho sīlavatāvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṁ sacchikareyyāti. Anattato yeniso manasi karonto sotāpattiphalaṁ sacchikareyyāti ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ sīlaṁ bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṁ sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaṁ sacchikareyyāti.

Sotāpannena panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
Sotaṁpannena'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṁ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ sotāpanno [page 168] bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṁ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmīphalaṁ sacchikareyyāti.

Sakadāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.
Sakadāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṁ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ sakadāgāmi bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṁ sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaṁ sacchikareyyāti.

------------------------
1. Mahā koṭṭhīko - machasaṁ.

[BJT Page 296]

Anāgāminā panāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti? Anāgāmināpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṁ sacchikareyyāti. Anattato yeniso manasikātabbo, ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ anāgāmī bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṁ sacchikareyyāti anattato yoniso mananasi karonto arahattaphalaṁ1sacchikareyyāti.

Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti.

Arahatā'pi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogāto ghaṇaḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbo, natthi kho āvuso, arahato uttariṁ karaṇīyaṁ, katassasa vā [page 169] paticayo2api ca ime dhammā bhāvitā bahulīkatā diṭṭhadhammasukhavihāraya ceva saṁvattanti satisampajaññāya cāti.

1. 3. 2. 11
Sutavanta suttaṁ

123. Bārāṇasiyaṁ:
Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca: sutavatāvuso sāriputta, bhikkhunā katame dhammā yoniso manasikātabbāti.

Sutavatāvuso koṭṭhita, bhikkhunā pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yoniso manasikātabbā.

Katame pañca, seyyathīdaṁ: rūpupādānakkhandho vedanupādānakkhandho saññupādānakkhandho saṅkhārūpādānakkhandho viññāṇupādānakkhandho sutavatāvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato yoniso manasi karonto sotapattiphalaṁ sacchikareyyāti. Anattato yeniso manasitabbā.

Ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sotāpattiphalaṁ sacchikareyyāti anattato yoniso mananasi karonto sotāpatiphalaṁ sacchikareyyāti.

Ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto sakadāgāmiphalaṁ sacchikareyyāti anattato yoniso mananasi karonto sakadāgāmiphalaṁ sacchikareyyāti.

Ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto anāgāmiphalaṁ sacchikareyyāti anattato yoniso mananasi karonto anāgāmiphalaṁ sacchikareyyāti.

Ṭhānaṁ kho panetaṁ āvuso, vijjati yaṁ sutavā bhikkhu ime pañcupādānakkhandhe aniccato dukkhato yoniso manasi karonto arahattaphalaṁ sacchikareyyāti anattato yoniso mananasi karonto arahattaphalaṁ sacchikareyyāti.

1. Arahattaṁ - machasaṁ, syā
2. Paṭiccayo - syā, [PTS]

[BJT Page 298]

Arahatā panāvuso sāriputta, katame dhammā yoniso manasikātabbāti arahatāpi kho āvuso koṭṭhita, bhikkhunā ime pañcupādānakkhandhā aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato yeniso manasikātabbo, natthi kho āvuso, arahato uttariṁ karaṇīyaṁ, kassaca vā panicayo, api ca ime dhammā bhāvitā bahulīkatā diṭṭhidhammasukhavihārāya ceva saṁvattanti satisampajaññāya cāti.

1. 3. 2. 12
Paṭhama kappa suttaṁ

124. Sāvatthiyaṁ:
Atha kho āyasmā kappo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā kappo bhagavantaṁ etadavoca:

Kathannu kho bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṅkāramamiṅkāramānānusayā na hontīti.

Yaṁ kiñci kappa, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā mbaḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā

Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā mbaḷārikaṁ vā
Sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā
Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā mbaḷārikaṁ vā
Sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā
Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā mbaḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā
Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā mbaḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya passati. Yā
Evaṁ kho kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṅkāramamiṅkāramānānusayā na hontīti.

1. 3. 2. 13
Dutiya kappa suttaṁ

125. [page 170] sāvatthiyaṁ:
Ekamantaṁ nisinno kho āyasmā kappo bhagavantaṁ etadavoca: kathannu kho bhante, jānato kathaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṅkāramamiṅkāramānāpagataṁ mānasaṁ hoti vidhā samatikkantaṁ santaṁ suvimuttanti.

[BJT Page 300]

Yaṁ kiñci kappa, rūpaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ rūpaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci vedanā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ vedanaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ saññaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Ye keci saṅkhārā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ saṅkhāraṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya dismā anupādā vimutto hoti.

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā, yaṁ dūre santike vā, sabbaṁ viññāṇaṁ "netaṁ mama, nesohamasmi, na me'so attā"ti evametaṁ yathābhūtaṁ sammappaññāya disvā anupādā vimutto hoti.

Evaṁ kho kappa, jānato evaṁ passato imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu abhiṅkāramamiṅkāramānāpagataṁ mānasaṁ hoti, vidhā samatikkantaṁ sattaṁ suvimuttanti.

Dhammakathikavaggo dutiyo.

Tatruddānaṁ:
Avijjā vijjā dve kathikā bandhanā paripucchitā duve,
Saññojanaṁ upādānaṁ sīlaṁ sutavā dve ca kappenāti.

[BJT Page 302]

3. Avijjāvaggo
1. 3. 3. 1
Paṭhama samudayadhamma suttaṁ

126. Sāvatthiyaṁ:
[page 171] atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: "avijjā, avijjā"ti bhantena, vuccati. Katamā nu kho bhante, avijjā? Kittāvatā ca avijjāgato hotiti.

Idha bhikkhu, assutavā puthujjano samudayadhammaṁ rūpaṁ samudayadhammaṁ rūpanti yathābhūtaṁ nappajānāti. Vayadhammaṁ rūpaṁ vayadhammaṁ rūpanti yathābhūtaṁ nappajānāti. Samudayavayadhammaṁ rūpaṁ samudayavayadhammaṁ rūpanti yathābhūtaṁ nappajānāti. Samudayadhammaṁ vedanaṁ, 'samudayadhammaṁ vedanāti' yathābhūtaṁ nappajānāti 'vayadhammaṁ vedanaṁ vayadhammaṁ vedanāti' yathābhūtaṁ nappajānāti. Samudayavayadhammaṁ vedanaṁ, samudayavayadhammā vedanāti, yathābhūtaṁ nappajānāti. Samudayadhammaṁ saññaṁ samudayadhammaṁ saññāti' yathābhūtaṁ nappajānāti 'vayadhammaṁ saññaṁ vayadhammaṁ saññāti' yathābhūtaṁ nappajānāti. Samudayavayadhammaṁ saññaṁ, samudayavayadhammā saññāti, yathābhūtaṁ nappajānāti. Samudayadhammaṁ saṅkhāre samudayadhammaṁ saṅkhārāti' yathābhūtaṁ nappajānāti 'vayadhamme saṅkhāre vayadhammā saṅkhārāti'yathābhūtaṁ nappajānāti. Samudayavayadhamme saṅkhāre, samudayavayadhammā saṅkhārāti, yathābhūtaṁ nappajānāti. Samudayadhammaṁ viññāṇaṁ samudayadhammaṁ viññāṇanti yathābhūtaṁ nappajānāti 'vayadhammaṁ viññāṇaṁ vayadhammaṁ viññāṇanti' yathābhūtaṁ nappajānāti. Ayaṁ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti.

Evaṁ vutte so bhikkhu bhagavantaṁ etadavoca: "vijjā vijjā"ti bhante vuccati. Katamā nu kho bhante, vijjā? Kittāvatā ca vijjāgato hoti?

Idha bhikkhu, sutavā ariyasāvako samudayadhammaṁ rūpaṁ samudayadhammaṁ rūpanti yathābhūtaṁ pajānāti. Vayadhammaṁ rūpaṁ vayadhammaṁ rūpanti yathābhūtaṁ [page 172] pajānāti. Samudayavayadhammaṁ rūpaṁ samudayavayadhammaṁ rūpanti yathābhūtaṁ pajānāti. Samudayadhammaṁ vedanaṁ, 'samudayadhammaṁ vedanāti' yathābhūtaṁ pajānāti 'vayadhammaṁ vedanaṁ vayadhammaṁ vedanāti' yathābhūtaṁ pajānāti. Samudayavayadhammaṁ vedanaṁ, samudayavayadhammā vedanāti, yathābhūtaṁ pajānāti. Samudayadhammaṁ saññaṁ samudayadhammaṁ saññāti' yathābhūtaṁ pajānāti 'vayadhammaṁ saññaṁ vayadhammaṁ saññāti' yathābhūtaṁ pajānāti. Samudayavayadhammaṁ saññaṁ, samudayavayadhammā saññāti, yathābhūtaṁ pajānāti. Samudayadhammaṁ saṅkhāre samudayadhammaṁ saṅkhārāti' yathābhūtaṁ pajānāti 'vayadhammaṁ saṅkhāre vayadhammā saṅkhārāti'yathābhūtaṁ pajānāti. Samudayavayadhammaṁ saṅkhāre, samudayavayadhammā saṅkhārāti, yathābhūtaṁ pajānāti. Samudayavayadhammaṁ viññāṇaṁ, samudayavayadhammaṁ viññāṇanti, yathābhūtaṁ pajānāti. Vayadhammaṁ viññāṇaṁ vayadhammaṁ viññāṇanti yathābhūtaṁ pajānāti. Samudayavayadhammaṁ viññāṇaṁ samudayavayadhammaṁ viññāṇanti yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti.

[BJT Page 304]

1. 3. 3. 2
Dutiya samudayadhamma suttaṁ

127. Bārāṇasiyaṁ:
Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā mahākoṭṭhito sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmatā sāriputtena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca: "avijjā avijjā"ti āvuso sāriputta, vuccati. Katamā nu kho āvuso, avijjā? Kittāvatā ca avijjāgato hotī"ti?

Idhāvuso assutavā puthujjano samudayadhammaṁ rūpaṁ samudayadhammaṁ rūpanti yathābhūtaṁ nappajānāti. Vayadhammaṁ rūpaṁ vayadhammaṁ rūpanti yathābhūtaṁ nappajānāti. Samudayavayadhammaṁ rūpaṁ samudayavayadhammaṁ rūpanti yathābhūtaṁ nappajānāti. Samudayadhammaṁ vedanaṁ, 'samudayadhammā vedanāti' yathābhūtaṁ nappajānāti 'vayadhammaṁ vedanaṁ vayadhammaṁ vedanāti' yathābhūtaṁ nappajānāti. Samudayavayadhammaṁ vedanaṁ, samudayavayadhammā vedanāti, yathābhūtaṁ nappajānāti. Samudayadhammaṁ saññaṁ samudayadhammaṁ saññāti' yathābhūtaṁ nappajānāti 'vayadhammaṁ saññaṁ vayadhammaṁ saññāti' yathābhūtaṁ nappajānāti. Samudayavayadhammaṁ saññaṁ, samudayavayadhammā saññāti, yathābhūtaṁ nappajānāti. Samudayadhamme saṅkhāre samudayadhammā saṅkhārāti' yathābhūtaṁ nappajānāti 'vayadhamme saṅkhāre vayadhammā saṅkhārāti'yathābhūtaṁ nappajānāti. Samudayavayadhamme saṅkhāre, samudayavayadhammā saṅkhārāti, yathābhūtaṁ nappajānāti. Samudayadhammaṁ viññāṇaṁ samudayadhammaṁ viññāṇanti yathābhūtaṁ nappajānāti 'vayadhammaṁ viññāṇaṁ vayadhammaṁ viññāṇanti' yathābhūtaṁ nappajānāti. Samudayavayadhammaṁ viññāṇaṁ, samudayavayadhammaṁ viññāṇanti, yathābhūtaṁ nappajānāti. Ayaṁ vuccati bhikkhu, avijjā. Ettāvatā ca avijjāgato hotīti.

1. 3. 3. 3
Tatiya samudayadhamma suttaṁ

128. [page 173] bārāṇasiyaṁ:
Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca: "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako samudayadhammaṁ rūpaṁ samudayadhammaṁ rūpanti yathābhūtaṁ pajānāti. Vayadhammaṁ rūpaṁ vayadhammaṁ rūpanti yathābhūtaṁ pajānāti. Samudayavayadhammaṁ rūpaṁ samudayavayadhammaṁ rūpanti yathābhūtaṁ pajānāti. Samudayadhammaṁ vedanaṁ, 'samudayadhammā vedanāti' yathābhūtaṁ pajānāti 'vayadhammaṁ vedanaṁ vayadhammaṁ vedanāti' yathābhūtaṁ pajānāti. Samudayavayadhammaṁ vedanaṁ, samudayavayadhammā vedanāti, yathābhūtaṁ pajānāti. Samudayadhammaṁ saññaṁ samudayadhammā saññāti' yathābhūtaṁ pajānāti. Vayadhammaṁ saññaṁ vayadhammā saññāti' yathābhūtaṁ pajānāti. Samudayavayadhammaṁ saññaṁ, samudayavayadhammā saññāti, yathābhūtaṁ pajānāti. Samudayadhamme saṅkhāre samudayadhammā saṅkhārāti' yathābhūtaṁ pajānāti 'vayadhamme saṅkhāre vayadhammā saṅkhārāti'yathābhūtaṁ pajānāti. Samudayavayadhamme saṅkhāre, samudayavayadhammā saṅkhārāti, yathābhūtaṁ pajānāti. Samudayadhammaṁ viññāṇaṁ samudayadhammaṁ viññāṇanti ' yathābhūtaṁ pajānāti 'vayadhammaṁ viññāṇaṁ vayadhammaṁ viññāṇanti' yathābhūtaṁ pajānāti. Samudayavayadhammaṁ viññāṇaṁ, samudayavayadhammaṁ viññāṇanti, yathābhūtaṁ pajānāti. Ayaṁ vuccati bhikkhu, vijjā. Ettāvatā ca vijjāgato hotīti.

[BJT Page 306]

1. 3. 3. 4
Paṭhama assāda suttaṁ

129. Bārāṇasiyaṁ:
Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca: "avijjā avijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Saṅkhārānaṁ assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Viññāṇassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Ayaṁ vuccatāvuso avijjā, ettavatā ca avijjāgato hotīti.

1. 3. 3. 5
Dutiya assāda suttaṁ

130. Bārāṇasiyaṁ:
Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca: [page 174] "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ pajānāti. Vedanāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ pajānāti. Saññāya assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ pajānāti. Saṅkhārānaṁ assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ pajānāti. Viññāṇassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ pajānāti. Ayaṁ vuccatāvuso vijjā, ettavatā ca vijjāgato hotīti.

1. 3. 3. 6
Paṭhama samudaya suttaṁ

131. Bārāṇasiyaṁ:
Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca: "avijjā avijjā"ti āvuso sāriputta vuccati. Katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca, assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaṁ nappajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Saṅkhārānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhuthaṁ nappajānāti. Viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Ayaṁ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.

[BJT Page 308]
1. 3. 3. 7
Dutiya samudaya suttaṁ

132. Bārāṇasiyaṁ:
Ekamantaṁ nisinno kho āyasmā mahākoṭṭhito āyasmantaṁ sāriputtaṁ etadavoca: "vijjā vijjā"ti kho āvuso sāriputta vuccati. Katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

"Idhāvuso sutavā ariyasāvako rūpassa samudayañca, atthagamañca, assādañca ādīnavañca, nissaraṇañca yathābhūtaṁ pajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṁ pajānāti. Saṅkhārānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Viññāṇaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Ayaṁ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

1. 3. 3. 8
Koṭṭhita suttaṁ

[page 175]
133. Bārāṇasiyaṁ:
Ekaṁ samayaṁ āyasmā ca sāriputto āyasmā ca mahākoṭṭhito bārāṇasiyaṁ viharanti isipatane migadāye. Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yenāyasmā mahākoṭṭhito tenupasaṅkami. Upasaṅkamitvā āyasmatā mahākoṭṭhitena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇiyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākoṭṭhitaṁ etadavoca: "avijjā avijjā"ti, āvuso koṭṭhita, vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

"Idhāvuso assutavā puthujjano rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Saṅkhārānaṁ assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Ayaṁ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.

Evaṁ vutte āyasmā sāriputto āyasmantaṁ mahākoṭṭhitaṁ etadavoca: vijjā vijjāti āvuso koṭṭhita, vuccati katamā nu kho āvuso vijjā? Kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpassa assādañca, ādīnavañca, nissaraṇañca yathābhūtaṁ pajānāti. Vedanāya assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Saññāya assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Saṅkhārānaṁ assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Viññāṇassa assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Ayaṁ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

[BJT Page 310]

1. 3. 3. 9
Dutiya koṭṭhita suttaṁ

134. Bārāṇasiyaṁ:
Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākoṭṭhitaṁ etadavoca: "avijjā avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

"Idhāvuso assutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Saṅkhārānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. [page 176] viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ nappajānāti. Ayaṁ vuccatāvuso, avijjā, ettāvatā ca avijjāgato hotīti.

Evaṁ vutte āyasmā sāriputto āyasntaṁ mahākoṭṭhitaṁ etadavoca: 'vijjā vijjāti' āvuso koṭṭhīta, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti

"Idhāvuso sutavā puthujjano rūpassa samudayañca, atthagamañca assādañca ādīnavañca, nissaraṇañca yathābhūtaṁ nappajānāti. Vedanāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Saññāya samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Saṅkhārānaṁ samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. viññāṇassa samudayañca atthagamañca assādañca ādīnavañca nissaraṇañca yathābhutaṁ pajānāti. Ayaṁ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

1. 3. 3. 10
Tatiya koṭṭhita suttaṁ

135. Bārāṇasiyaṁ:
Ekamantaṁ nisinno kho āyasmā sāriputto āyasmantaṁ mahākoṭṭhitaṁ etadavoca: "avijjā avijjā"ti āvuso koṭṭhita vuccati katamā nu kho āvuso avijjā? Kittāvatā ca avijjāgato hotīti?

Idhāvuso assutavā puthujjano rūpaṁ nappajānāti. Rūpasumadayaṁ nappajānāti. Rūpanirodhaṁ nappajānāti. Rūpanirodhagāminiṁ paṭipadaṁ nappajānāti.

Vedanaṁ nappajānāti vedanā samudayaṁ nappajānāti. Vedanā nirodhaṁ nappajānāti. Vedanānirodhagāminiṁ paṭipadaṁ nappajānāti. Saññaṁ nappajānāti. Saññāsamudayaṁ nappajānāti. Saññānirodhaṁ nappajānāti. Saññānirodhagāminiṁ paṭipadaṁ nappajānāti. Saṅkhāre nappajānāti saṅkhārasamudayaṁ nappajānāti. Saṅkhāranirodhaṁ nappajānāti . Saṅkhāranirodhagāminiṁ paṭipadaṁ nappajānāti. Viññāṇaṁ nappajānāti viññāṇasamudayaṁ nappajānāti. Viññāṇanirodhaṁ nappajānāti viññāṇanirodhagāminiṁ paṭipadaṁ nappajānāti. Ayaṁ vuccatāvuso avijjā ettāvatā ca avijjāgato hotīti.
[BJT Page 312]

Evaṁ vutte āyasmā sāriputto āyasmantaṁ mahākoṭṭhitaṁ etadavoca: 'vijjā vijjāti' āvuso koṭṭhita, vuccati katamā nu kho āvuso vijjā kittāvatā ca vijjāgato hotīti?

Idhāvuso sutavā ariyasāvako rūpaṁ pajānāti. Rūpasamudayaṁ [page 177] pajānāti. Rūpanirodhaṁ pajānāti. Rūpanirodhagāminiṁ paṭipadaṁ pajānāti. Vedanaṁ pajānāti. Vedanāsamudayaṁ pajānāti vedanānirodhaṁ pajānāti vedanānirodhagāminiṁ paṭipadaṁ pajānāti. Saññaṁ pajānāti. Saññāsamudayaṁ pajānāti saññānirodhaṁ pajānāti saññānirodhagāminiṁ paṭipadaṁ pajānāti. Saṅkhāre pajānāti saṅkhārāsamudayaṁ pajānāti saṅkhārānirodhaṁ pajānāti saṅkhāranirodhagāminiṁ paṭipadaṁ pajānāti. Viññāṇaṁ pajānāti viññāṇasamudayaṁ pajānāti viññāṇanirodhaṁ pajānāti viññāṇanirodhagāminiṁ paṭipadaṁ pajānāti. Ayaṁ vuccatāvuso, vijjā, ettāvatā ca vijjāgato hotīti.

Avijjāvaggo tatiyo

Tatruddānaṁ:

Samudayadhammena tīṇī assādā apare duve
Samudayena dve vuttā koṭṭhitena pare tayoti.

[BJT Page 314]

4. Kukkuḷavaggo
1. 3. 4. 1
Kukkuḷa suttaṁ

136. Sāvatthiyaṁ:
Rūpaṁ bhikkhave kukkulaṁ, vedanā kukkulā, saññā kukkulā, saṅkhārā kukkulā, viññāṇaṁ kukkulaṁ. Evaṁ passaṁ bhikkhave sutavā ariyasāvako rūpasmiṁ nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
1. 3. 4. 2
Paṭhama anicca suttaṁ

137. Sāvatthiyaṁ:

Yaṁ hi bhikkhave aniccaṁ, tatra vo chando pahātabbo. Kiñca bhikkhave aniccaṁ.

[page 178] rūpaṁ bhikkhave aniccaṁ, tatra vo chando pahātabbo. Vedanā aniccā tatra vo chando pahātabbo. Saññā aniccā tatra vo chando pahātabbo. Saṅkhārā aniccā,tatra vo chando pahātabbo. Viññāṇaṁ aniccaṁ, tatra vo chando pahātabbo. Yaṁ hi bhikkhave aniccaṁ tatra vo chando pahātabboti.

1. 3. 4. 3
Dutiya anicca suttaṁ

138. Sāvatthiyaṁ:

Yaṁ hi bhikkhave aniccaṁ, tatra vo rāgo pahātabbo. Kiñca bhikkhave aniccaṁ.

Rūpaṁ bhikkhave aniccaṁ, tatra vo rāgo pahātabbo. Vedanā aniccā tatra vo rāgo pahātabbo. Saññā aniccā tatra vo rāgo pahātabbo. Saṅkhārā aniccā, tatra vo rāgo pahātabbo. Viññāṇaṁ aniccaṁ, tatra vo rāgo pahātabbo. Yaṁ hi bhikkhave aniccaṁ tatra vo rāgo pahātabboti.

[BJT Page 316]

1. 3. 4. 4
Tatiya anicca suttaṁ

139. Sāvatthiyaṁ:

Yaṁ hi bhikkhave aniccaṁ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave aniccaṁ.

Rūpaṁ bhikkhave aniccaṁ, tatra vo chandarāgo pahātabbo. Vedanā aniccā tatra vo chandarāgo pahātabbo. Saññā aniccā tatra vo chandarāgo pahātabbo. Saṅkhārā aniccā, tatra vo chandarāgo pahātabbo. Viññāṇaṁ aniccaṁ, tatra vo chandarāgo pahātabbo. Yaṁ hi bhikkhave aniccaṁ tatra vo chandarāgo pahātabboti.

1. 3. 4. 5
Paṭhama dukkha suttaṁ

140. Sāvatthiyaṁ:

Yaṁ hi bhikkhave, dukkhaṁ, tatra vo chando pahātabbo. Kiñca bhikkhave dukkhaṁ.

Rūpaṁ bhikkhave dukkhaṁ, tatra vo chando pahātabbo. Vedanā dukkhā tatra vo chando pahātabbo. Saññā dukkhā tatra vo chando pahātabbo. Saṅkhārā dukkhā, tatra vo chando pahātabbo. Viññāṇaṁ dukkhaṁ, tatra vo chando pahātabbo. Yaṁ hi bhikkhave, dukkhaṁ tatra vo chando pahātabboti.

1. 3. 4. 6
Dutiya dukkha suttaṁ

141. Sāvatthiyaṁ:

Yaṁ hi bhikkhave dukkhaṁ, tatra vo rāgo pahātabbo. Kiñca bhikkhave, dukkhaṁ.

Rūpaṁ bhikkhave, dukkhaṁ, tatra vo rāgo pahātabbo. Vedanā dukkhā tatra vo rāgo pahātabbo. Saññā dukkhā tatra vo rāgo pahātabbo. Saṅkhārā dukkhā, tatra vo rāgo pahātabbo. Viññāṇaṁ dukkhaṁ, tatra vo rāgo pahātabbo. Yaṁ hi bhikkhave, dukkhaṁ tatra vo rāgo pahātabboti.
1. 3. 4. 7
Tatiya dukkha suttaṁ

142. Sāvatthiyaṁ:

Yaṁ hi bhikkhave dukkhaṁ, tatra vo chandarāgo pahātabbo. Kiñca bhikkhave dukkhaṁ.
Rūpaṁ bhikkhave dukkhaṁ, tatra vo chandarāgo pahātabbo. Vedanā dukkhā, tatra vo chandarāgo pahātabbo.Saññā dukkhā tatra vo chandarago pahātabbo. Saṅkhārā dukkhā, tatra vo chandarāgo pahātabbo. Viññāṇaṁ dukkhaṁ, tatra vo chandarāgo pahātabbo. Yaṁ hi bhikkhave, dukkhaṁ ,tatra vo chandarāgo pahātabboti.

[BJT Page 318]

1. 3. 4. 8
Anatta suttaṁ

143. Sāvatthiyaṁ:

Yo hi bhikkhave, anattā, tatra vo chando pahātabbo. Ko ca bhikkhave anattā:

Rūpaṁ bhikkhave anattā, tatra vo chando pahātabbo. Vedanā anattā tatra vo chando pahātabbo. Saññā anattā tatra vo chando pahātabbo. Saṅkhārā anattā, tatra vo chando pahātabbo. Viññāṇaṁ anattā, tatra vo chando pahātabbo. Yo hi bhikkhave ,anattā tatra vo chando pahātabboti.

1. 3. 4. 9
Dutiya anatta suttaṁ

144. Sāvatthiyaṁ:

Yo hi bhikkhave, anattā, tatra vo rāgo pahātabbo. Ko ca bhikkhave anatto:

Rūpaṁ bhikkhave anattā, tatra vo rāgo pahātabbo. Vedanā anattā tatra vo rāgo pahātabbo. Saññā anattā tatra vo rāgo pahātabbo. Saṅkhārā anattā, tatra vo rāgo pahātabbo. Viññāṇaṁ anattā, tatra vo rāgo pahātabbo. Yaṁ hi bhikkhave anattā tatra vo rāgo pahātabboti.

1. 3. 4. 10
Tatiya anatta suttaṁ

145. Sāvatthiyaṁ:

Yo hi bhikkhave anattā tatra vo chandarāgo [page 179] pahātabbo. Ko ca bhikkhave anattā:

Rūpaṁ bhikkhave anattā, tatra vo chandarāgo pahātabbo. Vedanā anattā tatra vo chandarāgo pahātabbo. Saññā anattā tatra vo chandarāgo pahātabbo. Saṅkhārā anattā, tatra vo chandarāgo pahātabbo. Viññāṇaṁ anattā, tatra vo chandarāgo pahātabbo. Yaṁ hi bhikkhave anattā tatra vo chandarāgo pahātabboti.

[BJT Page 320]

1. 3. 4. 11
Nibbidābahula suttaṁ

146. Sāvatthiyaṁ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṁ rūpaṁ nibbidābahulaṁ1 vihareyya, vedanāya nibbidābahulaṁ vihareyya. Saññāya nibbidābahulaṁ vihareyya. Saṅkhāresu nibbidābahulaṁ vihareyya. Viññāṇe nibbidābahulaṁ vihareyya.

So rūpe nibbidābahulaṁ viharanto, vedanāya nibbidābahulaṁ viharanto, saññāya nibbidābahulaṁ viharanto, saṅkhāresu nibbidābahulaṁ viharanto, viññāṇe nibbidābahulaṁ viharanto, rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijanāti viññāṇaṁ parijanāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ paripānaṁ, saṅkhāre parijānaṁ, viññāṇaṁ parijānaṁ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. Parimuccati dukkhasmāti vadāmīti.

1. 3. 4. 12
Aniccānupassanā suttaṁ

147. Sāvatthiyaṁ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṁ rūpe aniccānupassī vihareyya, vedanāya aniccānupassī vihareyya. Saññāya aniccānupassī vihareyya. Saṅkhāresu aniccānupassī vihareyya. Viññāṇe aniccānupassī vihareyya.

So rūpe aniccānupassī viharanto, vedanāya aniccānupassī viharanto, saññāya aniccānupassī viharanto, saṅkhāresu aniccānupassī viharanto, viññāṇe aniccānupassī viharanto, rūpaṁ parijānāti vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijanāti viññāṇaṁ parijanāti. So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ paripānaṁ, saṅkhāre parijānaṁ, viññāṇaṁ parijānaṁ, parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā. Parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi. [page 180] parimuccati dukkhasmāti vadāmīti.

1. 3. 4. 13
Dukkhānupassanā suttaṁ

148. Sāvatthiyaṁ:
Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṁ rūpe aniccānupassī vihareyya, vedanāya dukkhānupassī vihareyya. Saññāya dukkhānupassī vihareyya. Saṅkhāresu dukkhānupassī vihareyya. Viññāṇe dukkhānupassī vihareyya.
------------------------------
1. Nibbidābahuleṁ - machasaṁ

[BJT Page 322]

So rūpe dukkhānupassī viharanto vedanāya dukkhānupassī viharanto saññāya dukkhānupassī viharanto saṅkhāresu dukkhānupasassī viharanto , viññāṇe dukkhānupassī viharanto, rūpaṁ parijānāti. Vedanaṁ parijānāti saññaṁ parijānāti saṅkhāre parijānāti viññāṇaṁ parijānāti.
So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti.

1. 3. 4. 14
Anattānupassanā suttaṁ

149. Sāvatthiyaṁ:

Saddhāpabbajitassa bhikkhave, kulaputtassa ayamanudhammo hoti: yaṁ rūpe anattānupassī vihareyya, vedanāya anattānupassī vihareyya. Saññāya anattānupassī vihareyya saṅkhāresu anattānupassī vihareyya. Viññāṇe anattānupassī vihareyya.

So rūpe anattānupassī viharanto vedanāya anattānupassī viharanto saññāya anattānupassī viharanto,saṅkhāresu anattānupassī viharanto, viññāṇe anattānupassī viharanto, rūpaṁ parijānāti. Vedanaṁ parijānāti. Saññaṁ parijānāti. Saṅkhāre parijānāti. Viññāṇaṁ parijānāti.
So rūpaṁ parijānaṁ vedanaṁ parijānaṁ saññaṁ parijānaṁ saṅkhāre parijānaṁ viññāṇaṁ parijānaṁ parimuccati rūpamhā parimuccati vedanāya parimuccati saññāya parimuccati saṅkhārehi parimuccati viññāṇamhā, parimuccati jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāyehi, parimuccati dukkhasmāti vadāmīti.

Kukkulavaggo catuttho.

Tatruddānaṁ:

Kukkulo tayo aniccena - dukkhena apare tayo
Anattena tayo vuttā - kulaputtena dve dukāti.

[BJT Page 324]
5. Diṭṭhi vaggo
1. 3. 5. 1
Ajjhatta suttaṁ

150. Sāvatthiyaṁ:
Kismiṁ nu kho bhikkhave, sati kiṁ upādāya uppajjati ajjhattaṁ sukhadukkhanti?

[page 181] bhagavaṁmulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhu dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ. Vedanāya sati vedanaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ. Saññāya sati upādāya uppajjati ajjhatta sukhadukkhaṁ. Saṅkhāresu sati saṅkhāre upādāya uppajjati ajjhattaṁ sukhadukkhaṁ. Viññāṇe sati viññāṇaṁ upādāya uppajjati ajjhattaṁ sukhadukkhaṁ. Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yampināniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya uppajjeyya ajjhattaṁ sukhadukkhanti? No hetaṁ bhante,

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati. Vedanāpi nibbindati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 5. 2
Etaṁ mama suttaṁ

151. Sāvatthiyaṁ:
Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa "etaṁ mama, eso'hamasmi, eso me attā"ti samanupassati.

Bhagavaṁmūlakā no bhante, dhammā dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
[BJT Page 326]

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ [page 182] abhinivissa etaṁ mama, eso'hamasmi, eso me atta"ti samanupassati. Vedanāya sati vedanaṁ upādāya vedanā abhinivissa "etaṁ mama, ese'hamasmi, eso me attā"ti samanupassati. Saññāya sati saññaṁ upādāya saññā abhinivissa "etaṁ mama eso'hamasmi, eso me attā"ti samanupassati saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa " etaṁ mama eso'masmi, eso me attā'ti samanupassati. Viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa "etaṁ mama, eso'hamasmi, eso me attā"ti samanupassati.

Taṁ kimamaññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya "etaṁ mama, eso'hamasmi eso me attāti samanupassati? No no hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya "etaṁ mama, eso'hamasmi, eso me attā"ti samanupasseyyāti? No hetaṁ bhante,

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 5. 3
So attā suttaṁ

152. Sāvatthiyaṁ:
Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Bhagavaṁmūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutthā bhikkhu dhāressantīti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi, nicco, dhuvo, sassato, aviparināmadhammo"ti vedanāya sati vedanaṁ upādāya vedanā abhinivissa "evaṁ diṭṭhi uppajjati "so attā, so loko, so pecca bhavissāmi. Nicco, dhuvo, sassato aviparināmadhammoti "ti. Saññāya sati saññāya upādāya saññā abhinivissa evaṁ diṭṭhi uppajjati. "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammoti. Saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati. "So attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo "ti. Viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa "evaṁ diṭṭhi [page 183] uppajjati "so attā, so loko so pecca bhavissāmi, nicco dhuvo, sassato aviparināmadhammo"ti.

Taṁ kimamaññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante, yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante, yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti, no hetaṁ bhante,

[BJT Page 328]
Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya "evaṁ diṭṭhi uppajjeyya "so attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti no hetaṁ bhante,

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 5. 4
No ca me siyā sittaṁ

153. Sāvatthiyaṁ:
Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "No cassaṁ no ca me siyā, na bhavissāmi, na me bhavissati"ti3-

Bhagavaṁmūlakā no bhante, dhammā dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ
Diṭṭhi uppajjati? "No cassaṁ, no ca me siyā, na bhavissāmi na me bhavissati"ti.

Vedanāya sati vedanaṁ upādāya vedanā abhinivissa "etaṁ mama, eso'hamasmi, eso me attā"ti samanupassati. Saññāya sati saññāya upādāya saññā abhanivissa saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa [page 184] viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati "no cassaṁ, no ca me siyā, na bhavissāmi, "na me bhavissatīti.

Taṁ kiṁmaññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya "evaṁ diṭṭhi uppajjeyya "no ca me siyā, na bhavissāmi, na me bhavissāti"ti? Hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya "evaṁ diṭṭhi uppajajeyya "no cassaṁ, ca me siyā, na bhavissāmi, na me bhavissatīti?
. 3
No hetaṁ bhante, evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. Na bhavissati - syā.
2. Na bhavissaṁ na me bhavissatīti - machasaṁ.

[BJT Page 330]

1. 3. 5. 5
Micchādiṭṭhi suttaṁ

154. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya abhinivissa micchādiṭṭhi uppajjatiti?

Bhagavaṁmūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho bhagavato sutvā bhikkhu dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa micchādiṭṭhi uppajjati vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa micchādiṭṭhi uppajjati. Saññāya sati saññaṁ upādāya saññaṁ abhinivissa micchādiṭṭhi uppajjati.Saṅkhāre sati saṅkhāre upādāya saṅkhāre abhinivissa micchādiṭṭhi uppajjati. Viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa micchādiṭṭhi uppajjati.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ, viparināmadhammaṁ api nu taṁ anupādāya micchādiṭṭhi uppajjeyyāti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? [page 185] aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya micchādiṭṭhi uppajjeyyāti? No hetaṁ bhante,

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 5. 6
Sakkāyadiṭṭhi suttaṁ

155. Sāvatthiyaṁ:
Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa sakkāyadiṭṭhi uppajjatīti?
Bhagavaṁmūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa sakkādiṭṭhi uppajjati. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa sakkāyadiṭṭhi uppajjati saññāya sati saññāya upādāya saññaṁ abhinivissa sakkāyadiṭṭhi uppajjati saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa sakkāyadiṭṭhi uppajjati viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa sakkāyadiṭṭhi uppajjati.

Taṁ kaṁ maññatha bhikkhave, rūpaṁ niccaṁ vaṁ aniccaṁ vāti? Aniccaṁ bhante,

[BJT Page 332]

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya sakkāyadiṭṭhi uppajjeyyāti? No no hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya sakkāyadiṭṭhi uppajjeyyāti? No hetaṁ bhante,

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇaṁ jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 5. 7
Attānudiṭṭhi suttaṁ

156. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya rūpaṁ abhinivissa attānudiṭṭhi uppajjatiti?
Bhagavaṁmūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavatato sutvā bhikkhu dhāressantīti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa attānudiṭhi uppajjati [page 186] vedanāya sati vedanaṁ upādāya vedanā abhinivissa attānudiṭṭhi uppajjati. Saññāya sati saññāya upādāya saññaṁ abhinivissa attānudiṭṭhi uppajjati. Saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa attānudiṭṭhi uppajjati viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa attānudiṭṭhi uppajjati

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya attānudiṭṭhi uppajjeyyāti? No hetaṁ bhante

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya attānudiṭṭhi uppajjeyyāti? No hetaṁ bhante,

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi, nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

[BJT Page 334]

1. 3. 5. 8
Paṭhama abhinivesa suttaṁ

157. [page 187] sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa uppajjanti saññojanābhinivesavinibandhāti?

Bhagavaṁmūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa uppajjanti saññojanābhinivesavinibandhā, vedanāya sati vedanaṁ upādāya vedanā abhinivissa uppajjanti saññojanābhinivesavinibandhā, saññāya sati saññāya upādāya saññā abhinivissa uppajjanti saññojanābhinivesavinibandhā, saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhā viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa uppajjanti saññojanābhinivesavinibandhā.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya uppajjeyyuṁ saññojanābhinivesavinibandhāti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhanetata,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya uppajjeyyuṁ saññojanābhinivesavinibandhāti. No hetaṁ bhante,

Evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 5. 9
Dutiya abhinivesa suttaṁ

158. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānāti?

Bhagavaṁmūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā dhāressanti.

Rūpe kho bhikkhave, sati ra paṁ upādāya rūpaṁ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Vedanāya sati vedanaṁ upādāya vedanā abhinivissa uppajjanti saññojanābhinivesavinibandhājajhosānā. Saññāya sati saññāya upādāya saññā abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā. Viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa uppajjanti saññojanābhinivesavinibandhājjhosānā.

---------------------------------------
1. Saññojanavinivesavinibaddhāti - sīmu, sī 1, 2.

[BJT Page 336]

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya uppajjeyyuṁ saññojanābhinivesavinibandhājjhosānāti? No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya uppajjeyyuṁ saññojanābhinivesavinibandhājjhosānāti. No hetaṁ bhante,

[page 188] evaṁ passaṁ bhikkhave, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

1. 3. 5. 10
Ānandā suttaṁ

159. Sāvatthīyaṁ:

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami, [page 189] upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyya"nti.

Taṁ kiṁ maññasi ānanda, rūpaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante.
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, kallannu taṁ samanupassituṁ "etaṁ mama, eso hamasmi, eso me attā"ti no hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, kallannu taṁ samanupassituṁ "etaṁ mama, eso hamasmi, eso me attā"ti no hetaṁ bhante.

[BJT Page 338]

Tasmātiha ānanda, yaṁ kiñci rūpaṁ atītanāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā, sabbaṁ rūpaṁ "netana mama, nesāhamasmi, na me so attā"ti. Evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atītanāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ vedanā "netaṁ mama nosāhamasmi na me so attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yā kāci saññā atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saññaṁ "netaṁ mama nesohamasmi na me so attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Ye keci saṅkhārā atītanāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ saṅkhāraṁ "netaṁ mama nesohamasmi, na me so attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Yaṁ kiñci viññāṇaṁ atītānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇītaṁ vā yaṁ dūre santike vā sabbaṁ viññāṇaṁ "netaṁ mama nesohamasmi na me so attāti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

Evaṁ passaṁ ānanda, sutavā, ariyasāvako rūpasmimpi nibbindati vedanāpi nibbindati saññāyapi nibbindati saṅkhāresupi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti' ñāṇaṁ hoti. Khīṇā jāti vusitaṁ brahmacariyaṁ. Kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti. "

Diṭṭhivaggo pañcamo.

Tatruddānaṁ:

Ajjhattikaṁ etaṁ mama so attā no ca me siyā,
Micchā sakkāya attānudvebhinivesā ānandenāti.

Uparipaṇṇāsako samatto.

Tatra vagaguddānaṁ:
Anto dhammakathīkāvijjā kukkulo diṭṭhipañcamaṁ,
Tatiyo paṇṇāsako vutto nipāto tena vuccatīti

Khandhakavaggassa nipātake tipaṇṇāsakaṁ samattaṁ.

Khandhasaṁyuttaṁ niṭṭhitaṁ.

[BJT Page 340]

2. Rādhasaṁyuttaṁ
1. Paṭhama māravaggo
2. 1. 1
Māra suttaṁ

160. Sāvatthīyaṁ:

Atha kho āyasmā rādho yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: māro māroti bhante, vuccati kittāvatā nu kho bhante, mārotī1-

Rūpe kho rādha, sati māro vā assa māretā vā so vā pana miyati. 2- Tasmā tihatvaṁ rādha rūpaṁ māroti passa, māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṁ evaṁ passanti te sammā passanti. Vedanāya sati māro vā assa māretā vā yo vā pana mīyati2tasmātiha tvaṁ rādha, vedanaṁ māroti passa, māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṁ evaṁ passanti te sammā passanti. Saññāya sati māro vā assa māretā vā so vā pana mīyati2- tasmātiha tvaṁ rādha, saññaṁ māroti passa, māretāti passa, miyatiti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṁ evaṁ passanti te sammā passanti. Saṅkhāresu sati māro vā assa māretā vā yo vā pana mīyati. Tasmātiha tvaṁ rādha, saṅkhāre māro'ti passa maretāti passa miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṁ evaṁ passanti te sammā passanti. Viññāṇe sati māro vā assa māretā vā yo vā pana mīyati tasmātiha tvaṁ rādha, viññāṇaṁ māroti passa māretāti passa, miyatīti passa, rogoti passa, gaṇḍoti passa, sallanti passa, aghanti passa, aghabhūtanti passa, ye naṁ evaṁ passanti te te sammā passanti. Te sammā passantīti.

Sammādassanaṁ pana bhante, kimatthiyanti?

Sammādassakaṁ kho rādha, nibbidatthaṁ.

Nibbidā pana bhante, kimatthiyāti?

Nibbidā kho rādha, virāgatthā.

Virāgo pana bhante kimatthiyoti?

Virāgo kho rādha, vimuttattho.
-------------------------------
1. Māroti vuccati - sīmu, sī 2.
2. Mīyyati - syā.

[BJT Page 342]

Vimutti pana bhante, kimatthiyā'ti?

Vimutti kho rādha, nibbānatthā.

Nibbānaṁ pana bhante, kimatthiyanti?

Accasarā1- rādha, pañhaṁ. Nāsakkhi pañhassa pariyantaṁ gahetuṁ. Nibbānogadhaṁ hi rādha, brahmacariyaṁ vussati nibbānaparāyanaṁ nibbānapariyosānanti.

2. 1. 2
Satta suttaṁ

161. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ [page 190] etadavoca: satto sattoti bhante, vuccati kittāvatā nu kho bhante, sattoti vuccati?

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Tatra satto tatra visatto tasmā sattoti vuccati. Vedanāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati.
Saññāya yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. Saṅkhāresu yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā tatra satto tatra visatto tasmā sattoti vuccati.

Seyyathā'pi rādha, kumārakā vā kumārikāyo2- vā paṁsvāgārakehi kīḷanti3 yāvakivañca tesu paṁsvāgārakesu avigata4rāgā honti avigata5- cchandā avigata4pemā avigata4pipāsā avigata4- pariḷāhā avigata4-taṇahā tāva tāni paṁsvāgārakāni allīyanti kelāyanti dhanāyanti. 5- Mamāyanti.

Yato ca kho rādha, kumārakā vā kumārikāyo vā tesu saṁsmāgārakesu vigatarāgā honti vigatachandā vigatapemā vigatapipāsā vigatapariḷāhā vigatataṇhā, atha kho tāni paṁsvāgārakāni hatthehi ca pādehi ca vikiranti vidhamanti viddhaṁsenti vikīḷanikaṁ. 6- Karonti.

Evameva kho rādha, tumbhepi rūpaṁ vikiratha vidhamatha viddhaṁsetha, vikiḷanikaṁ karotha. Taṇhakkhayāya paṭipajjatha. Vedanaṁ vikiratha vidhamatha viddhaṁsetha vikiḷanikaṁ karotha taṇhakkhayāya paṭipajjatha. Saññaṁ vikiratha vidhamatha viddhaṁsetha vikiḷanikaṁ karotha taṇhakkhayāya paṭipajjatha. Saṅkhāre vikiratha vidhamatha viddhaṁsetha vikiḷanikaṁ karotha taṇhakkhayāya paṭipajjatha. Viññāṇaṁ vikiratha vidhamatha viddhaṁsetha vikiḷanikaṁ karotha taṇhakkhayāya paṭipajjatha. Taṇhakkhayo hi rādha, nibbānanti.
--------------------------------------------
1. Accagārādha - machasaṁ.
2. Kumāriyo vā - sīmu, sī 1.
3. Paṁsvāgārakesukīḷantā - sīmu, sī 1. 2.
4. Avīta - syā.
5. Manāyanti - sīmu. [PTS.]
6. Vikiḷaniyaṁ - machasaṁ.
[BJT Page 344]

2. 1. 3
Bhavanetti suttaṁ

162. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: bhavanetti bhavanettiti1- bhante, vuccati. Katamā nu kho bhante, bhavanetti. Katamo bhavanettinirodhoti?

[page 191] rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā. Ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā, ayaṁ vuccati bhavanetti. Tesaṁ nirodhā2- bhavanettinirodho. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṁ vuccati bhavanetti. Tesaṁ nirodhā3- bhavanettinirodhoti. Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṁ vuccati bhavanetti. Tesaṁ nirodhā3- bhavanettinirodhoti. Saṅkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṁ vuccati bhavanetti. Tesaṁ nirodhā3- bhavanettinirodhoti. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā ayaṁ vuccati bhavanetti. Tesaṁ nirodhā3- bhavanettinirodhoti.

2. 1. 4
Pariññeyya suttaṁ

163. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: pariññeyye ca rādha dhamme desessāmi. Pariññañca pariññātāviñca puggalaṁ taṁ suṇāhi : sādhukaṁ manasi karohi bhāsissāmīti. Evaṁ bhanteti kho te bhikkhu bhagavato paccassosi: bhagavā edacavoca.

Katame ca rādha, pariññeyyā dhammā: rūpaṁ kho rādha, pariññeyyo dhammo. Vedanā pariññeyyo dhammo, saññā pariññeyyo dhammo saṅkhārā pariññeyyo dhammo, viññāṇaṁ pariññeyyo dhammo, ime vuccati rādha, pariññeyyā dhammā.

Katamā ca rādha, pariññā: yo kho rādha, rāgakkhayo dosakkhayo mohakkhayo ayaṁ vuccati rādha, pariññā.

Katamo ca rādha, pariññātāvī puggalo?

Arahātissa vacanīyaṁ yoyaṁ3- āyasmā evaṁnāmo evaṅgotto. Ayaṁ vuccati rādha, pariññātāvī puggaloti.
----------------------------------------------- -
1. "Bhavanettinirodho bhavanentinirodhoti - machasaṁ.
"Bhavanettibhavanettinirodhoti. [PTS]
2.Nīrodho - machasaṁ.
3. Yvāyaṁ - machasaṁ.

[BJT Page 346. ]

2. 1. 5
Samaṇa suttaṁ

164. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brahmaṇā vā imesaṁ [page 192] pañcannaṁ upādānakkhandhānaṁ assādaṁ ca ādinavaṁ ca nissaraṇaṁ ca yathābhūtaṁ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brahmaṇasammatā. Na ca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādaṁ ca ādinavaṁ ca nissaraṇaṁ ca yathābhūtaṁ pajānanti te kho te rādha, samaṇā vā brāhmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthaṁ ca brāhmaññatthaṁ ca diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.

2. 1. 6
Dutiya samaṇa suttaṁ

165. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho, ye hi keci rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayaṁ ca atthaṅgamañca assadaṁ ca ādīnavaṁ ca nissaraṇaṁ ca yathābhūtaṁ nappajānanti namete rādha, samaṇā vā brāhmaṇā vā samaṇesu vā samaṇasammatā brāhmaṇesu vā brāhmaṇasammatā. Naca pana te āyasmanto sāmaññatthaṁ vā brahmaññatthaṁ vā diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharanti.

Ye ca kho keci rādha, samaṇā vā brāhmaṇā vā imesaṁ pañcannaṁ upādānakkhandhānaṁ assādaṁ ca ādinavaṁ ca nissaraṇaṁ ca yathābhūtaṁ pajānāti te kho te rādha, samaṇā vā brahmaṇā vā samaṇesu ceva samaṇasammatā, brāhmaṇesu ca brāhmaṇasammatā te ca panāyasmanto sāmaññatthaṁ ca brāhmaññatthaṁ ca diṭṭhevadhamme sayaṁ abhiññā sacchikatvā upasampajja viharantīti.

2. 1. 7
Sotāpanna suttaṁ

166. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho,

[page 193] yato kho rādha, ariyasāvako imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayaṁ ca atthaṅgamañca assadaṁ ca ādīnavaṁ ca nissaraṇaṁ ca yathābhūtaṁ pajānāti ayaṁ vuccati rādha, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 348]

2. 1. 8
Arahanta suttaṁ

167. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: pañcime rādha, upādānakkhandhā. Katame pañca, seyyathīdaṁ: rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho,

Yato kho rādha, bhikkhu imesaṁ pañcannaṁ upādānakkhandhānaṁ samudayaṁ ca atthaṅgamañca assādaṁ ca ādīnavaṁ ca nissaraṇaṁ ca yathābhūtaṁ viditvā anupādā mimutto hoti, ayaṁ vuccati rādha, bhikkhu arahaṁ khīṇāsavo vusitvā katakaraṇīyo ohitabhāro anuppattasadattho parikkhiṇabhavasaññojano sammadaññā vimuttoti.

2. 1. 9
Chandarāga suttaṁ

168. Sāvatthiyaṁ:
Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etacavoca:

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saṅkhāresu yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ te saṅkhārā pahīnā bhavissanti ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. [page 194] viññāṇe yo chando yo rāgo yā nandi yā taṇhā taṁ pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamulaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammanti.

2. 1. 10
Dutiya chandarāga suttaṁ

169. Sāvatthiyaṁ:
Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca:

Rūpe kho rādha, yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṁ taṁ rūpaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ

1. Upayūpādānā - sīmu.

[BJT Page 350]

Anabhāvakataṁ āyatiṁ anuppādadhammaṁ. Vedanāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṁ sā vedanā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saññāya yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṁ sā saññā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Saṅkhāresu yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṁ te saṅkhārā pahīnā bhavissati ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Viññāṇe yo chando yo rāgo yā nandi yā taṇhā ye upayūpādānā1- cetaso adhiṭṭhānābhinivesānusayā te pajahatha. Evaṁ taṁ viññāṇaṁ pahīnaṁ bhavissati ucchinnamūlaṁ tālāvatthukataṁ anabhāvakataṁ āyatiṁ anuppādadhammanti.

Māravaggo paṭhamo.

Tatruddānaṁ:

Māro satto bhavanetti - pariññeyyo samaṇā duve,
Sotāpanno arahā ca - duve ca chandarāgiyāti.
---------------------------------------
1. Upāyupādānā - sīmu.

[BJT Page 352]

2. Dutiya māravaggo
2. 2. 1
Māra suttaṁ

170. [page 195] sāvatthiyaṁ:
Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: 'māro māro'ti bhante, vuccati, katamo nu kho bhante mārotī?

Rūpaṁ kho rādha māro, vedanā māro, saññā māro, saṅkhārā māro viññāṇaṁ māro. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

2. 2. 2
Māradhamma suttaṁ

171. Sāvatthiyaṁ:
Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: 'māradhammo māradhammo"ti bhante, vuccati, katamo nu kho bhante māradhammotī?

Rūpaṁ kho rādha māradhammo, vedanā māradhammo, saññā māradhammo, saṅkhārā māradhammo viññāṇaṁ māradhammo. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
2. 2. 3
Anicca suttaṁ

172. Sāvatthiyaṁ:
Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "aniccaṁ aniccanti" bhante, vuccati, katamannu kho bhante aniccantī?

Rūpaṁ kho rādha aniccaṁ, vedanā aniccā, saññā aniccā, saṅkhārā aniccā viññāṇaṁ aniccaṁ. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

[BJT Page 354]

2. 2. 4
Aniccadhamma suttaṁ

173. Sāvatthiyaṁ:
Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "aniccadhammo aniccadhammoti" bhante, vuccati, katamo nu kho bhante aniccadhammoti?

Rūpaṁ kho rādha aniccadhammo, vedanā aniccadhammo, [page 196] saññā aniccadhammo, saṅkhārā aniccadhammo viññāṇaṁ aniccadhammo. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
2. 2. 5
Dukkhaṁ suttaṁ

174. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "dukkhaṁ dukkha"nti bhante, vuccati, katamannu kho bhante dukkhanti?

Rūpaṁ kho rādha dukkhaṁ, vedanā dukkhā, saññā dukkhā, saṅkhārā dukkhā viññāṇaṁ dukkhaṁ. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

2. 2. 6
Dukkhadhamma suttaṁ

175. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "dukkhadhammo dukkhadhammoti" bhante, vuccati, katamo nu kho bhante dukkhadhammoti?
Rūpaṁ kho rādha dukkhadhammo, vedanā dukkhadhammo, saññā dukkhadhammo, saṅkhārā dukkhadhammo viññāṇaṁ dukkhadhammo. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupinibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
[BJT Page 356]

2. 2. 7
Anatta suttaṁ

176. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "anattā anattā"ti bhante, vuccati, katamo nu kho bhante anattāti?
Rūpaṁ kho rādha, anattā, vedanā anattā, saññā anattā, saṅkhārā anattā viññāṇaṁ anattā. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati,
Vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

2. 2. 8
Anattadhamma suttaṁ

177. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "anattadhammo anattadhammo"ti bhante, vuccati, katamo nu kho bhante anattadhammoti?
Rūpaṁ kho rādha anattadhammo, vedanā anattadhammo, [page 197] saññā anattadhammo, saṅkhārā anattadhammo viññāṇaṁ anattadhammo evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti.

2. 2. 9
Khayadhamma suttaṁ

178. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "khayadhammo khayadhammo"ti bhante, vuccati, katamo nu kho bhante khayadhammoti?

Rūpaṁ kho rādha khayadhammo, vedanā khayadhammo, saññā khayadhammo, saṅkhārā khayadhammo viññāṇaṁ khayadhammo. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.
[BJT Page 358]

2. 2. 10
Vayadhamma suttaṁ

179. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "vayadhammo vayadhammo"ti bhante, vuccati, katamo nu kho bhante vayadhammoti?

Rūpaṁ kho rādha, vayadhammo, vedanā vayadhammo, saññā vayadhammo, saṅkhārā vayadhammo viññāṇaṁ vayadhammo. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

2. 2. 11

Samudayadhamma suttaṁ

180. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "samudayadhammo samudayadhammo"ti bhante, vuccati, katamo nu kho bhante samudayadhammoti?
Rūpaṁ kho rādha samudayadhammo, vedanā samudayadhammo, saññā samudayadhammo, saṅkhārā samudayadhammo viññāṇaṁ samudayadhammo evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati,
Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti
Pajānātīti.

2. 2. 12
Nirodhadhamma suttaṁ

181. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: "nirodhadhammo [page 198] nirodhadhammo"ti bhante, vuccati, katamo nu kho bhante nirodhadhammoti?

Rūpaṁ kho rādha nirodhadhammo, vedanā nirodhadhammo, saññā nirodhadhammo, saṅkhārā nirodhadhammo viññāṇaṁ nirodhadhammo. Evaṁ passaṁ rādha sutavā ariyasāvako rūpasmimpi nibbindati, vedanāyapi nibbindati, saññāyapi nibbindati, saṅkhāresupi nibbindati, viññāṇasmimpi nibbindati. Nibbindaṁ virajjati, virāgā vimuccati, vimuttasmiṁ vimuttamiti ñāṇaṁ hoti khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyāti pajānātīti.

Dutiya māravaggo

Tatruddānaṁ:

Māro ca māradhammo ca aniccena pare duve,
Dukkhena ca duve vuttā anattena tatheva ca
Khayavayasamudayadhammā nirodhadhammena dvādasāti.

[BJT Page 360]

3. Āyācanavaggo

2. 3. 1

Mārasuttaṁ

182. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2- pahātabbo. Ko ca rādha, māro:

Rūpaṁ kho rādha, māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo vedanā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo saññā māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo pahātabbo saṅkhārā māro tatra te chando pahātabbo, rāgo1pahātabbo, chandarāgo2pahātabbo viññāṇaṁ māro tatra te chando pahātabbo, rāgo1- pahātabbo, chandarāgo2- pahātabbo yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 2
Māradhamma suttaṁ

183. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Ko ca rādha, maradhammo:

Rūpaṁ kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo saṅkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo viññāṇaṁ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
-----------------------------
1. Tatra te rāgo - sīmu.
2. Tatra te chandarāgo - sīmu.

[BJT Page 362]

2. 3. 3
Anicca suttaṁ

184. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[page 199] yaṁ kho rādha, aniccaṁ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, kiñci rādha, aniccaṁ? Rūpaṁ kho rādha, aniccaṁ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo yaṁ kho rādha aniccaṁ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saññā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saṅkhārā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaṁ aniccaṁ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaṁ kho rādha, aniccaṁ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 4

Aniccadhamma suttaṁ

185. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, aniccadhammo: rūpaṁ kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti saṅkhārā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Viññāṇaṁ aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yaṁ kho rādha, aniccadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 3. 5

Dukkha suttaṁ

186. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 364]

Yaṁ kho rādha, dukkhaṁ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, kiṁ ca rādha, dukkhaṁ: rūpaṁ kho rādha, dukkhaṁ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṅkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ dukkhaṁ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yaṁ kho rādha, dukkhaṁ , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 6
Dukkhadhamma suttaṁ

187. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, dukkhadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, dukkhadhammo: rūpaṁ kho rādha, dukkhadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā dukkhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṅkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, dukkhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 7
Anatta suttaṁ

188. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, anattā: rūpaṁ kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṅkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, anattā , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 366]

2. 3. 8

Anattadhamma suttaṁ

189. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, anattadhammo: rūpaṁ kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā anattadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbe saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṅkhārā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, anattadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 9
Khayadhamma suttaṁ

190. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, khayadhammo tatra chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, khayadhammo: rūpaṁ kho rādha, dukkhaṁ, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo, vedanā khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṅkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, khayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 10
Vayadhamma suttaṁ

191. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 368]

Yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo,

Ko ca rādha, vayadhammo:

Rūpaṁ kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṅkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha, vayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 11
Samudaya dhamma suttaṁ

192. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

Yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāho pahātabbo,
Ko ca rādha, samudayadhammo: rūpaṁ kho rādha, samudayadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā samudayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo saññā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṅkhārā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, yo kho rādha, samudayadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
2. 3. 12
Nirodha dhamma suttaṁ

193. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho āyasmā rādho bhagavantaṁ etadavoca: sādhu me bhante, bhagavā saṅkhittena dhammaṁ desetu yamahaṁ bhagavato dhammaṁ sutvā eko vūpakaṭṭho appamatto ātāpi pahitatto vihareyyanti.

[BJT Page 370]

Yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, ko ca rādha, nirodhadhammo: rūpaṁ kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo chandarāgo pahātabbo vedanā nirodhadhammā tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, saññā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, saṅkhārā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti, yo kho rādha, nirodhadhammo , tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.
Āyācanavaggo tatiyo.

Tatruddānaṁ:

[page 200] māro ca māradhammo ca aniccena pare duve,
Dukkhena ca duve vuttā anattena tatheva ca,
Khayavayasamudayadhammā nirodhammena dvādasāti

[BJT Page 372]

4. Upanisinnavaggo
2. 4. 1
Māra suttaṁ

194. Sāvatthiyaṁ:

Atha kho āyasmā rādho yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, māro: rūpaṁ kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ māro tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 2
Māradhamma suttaṁ

195. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, māradhammo: rūpaṁ kho rādha, māradhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ māradhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, māro, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 3

Anicca suttaṁ

196. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yaṁ kho rādha, aniccaṁ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.

Ko ca rādha, aniccaṁ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā aniccā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ aniccaṁ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha,aniccaṁ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 374]

. 92. 4. 4
Aniccadhamma suttaṁ

197. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā aniccadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, viññāṇaṁ aniccadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, aniccadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

. 02. 4. 5
Dukkha suttaṁ

198. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: [page 201] yaṁ kho rādha, dukkhaṁ tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Ko ca rādha, dukkhaṁ: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā dukkhā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ dukkhaṁ tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhaṁ, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 6
Dukkhadhamma suttaṁ

199. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, dukkhadhammo: tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṁ kho rādha dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo, vedanā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā dukkhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ dukkhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, dukkhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 7
Anatta suttaṁ

200. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Rūpaṁ kho rādha anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ anattā tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, anattā, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 8
Anattadhamma suttaṁ

201 Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṁ kho rādha anattadhammo tatra te chando pahātabbo rāgo pahātabebā chandarāgo pahātabbo. Vedanā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, saṅkhārā anattadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti. Yo kho rādha, anattadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 9
Khayadhamma suttaṁ

202. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṁ kho rādha khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarago pahātabbo, vedanā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā khayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ khayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, khayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

[BJT Page 376]

2. 4. 10
Vayadhamma suttaṁ

203. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Rūpaṁ kho rādha vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo vedanā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā vayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ vayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, vayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 11
Samudayadhamma suttaṁ

204. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Rūpaṁ kho rādha samudayadhammo, tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo, vedanā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā samudayadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ samudayadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, samudayadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

2. 4. 12
Nirodhadhamma suttaṁ

205. Sāvatthiyaṁ:

Ekamantaṁ nisinnaṁ kho āyasmantaṁ rādhaṁ bhagavā etadavoca: yo kho rādha, nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo.
Ko ca rādha, nirodhadhammo: rūpaṁ kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Vedanā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saññā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Saṅkhārā nirodhadhammo tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabbo. Viññāṇaṁ nirodhadhammo tatra te chando pahātabbo rāgo pahātabbo, chandarāgo pahātabbo. Yo kho rādha, nirodhadhammo, tatra te chando pahātabbo, rāgo pahātabbo, chandarāgo pahātabboti.

Upanisinnavaggo catuttho

Tatruddānaṁ:

Māro ca māradhammo ca aniccenapare duve,
Dukkhena ca duve vuttā anattena tatheva ca,
Khayavayasamudayadhammā nirodhammena dvādasāti.

(Evaṁ mārasuttāni vitthāretabbāti, evaṁ nirodhadhammena jattiṁsaveyyākaraṇāni. Vitthāretabbāni. Evaṁ rādhasaṁyutte piṇḍite catunavuti veyyākaraṇāni honti. )
Rādhasaṁyuttaṁ niṭṭhitaṁ.

[BJT Page 378]

3. Diṭṭhisaṁyuttaṁ
1. Sotāpattivaggo
3. 1. 1
Vāta suttaṁ

206. [page 202] sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti?

Bhagavaṁmūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na vātā vāyanni, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti vedanāya sati vedanaṁ upādāya vedanā abhinivissa evaṁ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati saññāya upādāya saññā abhinivissa evaṁ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi upajjati: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya "evaṁ diṭṭhi uppajjeyya"na vātā vāyanti, na najjo sandanti,na gabbhiniyo vijāyanti, na candimasuriyā udanti vā apenti vā esikaṭṭhāsiṭṭhitā"ti?
No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saññā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

Viññāṇaṁ niccaṁ vā aniccaṁ vāti? Aniccaṁ bhante,

[BJT Page 380]

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti? Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ, api nu taṁ anupādāya "evaṁ diṭṭhi uppajajeyya "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti ?

No hetaṁ bhante,

Yampidaṁ diṭṭhaṁ, sutaṁ, mutaṁ, viññātaṁ, pattaṁ, pariyesitaṁ,anuvicaritaṁ manasā tampi niccaṁ vā aniccaṁ vāti?
Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu1 chasu ṭhānesu kaṅkhā pahīnā hoti, dukkhe'pissa kaṅkhā pahīnā hoti,dukkhasamudaye'pissa kaṅkhā pahīnā hoti, dukkhanirodhe'pissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyāpaṭipadāya'pissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyano"ti.

3. 1. 2
Etaṁmama suttaṁ

207 Sāvatthiyaṁ:
Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "etaṁ mama, eso'hamasmi, eso me attā"ti.

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇa. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
[page 204] rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "etaṁ mama, eso'hamasmi, eso me attā'ti vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: "etaṁ mama, eso'hamasmi, eso me attā'ti saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: "etaṁ mama, eso'hamasmi, eso me attā'ti saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:"etaṁ mama, eso'hamasmi, eso me attā'ti viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"etaṁ mama, eso'hamasmi, eso me attā'ti

1. "Imesuca" - machasaṁ.

[BJT Page 382]

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "etaṁ mama, esohamasmi, eso me attā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "etaṁ mama, esohamasmi, eso me attā"ti?

No hetaṁ bhante,

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "etaṁ mama, esohamasmi, eso me attā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 3
Soattā suttaṁ

208 Sāvatthiyaṁ:
Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti.

[BJT Page 384]

[page 205] bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: " so attā so loko so pecca bhavissāmi. Nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati: viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"so attā so loko so pecca bhavissāmi, nicco dhuvo sasasto aviparināmadhammo"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, niccā dhuvo sassato aviparināmadhammo"ti?

No hetaṁ bhante,

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

No hetaṁ bhante,

[BJT Page 386]

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 4
Nocamesiyā suttaṁ

209 Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī, 'ti.

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa [page 206] evaṁ diṭṭhi uppajjati: no cassaṁ no va me siyā na bhavissāmi na me bhavissatīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati: viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: no cassaṁ no ca me siyā na bhavissāmi na me bhavissatīti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: no cassaṁ no ca me siyā na bhavissāmī, na me bhavissatīti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: no cassaṁ no ca me siyā, na bhavissāmi na me bhavissatīti?

[BJT Page 388]

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhepissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 5
Natthidinna suttaṁ

210 Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, [page 207] yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati: viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1ahutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

1. Bhassantā āhutiyo - machasaṁ. Syā

[BJT Page 390]

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā mbapapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni naññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāmatucchaṁ tesaṁ tucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca [page 208] kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:
"Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ tucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 392]

3. 1. 6
Karato suttaṁ
211 Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato1- chindato chedāpayato2- pacato pācayato3- socato4 socāpayato kilamato5 kilamāpayato phandato phandāpayoto6 pāṇamatipātayato6 adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8 gaccheyya [page 209] hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaṁ kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato3- socato ka socāpayato kilamato kilamāpayato phandato phandāpayato6pāṇamatipātayato6adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8- gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañeca'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.
Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati. Saṅkhāresu sati saṅkharesu upādāya saṅkharesu abhinivissa evaṁ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṁ upādāya abhinivissa evaṁ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ2- gaccheyya dadanto dāpento yajanto yājento, 9- natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.

. 4"Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ2- gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.

1. Karoto kārayato - machasaṁ.
2. Vadato vadāpayato taṁ sahitaṁ. [PTS]
3. Pacāpayato - machasaṁ.
4. Socayato - sīmu.
5. Kilamayato - simu.
6. Khandhato khandhāpayato - sīmu.
7. Karato na karisyātipāpaṁ sīmu, 1. - 2,
Karoto nakamīyatī pāpaṁ machasaṁ.
8. Gaṅgātīraṁ - sī 1.
9.Yajāpento-machasaṁ, syā. 10. Saccavācena - sīmu.

[BJT Page 394]

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato6 pāṇamatipātayato6- adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, 7khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ2- gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu jasu ṭhānesu kaṅkhā pahīnā hoti, dukkhepissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti. Dukkhanirodhepissa kaṅkhā pahīnā hoti. Dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 7
Hetu suttaṁ

212. Sāvatthiyaṁ: [page 210]

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṁ saṅkililesāya, ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṅgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṁ paṭisaṁvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
1. Vīriyaṁ - machasaṁ
2. Avīrāyā - machasaṁ

[BJT Page 396]

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁsaṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā [page 211] hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 8
Mahādiṭṭhi suttaṁ

213. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyākhādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

1. "Animmitavidhā" - syā. "Animmitabbā tipipāṭho2-" saṁ - a:

[BJT Page 398]

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṁ jindati na koci kañci jīvitā voropeti. Sattannaṁ tveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate2- vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta [page 212] dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā4 satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno5satasahassāni yāni6 bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe. Pariyantakaṭe 7saṁsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṁ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

1. "Khyādhentī" - syā.
2. "Nāgavāsasate" - machasaṁ. Syā
3. Pesāvā - sīmu, machasaṁ
4. Pavuṭā - machasaṁ, syā
Pamuṭā - sīmu. Si 1. Pabuṭā - dīghanikāya
5. "Mahākappino" - syā, machasaṁ.
6. "Yāni" ūnaṁ - sī 1, 2.
7. "Kate" - syā, machasaṁ.

[BJT Page 400]

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññīgabbhā satta asaññīgabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

[page 213]
No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

[BJT Page 402]

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 9.
Sassatalokasuttaṁ

214. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti.

[BJT Page 404]

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,
[page 214]
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1.10.
Asassatalokasuttaṁ

215. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,
----------------------------------
1.Imesu ca ṭhānesu - machasaṁ

[BJT Page 406]

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: asassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1.11.
Antavāsuttaṁ

216. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[page 215]
[BJT Page 408]

3. 1.12.
Anantavāsuttaṁ

217. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 13
Taṁ jivaṁ taṁ sarira suttaṁ

218. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Taṁ jīvaṁ taṁ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti.
[BJT Page 410]

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 14
Aññaṁ jīvaṁ aññaṁ sarīra suttaṁ

219. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Aññaṁ jīvaṁ aññaṁ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 412]

3. 1. 15
Hoti tathāgata suttaṁ

220. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathagato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 16
Na hoti tathāgata suttaṁ

221. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti.
[BJT Page 414]

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na hoti tathāgato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 1. 17
Hoti ca na ca hoti tathāgata suttaṁ

222. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ [page 216] upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṁ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
[BJT Page 416]

3. 1. 18
Neva hoti na nahoti tathāgata suttaṁ

223. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[page 217]
Sotāpatanivaggo paṭhamo

Tatruddānaṁ:

Vātaṁ etaṁ mama so attā no ca me siyā
Natthi karoto hetu ca mahādiṭṭhena cā'ṭṭhamaṁ
Sassato loko aparo asassato ca antavā
Anantavā ca taṁ vuttaṁ taṁ jivaṁ taṁ sarīranti
Aññaṁ jīvamaññaṁ sarīraṁ hoti tathāgatādi ca
Na hoti tathāgatādi parammaraṇasuttena
Neva hoti na na hoti tathāgato parammaraṇāti.

[BJT Page 418]

2.Gamana vaggo

3. 2. 1
Vāta suttaṁ

224. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ taṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

[page 218]
Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 420]

3. 2. 2
Etaṁ mamasuttaṁ

225. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Etaṁ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "etaṁ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: etaṁ mama, eso hamasmi, eso me attāti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: etaṁ mama, eso hamasmi, eso me attāti.

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: etaṁ mama, eso hamasmi, eso me attāti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "etaṁ mama, eso hamasmi, eso me attāti

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "etaṁ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
3. 2. 3
So attāsuttaṁ

226. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 4
Noca me siyāsuttaṁ

227. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "No cassaṁ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:"no cassaṁ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "no cassaṁ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "no cassaṁ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 5

Natthi dinnasuttaṁ

228. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā purisā mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ tucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:
"Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 6
Karato suttaṁ
229 Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaṁ kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañeca'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati. Saṅkhāresu sati saṅkharesu upādāya saṅkharesu abhinivissa evaṁ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṁ upādāya abhinivissa evaṁ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamenasaccavajjena natthi puññaṁ natthi puññassa āgamo"ti.

"Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo"ti.
[BJT Page 422]

3. 2. 7
Natthi hetu suttaṁ

230. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṁ saṅkililesāya, ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṅgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṁ paṭisaṁvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁsaṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 8
Mahādiṭṭhi suttaṁ

231. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyākhādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṁ jindati na koci kañci jīvitā voropeti. Sattannaṁ tveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṁsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṁ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 9.
Sassatalokasuttaṁ

232. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 10.
Asassatalokasuttaṁ

233. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: asassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 11.
Antavālokasuttaṁ

234. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 12.
Anantavālokasuttaṁ

235. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 424]

3. 2. 13
Taṁ jivaṁ taṁ sarira suttaṁ

236. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Taṁ jīvaṁ taṁ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 14
Aññaṁ jīvaṁ aññaṁ sarīra suttaṁ

237. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Aññaṁ jīvaṁ aññaṁ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 15
Hoti tathāgata suttaṁ

238. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathagato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 16
Na hoti tathāgata suttaṁ

239. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na hoti tathāgato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 17
Hoti ca na ca hoti tathāgata suttaṁ

240. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṁ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ
Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 18
Neva hoti na nahoti suttaṁ

241. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

[BJT Page 426]

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 2. 19
Rūpī attā suttaṁ

242. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ [page 219] upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 2. 20
Arūpī attā suttaṁ

243. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: arūpī attā hoti arogo paraṁ maraṇāti.
[BJT Page 428]

3. 2. 21
Rūpīva arūpīva attā suttaṁ

244. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 2. 22
Neva rūpī nārūpī attā suttaṁ

245. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 2. 23
Ekantasukhī attā suttaṁ

246. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 2. 24
[page 220] ekantadukkhī attā suttaṁ
247. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 2. 25
Sukhadukkhī attā suttaṁ

248. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ
Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 2. 26
Adukkhamasukhī attā suttaṁ

249. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

[BJT Page 430]

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaṁ:
Vātaṁ etaṁ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṁ.

Sassato [page 221] asassato ceva antā nantā ca vuccati,
Taṁ jīvaṁ aññaṁ jīvaṁ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraṁ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṁ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

[BJT Page 432]

2.Gamana vaggo

3. 3. 1
Vāta suttaṁ

250. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ taṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 2
Etaṁ mamasuttaṁ

251. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Etaṁ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "etaṁ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: etaṁ mama, eso hamasmi, eso me attāti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: etaṁ mama, eso hamasmi, eso me attāti.

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: etaṁ mama, eso hamasmi, eso me attāti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "etaṁ mama, eso hamasmi, eso me attāti

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "etaṁ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 3
So attāsuttaṁ

252. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 4
Noca me siyāsuttaṁ

253. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "No cassaṁ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:"no cassaṁ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "no cassaṁ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "no cassaṁ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 5

Natthi dinnasuttaṁ

254. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā purisā mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ tucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:
"Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 6
Karato suttaṁ
255 Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaṁ kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañeca'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati. Saṅkhāresu sati saṅkharesu upādāya saṅkharesu abhinivissa evaṁ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṁ upādāya abhinivissa evaṁ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamenasaccavajjena natthi puññaṁ natthi puññassa āgamo"ti.

"Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo"ti.

3. 3. 7
Natthi hetu suttaṁ

256. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṁ saṅkililesāya, ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṅgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṁ paṭisaṁvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁsaṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 8
Mahādiṭṭhi suttaṁ

257. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyākhādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṁ jindati na koci kañci jīvitā voropeti. Sattannaṁ tveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṁsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṁ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 9.
Sassatalokasuttaṁ

258. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 10.
Asassatalokasuttaṁ

259. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: asassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 11.
Antavālokasuttaṁ

260. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 12.
Anantavālokasuttaṁ

261. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 13
Taṁ jivaṁ taṁ sarira suttaṁ

262. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Taṁ jīvaṁ taṁ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 14
Aññaṁ jīvaṁ aññaṁ sarīra suttaṁ

263. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Aññaṁ jīvaṁ aññaṁ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 15
Hoti tathāgata suttaṁ

264. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathagato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 16
Na hoti tathāgata suttaṁ

265. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na hoti tathāgato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 17
Hoti ca na ca hoti tathāgata suttaṁ

266. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṁ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ
Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 18
Neva hoti na nahoti suttaṁ

267. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 19
Rūpī attā suttaṁ

268. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 3. 20
Arūpī attā suttaṁ

269. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: arūpī attā hoti arogo paraṁ maraṇāti.
3. 3. 21
Rūpīva arūpīva attā suttaṁ

270. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 3. 22
Neva rūpī nārūpī attā suttaṁ

271. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 3. 23
Ekantasukhī attā suttaṁ

272. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 3. 24
Ekantadukkhī attā suttaṁ
273. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 3. 25
Sukhadukkhī attā suttaṁ

274. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ
Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 3. 26
Adukkhamasukhī attā suttaṁ

275. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesita anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaṁ:
Vātaṁ etaṁ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṁ.

Sassato asassato ceva antā nantā ca vuccati,
Taṁ jīvaṁ aññaṁ jīvaṁ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraṁ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṁ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

)))))))))))))))))))))))))))))

2.Gamana vaggo

3. 4. 1
Vāta suttaṁ

276. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ taṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 2
Etaṁ mamasuttaṁ

277. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Etaṁ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "etaṁ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: etaṁ mama, eso hamasmi, eso me attāti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: etaṁ mama, eso hamasmi, eso me attāti.

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: etaṁ mama, eso hamasmi, eso aettāti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "etaṁ mama, eso hamasmi, eso me attāti

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "etaṁ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 3
So attāsuttaṁ

278. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 4
Noca me siyāsuttaṁ

279. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "No cassaṁ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:"no cassaṁ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "no cassaṁ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "no cassaṁ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 5

Natthi dinnasuttaṁ

280. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā purisā mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ tucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:
"Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 6
Karato suttaṁ
281 Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaṁ kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañeca'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati. Saṅkhāresu sati saṅkharesu upādāya saṅkharesu abhinivissa evaṁ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṁ upādāya abhinivissa evaṁ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamenasaccavajjena natthi puññaṁ natthi puññassa āgamo"ti.

"Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo"ti.
3. 4. 7
Natthi hetu suttaṁ

282. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṁ saṅkililesāya, ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṅgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṁ paṭisaṁvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁsaṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 8
Mahādiṭṭhi suttaṁ

283. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyākhādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṁ jindati na koci kañci jīvitā voropeti. Sattannaṁ tveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṁsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṁ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 9.
Sassatalokasuttaṁ

284. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 10.
Asassatalokasuttaṁ

285. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: asassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 11.
Antavālokasuttaṁ

286. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 12.
Anantavālokasuttaṁ

287. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 13
Taṁ jivaṁ taṁ sarira suttaṁ

288. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Taṁ jīvaṁ taṁ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 14
Aññaṁ jīvaṁ aññaṁ sarīra suttaṁ

289. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Aññaṁ jīvaṁ aññaṁ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 15
Hoti tathāgata suttaṁ

290. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathagato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 16
Na hoti tathāgata suttaṁ

291. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁmaraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na hoti tathāgato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 17
Hoti ca na ca hoti tathāgata suttaṁ

292. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṁ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ
Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 18
Neva hoti na nahoti suttaṁ

293. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi tti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 18
Neva hoti na nahoti suttaṁ

293. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 3. 19
Rūpī attā suttaṁ

294. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 3. 20
Arūpī attā suttaṁ

295. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: arūpī attā hoti arogo paraṁ maraṇāti.
3. 3. 21
Rūpīva arūpīva attā suttaṁ

296. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 3. 22
Neva rūpī nārūpī attā suttaṁ

297. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 3. 23
Ekantasukhī attā suttaṁ

298. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 3. 24
Ekantadukkhī attā suttaṁ
299. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 3. 25
Sukhadukkhī attā suttaṁ

300. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ
Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 3. 26
Adukkhamasukhī attā suttaṁ

301. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaṁ:
Vātaṁ etaṁ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṁ.

Sassato asassato ceva antā nantā ca vuccati,
Taṁ jīvaṁ aññaṁ jīvaṁ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraṁ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṁ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

))))))))))))))))))))))))))

2.Gamana vaggo

3. 4. 1
Vāta suttaṁ

224. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimusuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressantīti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi. Evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na vātā vāyanti na najjo sandanti, na gabbhaniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ taṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitāti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na vātā vāyanti na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhiti"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "na vātā vāyanti, na najjo sandanti, na gabbhiniyo vijāyanti, na candimasuriyā udenti vā apenti vā esikaṭṭhāyiṭṭhitā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 420]

3. 4. 2
Etaṁ mamasuttaṁ

225. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Etaṁ mama eso hamasmi, eso me attā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "etaṁ mama, eso hamasmi, eso me attā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: etaṁ mama, eso hamasmi, eso me attāti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: etaṁ mama, eso hamasmi, eso me attāti.

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: etaṁ mama, eso hamasmi, eso aettāti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "etaṁ mama, eso hamasmi, eso me attāti

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "etaṁ mama, eso hamasmi, eso me attā"ti.

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.
3. 4. 3
So attāsuttaṁ

226. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "So attā, so loko, so pecca bhavissāmi, nicco dhuvo sassato aviparināmadhammo"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "so attā so loko so pecca bhavissāmi nicco dhuvo sassato aviparināmadhammo"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 4
Noca me siyāsuttaṁ

227. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "No cassaṁ, no ca me siyā, na bhavissāmi, na me bhavissati"ti

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti. Tena hi bhikkhave suṇātha sādhukaṁ manasikarotha bhāsissāmi evaṁ bhanteti kho te bhikkhū bhagavato paccassosuṁ bhagavā etadavoca:

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati:"no cassaṁ, no ca me siyā na bhavissāmi na me bhavissatī"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati:saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "no cassaṁ, so ca me siyā, na bhavissāmi na me bhavissatī"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "no cassaṁ, no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjeyya: "no cassaṁ no ca me siyā na bhavissāmi na me bhavissatī"ti.
Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 5

Natthi dinnasuttaṁ

228. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā purisā mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhīni bhavanti, bhasmantā1 āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ tucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1- āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabuhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhūtiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā1āhutiyo, dattūpaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇā"ti.

No hetaṁ bhante,

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya:
"Natthi dinnaṁ, natthi yiṭṭhaṁ, natthi hutaṁ, natthi sukaṭadukkaṭānaṁ kammānaṁ phalaṁ vipāko, natthi ayaṁ loko, natthi paroloko, natthi mātā, natthi pitā, natthi sattā opapātikā, natthī loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṁ parañca lokaṁ sayaṁ abhiññā sacchikatvā pavedenti. Cātummahābhutiko ayaṁ puriso, yadā kālaṁ karoti, paṭhavi paṭhavikāyaṁ anupeti, anupagacchati, āpo āpokāyaṁ anupeti anupagacchati, tejo tejokāyaṁ anupeti anupagacchati, vāyo vāyokāyaṁ anupeti anupagacchati, ākāsaṁ indriyāni saṅkamanti, āsandipañcamā puriso mataṁ ādāya gacchanti, yāva āḷāhanā padāni paññāyanti, kāpotakāni aṭṭhini bhavanti, bhasmantā āhutiyo, dattupaññattamidaṁ dānaṁ nāma tesaṁ kucchaṁ musā vippalāpo, ye keci atthikavādaṁ vadanti bāle ca paṇḍite ca kāyassa bhedā ucchijjanti vinassanti, na honti parammaraṇāti?.

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 6
Karato suttaṁ
229 Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave, sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayoto pāṇamatipātayato6 adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ7, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā pāṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, 9natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena10natthi puññaṁ natthi puññassa āgamo"ti.

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpaṁ kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "karato kārayato chindato chedāpayato pacato pācayato socato ka socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato- adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañeca'pi gaṅgāya tīraṁ2gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo"ti. Vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati. Saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati. Saṅkhāresu sati saṅkharesu upādāya saṅkharesu abhinivissa evaṁ diṭṭhi uppajjati. Viññāṇe sati viññāṇaṁ upādāya abhinivissa evaṁ diṭṭhi uppajjati. "Karato kārayato chindato chedāpayato pacato pācayato3socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ,khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamenasaccavajjena natthi puññaṁ natthi puññassa āgamo"ti.

"Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

"Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yampanāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya,
"Karato kārayato chindato chedāpayato pacato pācayato socato socāpayato kilamato kilamāpayato phandato phandāpayato pāṇamatipātayato adinnaṁ ādiyato sandhiṁ chindato nillopaṁ harato ekāgārikaṁ karoto paripatthe tiṭṭhato. Paradāraṁ gacchato musā bhaṇato karato na karīyati pāpaṁ, khurapariyantena ce'pi cakkena yo imissā paṭhaviyā paṇe ekamaṁsakhalaṁ ekamaṁsapuñjaṁ kareyya, natthi tato nidānaṁ pāpaṁ. Natthi pāpassa āgamo, dakkhiṇañce'pi gaṅgāya tīraṁ8gaccheyya hananto ghātento chindanto chedāpento pacento, pācento natthi tato nidānaṁ pāpaṁ natthi pāpassa āgamo, uttarañce'pi gaṅgāya tīraṁ gaccheyya dadanto dāpento yajanto yājento, natthi tato nidānaṁ puññaṁ natthi puññassa āgamo, dānena damena saṁyamena saccavajjena natthi puññaṁ natthi puññassa āgamo"ti.
[BJT Page 422]

3. 4. 7
Natthi hetu suttaṁ

230. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Natthi hetu natthi paccayo sattānaṁ saṅkililesāya, ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā, ahetu appaccayā sattā visujjhanti, natthi sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, 2- niyati saṅgatibhāvaparinatā chasvevābhijātisu sukhadukkhaṁ paṭisaṁvedentī"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī" vedanāya sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁsaṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: natthi hetu natthi paccayo sattānaṁ saṅkilesāya ahetu appaccayā sattā saṅkilissanti, natthi hetu natthi paccayo sattānaṁ visuddhiyā ahetu paccayā sattā visujjhanati natthi balaṁ natthi viriyaṁ natthi purisathāmo natthi purisaparakkamo sabbe sattā sabbe pāṇā sabbe bhūtā sabbe jīvā avasā abalā aviriyā, niyati saṅgatibhāvaparinatā chasvevābhijātisu sukha dukkhaṁ paṭisaṁvedentī"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 8
Mahādiṭṭhi suttaṁ

231. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sattime kāyā akaṭā akaṭavidhā animmitā animmātā1vañjhā kūṭaṭṭhā phasikaṭṭāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyākhādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā, sukhadukkhāya vā:

Katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jīve. Sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yo'pi tiṇhena satthena sīsaṁ jindati na koci kañci jīvitā voropeti. Sattannaṁ tveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññīgabbhā sattanigaṇḍhigabbhā satta dibbā satta mānusā satta pisācā3 satta sarā satta pavudhā satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā saṁsaritvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe. Pariyantakaṭe saṁsāre. Natthi hāyanavaḍḍhane. Natthi ukkaṁsāvakaṁse. Seyyathāpi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti.

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhaṁ palentīti. Vedanayā sati vedanāya upādāya vedanāya abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññāya upādāya saññāya abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāresu upādāya saṅkhāresu abhinivissa evaṁ diṭṭhi uppajjati:" viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati:"sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāṁ palentīti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññīgabbhā satta asaññīgabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā

Kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 9.
Sassatalokasuttaṁ

232. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Sassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,
Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 10.
Asassatalokasuttaṁ

233. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Asassato loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "asassato loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: asassato loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "asassato loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 11.
Antavālokasuttaṁ

234. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Antavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "antavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: antavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "antavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 12.
Anantavālokasuttaṁ

235. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? Anantavā loko"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "anantavā loko"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: anantavā loko"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "anantavā loko"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 424]

3. 4. 13
Taṁ jivaṁ taṁ sarira suttaṁ

236. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Taṁ jīvaṁ taṁ sarīra"nti ?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "taṁ jīvaṁ taṁ sarīra"nti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "taṁ jīvaṁ taṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 14
Aññaṁ jīvaṁ aññaṁ sarīra suttaṁ

237. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Aññaṁ jīvaṁ aññaṁ sarīra"nti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti. Vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "aññaṁ jīvaṁ aññaṁ sarīra"nti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "aññaṁ jīvaṁ aññaṁ sarīra"nti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 15
Hoti tathāgata suttaṁ

238. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti tathagato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 16
Na hoti tathāgata suttaṁ

239. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Na hoti tathāgato paraṁ maraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "na hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: na hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "na hoti tathāgato paraṁ maraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 17
Hoti ca na ca hoti tathāgata suttaṁ

240. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Hoti ca na ca hoti tathāgato paraṁ maraṇā"ti?
Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti.
Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?
Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "hoti ca na ca hoti tathāgato paraṁ maraṇā"ti

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ
Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti na viparinamanti na aññamaññaṁ khyābādhenti1- nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhā vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive sattime kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā. Yopi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti, sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho panimāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni ca pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo, ekūnapaññāsa ājīvasate , paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriyasate tiṁse nirayasate chattiṁsa rajodhātuyo sattasaññigabbhā satta asaññagabbhā satta nigaṇḍhigabbhā satta dibbā satta mānusā, satta pisācā, satta sarā, satta pavudhā, satta ca pavudhasatāni, satta papātā satta ca papātasatāni, satta supinā, satta ca supinasatāni cullāsīti mahākappuno satasahassāni. Yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti. Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibbeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentī"ti.

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā, katame satta: paṭhavikāyo āpokāyo tejokāyo vāyokāyo sukhe dukkhe jive. Satti'me kāyā akaṭā akaṭavidhā animmitā animmātā vañjhā kūṭaṭṭhā esikaṭṭhāyiṭṭhitā, te na iñjanti, na viparinamanti, na aññamaññaṁ khyābādhenti, nālaṁ aññamaññassa sukhāya vā dukkhāya vā sukhadukkhāya vā yo'pi tiṇhena satthena sīsaṁ jindati, na koci kañci jīvitā voropeti. Sattannaṁtveva kāyānamantarena satthaṁ vivaramanupavisati.

Cuddasa kho pana imāni yonippamukhasatasahassāni saṭṭhi ca satāni cha ca satāni pañca ca kammuno satāni pañca ca kammāni, tīṇi ca kammāni, kamme ca aḍḍhakamme ca dvaṭṭhipaṭipadā dvaṭṭhantarakappā, chaḷabhijātiyo aṭṭha purisabhumiyo ekūnapaññāsa ājivasate ekūnapaññāsa paribbājakasate, ekūnapaññāsa nāgāvāsasate vīse indriya sate tiṁse nirayasate chattiṁsa rajodhātuyo satta saññigabbhā satta asaññigabbhā satta nigaṇḍehigabbhā satta dibbā satta mānusā, satta pisācā. Satta sarā satta pavudhā, satta ca pavudhasatāni satta papātā satta ca papātasatāni satta supinā satta ca supinasatāni cullāsīti mahākappuno satasahassāni yāni bāle ca paṇḍite ca sandhāvitvā dukkhassantaṁ karissanti.

Tattha natthi: "imināhaṁ sīlena vā vatena vā tapena vā brahmacariyena vā aparipakkaṁ vā kammaṁ paripācessāmi, paripakkaṁ vā kammaṁ phussa phussa khyantīkarissāmī"ti hevaṁ natthi doṇamite sukhadukkhe pariyantakaṭe saṁsāre natthi hāyanavaḍḍhane natthi ukkaṁsāvakaṁse, seyyathā'pi nāma suttaguḷe khitte nibabeṭhiyamānameva paleti, evameva bāle ca paṇḍite ca nibbeṭhiyamānā sukhadukkhaṁ palentīti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 18
Neva hoti na nahoti suttaṁ

241. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

[BJT Page 426]

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: neva hoti na nahoti tathāgato parammaraṇā"ti vedanāya sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati: "viññāṇe sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "neva hoti na nahoti tathāgato parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "neva hoti na nahoti tathāgato parammaraṇā"ti?

No hetaṁ bhante,

Yato kho bhikkhave, ariyasāvakassa imesu chasu ṭhānesu kaṅkhā pahīnā hoti. Dukkhe'pissa kaṅkhā pahīnā hoti, dukkhasamudayepissa kaṅkhā pahīnā hoti, dukkhanirodhepissa kaṅkhā pahīnā hoti, dukkhanirodhagāminiyā paṭipadāyapissa kaṅkhā pahīnā hoti. Ayaṁ vuccati bhikkhave, ariyasāvako sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

3. 4. 19
Rūpī attā suttaṁ

242. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Rūpī attā hoti arogo parammaraṇā"ti?

Bhagavammulakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: rūpī attāhoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "rūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: rūpī attā hoti arogo parammaraṇāti.

3. 4. 20
Arūpī attā suttaṁ

243. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Arūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "arūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: arūpī attāhoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "arūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: arūpī attā hoti arogo paraṁ maraṇāti.
[BJT Page 428]

3. 4. 21
Rūpīva arūpīva attā suttaṁ

244. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Rūpīva arūpī ca attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "rūpī ca arūpī ca attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: rūpī ca arūpī ca attā hoti arogo parammaraṇāti.

3. 4. 22
Neva rūpī nārūpī attā suttaṁ

245. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "nevarūpī nārūpī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: nevarūpī nārūpī attā hoti arogo parammaraṇāti.

3. 4. 23
Ekantasukhī attā suttaṁ

246. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Ekantasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantasukhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "ekantasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: ekantasukhī attā hoti arogo parammaraṇāti.

3. 4. 24
ekantadukkhī attā suttaṁ
247. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "ekantadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "ekantadukkhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "ekantadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: ekantadukkhī attā hoti arogo parammaraṇāti.

3. 4. 25
Sukhadukkhī attā suttaṁ

248. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Sukhadukkhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.
Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sukhadukkhi attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "sukhadukkhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "sukhadukkhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ
Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: sukhadukkhī attā hoti arogo parammaraṇāti.

3. 4. 26
Adukkhamasukhī attā suttaṁ

249. Sāvatthiyaṁ:

Kismiṁ nu kho bhikkhave sati kiṁ upādāya kiṁ abhinivissa evaṁ diṭṭhi uppajjati? "Adukkhamasukhī attā hoti arogo parammaraṇā"ti?

Bhagavammūlakā no bhante, dhammā bhagavaṁnettikā bhagavampaṭisaraṇā. Sādhu vata bhante, bhagavantaṁyeva paṭibhātu etassa bhāsitassa attho, bhagavato sutvā bhikkhū dhāressanti.

[BJT Page 430]

Rūpe kho bhikkhave, sati rūpaṁ upādāya rūpaṁ abhinivissa evaṁ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti vedanayā sati vedanaṁ upādāya vedanaṁ abhinivissa evaṁ diṭṭhi uppajjati: saññāya sati saññaṁ upādāya saññaṁ abhinivissa evaṁ diṭṭhi uppajjati: saṅkhāresu sati saṅkhāre upādāya saṅkhāre abhinivissa evaṁ diṭṭhi uppajjati:"viññāṇaṁ sati viññāṇaṁ upādāya viññāṇaṁ abhinivissa evaṁ diṭṭhi uppajjati: "adukkhamasukhī attā hoti arogo parammaraṇā"ti.

Taṁ kiṁ maññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vāti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Vedanā niccaṁ vā aniccaṁ vāti?

Saññā niccaṁ vā aniccaṁ vāti?

Saṅkhārā niccaṁ vā aniccaṁ vāti?

Viññāṇaṁ niccaṁ vā aniccaṁ vāti?

Yampidaṁ diṭṭhaṁ sutaṁ mutaṁ, viññātaṁ, pattaṁ pariyesitaṁ anuvicaritaṁ manasā, tampi niccaṁ vā aniccaṁ vā'ti?

Aniccaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ vā taṁ sukhaṁ vāti?

Dukkhaṁ bhante,

Yaṁ panāniccaṁ dukkhaṁ viparināmadhammaṁ api nu taṁ anupādāya evaṁ diṭṭhi uppajjeyya: "adukkhamasukhī attā hoti arogo parammaraṇā"ti?

No hetaṁ bhante,

Iti kho bhikkhave dukkhe sati dukkhaṁ upādāya dukkhaṁ abhinivissa evaṁ diṭṭhi uppajjati: adukkhamasukhī attā hoti arogo parammaraṇāti.

Gamanavaggo dutiyo.

Tatruddānaṁ:
Vātaṁ etaṁ mama so attā no ca me siyā,
Natthī karato hetucca mahādiṭṭhena aṭṭhamaṁ.

Sassato asassato ceva antā nantā ca vuccati,
Taṁ jīvaṁ aññaṁ jīvaṁ ca tathāgatena cattāro.

Rūpī attā yathā hoti arūpī ca tathā paraṁ,
Rūpī cārūpi ca attā neva rūpī nārūpī ca,

Ekantasukhī ca attā ekanta dukkhī tathā.
Sukhadukkhī attā ca adukkhamasukhī paraṁ,
Ime chabbīsasuttantā dutiyavāre sudesitāti.

[BJT Page 442]

4. Okkantisaṁyuttaṁ
1. Cakkhuvaggo
4. 1. 1
Cakkhu suttaṁ

302. [page 225] sāvatthiyaṁ:

Cakkhuṁ bhikkhave, aniccaṁ viparināmī1- aññathābhāvi, sotaṁ aniccaṁ viparināmī aññathābhāvī, ghānaṁ aniccaṁ viparināmī aññathābhāvī, jivhā aniccā viparināmī aññathābhāvī, kāyo anicco viparināmī aññathābhāvī, mano anicco viparināmī aññathābhāvī.

Yo bhikkhave, ime dhamme evaṁ saddahati adhivuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vītivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va2- tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti.

Yassa kho bhikkhave, ime dhamme evaṁ paññāya mattaso nijjhānaṁ khamanti, ayaṁ vuccati dhammānusāri okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vītivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti.

Yo bhikkhave, ime dhamme evaṁ jānāti3- evaṁ passati. Ayaṁ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 2
Rūpa suttaṁ

303. Sāvatthiyaṁ:

Rūpā bhikkhave, aniccā viparināmino aññathābhāvino, saddā aniccā viparināmino aññathābhāvino, gandhā aniccā viparināmino aññathābhāvino, rasā aniccā viparināmino aññathābhāvino, phoṭṭhabbā aniccā viparināmino aññathābhāvino, dhammā aniccā viparināmino aññathābhāvino.

1. Vipariṇamiṁ - sīmu sī 2, vipariṇamī. [PTS.]
2. Abhabbo ca - machasaṁ.
3. Pajānāti - machasaṁ.

[BJT Page 444]

[page 226] yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti. Ayaṁ vuccati dhammānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti
Yo bhikkhave, ime dhamme evaṁ jānāti passati. Ayaṁ vuccati sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 3
Viññāṇa suttaṁ

304. Sāvatthiyaṁ:

Cakkhuviññāṇaṁ bhikkhave, aniccaṁ viparināmi aññathābhāvi, sotaviññāṇaṁ aniccaṁ viparināmī aññathābhāvi, ghānaviññāṇaṁ aniccaṁ viparināmī aññathābhāvi, jivhāviññāṇaṁ aniccaṁ viparināmi aññathābhāvi, kāyaviññāṇaṁ aniccaṁ viparināmi aññathābhāvi, manoviññāṇaṁ aniccaṁ viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti
Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati ayaṁ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

. 84. 1. 4
Phassa suttaṁ

305. Sāvatthiyaṁ:

Cakkhusamphasso bhikkhave, anicco viparināmi aññathābhāvi, sotasamphasso anicco viparināmi aññathābhāvi, ghānasamphasso anicco viparināmi aññathābhāvi, jivhāsamphasso anicco viparināmi aññathābhāvi, kāyasamphasso anicco viparināmi aññathābhāvi, manosamphasso anicco viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti
Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati ayaṁ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 5
Vedanā suttaṁ

306. Sāvatthiyaṁ:

Cakkhusamphassajā vedanā bhikkhave, aniccā viparināmi aññathābhāvi, sotasamphassajā vedanā aniccā viparināmi aññathābhāvi, ghānasamphassajā vedanā aniccā viparināmi. Aññathābhāvi, jivhāsamphassajā vedanā aniccā viparināmi aññathābhāvi, kāyasamphassajā vedanā aniccā viparināmi aññathābhāvi, manosamphassajā vedanā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati ayaṁ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 446]

4. 1. 6
Saññā suttaṁ

307. [page 227] sāvatthiyaṁ:

Rūpasaññā bhikkhave, aniccā viparināmi aññathābhāvi, saddasaññā aniccā viparināmi aññathābhāvi, gandhasaññā aniccā viparināmī aññathābhāvī, rasasaññā aniccā viparināmi aññathābhāvi, phoṭṭhabbasaññā aniccā viparināmi aññathābhāvi, dhammasaññā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati ayaṁ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 7
Cetanā suttaṁ

308. Sāvatthiyaṁ:

Rūpasañcetanā bhikkhave, aniccā viparināmi aññathābhāvi, saddasañcetanā aniccā viparināmi aññathābhāvi, gandhasañcetanā aniccā viparināmi. Aññathābhāvi, rasasañcetanā aniccā viparināmi aññathābhāvi, phoṭṭhabbasañcetanā aniccā viparināmi aññathābhāvi, dhammasañcetanā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti
Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati ayaṁ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 8
Taṇhā suttaṁ

309. Sāvatthiyaṁ:

Rūpataṇhā bhikkhave, aniccā viparināmi aññathābhāvi, saddataṇhā aniccā viparināmi aññathābhāvi, gandhataṇhā aniccā viparināmi aññathābhāvi, rasataṇhā aniccā viparināmi aññathābhāvi, phoṭṭhabbataṇhā aniccā viparināmi aññathābhāvi, dhammataṇhā aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati ayaṁ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

4. 1. 9
Dhātu suttaṁ

310. Sāvatthiyaṁ:

Paṭhavidhātu bhikkhave, aniccā viparināmi aññathābhāvi, āpodhātu aniccā viparināmi aññathābhāvi, tejodhātu aniccā viparināmi. Aññathābhāvi, vāyodhātu aniccā viparināmi aññathābhāvi, ākāsadhātu aniccā viparināmi aññathābhāvi, viññāṇadhātu aniccā viparināmi aññathābhāvi.

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati, ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ sappurisabhumiṁ okkanto vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya. Abhabbo va tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati ayaṁ vuccati saddhānusārī sotāpanno avinipātadhammo niyato sambodhiparāyanoti.

[BJT Page 448]

4. 1. 10
Khandha suttaṁ

311. Sāvatthiyaṁ:

Rūpaṁ bhikkhave, aniccaṁ viparināmi aññathābhāvi.

Vedanā aniccā viparināmī aññathābhāvi, saññā aniccā viparināmi aññathābhāvi, saṅkhārā aniccā viparināmi. Aññathābhāvi, viññāṇaṁ aniccaṁ viparināmī aññathābhāvi,

Yo bhikkhave, ime dhamme evaṁ saddahati adhimuccati ayaṁ vuccati saddhānusārī okkanto sammattaniyāmaṁ, [page 228] sappurisabhumiṁ okkanto, vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ1vā pettivisayaṁ vā upapajjeyya, abhabbova tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikaroti.
Yassa kho bhikkhave, ime dhammā evaṁ paññāya mattaso nijjhānaṁ khamanti, ayaṁ vuccati dhammānusārī okkanto sammattaniyāmaṁ, sappurisabhumiṁ okkanto, vitivatto puthujjanabhumiṁ, abhabbo taṁ kammaṁ kātuṁ yaṁ kammaṁ katvā nirayaṁ vā tiracchānayoniṁ vā pettivisayaṁ vā upapajjeyya, abhabbova tāva kālaṁ kātuṁ yāva na sotāpattiphalaṁ sacchikararoti.
Yo bhikkhave, ime dhamme evaṁ jānāti. Evaṁ passati, ayaṁ vuccati sotāpatanno avinipātadhammo niyato sambodhiparāyanoti.

Cakkhuvaggo paṭhamo.

Tatruddānaṁ:
Cakkhu rūpañca viññāṇaṁ phasso ca vedanāya ca,
Saññā ca cetanā taṇhā dhātukkhandhena te dasā
Okkantisaṁyuttaṁ niṭṭhitaṁ.

1. Tiracchānayonīyaṁ - sī 1, 2.

[BJT Page 450]

5. Uppādasaṁyuttaṁ
1. Uppādavaggo
5. 1. 1
Cakkhu suttaṁ

312. Sāvatthiyaṁ:

Yo bhikkhave, cakkhussa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotassa uppādo ṭhiti abhinibbatti pātubhāvo.Yo dukkhassa uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo ghānassa upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manassa uppādo ṭhiti abhinibbatti pātubhāvo, [page 229] dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhussa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo sotassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo, yo ghānassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo kāyassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo manassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 2
Rūpa suttaṁ

313. Sāvatthiyaṁ:

Yo bhikkhave, rūpānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddānaṁ upāddo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo rasānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbānaṁ upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamoti.

Yo saddānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti. Yo gandhānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti. Yo rasānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti. Yo phoṭṭhabbānaṁ nirodho vūpasamo atthagamo dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo dhammānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

[BJT Page 452]

5. 1. 3
Viññāṇa suttaṁ

314. Sāvatthiyaṁ:

Yo bhikkhave, cakkhuviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotaviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānaviññāṇassa uppādo, ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyaviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manoviññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhuviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo sotaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo ghānaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo kāyaviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo manoviññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 4
Phassa suttaṁ

[page 230]
315. Sāvatthiyaṁ:

Yo bhikkhave, cakkhusamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassassa upādāyo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manosamphassassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhusamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo ghānasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo mano samphassassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 5
Vedanā suttaṁ

316. Sāvatthiyaṁ:

Yo bhikkhave, cakkhusamphassajāya vedanā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo sotasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo ghānasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo jivhāsamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo kāyasamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo manosamphassajāya vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, cakkhusamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo sotasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo ghānasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo jivhāsamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo kāyasamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo manosamphassajāya vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 6
Saññāsuttaṁ

317. Sāvatthiyaṁ:

Yo bhikkhave, rūpasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammasaññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo saddasaññāya nirodho nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo gandhasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo rasasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo dhammasaññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

[BJT Page 454]

5. 1. 7
Cetanā suttaṁ

318. Sāvatthiyaṁ:

Yo bhikkhave, rūpasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbasañcetanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammasañcetāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca bhikkhave, rūpasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo saddasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo gandhasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo rasasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo dhammasañcetanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 8
Taṇhā suttaṁ

319. Sāvatthiyaṁ:

Yo bhikkhave, rūpataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo saddataṇhāya ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo gandhataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo rasataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo phoṭṭhabbataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo dhammataṇhāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

[page 231]
Yo ca bhikkhave, rūpataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo saddataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo gandhataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo rasataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo phoṭṭhabbataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo dhammataṇhāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 9
Dhātu sutta
Yo bhikkhave, paṭhavīdhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo āpodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo tejodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo vāyodhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Ākāsadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇadhātuyā uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

Yo ca kho bhikkhave, paṭhavīdhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo āpodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo tejodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo vāyodhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo ākāsadhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇadhātuyā nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

5. 1. 10
Khandha suttaṁ

321. Sāvatthiyaṁ:

Yo bhikkhave, rūpassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo rogānaṁ ṭhiti jarāmaraṇassa pātubhāvo. Yo vedanāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa
Pātubhāvo. Yo saññāya uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo saṅkhārānaṁ uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo. Yo viññāṇassa uppādo ṭhiti abhinibbatti pātubhāvo, dukkhasseso uppādo, rogānaṁ ṭhiti, jarāmaraṇassa pātubhāvo.

[BJT Page 456]

Yo ca kho bhikkhave, rūpassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo, jarāmaraṇassa atthagamo, yo vedanāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo saññāya nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo saṅkhārānaṁ nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamo. Yo viññāṇassa nirodho vūpasamo atthagamo, dukkhasseso nirodho, rogānaṁ vūpasamo jarāmaraṇassa atthagamoti.

Uppādavaggo paṭhamo.

Tatruddānaṁ:
Cakkhu rūpañca viññāṇaṁ phasso ca vedanāya ca,
Saññā ca cetanā taṇhā dhātukkhandhena te dasāti

Uppādasaṁyuttaṁ samattaṁ.

[BJT Page 458]

6. Kilesasaṁyuttaṁ
1. Kilesavaggo
6. 1. 1
Cakkhu suttaṁ

[page 232]
322. Sāvatthiyaṁ:

Yo bhikkhave, cakkhusmiṁ chandarāgo, cittasse'so upakkileso. Yo sotasmiṁ chandarāgo cittasse'so upakkileso yo ghānasmiṁ chandarāgo cittasse'so upakkileso yo jivhāya chandarāgo cittasse 'so upakkileso yo kāyasmiṁ chandarāgo, cittasse'so upakkileso, yo manasmiṁ chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññā sacchikaraṇiyesu dhammesūti

6. 1. 2
Rūpa suttaṁ

323. Sāvatthiyaṁ:

Yo bhikkhave, rūpesu chandarāgo, cittasse'so upakkileso. Yo saddesu chandarāgo cittasse'so upakkileso yo gandhesu chandarāgo cittasse'so upakkileso yo jarasesu chandarāgo cittasse 'so upakkileso yo phoṭṭhabbesu chandarāgo, cittasse'so upakkileso, yo dhammesu chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 3
Viññāṇa suttaṁ

324. Sāvatthiyaṁ:

Yo bhikkhave, cakkhuviññāṇasmiṁ chandarāgo, cittasse'so upakkileso. Yo sotaviññāṇasmiṁ chandarāgo cittasse'so upakkileso yo ghānaviññāṇasmiṁ chandarāgo cittasse'so upakkileso yo jivhāviññāṇasmiṁ chandarāgo cittasse 'so upakkileso yo kāyaviññāṇasmiṁ chandarāgo, cittasse'so upakkileso, yo manoviññāṇasmiṁ chandarāgo cittasse'so upakkileso.

[BJT Page 460]

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 4
Phassa suttaṁ

325. Sāvatthiyaṁ:

Yo bhikkhave, cakkhusamphassasmiṁ chandarāgo, cittasse'so upakkileso. Yo sotasamphassasmiṁ chandarāgo cittasse'so upakkileso yo ghānasamphassasmiṁ chandarāgo cittasse'so upakkileso yo jivhāsamphassasmiṁ chandarāgo cittasse 'so upakkileso yo kāyasamphassasmiṁ chandarāgo, cittasse'so upakkileso, yo manosamphassasmiṁ chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 5
Vedanā suttaṁ

326. Sāvatthiyaṁ:

Yo bhikkhave, cakkhusamphassajāya vedanāya chandarāgo, cittasse'so upakkileso. Yo sotasamphassajāya vedanāya chandarāgo cittasse'so upakkileso yo ghānasamphassajāya vedanāya chandarāgo cittasse'so upakkileso yo jivhāsamphassajāya vedanāya chandarāgo cittasse 'so upakkileso yo kāyasamphassajāya vedanāya chandarāgo, cittasse'so upakkileso, yo manosamphassajāya vedanāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 6

Saññā suttaṁ

327. Sāvatthiyaṁ:

Yo bhikkhave, rūpasaññāya chandarāgo, cittasse'so upakkileso. Yo saddasaññāya chandarāgo cittasse'so upakkileso yo gandhasaññāya chandarāgo cittasse'so upakkileso yo rasasaññāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbasaññāya chandarāgo, cittasse'so upakkileso, yo dhammasaññāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
[BJT Page 462]

6. 1. 7
Cetanā suttaṁ

328. Sāvatthiyaṁ:

Yo bhikkhave, rūpasañcetanāya chandarāgo, cittasse'so upakkileso. Yo saddasañcetanāya chandarāgo cittasse'so upakkileso yo gandhasañcetanāya chandarāgo cittasse'so upakkileso yo rasasañcetanāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbasañcetanāya chandarāgo, cittasse'so upakkileso, yo dhammasañcetanāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 8
Taṇhā suttaṁ

329. Sāvatthiyaṁ:

Yo bhikkhave, rūpataṇhāya chandarāgo, cittasse'so upakkileso. Yo saddataṇhāya chandarāgo cittasse'so upakkileso yo gandhataṇhāya chandarāgo cittasse'so upakkileso yo rasataṇhāya chandarāgo cittasse 'so upakkileso yo phoṭṭhabbataṇhāya chandarāgo, cittasse'so upakkileso, yo dhammataṇhāya chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyati abhiññā sacchikaraṇiyesu dhammesūti.
6. 1. 9
Dhātu suttaṁ

330. Sāvatthiyaṁ:

Yo bhikkhave, paṭhavidhātuyā chandarāgo, cittasse'so upakkileso. Yo āpodhātuyā chandarāgo cittasse'so upakkileso yo tejodhātuyā chandarāgo cittasse'so upakkileso yo vāyodhātuyā chandarāgo cittasse 'so upakkileso yo ākāsadhātuyā chandarāgo, cittasse'so upakkileso,yo viññāṇadhātuyā chandarāgo cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammanīyaṁ khāyanti abhiññā sacchikaraṇiyesu dhammesūti.

[BJT Page 464]

6. 1. 10
Khandha suttaṁ

331. Sāvatthiyaṁ:

Yo bhikkhave, rūpasmiṁ chandarāgo, cittasse'so upakkileso. Yo vedanāya chandarāgo cittasse'so upakkileso yo saññāya chandarāgo cittasse'so upakkileso yo saṅkhāresu chandarāgo cittasse 'so upakkileso yo viññāṇasmiṁ chandarāgo, cittasse'so upakkileso.

Yato kho bhikkhave, bhikkhuno imesu chasu ṭhānesu cetaso upakkileso pahīno hoti, nekkhammaninnaṁ cassa cittaṁ hoti. Nekkhammaparibhāvitaṁ cittaṁ kammaniyaṁ khāyanti abhiññā sacchikaraṇiyesu dhammesūti.

Kilesavaggo paṭhamo.

Tatruddānaṁ:

[page 235] cakkhu rūpañca viññāṇaṁ samphasso vedanāya ca,
Saññā sañcetanā taṇhā dhātukkhandhena te dasāti.

Kilesa saṁyuttaṁ niṭṭhitaṁ.

. 1[BJT Page 466]

7. Sāriputta saṁyuttaṁ

1. Sāriputtavaggo
7. 1. 1

Vivekaja suttaṁ

332. Sāvatthiyaṁ:

Ekaṁ samayaṁ āyasmā sāriputto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ1- piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena andhavanaṁ tenupasaṅkami divāvihārāya. Andhavanaṁ ajjhogahetvā aññatarasmiṁ rukkhamule divāvihāraṁ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami.

Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhā'haṁ āvuso, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṁ savicāraṁ vivekajaṁ pītisukhaṁ paṭhamaṁ jhānaṁ2upasampajja viharāmi. Tassa mayhaṁ āvuso na evaṁ hoti: "ahaṁ paṭhamaṁ jhānaṁ samāpajjāmīti vā ahaṁ paṭhamaṁ jhānaṁ samāpannoti vā ahaṁ paṭhamā jhānā vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṁ abhiṅkāramamiṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṁ hoti: "ahaṁ paṭhamaṁ jhānaṁ samāpajjāmīti vā ahaṁ paṭhamaṁ jhānaṁ samāpannoti vā ahaṁ paṭhamajhānā vuṭṭhitoti vā"ti.

1. Sāvatthiyaṁ - sī. 2.
2. Paṭhamajhānaṁ - sīmu.

[BJT Page 468]

7. 1. 2
Avitakka suttaṁ

333. Sāvatthiyaṁ:

Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhā'haṁ āvuso, vitakkavicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodibhāvaṁ avitakkaṁ avicāraṁ samādhijaṁ pītisukhaṁ dutiyaṁ jhānaṁ1- upasampajja viharāmi

Tassa mayhaṁ āvuso na evaṁ hoti: "ahaṁ dutiyaṁ jhānaṁ samāpajjāmīti vā ahaṁ dutiyaṁ jhānaṁ samāpannoti vā ahaṁ dutiyaṁ jhānaṁ vuṭṭhitoti vā"ti.

[page 236] tathā hi panāyasmato sāriputtassa dīgharattaṁabhiṅkāramamiṅkāramānānusayā susamūhatā, tasmā āyasmato sāriputtassa na evaṁ hoti: "ahaṁ dutiyaṁ jhānaṁ samāpajjāmīti vā ahaṁ dutiyaṁ jhānaṁ samāpannoti vā ahaṁ dutiyajhānā vuṭṭhitoti vā"ti. .

7. 1. 3

Piti suttaṁ

334. Sāvatthiyaṁ:

Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti.

Idhāhaṁ āvuso, pitiyā ca virāgā upekkhako ca viharāmi,3 sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedemi, yaṁ taṁ ariyā ācikkhanti upekkhako satimā sukhavīhārīti taṁ [page 237] tatiyaṁ jhānaṁ upasampajja viharāmi.

Tassa mayhaṁ āvuso na evaṁ hoti: "ahaṁ tatiyaṁ jhānaṁ samāpajjāmīti vā ahaṁ tatiyaṁ jhānaṁ samāpannoti vā ahaṁ tatiyaṁ jhānaṁ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṁ abhiṅkāramamiṅkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṁ hoti: "ahaṁ tatiyaṁ jhānaṁ samāpajjāmīti vā ahaṁ tatiyaṁ jhānaṁ samāpannoti vā ahaṁ tatiyajhānā vuṭṭhitoti vā"ti.

7. 1. 4

Upekkhā suttaṁ

335. Sāvatthiyaṁ:

Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā2- sāriputto ajja vihārena vihāsīti.

1. Dutiyajjhānaṁ - sīmu.
2. Katamenapanāyasmā - sī. 2.
3. Vihāsiṁ - machasaṁ.

[BJT Page 470]

Idhāhaṁ āvuso, sukhassa ca pahānā dukkhassa ca pahānā pubbeva somanassadomanassānaṁ atthagamā adukkhamasukhaṁ upekkhāsatipārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.

Tassa mayhaṁ āvuso na evaṁ hoti: "ahaṁ catutthaṁ jhānaṁ samāpajjāmīti vā ahaṁ catutthaṁ jhānaṁ samāpannoti vā ahaṁ catutthaṁ jhānaṁ vuṭṭhitoti vā"ti.

Tathā hi panāyasmato sāriputtassa dīgharattaṁ abhiṅkāramamiṅkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṁ hoti: "ahaṁ catutthaṁ jhānaṁ samāpajjāmīti vā ahaṁ catutthaṁ jhānaṁ samāpannoti vā ahaṁ catutthajjhānā vuṭṭhitoti vā"ti.

7. 1. 5

Ākāsānañcāyatana suttaṁ

336. Sāvatthiyaṁ:

Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṁ āvuso, sabbaso rūpasaññānaṁ samatikkamā paṭighasaññānaṁ atthagamā nānattasaññānaṁ amanasikārā "ananto ākāsoti ākāsānañcāyatanaṁ upasampajja viharāmi.

Tassa mayhaṁ āvuso na evaṁ hoti: ahaṁ "ananto ākāsoti ākāsānañcāyatanaṁ" samājajjāmiti vā ahaṁ ananto ākāsoti ākāsanañcāyatanaṁ samāpannoti vā ahaṁ ananto ākāsoti ākāsānañcāyatanaṁ vuṭṭhitoti vā"ti

Tathā hi panāyasmato sāriputtassa dīgharattaṁ abhiṅkāramamiṅkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṁ hoti: "ahaṁ ananto ākāsoti ākāsānañcāyatanaṁ samāpajjāmīti vā ahaṁ ananto ākāsoti ānāsānañcāyatanaṁ samāpannoti vā ahaṁ ananto ākāsoti ākāsānañcāyatanaṁ vuṭṭhitoti vā"ti.

7. 1. 6
Viññāṇañcāyatana suttaṁ

337. Sāvatthiyaṁ:

Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ, disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṁ āvuso, sabbaso ākāsānañcāyatanaṁ samatikkamma "anattaṁ viññāṇa"nti viññāṇañcāyatanaṁ upasampajja viharāmi.
Tassa mayhaṁ āvuso na evaṁ hoti "ahaṁ anantaṁ viññāṇanti viññāṇañcāyatanaṁ samāpajjāmīti vā ahaṁ anantaṁ viññāṇanti viññāṇañcāyatanaṁ samāpannoti vā ahaṁ anantaṁ viññāṇanti viññāṇañcāyatanaṁ vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaṁ abhiṅkāramamiṅkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṁ hoti: "ahaṁ anantaṁ viññāṇanti viññāṇañcāyatanaṁ samāpajjāmīti vā ahaṁ anantaṁ viññāṇanti viññāṇañcāyatanaṁ samāpannoti vā ahaṁ anantaṁ viññāṇanti viññāṇañcāyatanaṁ vuṭṭhito vā"ti.
Tatiyajhānā vuṭṭhitoti vā"ti.

7. 1. 7
Ākiñcaññāyatana suttaṁ

338. Sāvatthiyaṁ:

Atha kho āyasmā sāriputto pubbanhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena andhavanaṁ tenupasaṅkami divāvihārāya. Andhavanaṁ ajjhogahetvā aññatarasmiṁ rukkhamule divāvihāraṁ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami.
Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ, disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṁ āvuso, sabbaso viññāṇañcāyatanaṁ samatikkamma "natthi kiñcī"ti ākiñcaññāyatanaṁ upasampajja viharāmi.
Tassa mayhaṁ āvuso na evaṁ hoti "ahaṁ natthi kiñcīti ākiñcaññāyatanaṁ samāpajjāmīti vā ahaṁ natthi kiñcīti ākiñcaññāyatanaṁ samāpannoti vā ahaṁ natthi kiñcīti ākiñcaññāyatanaṁ vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaṁ abhiṅkāramamiṅkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṁ hoti: "ahaṁ natthi kiñciti ākiñcaññāyatanaṁ samāpajjāmīti vā ahaṁ natthi kiñcīti ākiñcaññāyatanaṁ samāpannoti vā ahaṁ natthi kiñcīti ākiñcaññāyatanaṁ vuṭṭhito vā"ti.

7. 1. 8
Nevasaññā nāsaññayatana suttaṁ

[page 238]
339. Sāvatthiyaṁ:

Atha kho āyasmā sāriputto pubbanhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena andhavanaṁ tenupasaṅkami divāvihārāya. Andhavanaṁ ajjhogahetvā aññatarasmiṁ rukkhamule divāvihāraṁ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami.
Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ, disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṁ āvuso, sabbaso ākiñcaññāyatanaṁ samatikkamma "nevasaññānāsaññāyatanaṁ upasampajja viharāmi.
Tassa mayhaṁ āvuso na evaṁ hoti "ahaṁ nevasaññānāsaññāyatanaṁ samāpajjāmīti vā ahaṁ nevasaññānāsaññāyatanaṁ samāpannoti vā ahaṁ nevasaññānāsaññāyatanaṁ vuṭṭhitoti vā"ti.
Tathā hi panāyasmato sāriputtassa dīgharattaṁ abhiṅkāramamiṅkāramānānusayā susamūhatā, āyasmato sāriputtassa na evaṁ hoti: "ahaṁ nevasaññānāsaññāyatanaṁ samāpajjāmīti vā ahaṁ nevasaññānāsaññāyatanaṁ samāpannoti vā ahaṁ nevasaññānāsaññāyatanaṁ vuṭṭhito vā"ti.

[BJT Page 472]

7. 1. 9
Nirodha samāpatti suttaṁ

340. Sāvatthiyaṁ:

Ekaṁ samayaṁ āyasmā sāriputto sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho āyasmā sāriputto pubbanhasamayaṁ nivāsetvā pattacīvaramādāya sāvatthiṁ piṇḍāya pāvisi. Sāvatthiyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena andhavanaṁ tenupasaṅkami divāvihārāya. Andhavanaṁ ajjhogahetvā aññatarasmiṁ rukkhamule divāhāraṁ nisīdi. Atha kho āyasmā sāriputto sāyanhasamayaṁ paṭisallānā vuṭṭhito yena jetavanaṁ anāthapiṇḍikassa ārāmo tenupasaṅkami.

Addasā kho āyasmā ānando āyasmantaṁ sāriputtaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ sāriputtaṁ etadavoca: vippasannāni kho te āvuso sāriputta, indriyāni parisuddho mukhavaṇṇo pariyodāto, katamenāyasmā sāriputto ajja vihārena vihāsīti.

Idhāhaṁ āvuso, sabbaso nevasaññānāsaññāyatanaṁ samatikkamma saññāvedayitanirodhaṁ upasampajja vibharāmi. Tassa mayhaṁ āvuso na evaṁ hoti: "ahaṁ saññāvedayitanirodhaṁ samāpajjāmī"ti. Vā ahaṁ saññāvedayitanirodhaṁ samāpanno"ti vā "ahaṁ saññāvedayitanirodhaṁ vuṭṭitoti vā"ti.

Tathā hi panāyasmātato sāriputtassa dīgharattaṁ abhiṅkāramamiṅkāramānānusayā susamūhatā. Tasmā āyasmato sāriputtassa na evaṁ hoti: "ahaṁ saññāvedayatanirodhaṁ samāpajjāmīti vā ahaṁ saññāvedayitanirodhaṁ samāpajjāmīti vā ahaṁ saññāvedayitanirodhaṁ vuṭṭhitoti vā"ti.

7. 1. 10
Sūcimukhī suttaṁ

341. Sāvatthiyaṁ:

Ekaṁ samayaṁ āyasmā sāriputto rājagahe viharati vephavane kālandakanivāpe. Atha kho āyasmā sāriputto pubbanhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Rājagahe sapadānaṁ piṇḍāya caritvā taṁ piṇḍapātaṁ aññataraṁ kuḍḍamulaṁ1 nissāya bhuñjati. Atha kho sūcimukhi paribbājikā yenāyasmā sāriputto tenupasaṅkami upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca: kiṁ nu kho samaṇa, adhomukho bhuñajasīti.

1. Kuḍḍaṁ, sī 1, 2.Kuṭṭamulaṁ - machasaṁ.

[BJT Page 474]

Nakhvāhaṁ bhagini, adhomukho bhuñjāmīti. Tena hi samaṇa, uddhaṁmukho bhuñjasīti
Na khvāhaṁ bhagini, uddhaṁ mukho bhuñjāmiti.

[page 239] tena hi samaṇa, disāmukho bhuñjasiti.
Na khvāhaṁ bhagini, disāmukho bhuñjāmiti.

Tena hi samaṇa vidisāmukho bhuñjasiti.

Na khvāhaṁ bhagini, vidisāmukho bhuñjāmiti.

Kiṁ nu samaṇa, adhomukho bhuñjasiti iti puṭṭho samāno na khvāhaṁ bhagini, adhomukho bhuñjāmīti vadesi. Tena hi samaṇa, uddhaṁ mukho bhuñjasiti iti puṭṭho samāno na khvāhaṁ bhagini, uddhaṁmukho bhuñjāmiti vadesi. Tena hi samaṇa, disāmukho bhuñjasiti iti puṭṭho samāno na khvāhaṁ bhagini, disāmukho bhuñjāmīti vadesi. Tena hi samaṇa, vidisāmukho bhuñjasiti iti puṭṭho samāno na khvāhaṁ bhagini, vidisāmukho bhuñjamiti vadesi. Kathañcarahi samaṇa, bhuñjasīti.

Ye hi keci bhagini, samaṇabrāhmaṇā vatthuvijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "adhomukhā bhuñjantī"ti ye hi keci bhagini, samaṇabrāhmaṇā nakkhattavijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "uddhaṁmukhā bhuñjantī"ti.
Ye hi keci bhagini, samaṇabrāhmaṇā dūteyyapahinagamanānuyogā micchājīvena jīvikaṁ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "disāmukhā bhuñjantī"ti. Ye hi keci bhagini, samaṇabrāhmaṇā aṅgavijjātiracchānavijjāya micchājīvena jīvikaṁ kappenti, ime vuccanti bhagini, samaṇabrāhmaṇā "vidisāmukhā bhuñjantī"ti.
So khvāhaṁ bhagini, na vatthuvijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi. Na nakkattavijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi, na dūteyyapahīnagamanānuyogā micchājīvena jīvikaṁ kappemi. Na aṅgavijjātiracchānavijjāya micchājīvena jīvikaṁ kappemi. Dhammena bhikkhaṁ pariyesāmi, dhammena bhikkhaṁ pariyesitvā bhuñjāmiti.

[BJT Page 476]

[page 240] atha kho sūcimukhi paribbājikā rājagahe rathiyāya rathiyaṁ siṅghāṭakena sīṅghāṭakaṁ upasaṅkamitvā evamārocesi: "dhammikaṁ samaṇā sakyaputtiyā āhāraṁ āhārenti, anavajjaṁ samaṇā sakyaputtiyā āhāraṁ āhārenti, detha samaṇānaṁ sakyaputtiyānaṁ piṇḍa"nti.

Sāriputtavaggo paṭhamo.

Tatruddānaṁ:

Vivekajaṁ avitakkaṁ pītivirāgupekkhāhi
Ākāsānañaca viññāṇaṁ ākiñcaññena tīṇi ca
Nevasaññā ca nirodho sūcimukhī dasa suttāti.

Sāriputtasaṁyuttaṁ niṭṭhitaṁ.

[BJT Page 478]

8. Nāgasaṁyuttaṁ

1. Nāgavaggo

8. 1. 1

Suddhika suttaṁ

342. Sāvatthiyaṁ:

Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saṁsedajā nāgā opapātikā nāgā, imā kho bhikkhave, catasso nāgayoniyoti.

8. 1. 2
Paṇītatara suttaṁ

343. Sāvatthiyaṁ:

Catasso imā bhikkhave, nāgayoniyo. Katamā catasso? Aṇḍajā nāgā jalākhujā nāgā saṁsedajā nāgā opapātikā nāgā, [page 241] tatra bhikkhave, aṇḍajehi nāgehi jalābujā ca saṁsedajā ca opapātikā ca nāgā paṇītatarā.

Tatra bhikkhave, aṇḍajehi ca jalābujehi ca nāgehi saṁsedajā ca opapātikā ca nāgā paṇītatarā.

Tatra bhikkhave, aṇḍajehi ca jalābujehi ca saṁsedajehi ca nāgehi opapātikā nāgā paṇītatarā, imā kho bhikkhave, catasso nāgayoniyoti.

8. 1. 3
Uposatha suttaṁ

344. Sāvatthiyaṁ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce aṇḍajā nāgā uposathaṁ upavasanti, vossaṭṭhakāyā ca bhavantīti.

[BJT Page 480]

Idha bhikkhu ekaccānaṁ aṇḍajānaṁ nāgānaṁ evaṁ hoti: "mayaṁ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṁ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapannā.

Sacajja mayaṁ kāyena sucaritaṁ careyyāma vācāya sucaritaṁ careyyāma manasā sucaritaṁ careyyāma. Evaṁ mayaṁ kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma, handa mayaṁ etarahi kāyena sucaritaṁ carāma vācāya sucaritaṁ carāma manasā sucaritaṁ carāmā"ti.

Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacce aṇḍajā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 4
Dutiya uposatha suttaṁ

[page 242]
345. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce jalābujā nāgā uposathaṁ upavasanti, vossaṭṭhakāyā ca bhavantīti.

Idha bhikkhu ekaccānaṁ jalābujānaṁ nāgānaṁ evaṁ hoti: "mayaṁ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṁ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapannā.

Sacajja mayaṁ kāyena sucaritaṁ careyyāma vācāya sucaritaṁ careyyāma manasā sucaritaṁ careyyāma. Evaṁ mayaṁ kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma, handa mayaṁ etarahi kāyena sucaritaṁ carāma vācāya sucaritaṁ carāma manasā sucaritaṁ carāmā"ti.

Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacce jalābujā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 5
Tatiya uposatha suttaṁ

346. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacce saṁsedajā nāgā uposathaṁ upavasanti, vossaṭṭhakāyā ca bhavantīti.

Idha bhikkhu ekaccānaṁ saṁsedajānaṁ nāgānaṁ evaṁ hoti: "mayaṁ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṁ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā saṁsedajā nāgānaṁ sahabyataṁ upapannā.

Sacajja mayaṁ kāyena sucaritaṁ careyyāma vācāya sucaritaṁ careyyāma manasā sucaritaṁ careyyāma. Evaṁ mayaṁ kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma, handa mayaṁ etarahi kāyena sucaritaṁ carāma vācāya sucaritaṁ carāma manasā sucaritaṁ carāmā"ti.

Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacce saṁsedajā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 6
Catuttha uposatha suttaṁ

347. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacce opapātikā nāgā uposathaṁ upavasanti, vossaṭṭhakāyā ca bhavantīti.

[BJT Page 482]

Idha bhikkhu ekaccānaṁ opapātikānaṁ nāgānaṁ evaṁ hoti: "mayaṁ kho pubbe kāyena dvayakārino ahumbha vācāya dvayakārino manasā dvayakārino, te mayaṁ kāyena dvayakārino vācāya dvayakārino manasā dvayakārino kāyassa bhedā parammaraṇā opapatikānaṁ nāgānaṁ sahabyataṁ upapannā. [page 243] sacajja mayaṁ kāyena sucaritaṁ careyyāma vācāya sucaritaṁ careyyāma manasā sucaritaṁ careyyāma. Evaṁ mayaṁ kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjeyyāma, handa mayaṁ etarahi kāyena sucaritaṁ carāma vācāya sucaritaṁ carāma manasā sucaritaṁ carāmā"ti.

Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacce opapātikā nāgā uposathaṁ upavasanti vossaṭṭhakāyā ca bhavantīti.

8. 1. 7
Suta suttaṁ

348. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 8
Dutiya suta suttaṁ

349. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.

[page 244] ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

[BJT Page 484]

8. 1. 9
Tatiya suta suttaṁ

350. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 10
Catuttha suta suttaṁ

351. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena dvayakāri tassa sutaṁ hoti: opapātinā nāgā dīghāyukā vaṇṇavanno sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 11
Annadāyaka aṇḍaja suttaṁ

352. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco [page 245] kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So antaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 12
Pānadāyaka aṇḍaja suttaṁ

353. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So pānaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 13
Vatthadāyaka aṇḍaja suttaṁ

354. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So vatthaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 14
Yānadāyaka aṇḍaja suttaṁ

355. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So yānaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 15
Mālādāyaka aṇḍaja suttaṁ

356. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So mālaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 16
Gandhadāyaka aṇḍaja suttaṁ

357. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So gandhaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 17
Vilepanadāyaka aṇḍaja suttaṁ

358. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So vilepanaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 18
Seyyadāyaka aṇḍaja suttaṁ

359. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So seyyaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco [PTS] kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.
8. 1. 19
Āvasathadāyaka aṇḍaja suttaṁ

360. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nti. So āvasathaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

[BJT Page 488]

8. 1. 20
Padīpeyyadāyaka aṇḍaja suttaṁ

361. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "aṇḍajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So padīpeyyaṁ deti.So kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 21
Annadāyaka jalābuja suttaṁ

362. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So annaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 22
Pānadāyaka jalābuja suttaṁ

363. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So pānaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 23
Vatthadāyaka jalābuja suttaṁ

364. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So vatthaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 24
Yānadāyaka jalābuja suttaṁ

365. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So yānaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 25
Mālādāyaka jalābuja suttaṁ

366. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So mālaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 26
Gandhadāyaka jalābuja suttaṁ

367. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kheī bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So gandhaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 27
Vilepanadāyaka jalābuja suttaṁ

368. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So vilepanaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 28
Seyyadāyaka jalābuja suttaṁ

369. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So seyyaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 29
Āvasathadāyaka jalābuja suttaṁ

370. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So āvasathaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 30
Padīpeyyadāyaka jalābuja suttaṁ

371. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "jalābujā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So padīpeyyaṁ deti.So kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 31
Annadāyaka saṁsedaja suttaṁ

372. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So annaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 32
Pānadāyaka saṁsedaja suttaṁ

373. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So pānaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 33
Vatthadāyaka saṁsedaja suttaṁ

374. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So vatthaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 34
Yānadāyaka saṁsedaja suttaṁ

375. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So yānaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.
8. 1. 35
Mālādāyaka saṁsedaja suttaṁ

376. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So mālaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 36
Gandhadāyaka saṁsedaja suttaṁ

377. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So gandhaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 37
Vilepanadāyaka saṁsedaja suttaṁ

378. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So vilepanaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 38
Seyyadāyaka saṁsedaja suttaṁ

379. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So seyyaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 39
Āvasathadāyaka saṁsedaja suttaṁ

380. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So āvasathaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 40
Padīpeyyadāyaka saṁsedaja suttaṁ

381. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "saṁsedajā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So padīpeyyaṁ deti.So kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 41
Annadāyaka opapātika suttaṁ

382. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So annaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 42
Pānadāyaka opapātika suttaṁ

383. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So pānaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.
8. 1. 43
Vatthadāyaka opapātika suttaṁ

384. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So vatthaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 44
Yānadāyaka opapātika suttaṁ

382. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So yānaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.
[BJT Page 490]

8. 1. 45
Mālādāyaka opapātika suttaṁ

386. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So mālaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 46
Gandhadāyaka opapātika suttaṁ

387. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So gandhaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 47
Vilepanadāyaka opapātika suttaṁ

388. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So vilepanaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 48
Seyyadāyaka opapātika suttaṁ

389. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So seyyaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 49
Āvasathadāyaka opapātika suttaṁ

390. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So āvasathaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

8. 1. 50
Padīpeyyadāyaka opapātika suttaṁ

391. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakārī hoti: vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti: "opapātikā nāgā dīghāyukā vaṇṇavanto sukhabahulā"ti tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjeyya"nati. So padīpeyyaṁ deti.So kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjati.
Ayaṁ kho bhikkhu hetu ayaṁ paccayo [page 246] yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ nāgānaṁ sahabyataṁ upapajjatīti.
Nāgavaggo paṭhamo.
[BJT Page 492]
Tatruddānaṁ: suddhikaṁ paṇītataraṁ caturo ca uposathā tassa sutena cattāro caturo sucaritena ca dānūpakārā cattāro nāge paññāsasuttānīti. Nāgasaṁyuttaṁ samattaṁ.
[BJT Page 494]

9. Supaṇṇa saṁyuttaṁ

1. Supaṇṇavaggo

9. 1. 1

Suddhi suttaṁ

392. Sāvatthiyaṁ:

Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā saṁsedajā supaṇṇā opapātikā supaṇṇā. Imā kho bhikkhave, catasso supaṇṇayoniyoti.

9. 1. 2
Haranti suttaṁ

[page 247]
393. Sāvatthiyaṁ:

Catasso imā bhikkhave, supaṇṇayoniyo, katamā catasso: aṇḍajā supaṇṇā jalābujā supaṇṇā saṁsedajā supaṇṇā opapātikā supaṇṇā.

Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje nāge haranti. Na jalābuje na saṁsedaje na opapātike.

Tatra bhikkhave, aṇḍajā supaṇṇā aṇḍaje ca jalābuje ca nāge haranti. Na saṁsedaje, na opapātike.

Tatra bhikkhave, saṁsedajā supaṇṇā aṇḍaje ca jalābuje ca saṁsedaje ca nāge haranti. Na opapātike.

Tatra bhikkhave,opapātikā supaṇṇā aṇḍaje ca jalābuje ca saṁsedaje ca opapātike ca nāge haranti. Imā kho bhikkhave, catasso supaṇṇayoniyoti.

9. 1. 3

Dvayakāri suttaṁ

394. Sāvatthiyaṁ:

Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassabhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti

[BJT Page 496]

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvakārī manasā dvayakāri tassa sutaṁ hoti: "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulāti"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

9. 1. 4
Dutiya dvayakāri suttaṁ

395. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu [page 248] bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 5

Tatiya dvayakāri suttaṁ

396. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 6

Catuttha dvayakāri suttaṁ

397. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri. Tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti "aho vatāhaṁ kāyassa bhedā parammaraṇā opapatikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 7

Annadāyaka aṇḍaja suttaṁ

398. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So annaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

[BJT Page 498]

9. 1. 8

Pānadāyaka aṇḍaja suttaṁ

399. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So pānaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 9

Vatthadāyaka aṇḍaja suttaṁ

400. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So vatthaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 10

Yānadāyaka aṇḍaja suttaṁ

401. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So yānaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 11

Mālādāyaka aṇḍaja suttaṁ

402. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So mālaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 12

Gandhadāyaka aṇḍaja suttaṁ

403. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So gandhaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 13

Vilepanadāyaka aṇḍaja suttaṁ

404. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 14

Seyyadāyaka aṇḍaja suttaṁ

405. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So seyyaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 15

Āvasathadāyaka aṇḍaja suttaṁ

406. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁsupaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
[BJT Page 500]

9. 1. 16

Padīpeyyadāyaka aṇḍaja suttaṁ

407. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "aṇḍajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā aṇḍajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 17.

Annadāyaka jalābuja suttaṁ

408. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu [page 249] bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So annaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 18.

Pānadāyaka jalābuja suttaṁ

409. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So pānaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 19.

Vatthadāyaka jalābuja suttaṁ

410. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So vatthaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 20.

Yānadāyaka jalābuja suttaṁ

411. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So yānaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 21.

Mālādāyaka jalābuja suttaṁ

412. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So mālaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 22.

Gandhadāyaka jalābuja suttaṁ

413. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So gandhaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 23.

Vilepanadāyaka jalābuja suttaṁ

414. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 24.

Seyyadāyaka jalābuja suttaṁ

415. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So seyyaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 25.

Āvasathadāyaka jalābuja suttaṁ

416. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 26.

Padīpeyyadāyaka jalābuja suttaṁ

417. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "jalābujā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā jalābujānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 27.

Annadāyaka saṁsedaja suttaṁ

418. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So annaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 28.

Pānadāyaka saṁsedaja suttaṁ

419. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So pānaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9. 1. 29.

Vatthadāyaka saṁsedaja suttaṁ

420. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So vatthaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9. 1. 30.

Yānadāyaka saṁsedaja suttaṁ

421. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So yānaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9 .1. 31.

Mālādāyaka saṁsedaja suttaṁ

422. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So mālaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9. 1. 32.

Gandhadāyaka saṁsedaja suttaṁ

423. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So gandhaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9. 1. 33.

Vilepanadāyaka saṁsedaja suttaṁ

424. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9. 1. 34.

Seyyadāyaka saṁsedaja suttaṁ

425. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So seyyaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9. 1. 35.

Āvasathadāyaka saṁsedaja suttaṁ

426. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9. 1. 36.

Padīpeyyadāyaka saṁsedaja suttaṁ

427. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "saṁsedajā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā saṁsedajānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
9. 1. 37.

Annadāyaka opapātika suttaṁ

428. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So annaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 38.

Pānadāyaka opapātika suttaṁ

429. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So pānaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 39.

Vatthadāyaka opapātika suttaṁ

430. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So vatthaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 40.

Yānadāyaka opapātika suttaṁ

431. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So yānaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

[BJT Page 502]

9. 1. 41.

Mālādāyaka opapātika suttaṁ

432. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So mālaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 42.

Gandhadāyaka opapātika suttaṁ

433. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So gandhaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 43.

Vilepanadāyaka opapātika suttaṁ

434. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.

9. 1. 44.

Seyyadāyaka opapātika suttaṁ

435. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So seyyaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco takatatatīyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatī"ti.
9. 1. 45.

Āvasathadāyaka opapātika suttaṁ

436. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
.
9. 1. 46.

Padīpeyyadāyaka opapātika suttaṁ

437. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena dvayakāri hoti vācāya dvayakāri manasā dvayakāri, tassa sutaṁ hoti "opapātikā supaṇṇā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjeyya"nni. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ upapajjati, ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā opapātikānaṁ supaṇṇānaṁ sahabyataṁ uppajjatīti.
Supaṇṇavaggo paṭhamo.

Tatruddānaṁ:
Suddhakaṁ haranti ceva dvakārī caturo ca,
Dānūpakārā cattāri supaṇṇe cha cattālīsāti.

Supaṇṇasyuttaṁ samattaṁ.

[BJT Page 504]

10. Gandhabbakāya saṁyuttaṁ

1. Gandhabbavaggo

10. 1. 1

Suddhika suttaṁ

438. Sāvatthiyaṁ:

[page 250]
Gandhabbakāyike vo bhikkhave, deve desissāmi, taṁ suṇātha.

Katame ca bhikkhave, gandhabbakāyikā devā? Santi bhikkhave, mūlagandhe adhivatvā devā, santi bhikkhave, sāragandhe adhivatvā devā, santi bhikkhave, pheggugandhe adhivatvā devā, santi bhikkhave tacagandhe adhivatvā devā, santi bhikkhave, papaṭikāgandhe1adhivatvā devā, santi bhikkhave, pattagandhe adhivatvā devā, santi bhikkhave, pupphagandhe adhivatvā devā, santi bhikkhave, phalagandhe adhivatvā devā, santi bhikkhave rasagandhe adhivatvā devā, santi bhikkhave, gandhagandhe adhivatvā devā. Ime vuccanti bhikkhave, gandhabbakāyikā devāti.

10. 1. 2

Sucarita suttaṁ

439. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāsikānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhabbakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjeyya"nti. So kāyassa bhedā parammaraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhabbakāyikānaṁ devānaṁ sahabyataṁ upapajjatīti.

-------------------------------
1. Papaṭikagandho - machasaṁ syā [PTS.]

[BJT Page 506]

10. 1. 3
Mūlagandha suttaṁ

440. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu [page 251] bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjeyya"nti. So dātā hoti mūlagandhānaṁ. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 4

Sāragandha suttaṁ

441. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti"sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjeyya"nti. So dātā hoti sāragandhānaṁ so kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 5
Pheggugandha suttaṁ

442. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So dātā hoti pheggugandhānaṁ. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 6

Tacagandha suttaṁ

443. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So dātā hoti tacagandhānaṁ. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 7
Papaṭikagandha suttaṁ

444. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So dātā hoti papaṭikagandhānaṁ. So kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 8
Pattagandha suttaṁ

445. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So dātā hoti pattagandhānaṁ. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 9
Pupphagandha suttaṁ

446. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So dātā hoti pupphagandhānaṁ. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 10
Phalagandha suttaṁ

447. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So dātā hoti phalagandhānaṁ. So kāyassa bhedā parammaraṇā phalagandha adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 11
Rasagandha suttaṁ

448. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So dātā hoti rasagandhānaṁ. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

10. 1. 12
Gandhagandha suttaṁ

449. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo, yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. [page 252] so dātā hoti gandhagandhānaṁ. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjatīti.

[BJT Page 508]

10. 1. 13
Annadāna mūlagandha suttaṁ

450. Sāvatthiyaṁ:
:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.

10. 1. 14.

Pānadāna mūlagandha suttaṁ

451 Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.
10.1.15.
Vatthadāna mūlagandha suttaṁ

452- Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.
10.1.16.

Yānadāna mūlagandha suttaṁ

453- Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.
10.1.17.

Māladāna mūlagandha suttaṁ

454- Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.
10.1.18.

Gandhadāna mūlagandha suttaṁ

455-Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.
10.1.19.

Vilepanadāna mūlagandha suttaṁ

456-Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.
10.1.20.

Seyyadāna mūlagandha suttaṁ

457-Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.
10.1.21.

Āvasathadāna mūlagandha suttaṁ

458 -Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.
10.1.22.

Padīpeyyadāna mūlagandha suttaṁ

459 -Sāvatthiyaṁ

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo. Yenamidhekacco kāyassa bhedā parammaraṇā mulagandhe adhivatthānaṁ devānaṁ sahabyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "mūlagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti.
Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahabyataṁ uppajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā mūlagandhe adhivatthānaṁ devānaṁ sahavyataṁ uppajjatīti.

[page 253]
10. 1. 23

Ananadāna sāragandha suttaṁ

460 Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 24.

Pānadāna sāragandha suttaṁ

461. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthā devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 25.

Vatthadāna sāragandha suttaṁ

462. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 26

Yānadāna sāragandha suttaṁ

463. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 27

Māladāna sāragandha suttaṁ

464. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 28.

Gandhadāna sāragandha suttaṁ

465. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 29.

Vilepanadāna sāragandha suttaṁ

466. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 30.

Seyyadāna sāragandha suttaṁ

467. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 31.

Āvasathadāna sāragandha suttaṁ

468. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 32.

Padīpeyyadāna sāragandha suttaṁ

469. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sāragandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.
Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sāragandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 33.

Annadāna pheggugandha suttaṁ

470 Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassabhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 34.

Pānadāna pheggugandha suttaṁ

471. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 35.

Vatthadāna pheggugandha suttaṁ

472. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 36.

Yānadāna pheggugandha suttaṁ

473. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 37.

Māladāna pheggugandha suttaṁ

474. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 38.

Gandhadāna pheggugandha suttaṁ

475. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 39.

Vilepanadāna pheggugandha suttaṁ

476. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 40.

Seyyadāna pheggugandha suttaṁ

477. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 41.

Āvasathadāna pheggugandha suttaṁ

478. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 42.

Padīpeyyadāna pheggugandha suttaṁ

479. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pheggugandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pheggugandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 43.

Annadāna tacagandha suttaṁ

480. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 44.

Pānadāna tacagandha suttaṁ

481. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 45.

Vatthadāna tacagandha suttaṁ

482. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 46.

Yānadāna tacagandha suttaṁ

483. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 47.

Māladāna tacagandha suttaṁ

484. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 48.

Gandhadāna tacagandha suttaṁ

485. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 49.

Vilepanadāna tacagandha suttaṁ

486. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 50.

Seyyadāna tacagandha suttaṁ

487. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 51.

Āvasathadāna tacagandha suttaṁ

488. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 52.

Padīpeyyadāna tacagandha suttaṁ

489. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "tacagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 53.

Annadāna papaṭikāgandha suttaṁ

490. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 54.

Pānadāna papaṭikāgandha suttaṁ

491. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 55.

Vatthadāna papaṭikāgandha suttaṁ

492. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 56.

Yānadāna papaṭikāgandha suttaṁ

493. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 57.

Māladāna papaṭikāgandha suttaṁ

494. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 58.

Gandhadāna papaṭikāgandha suttaṁ

495. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 59.

Vilepanadāna papaṭikāgandha suttaṁ

496. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 60.

Seyyadāna papaṭikāgandha suttaṁ

497. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.
Bhedā parammaraṇā tacagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 61.

Āvasathadāna papaṭikāgandha suttaṁ

498. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 62.

Padīpeyyadāna papaṭikāgandha suttaṁ

499. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "papaṭikāgandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā papaṭikāgandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 63.

Annadāna pattagandha suttaṁ

500. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 64.

Pānadāna pattagandha suttaṁ

501. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 65.

Vatthadāna pattagandha suttaṁ

502. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 66.

Yānadāna pattagandha suttaṁ

503. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 67.

Māladāna pattagandha suttaṁ

504. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 68.

Gandhadāna pattagandha suttaṁ

505. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 69.

Vilepanadāna pattagandha suttaṁ

506. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 70.

Seyyadāna pattagandha suttaṁ

507. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 71.

Āvasathadāna pattagandha suttaṁ

508. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 72.

Padīpeyyadāna pattagandha suttaṁ

509. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pattagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pattagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 73.

Annadāna pupphagandha suttaṁ

510. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 74.

Pānadāna pupphagandha suttaṁ

511. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 75.

Vatthadāna pupphagandha suttaṁ

512. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 76.

Yānadāna pupphagandha suttaṁ

513. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 77.

Māladāna pupphagandha suttaṁ

514. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 78.

Gandhadāna pupphagandha suttaṁ

515. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 79.

Vilepanadāna pupphagandha suttaṁ

516. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 80.

Seyyadāna pupphagandha suttaṁ

517. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 81.

Āvasathadāna pupphagandha suttaṁ

518. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 82.

Padīpeyyadāna pupphagandha suttaṁ

519. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "pupphagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā pupphagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 83.

Annadāna phalagandha suttaṁ

520. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 84.

Pānadāna phalagandha suttaṁ

521. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 85.

Vatthadāna phalagandha suttaṁ

522. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 86.

Yānadāna phalagandha suttaṁ

523. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 87.

Māladāna phalagandha suttaṁ

524. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 88.

Gandhadāna phalagandha suttaṁ

525. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 89.

Vilepanadāna phalagandha suttaṁ

526. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 90.

Seyyadāna phalagandha suttaṁ

527. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 91.

Āvasathadāna phalagandha suttaṁ

528. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 92.

Padīpeyyadāna phalagandha suttaṁ

529. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "phalagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā phalagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 93.

Annadāna rasagandha suttaṁ

530. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 94.

Pānadāna rasagandha suttaṁ

531. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 95.

Vatthadāna rasagandha suttaṁ

532. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 96.

Yānadāna rasagandha suttaṁ

533. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassabhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 97.

Māladāna rasagandha suttaṁ

534. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 98.

Gandhadāna rasagandha suttaṁ

535. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 99.

Vilepanadāna rasagandha suttaṁ

536. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 100.

Seyyadāna rasagandha suttaṁ

537. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 101.

Āvasathadāna rasagandha suttaṁ

538. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 102.

Padīpeyyadāna rasagandha suttaṁ

539. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "rasagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā rasagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 103.

Annadāna gandhagandha suttaṁ

540. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 104.

Pānadāna gandhagandha suttaṁ

541. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 105.

Vatthadāna gandhagandha suttaṁ

542. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 106.

Yānadāna gandhagandha suttaṁ

543. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 107.

Māladāna gandhagandha suttaṁ

544. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 108.

Gandhadāna gandhagandha suttaṁ

545. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 109.

Vilepanadāna gandhagandha suttaṁ

546. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 110.

Seyyadāna gandhagandha suttaṁ

547. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 111.

Āvasathadāna gandhagandha suttaṁ

548. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

10. 1. 112.

Padīpeyyadāna gandhagandha suttaṁ

549. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "gandhagandhe adhivatthā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā gandhagandhe adhivatthānaṁ devānaṁ sahavyataṁ upapajjatīti.

Gandhabbavaggo paṭhamo.

Tatruddānaṁ:

Suddhikañca sucaritaṁ dātā hi apare dasa,
Dānupakārā dasadhā gandhabbekasataṁ dvādasāti.

Gandhabbakāsaṁyuttaṁ samattaṁ.

[BJT Page 512]
[page 254]

11. Valāhakasaṁyuttaṁ

1. Valāhakavaggo

11. 1. 1

Suddhika suttaṁ

550-Sāvatthiyaṁ:

Valāhakakāyike vo bhikkhave, deve desissāmi. Taṁ suṇātha.

Katame ca bhikkhave, valāhakakāyikā devā: santi bhikkhave, sītavalāhakā devā. Santi bhikkhave, uṇhavalāhakā devā. Santi bhikkhave, abbhavalāhakā devā. Santi bhikkhave, vātavalāhakā devā. Santi bhikkhave, vassavalāhakā devā. Ime vuccanti bhikkhave, valāhakakāyikā devā.

11. 1. 2

Sucarita suttaṁ

551. Sāvatthiyaṁ:
Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā valāhakakāyikānaṁ devānaṁ sahavyataṁ uppajjatīti.
Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "valāhakakāyikā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā valāhakakāyikānaṁ devānaṁ sahavyataṁ upapajjeyya"nti.So kāyassa bhedā parammaraṇā valāhakakāyikānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā valāhakakāyikānaṁ devānaṁ sahavyataṁ uppajjatīti.

[BJT Page 514]

11. 1. 3 .
Annadāyaka sītavalāhaka suttaṁ

552. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu [page 255] bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

11. 1. 4 .

Pānadāyaka sītavalāhaka suttaṁ

553. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 5 .

Vatthadāyaka sītavalāhaka suttaṁ

554. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 6 .

Yānadāyaka sītavalāhaka suttaṁ

555. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devā sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

11. 1. 7 .

Māladāyaka sītavalāhaka suttaṁ

556. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

11. 1. 8 .

Gandhadāyaka sītavalāhaka suttaṁ

557. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 9 .

Vilepanadāyaka sītavalāhaka suttaṁ

558. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 10 .

Seyyadāyaka sītavalāhaka suttaṁ

559. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti.So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

11. 1. 11 .

Āvasathadāyaka sītavalāhaka suttaṁ

560 - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 12 .

Padīpeyyadāyaka sītavalāhaka suttaṁ

561. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "sītavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā sītavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 13 .
Annadāyaka uṇhavalāhaka suttaṁ

562. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 14 .

Pānadāyaka uṇhavalāhaka suttaṁ

563. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

11. 1. 15 .

Vatthadāyaka uṇhavalāhaka suttaṁ

564. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

11. 1. 16 .

Yānadāyaka uṇhavalāhaka suttaṁ

565. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

11. 1. 17 .
Māladāyaka uṇhavalāhaka suttaṁ

566. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 18 .

Gandhadāyaka uṇhavalāhaka suttaṁ

567. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 19 .

Vilepanadāyaka uṇhavalāhaka suttaṁ

568. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 20 .
Seyyadāyaka uṇhavalāhaka suttaṁ

569. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 21 .
Āvasathadāyaka uṇhavalāhaka suttaṁ

570. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 22 .

Padīpeyyadāyaka uṇhavalāhaka suttaṁ

571. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "uṇhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā uṇhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 23 .

Annadāyaka abbhavalāhaka suttaṁ

572. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 24 .

Pānadāyaka abbhavalāhaka suttaṁ

573. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 25 .

Vatthadāyaka abbhavalāhaka suttaṁ

574. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 26 .

Yānadāyaka abbhavalāhaka suttaṁ

575. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 27 .

Māladāyaka abbhavalāhaka suttaṁ

576. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 28 .

Gandhadāyaka abbhavalāhaka suttaṁ

577. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 29 .

Vilepanadāyaka abbhavalāhaka suttaṁ

578. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 30 .

Seyyadāyaka abbhavalāhaka suttaṁ

579. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 31.

Āvasathadāyaka abbhavalāhaka suttaṁ

580. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 32.

Padīpeyyadāyaka abbhavalāhaka suttaṁ

581. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "abbhavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇa abbhavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā abbhavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 33 .

Annadāyaka vātavalāhaka suttaṁ

582. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

11. 1. 34.

Pānadāyaka vātavalāhaka suttaṁ

583. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 35.

Vatthadāyaka vātavalāhaka suttaṁ

584. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 36.

Yānadāyaka vātavalāhaka suttaṁ

585. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 37.

Māladāyaka vātavalāhaka suttaṁ

586. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 38.

Gandhadāyaka vātavalāhaka suttaṁ

587. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 39.

Vilepanadāyaka vātavalāhaka suttaṁ

588. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 40.

Seyyadāyaka vātavalāhaka suttaṁ

589. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 41.

Āvasathadāyaka vātavalāhaka suttaṁ

590. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 42.

Padīpeyyadāyaka vātavalāhaka suttaṁ

591. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vātavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇa vātavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vātavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 43 .

Annadāyaka vassavalāhaka suttaṁ

592. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So annaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 44.

Pānadāyaka vassavalāhaka suttaṁ

593. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So pānaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti. 11. 1. 45.

Vatthadāyaka vassavalāhaka suttaṁ

594. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vatthaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 46 .

Yānadāyaka vassavalāhaka suttaṁ

595. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So yānaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 47.

Māladāyaka vassavalāhaka suttaṁ

596. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So mālaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 48.

Gandhadāyaka vassavalāhaka suttaṁ

597. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So gandhaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 49.

Vilepanadāyaka vassavalāhaka suttaṁ

598. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So vilepanaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 50.

Seyyadāyaka vassavalāhaka suttaṁ

599. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So seyyaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 51.

Āvasathadāyaka vassavalāhaka suttaṁ

600. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So āvasathaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
11. 1. 52.

Padīpeyyadāyaka vassavalāhaka suttaṁ

601. - Sāvatthiyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu, ko paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.

Idha bhikkhu, ekacco kāyena sucaritaṁ carati, vācāya sucaritaṁ carati, manasā sucaritaṁ carati, tassa sutaṁ hoti "vassavalāhakā devā dīghāyukā vaṇṇavanto sukhabahulā"ti. Tassa evaṁ hoti: "aho vatāhaṁ kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjeyya"nti. So padīpeyyaṁ deti. So kāyassa bhedā parammaraṇa vassavalāhakānaṁ devānaṁ sahavyataṁ upapajjati.
-------------------------------
1.Sītavalāhakakāyikānaṁ - sīmu.

[BJT Page 516]

Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenamidhekacco kāyassa bhedā parammaraṇā vassavalāhakānaṁ devānaṁ sahavyataṁ uppajjatīti.
[page 256]
11. 1. 53
Sītavalāhaka suttaṁ

602. Sāvatthīyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā sitaṁ hotīti.

Sanni bhikkhu, sītavalāhakā nāma devā. Tesaṁ yadā evaṁ hoti: yannūna mayaṁ sakāya ratiyā rameyyāmāti. ' Tesaṁ taṁ cetopaṇidhimanvāya sītaṁ hoti. Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenekadā sītaṁ hotīti.

11. 1. 54
Uṇhavalāhaka suttaṁ

603. Sāvatthīyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu ko paccayo: yenekadā uṇhaṁ hotīti.

Sanni bhikkhu, uṇhavalāhakā nāma devā. Tesaṁ yadā evaṁ hoti: yannūna mayaṁ sakāya ratiyā rameyyāmāti. ' Tesaṁ taṁ cetopaṇidhimanvāya uṇhaṁ hoti. Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenekadā uṇhaṁ hotīti.

11. 1. 55
Abbhavalāhaka suttaṁ

604. Sāvatthīyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā abhaṁ hotīti.

Sanni bhikkhu, abhavalāhakā nāma devā. Tesaṁ yadā eva hoti: yannūna mayaṁ sakāya ratiyā rameyyāmāti. ' Tesaṁ taṁ cetopaṇidhimanvāya abhaṁ hoti. Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenekadā abhaṁ hotīti.

[BJT Page 518]

11. 1. 56
Vātavalāhaka suttaṁ

605. Sāvatthīyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu ko paccayo: yenekadā vāto hotīti.

Sanni bhikkhu, vātavalāhakā nāma devā. Tesaṁ [page 257] yadā evaṁ hoti: yannūna mayaṁ sakāya ratiyā rameyyāmāti. ' Tesaṁ taṁ cetopaṇidhimanvāya vāto hoti. Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenekadā vāto hotīti.

11. 1. 57
Vassavalāhaka suttaṁ

606. Sāvatthīyaṁ:

Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: ko nu kho bhante, hetu ko paccayo yenekadā devo vassatīti.

Sanni bhikkhu, vassavalāhakā nāma devā. Tesaṁ yadā evaṁ hoti: yannūna mayaṁ sakāya ratiyā rameyyāmāti. ' Tesaṁ taṁ cetopaṇidhimanvāya devo vassati. Ayaṁ kho bhikkhu, hetu ayaṁ paccayo yenekadā devo vassatīti.

Valāhakavaggo paṭhamo.

Tassuddānaṁ:
Suddhikaṁ sucaritañca dānehi dasa pañcakaṁ,
Sītaṁ uṇhañca abbhañca vāta vassavalāhakāti.

Valāhakasaṁyuttaṁ samattaṁ.

[BJT Page 520]

12. Vacchagottasaṁyuttaṁ
Vacchagottavaggo
12. 1. 1
Rūpa aññāṇa suttaṁ

607. Sāvatthiyaṁ:

Atha kho vacchaggotto paribbājako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodinīyaṁ kathaṁ sāraṇiyaṁ vitisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vacchagotto paribbājako [page 258] bhagavantaṁ etadavoca:
Ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, aññāṇā rūpasamudaye aññāṇā rūpanirodhe aññāṇā rūpanirodhagāminiyā paṭipadāya aññāṇā, evimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vāantavā lokoti vā , anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vā'ti.

12. 1. 2
Vedanā aññāṇa suttaṁ

608. Sāvatthiyaṁ:
Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

1. Evamāni - sīmu.

[BJT Page 522]
Vedanā kho vaccha, aññāṇā vedanāsamudaye aññāṇā vedanānirodhe aññāṇā, vedanānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.
12. 1. 3
Saññā aññāṇa suttaṁ

609. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto [page 259] paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, aññāṇā saññāsamudaye aññāṇā saññānirodhe aññāṇā, saññānirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 4
Saṅkhāra aññāṇa suttaṁ

610. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokota vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, aññāṇā saṅkhārasamudaye aññāṇā saṅkhāranirodhe aññāṇā, saṅkhāranirodhagāminiyā paṭipadāya aññāṇa evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva

[BJT Page 524]

Hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 5
Viññāṇa aññāṇa suttaṁ

611. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti [page 260] vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, aññāṇā viññāṇasamudaye aññāṇā viññāṇanirodhe aññāṇā, viññāṇanirodhagāminiyā paṭipadāya aññāṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā , anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 6
Rūpa adassana suttaṁ

612. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, adassanā rūpasamudaye adassanā rūpanirodhe adassanā, rūpanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 7
Vedanā adassana suttaṁ

613. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, adassanā vedanāsamudaye adassanā vedanānirodhe adassanā, vedanānirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 526]
12. 1. 8
Saññā adassana suttaṁ

614. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, adassanā saññāyasamudaye adassanā saññāyanirodhe adassanā, saññāyanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 9
Saṅkhāra adassana suttaṁ

615. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, adassanā saṅkhārasamudaye adassanā saṅkhāranirodhe adassanā, saṅkhāranirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 10
Viññāṇa adassana suttaṁ

616. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, adassanā viññāṇasamudaye adassanā viññāṇanirodhe adassanā, viññāṇanirodhagāminiyā paṭipadāya adassanā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 11
Rūpa anabhisamaya suttaṁ

617. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, anabhisamayā rūpasamudaye anabhisamayā rūpanirodhe anabhisamayā, rūpanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 12
Vedanā anabhisamaya suttaṁ

618. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, anabhisamayā vedanāsamudaye anabhisamayā vedanānirodhe anabhisamayā, vedanānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

1.Ma.Syā.I. Potthakesu nayidaṁ dissati.

[BJT Page 528]

12. 1. 13
Saññā anabhisamaya suttaṁ

619. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, anabhisamayā saññāsamudaye anabhisamayā saññānirodhe anabhisamayā ,saññānirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 14
Saṅkhāra anabhisamaya suttaṁ

620. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, anabhisamayā saṅkhārasamudaye anabhisamayā saṅkhāranirodhe anabhisamayā, saṅkhāranirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇātivā neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 15
Viññoṇa anabhisamaya suttaṁ

621. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, anabhisamayā viññāṇasamudaye anabhisamayā viññāṇanirodhe anabhisamayā, viññāṇanirodhagāminiyā paṭipadāya anabhisamayā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti. Ayaṁ kho vaccha hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā neva hoti na na hoti tathāgato parammaraṇāti vāti.

Tathāgato parammaraṇāti vāti.

[page 261]
12. 1. 16
Rūpa ananubodha suttaṁ

622. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, ananubodhā rūpasamudaye ananubodhā rūpanirodhe ananubodhā rūpanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 17
Vavavavedanā ananubodha suttaṁ

623. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, ananubodhā vedanāsamudaye ananubodhā vedanānirodhe ananubodhā vedanānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 18
Saññā ananubodha suttaṁ

624. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, ananubodhā saññāsamudaye ananubodhā saññānirodhe ananubodhā saññānirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 530]

12. 1. 19

Saṅkhāra ananubodha suttaṁ

625. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, ananubodhā saṅkhārasamudaye ananubodhā saṅkhāranirodhe ananubodhā saṅkhāranirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hota tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 20
Viññāṇa ananubodha suttaṁ

626. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, ananubodhā viññāṇasamudaye ananubodhā viññāṇanirodhe ananubodhā viññāṇanirodhagāminiyā paṭipadāya ananubodhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 21
Rūpa appaṭivedha suttaṁ

627. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, appaṭivedhā rūpasamudaye appaṭivedhā rūpanirodhe appaṭivedhā rūpanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 22
Vedanā appaṭivedha suttaṁ

628. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, appaṭivedhā vedanāsamudaye appaṭivedhā vedanānirodhe appaṭivedhā vedanānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 23
Saññā appaṭivedha suttaṁ

629. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, appaṭivedhā saññāsamudaye appaṭivedhā saññānirodhe appaṭivedhā saññānirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 24
Saṅkhāra appaṭivedha suttaṁ

630. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, appaṭivedhā saṅkhārasamudaye appaṭivedhā saṅkhāranirodhe appaṭivedhā saṅkhāranirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 25
Viññāṇa appaṭivedha suttaṁ

631. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, appaṭivedhā viññāṇasamudaye appaṭivedhā viññāṇanirodhe appaṭivedhā viññāṇanirodhagāminiyā paṭipadāya appaṭivedhā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 532]

12. 1. 26
Rūpa asallakkhaṇa suttaṁ

632. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, asallakkhaṇā rūpasamudaye asallakkhaṇā rūpanirodhe asallakkhaṇā rūpanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 27.
Vedanā asallakkhaṇa suttaṁ

633. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, asallakkhaṇā vedanāsamudaye asallakkhaṇā vedanānirodhe asallakkhaṇā vedanānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 28.
Saññā asallakkhaṇa suttaṁ

634. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, asallakkhaṇā saññāsamudaye asallakkhaṇā saññānirodhe asallakkhaṇā saññānirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 29.
Saṅkhāra asallakkhaṇa suttaṁ

635. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, asallakkhaṇā saṅkhārasamudaye asallakkhaṇā saṅkhāranirodhe asallakkhaṇā saṅkhāranirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 30.
Viññāṇa asallakkhaṇa suttaṁ

636. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, asallakkhaṇā viññāṇasamudaye asallakkhaṇā viññāṇanirodhe asallakkhaṇā viññāṇanirodhagāminiyā paṭipadāya asallakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 31.
Rūpa anupalakkhaṇa suttaṁ

637. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, anupalakkhaṇā rūpasamudaye anupalakkhaṇā rūpanirodhe anupalakkhaṇā rūpanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 32.
Vedanā anupalakkhaṇa suttaṁ

638. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, anupalakkhaṇā vedanāsamudaye anupalakkhaṇā vedanānirodhe anupalakkhaṇā vedanānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 33.
Saññā anupalakkhaṇa suttaṁ

639. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, anupalakkhaṇā saññāsamudaye anupalakkhaṇā saññānirodhe anupalakkhaṇā saññānirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 34.
Saṅkhāra anupalakkhaṇa suttaṁ

640. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, anupalakkhaṇā saṅkhārasamudaye anupalakkhaṇā saṅkhāranirodhe anupalakkhaṇā saṅkhāranirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 35.
Viññāṇa anupalakkhaṇa suttaṁ

641. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, anupalakkhaṇā viññāṇasamudaye anupalakkhaṇā viññāṇanirodhe anupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya anupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 36.
Rūpa apaccupalakkhaṇa suttaṁ

642. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccupalakkhaṇā rūpasamudaye apaccupalakkhaṇā rūpanirodhe apaccupalakkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 37.
Vedanā apaccupalakkhaṇa suttaṁ

643. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccupalakkhaṇā vedanāsamudaye apaccupalakkhaṇā vedanānirodhe apaccupalakkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 38.
Saññā apaccupalakkhaṇa suttaṁ

644. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccupalakkhaṇā saññāsamudaye apaccupalakkhaṇā saññānirodhe apaccupalakkhaṇā saññānirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 39.
Saṅkhāra apaccupalakkhaṇa suttaṁ

645. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, apaccupalakkhaṇā saṅkhārasamudaye apaccupalakkhaṇā saṅkhāranirodhe apaccupalakkhaṇā saṅkhāranirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
12. 1. 40.
Viññāṇa apaccupalakkhaṇa suttaṁ

646. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccupalakkhaṇā viññāṇasamudaye apaccupalakkhaṇā viññāṇanirodhe apaccupalakkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupalakkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 41.
Rūpa asamapekkhaṇa suttaṁ

647. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, asamapekkhaṇā rūpasamudaye asamapekkhaṇā rūpanirodhe asamapekkhaṇā rūpanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 42.
Vedanā asamapekkhaṇa suttaṁ

648. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, asamapekkhaṇā vedanāsamudaye asamapekkhaṇā vedanānirodhe asamapekkhaṇā vedanānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 43.
Saññā asamapekkhaṇa suttaṁ

649. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, asamapekkhaṇā saññāsamudaye asamapekkhaṇā saññānirodhe asamapekkhaṇā saññānirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
12. 1. 44.
Saṅkhāra asamapekkhaṇa suttaṁ

650. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, asamapekkhaṇā saṅkhārasamudaye asamapekkhaṇā saṅkhāranirodhe asamapekkhaṇā saṅkhāranirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 45.
Viññāṇa asamapekkhaṇa suttaṁ

651. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, asamapekkhaṇā viññāṇasamudaye asamapekkhaṇā viññāṇanirodhe asamapekkhaṇā viññāṇanirodhagāminiyā paṭipadāya asamapekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 46.
Rūpa apaccupekkhaṇa suttaṁ

652. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccupekkhaṇā rūpasamudaye apaccupekkhaṇā rūpanirodhe apaccupekkhaṇā rūpanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 47.
Vedanā apaccupekkhaṇa suttaṁ

653. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccupekkhaṇā vedanāsamudaye apaccupekkhaṇā vedanānirodhe apaccupekkhaṇā vedanānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 48.
Saññā apaccupekkhaṇa suttaṁ

654. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccupekkhaṇā saññāsamudaye apaccupekkhaṇā saññānirodhe apaccupekkhaṇā saññānirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 49.
Saṅkhāra apaccupekkhaṇa suttaṁ

655. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, apaccupekkhaṇā saṅkhārasamudaye apaccupekkhaṇā saṅkhāranirodhe apaccupekkhaṇā saṅkhāranirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 50.
Viññāṇa apaccupekkhaṇa suttaṁ

656. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccupekkhaṇā viññāṇasamudaye apaccupekkhaṇā viññāṇanirodhe apaccupekkhaṇā viññāṇanirodhagāminiyā paṭipadāya apaccupekkhaṇā evimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

[BJT Page 534]

12. 1. 51.
Rūpa apaccakkhakamma suttaṁ

657. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Rūpe kho vaccha, apaccakkhakammā rūpasamudaye apaccakkhakammā rūpanirodhe apaccakkhakammā rūpanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 52.
Vedanā apaccakkhakamma suttaṁ

658. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Vedanāya kho vaccha, apaccakkhakammā vedanāsamudaye apaccakkhakammā vedanānirodhe apaccakkhakammā vedanānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 53.
Saññā apaccakkhakamma suttaṁ

659. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saññāya kho vaccha, apaccakkhakammā saññāsamudaye apaccakkhakammā saññānirodhe apaccakkhakammā saññānirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 54.
Saṅkhāra apaccakkhakamma suttaṁ

660. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Saṅkhāresu kho vaccha, apaccakkhakammā saṅkhārasamudaye apaccakkhakammā saṅkhāranirodhe apaccakkhakammā saṅkhāranirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

12. 1. 55.
Viññāṇa apaccakkhakamma suttaṁ

661. Sāvatthiyaṁ:

Ekamantaṁ nisinno kho vacchagotto paribbājako bhagavantaṁ etadavoca: ko nu kho bho gotama, hetu ko paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti. Sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.

Viññāṇe kho vaccha, apaccakkhakammā viññāṇasamudaye apaccakkhakammā viññāṇanirodhe apaccakkhakammā viññāṇanirodhagāminiyā paṭipadāya apaccakkhakammā yānimāni anekavihitāni diṭṭhigatāni loke [page 263] uppajjanti: sassato lokoti vā, asassato lokoti vā,antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
-------------------------------1.Appaccakkhakammā-ma- chasaṁ,syā. [BJT Page 536]

Ayaṁ kho vaccha, hetu ayaṁ paccayo yānimāni anekavihitāni diṭṭhigatāni loke uppajjanti: sassato lokoti vā, asassato lokoti vā, antavā lokoti vā, anantavā lokoti vā, taṁ jīvaṁ taṁ sarīranti vā, aññaṁ jīvaṁ aññaṁ sarīranti vā, hoti tathāgato parammaraṇāti vā, na hoti tathāgato parammaraṇāti vā, hoti ca na ca hoti tathāgato parammaraṇāti vā, neva hoti na na hoti tathāgato parammaraṇāti vāti.
Vacchagottavaggo paṭhamo.

Tassuddānaṁ:
Aññāṇā adassanā ceva anabhisamayā ananubodhā appaṭivedhā asallakkhaṇā anupalakkhaṇā apaccupalakkhaṇā asamapekkhanā apaccupekkhanā apaccakkhakammāti.

Vacchagottasaṁyuttaṁ samattaṁ.

[BJT Page 538]

13. Jhānasaṁyuttaṁ

Jhānavaggo

13. 1. 1

Ṭhiti kusala suttaṁ

663. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

[page 264] idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ ṭhitikusalo, idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ samādhikusalo, idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ ṭhitikusalo, idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ ṭhitikusalo ca.

[BJT Page 540]

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ [page 265] imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 3
Vuṭṭhāna kusala suttaṁ

664. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo, hoti. Na samādhismiṁ samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ vuṭṭhānakusalo, ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ vuṭṭhānakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 4
Kallita kusala suttaṁ

665. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ kallitakusalo. 1-

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo, hoti, na samādhismiṁ samādhikusalo

1. Kallakusalo; [PTS] sī 2. Kallana - sī 1.

[BJT Page 542]
[page 266]
Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ kallitakusalo, ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ kallitakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 5
Ārammaṇa kusala suttaṁ

666. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ ārammaṇakusalo. Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti, na samādhismiṁ samādhikusalo idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ ārammaṇakusalo. Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ āmmaṇakusalo, ca.
Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ ārammaṇakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.|| ||

13. 1. 6
Gocara kusala suttaṁ

667. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo, hoti, na samādhismiṁ samādhikusalo

[BJT Page 544]
[page 267]
Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ gocarakusalo, ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ gocarakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. 13. 1. 7
Abhinīhāra kusala suttaṁ

668. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ abhinīhārakusalo, ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ abhinīhārakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 8
Sakkaccakāri suttaṁ

669. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sakkaccakārī, hoti, na samādhismiṁ samādhikusalo

[BJT Page 546]

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ sakkaccakārī.

[page 268]
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ sakkaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ sakkaccakārī ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 9
Sātaccakārī suttaṁ

670. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī, hoti, na samādhismiṁ samādhikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca samādhismiṁ sātaccakāri ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca.

Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 10
Sappāyakārī suttaṁ

671. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo hoti. Na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī hoti na samādhismiṁ samādhikusalo

[BJT Page 548]

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samādhikusalo hoti. Na samādhismiṁ sappāyakārī.

[page 269]
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ sappāyakāri ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti. Samādhismiṁ sappāyakāri ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 11
Samāpattiṭhitikusala suttaṁ

672. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ ṭhitikusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo, hoti, na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ ṭhitikusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti. Samādhismiṁ ṭhitikusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 12
Samāpattivuṭṭhānakusala suttaṁ

673. Sāvatthiyaṁ

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ vuṭṭhānakusalo.

---------------------------------1. Na ca samādhismiṁ - machasaṁ

[BJT Page 550]

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti, na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ [page 270] samāpattikusalo ca hoti. Samādhismiṁ vuṭṭhānakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ vuṭṭhānakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 13
Samāpattikallitakusala suttaṁ

674. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo, hoti na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti. Samādhismiṁ kallitakusalo, ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ kallatakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 14
Samāpatti ārammaṇa kusala suttaṁ

675. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo, hoti, na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ ārammaṇakusalo.

[BJT Page 552]

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti. Samādhismiṁ ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ āmmaraṇakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 15
Samāpatti gocara kusala suttaṁ

676. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. [page 271] na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo, hoti, na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti. Samādhismiṁ gocarakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ gocarakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 16
Samāpatti abhinīhāra kusala suttaṁ

677. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo, hoti, na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti. Samādhismiṁ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ abhinīhārakusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 17
Samāpatti sakkaccakārī suttaṁ

678. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sakkaccakārī hoti, na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti. Samādhismiṁ sakkaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sakkaccakārī ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 18
Samāpatti sātaccakārī suttaṁ

679. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī hoti, na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ sātaccakārī ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 554]

13. 1. 19.

Samāpatti sappāyakāri suttaṁ

680. Sāvatthiyaṁ:

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ sappāyakārī

[page 272]
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī, hoti, na samādhismiṁ samāpattikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismi samāpattikusalo hoti. Na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo ca hoti. Samādhismiṁ sappāyakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 20
Ṭhitivuṭṭhāna suttaṁ

681. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti na samādhismiṁ ṭhitikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ vuṭṭhānakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti. Samādhismiṁ vuṭṭhānakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[page 273]
13. 1. 21
Ṭhiti kallita suttaṁ

682. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo, hoti, na samādhismiṁ kallitakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ kallitakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti. Samādhismiṁ kallitakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 556]

13. 1. 22
Ṭhiti ārammaṇa suttaṁ

683. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo, hoti, na samādhismiṁ ārammaṇakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ ārammaṇakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti. Samādhismiṁ ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 23
Ṭhiti gocara suttaṁ
684. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo, hoti, na samādhismiṁ gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti. Samādhismiṁ gocarakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 24
Ṭhiti abhinihāra suttaṁ

685. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo, hoti, na samādhismiṁ abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti. Samādhismiṁ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 25
Ṭhiti sakkaccakārī suttaṁ
686. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo, hoti, na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti. Samādhismiṁ sakkaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 26
Ṭhiti sātaccakārī suttaṁ

687. Sāvatthiyaṁ:
Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo, hoti, na samādhismiṁ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 27
Ṭhiti sappāyakārī suttaṁ
688. Sāvatthiyaṁ

Idha bhikkhave, ekacco jhāyī samādhismiṁ samāpattikusalo hoti. Na samādhismiṁ sappāyakārī.

[BJT Page 558]

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī, hoti, na samādhismiṁ ṭhitikusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ sappāyakāri.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo ca hoti. Samādhismiṁ sappāyakāri ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 28
Vuṭṭhāna kallita suttaṁ
689. Sāvatthiyaṁ

Cattārome bhikkhave, jhāyī katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ṭhitikusalo hoti. Na samādhismiṁ kallitakusalo.

[page 274]
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo, hoti, na samādhismiṁ vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ kallitakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo ca hoti. Samādhismiṁ kallitakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 29
Vuṭṭhāna ārammaṇa suttaṁ
690. Sāvatthiyaṁ

Cattārome bhikkhave, jhāyī katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ arammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ arammaṇakusalo, hoti, na samādhismiṁ vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo ca hoti. Samādhismiṁ ārammaṇakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 560]

13. 1. 30
Vuṭṭhāna gocara suttaṁ

691. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo, hoti, na samādhismiṁ gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo ca hoti. Samādhismiṁ gocarakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 31
Vuṭṭhāna abhinīhāra suttaṁ

692. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo, hoti, na samādhismiṁ abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo ca hoti. Samādhismiṁ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 32
Vuṭṭhāna sakkaccakārī suttaṁ

693. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo, hoti, na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁvuṭṭhāna kusalo ca hoti. Samādhismiṁ sakkaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 33
Vuṭṭhāna sāttaccakārī suttaṁ

694. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo, hoti, na samādhismiṁ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 34
Vuṭṭhāna sappāyakārī suttaṁ
695. Sāvatthiyaṁ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī, hoti, na samādhismiṁ vuṭṭhānakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ vuṭṭhānakusalo hoti. Na samādhismiṁ sappāyakārī.

[BJT Page 562]

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ vuṭṭhānakusalo ca hoti. Samādhismiṁ sappāyakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[page 275]
13. 1. 35
Kalalita ārammaṇa suttaṁ

696. Sāvatthiyaṁ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo hoti. Na samādhismiṁ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo, hoti, na samādhismiṁ kallitakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ kallitakusalo hoti. Na samādhismiṁ ārammaṇakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo ca hoti. Samādhismiṁ arammaṇakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 36
Kallita gocara suttaṁ
697. Sāvatthiyaṁ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo hoti. Na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo, hoti, na samādhismiṁ gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ kallitakusalo hoti. Na samādhismiṁ gocarakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo ca hoti. Samādhismiṁ gocarakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

13. 1. 37
Kallita abhinīhāra suttaṁ
698. Sāvatthiyaṁ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo, hoti, na samādhismiṁ abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ kallitakusalo hoti. Na samādhismiṁ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo ca hoti. Samādhismiṁ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 38
Kallita sakkaccakārī suttaṁ
699. Sāvatthiyaṁ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo hoti. Na samādhismiṁ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo, hoti, na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ kallitakusalo hoti. Na samādhismiṁ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo ca hoti. Samādhismiṁ sakkaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti. [BJT Page 564]

13. 1. 39
Kallita sātaccakāri suttaṁ
700. Sāvatthiyaṁ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo, hoti, na samādhismiṁ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ kallitakusalo hoti. Na samādhismiṁ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 40
Kallita sappāyakāri suttaṁ
701. Sāvatthiyaṁ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo hoti. Na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo, hoti, na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ kallitakusalo hoti. Na samādhismiṁ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ kallitakusalo ca hoti. Samādhismiṁ sappāyakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 41
Ārammaṇa gocara suttaṁ
702. Sāvatthiyaṁ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo, hoti, samādhismiṁ ārammaṇakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ gocarakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti. Samādhismiṁ gocarakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[page 276]
13. 1. 42
Ārammaṇa abhinihāra suttaṁ
703. Sāvatthiyaṁ-

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo, hoti, na samādhismiṁ abhinīhārakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti. Samādhismiṁ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 566]

13. 1. 43
Ārammaṇa sakkaccakārī suttaṁ
704. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti, na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti. Samādhismiṁ sakkaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 44
Ārammaṇa sātaccakārī suttaṁ
705. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti, na samādhismiṁ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 45
Ārammaṇa sappāyakāri suttaṁ
706. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo hoti, na samādhismiṁ sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ ārammaṇakusalo hoti. Na samādhismiṁ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ ārammaṇakusalo ca hoti. Samādhismiṁ sappāyakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 46
Gocara abhinīhāra suttaṁ
707. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti. Na samādhismiṁ abhinīhārakusalo.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti, na samādhismiṁ gocarakusalo

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ gocarakusalo hoti. Na samādhismiṁ abhinīhārakusalo.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo ca hoti. Samādhismiṁ abhinīhārakusalo ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 47
Gocara sakkaccakāri suttaṁ
708. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti. Na samādhismiṁ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti, na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ gocarakusalo hoti. Na samādhismiṁ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo ca hoti. Samādhismiṁ sakkaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
[BJT Page 568]

13. 1. 48
Gocara sātaccakārī suttaṁ
709. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti, na samādhismiṁ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ gocarakusalo hoti. Na samādhismiṁ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 49
Gocara sappāyakārī suttaṁ
710. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti. Na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo hoti, na samādhismiṁ sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ gocarakusalo hoti. Na samādhismiṁ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ gocarakusalo ca hoti. Samādhismiṁ sappāyakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 50

Abhinihāra sakkaccakāri suttaṁ

711. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti. [page 277] na samādhismiṁ sakkaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ abhinīhārakusalo hoti. Na samādhismiṁ sakkaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo ca hoti. Samādhismiṁ sakkaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
--13. 1. 51

Abhinihāra sātaccakāri suttaṁ

712. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sātaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ abhinīhārakusalo hoti. Na samādhismiṁ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 52
Abhinīhārasappāyakāri suttaṁ
713. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti. Na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ abhinīhārakusalo hoti. Na samādhismiṁ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo ca hoti. Samādhismiṁ sappāyakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.- Pe- idha bhikkhave, ekacco jhāyī samādhismiṁ abhinīhārakusalo hoti, na samādhismiṁ sappāyakārī - pe-

[BJT Page 570]

13. 1. 53
Sakkaccasātaccakārī suttaṁ
714. Sāvatthiyaṁ
Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ sakkaccakārī hoti. Na samādhismiṁ sātaccakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī hoti, na samādhismiṁ sakkaccakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ sakkaccakārī hoti. Na samādhismiṁ sātaccakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sakkaccakārī ca hoti. Samādhismiṁ sātaccakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 54
Sakkaccasappāyakārī suttaṁ
715. Sāvatthiyaṁ:

Cattārome bhikkhave, jhāyī. Katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ sakkaccakārī hoti. Na samādhismiṁ sappāyakārī.

Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī hoti, na samādhismiṁ sappāyakārī

Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ sakkaccakārī hoti. Na samādhismiṁ sappāyakārī.
Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sakkaccakārī ca hoti. Samādhismiṁ sappāyakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ samāpattikusalo ca hoti samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ samādhikusalo ca hoti, samādhismiṁ ṭhitikusalo ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.
13. 1. 55

Sātaccasappāyakārī suttaṁ
716. Sāvatthiyaṁ

Cattārome bhikkhave, jhāyi katame cattāro:

Idha bhikkhave, ekacco jhāyī samādhismiṁ sātaccakārī hoti. Na samādhismiṁ sappāyakārī. Idha pana bhikkhave, ekacco jhāyī samādhismiṁ sappāyakārī, hoti, na samādhismiṁ sātaccakārī. Idha pana bhikkhave, ekacco jhāyī neva samādhismiṁ sātaccakārī hoti. Na sappāyakāri [page 278] idha pana bhikkhave, ekacco jhāyī samādhismiṁ sātaccakāri ca hoti, samādhismiṁ sappāyakārī ca.

Tatra bhikkhave, yvāyaṁ jhāyī samādhismiṁ sātaccakāri ca hoti, samādhismiṁ sappāyakārī ca, ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro ca. Seyyathāpi bhikkhave gavā khīraṁ khīramhā dadhi, dadhimhā nonītaṁ, nonītamhā sappi, sappimhā sappimaṇḍo tatra aggamakkhāyati. Evameva kho bhikkhave, yvāyaṁ jhāyī samādhismiṁ sātaccakārī ca hoti samādhismiṁ sappāyakārī ca ayaṁ imesaṁ catunnaṁ jhāyīnaṁ aggo ca, seṭṭho ca mokkho ca uttamo ca pavaro cāti.

[BJT Page 572]

Idamavoca bhagavā. Attamanā te bhikkhū bhagavato bhāsitaṁ abhinandunti.

Jhānavaggo paṭhamo.

Tatruddānaṁ:
Samādhi samāpatti ṭhiti ca - vuṭṭhānaṁ kallitārammaṇena ca,
Gocara abhinīhāra sakkacca - sātacca athopi sappāyā ti.

Jhānasaṁyuttaṁ samattaṁ.

Tatruddānaṁ:
Nakulapitā aniccañca bhāraṁ na tumhākena ca
Attadīpena paññāso paṭhamoti pavuccati.

Upayo'rahaṁ khajjanīyo theraṁ pupphena pañcamaṁ
Majjhe paṇṇāsako eso sambuddhena pakāsito.

Attaṁ dhammakathikāvijjā kukkuḷaṁ diṭṭhi pañcamaṁ
Tatiyo paṇṇāsako vutto nipātoti pavuccati.

Gandha diṭṭhi ca okkanti uppādo kilesena ca
Sāriputto ca nāgo ca supaṇṇa gandhabbakāyikā
[page 279] valāho vacchagotto ca jhānena bhavati aṭṭhārasāti.


Contact:
E-mail
Copyright Statement