Vinaya Pitaka


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Vinaya-Piṭaka,
Vol. 1: Mahāvagga

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Vinayapiṭake
Mahāvaggapāḷiyā
Paṭhamo bhāgo

Namo tassa bhagavato arahato sammāsambuddhassa.

Mahākkhandhakaṁ

1. Tena 1- samayena buddho bhagavā uruvelāyaṁ viharati najjā nerañjarāya tīre bodhirukkhamūle paṭhamābhīsambuddho.

2. Atha kho bhagavā bodhirukkhamūle sattāhaṁ ekapallaṅkena nisaadhikaraṇasamathāsaṁvidī. 2
3. Atha kho bhagavā rattiyā paṭhamaṁ yāmaṁ paṭiccasamaanvaddhamāsaṁlomapaṭilomaṁ manasākāsi:

4. Avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṁ; viññāṇapaccayā nāmarūpaṁ; nāmarūpaccayā saḷāyatanaṁ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṁ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassupāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

5. Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho [page 002] hotīti.

1. "Tena kho pana samayena"
2. "Vimuttisukhaṁ paṭisaṁvedī" itipi pāṭho

[BJT Page 004]

6. Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato pajānti sahetudhamma"nti

7. Atha kho bhagavā rattiyā majjhimaṁ yāmaṁ paṭiccasamuppādaṁ anulomapaṭilomaṁ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṁ; viññāṇapaccayā nāmarūpaṁ; nāmarūpaccayā saḷāyatanaṁ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṁ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā sambhavaniti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā
Viññāṇanirodho; viññāṇanirodhā nāmarūpanirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

8. Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Athassa kaṅkhā vapayanti sabbā
Yato khayaṁ paccayānaṁ avedī"ti

9. Atha kho bhagavā rattiyā pacchimaṁ yāmaṁ paṭiccasamuppādaṁ anulomapaṭilomaṁ manasākāsi: avijjāpaccayā saṅkhārā; saṅkhārapaccayā viññāṇaṁ; viññāṇapaccayā nāmarūpaṁ; nāmarūpaccayā saḷāyatanaṁ; saḷāyatanapaccayā phasso; phassapaccayā vedanā; vedanāpaccayā taṇhā; taṇhāpaccayā upādānaṁ; upādanapaccayā bhavo; bhavapaccayā jāti; jātipaccayā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā sambhavanti. Evametassa kevalassa dukkhakkhandhassa samudayo hoti.

Avijjāyatveva asesavirāganirodhā saṅkhāranirodho; saṅkhāranirodhā
Viññāṇanirodho; viññāṇanirodhā nāmarūnirodho; nāmarūpanirodhā saḷāyatananirodho; saḷāyatananirodhā phassanirodho; phassanirodhā vedanānirodho; vedanānirodhā taṇhānirodho; taṇhānirodhā upādānanirodho; upādananirodhā bhavanirodho; bhavanirodhā jātinirodho; jātinirodhā jarāmaraṇaṁ sokaparidevadukkhadomanassūpāyāsā nirujjhanti evametassa kevalassa dukkhakkhandhassa nirodho hotīti.

10. Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ

Udānesi: -

"Yadā have pātubhavanti dhammā
Atāpino jhāyato brāhmaṇassa,
Vidhūpayaṁ tiṭṭhati mārasenaṁ
Suriyo'va obhāsayamantalikkha"nti

Bodhikathā niṭṭhitā.

[BJT Page 006]

1. Atha kho bhagavā santāhassa accayena tamhā samādhimhā vuṭṭhahitvā bodhirukkhamūlā yena ajapālanigrodho, tenupasaṅakami upasaṅkamitvā ajapālanigrodhamūle sattāhaṁ ekapallaṅkena nisīdi vimuttisukhapaṭisaṁvedī.

2. Atha kho aññataro huhuṅkajātiko1- brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saṅiṁ sammodi. Sammodanīyaṁ kathaṁ sārānīyaṁ2- vitisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so brāhmaṇo bhagavantaṁ [page 003] etadavoca: "kintāvatā nu kho bho gotama, brāhmaṇo hoti? Katame ca pana brāhmaṇakaraṇā3 dhammā?"Ti.

3. Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ

Udānesi: -

"Yo brāhmaṇo bāhitapāpadhammo
Nihuhuṅkako nikkasāvo yatatto,
Ajapālanigrodho,yo
Dhammena so brahamavādaṁ vadeyya
Yassussadā natthi kuhiñci loke"ti.

Ajapālakathā niṭṭhitā

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā ajapālanigrodhamūlā yena mucalindo tenupasaṅkami upasaṅkamitvā mucalindamūle sattāhaṁ ekapallaṅkena nisīdi vimuttisukhapaṭisaṁvedī.

2. Tena kho pana samayena mahā akālamegho udapādi; sattāhavaddalikā sītavātaduddinī.
3. Atha kho mucalindo nāgarājā sakabhavanā nikkhamitvā bhagavato kāyaṁ sattakkhattuṁ bhogehi parikkhipitvā upari muddhani mahantaṁ phaṇaṁ karitvā aṭṭhāsi: "mā bhagavantaṁ sitaṁ, mā bhagavantaṁ uṇhaṁ, mā bhagavantaṁ ḍaṁsamakasavātātapasiriṁsapa4samphasso'ti.

4. Atha kho mucalindo nāgarājā sattāhassa accayena viddhaṁ vigatavalāhakaṁ devaṁ viditvā bhagavato kāyā bhoge viniveṭhetvā sakavaṇṇaṁ paṭisaṁharitvā māṇavakavaṇṇaṁ abhīnimminitvā bhagavato purato aṭṭhāsi pañajaliko bhagavantaṁ namassamāno.
5. Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ

Udānesi: -

1. Huhukkajātiko - no vi; ma. Nu pa; huṁhuṅkajātiko - machasaṁ
2. Sāraṇīyaṁ - machasaṁ; saṁrañjanīyāmi - saṁskṛta
3. Brāhmaṇakārakā - machasaṁ; 4. Sarīsapa - machasaṁ

[BJT Page 008]

"Sukho viveko tuṭṭhassa sutadhammassa passato,
Abyāpajjaṁ1- sukhaṁ loke pāṇabhutesu saṁyamo.
Sukhā virāgatā loke kāmānaṁ samatikkamo,
Asmimānassa yo vinayo etaṁ ve paramaṁ sukha"nti

Mucalindakathā niṭṭhitā.

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā mucalindamūlā yena rājāyatanaṁ, tenupasaṅkami. Upasaṅkamitvā rājāyatanamūle sattāhaṁ ekapallaṅkena nisīdi vimuttisukhapaṭisaṁvedī.

2. Tena kho [page 004] pana samayena napassubhallikā2vāṇijā ukkalā taṁ desaṁ addhānamaggapaṭipannā honti. Atha kho tapassaṁskṛta
Ṇijānaṁ ñātisālohitā devatā tapassubhallike vāṇije etadavoca:

"Ayaṁ mārisā, bhagavā rājāyatanamūle viharati paṭhamābhisambuddho. Gacchatha taṁ bhagavantaṁ manthena ca madhupiṇḍikāya ca patimānetha. Taṁ vo bhavissati dīgharattaṁ hitāya sukhāyā"ti.
3. Atha kho tapassubhallikā vāṇijā manthañca madhupiṇḍikañca ādāya yena bhagavā, tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho tapassubhallikā vāṇijā bhagavantaṁ etadavocuṁ: "patigaṇhātu no bhante, bhagavā manthañca madhupiṇḍikañca yaṁ amhākaṁ assa dīgharattaṁ hitāya sukhāyā"ti.

4. Atha kho bhagavato etadahosi: "na kho tathāgatā hatthesu patigaṇhanti. Kimhi nu kho ahaṁ patigaṇheyyaṁ manthañca madhupiṇḍikañcāti. Atha kho cattāro mahārājā bhagavato cetasā ceto parivitakkamaññāya catuddisā cattāro selamaye patte bhagavato upanāmesuṁ - "idha bhante, bhagavā patigaṇhātu manthañca madhupiṇḍikañcā"ti. Paṭiggahesi bhagavā paccagghe selamaye patte manthañca madhupiṇḍikañca. Paṭiggahetvā ca3 paribhuñji.

5. Atha kho tapassubhallikā vāṇijā bhagavantaṁ4- etadavocuṁ: "ete mayaṁ bhante, bhagavantaṁ saraṇaṁ gacchāma dhammañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupete saraṇaṁ gate"ti5- te ca loke paṭhamaṁ upāsakā ahesuṁ dvevācikā.
Rājāyatanakathā niṭṭhatā.

1. "Abyāpajjhānti" sabbattha 2. Tapassubhallaṅkā - ma. Nu. Pa; tapussabhallukā to. Vi tapussabhallikā - machasaṁ 3. Paṭiggahetvā - machasaṁ
4. Onita pantapāṇiṁ viditvā bhagavato pādesu sīrasā nipatitvā bhagavantaṁ - machasaṁ 5. Saraṇagateti - ma. Nu. Pa

[BJT Page 010]

1. Atha kho bhagavā sattāhassa accayena tamhā samādhimhā vuṭṭhahitvā rājāyatanamūlā yena ajapālanigrodho, tenupasaṅkami. Tatra sudaṁ bhagavā ajapālanigrodhamūle viharati.
2. Atha kho bhagavato rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "adhigato kho myāyaṁ dhammo gambhiro duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedanīyo. Ālayarāmā kho panā'yaṁ pajā ālayasammuditā. Ālayarāmāya kho pana pajāya ālayaratā ālayasammuditāya duddasaṁ idaṁ [page 005] ṭhānaṁ - yadidaṁ idappaccayatā paṭiccasamuppādo. Idampi kho ṭhānaṁ sududdasaṁ - yadidaṁ sabbasaṅkhārasamatho sabbūpadhipaṭinissaggo taṇhakkhayo virāgo nirodho nibbāṇaṁ. Ahañceva1- kho pana dhammaṁ deseyyaṁ, pare ca me na ājāneyyuṁ, so mama'ssa kilamathe; sā mama'ssa vihesā"ti.

3. Apissu bhagavantaṁ imā anacchariyā gāthāyo paṭarahogatasssutapubbā.

"Kicchena me adhigataṁ halaṁdāni pakāsituṁ,
Rāgadosaparetehi nāyaṁ dhammo susambudho.

Paṭisotagāmiṁ nipuṇaṁ gambhīraṁ duddasaṁ aṇuṁ,
Rāgarattā na dakkhinti2- tamokkhandhena āvaṭāti3-"

4. Itiha bhagavato paṭisañcikkhato appossukkatāya cittaṁ namati, no dhammadesanāya. Atha kho brahmuno sahampatissa bhagavato cetasā ceto parivitakkamaññāya etadahosi: "nassati vata bho, loko; vinassati vata bho, loko; yatra hi nāma tathāgatassa arahato sammāsambuddhassa appossukkatāya cittaṁ namati, no dhammadesanāyā"ti.

5. Atha kho brahmā sahampati seyyathāpi nāma balavā puriso sammiñajitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñejayya, evameva brahmaloke antarahito bhagavato purato pāturahosi. Atha kho brahmā sahampati ekaṁsaṁ uttarāsaṅgaṁ karitvā dakkhiṇaṁ jāṇumaṇḍalarāgarattānihantvā yena bhagavā tenañajaliṁ paṇāmetvā bhagavantaṁ etadavoca: "desetu bhante, bhagavā dhammaṁ. Desetu sugato dhammaṁ. Santi6- sattā apparajakkhajātikā assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro"ti. Idamavoca brahamā sahampati idaṁ vatvāna7- athathāparaṁ etadavoca:

1. "Ahameva" to, vi;ma, nu, pa 2. "Dakkhanti" machasaṁ
3. "Āvuṭā" machasaṁ 4. "Dakkhiṇapānumaṇḍalaṁ" machasaṁ
5. "Pathaviyaṁ" machasaṁ 6. Santīdha sattā" a, vi, ja, pu
7. "Vatvā" to,pasāreyya, [BJT Page 012]

"Pāturahosi magadhesu pubbe
Dhammo asuṅo samalehi cintito,
Avāpuretaṁ amatassa dvāraṁ
Suṇantu dhammaṁ vimalenānubuddhaṁ

Sele yathā pabbatamuddhaniṭṭhito
Yathāpi passe janataṁ samantato,
Pāsādamāruyha samantacakkhu,
[page 006]
Sokāvatiṇṇaṁ janatamapetasoko
Avekkhassu jātijarābhibhūtaṁ.
Assavaṇatāvijitasaṅgāma satthavāha anaṇa1- vivara loke,
Desassu bhagavā dhammaṁ aññātāro bhavissantī"ti2-

6. Atha kho bhagavā brahmuno ca ajjhesanaṁ viditvā sattesu ca kāruññataṁ paṭicca buddhacakkhunā lokaṁ olokesi. Addasā kho bhagavā buddhacakkhunā lokaṁ olokento satte apparajakkhe mahārajakkhe tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino3 vihaamatassa. Seyyathāpi nāma uppaliniyaṁ vā paduminiyaṁ vā puṇḍarīkiniyaṁ vā appekaccāni uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṁvaddhāni u006)
Ggatāni anto nimuggaposīni, appekaccāti uppalāni vā padumāni vā puṇḍarikāni vā udake jātāni udake saṁvaddhāni samodakaṁ ṭhitāni, appekaccāti uppalāni vā padumāni vā puṇḍarīkāni vā udake jātāni udake saṁvaddhāni udakā accuggamma tiṭṭhanti4 anupalittāni udakena; evameva bhagavā buddhacakkhunā lokaṁ olokento addasa satte apparajakkhe mahārajakkhe [page 007] tikkhindriye mudindriye svākāre dvākāre suviññāpaye duviññāpaye appekacce paralokavajjabhayadassāvino5 viharante. Disvāna brāhmānaṁ sahampatiṁ gāthāya paccabhāsi-

"Apārutā tesaṁ amatassa dvāraṁ
Ye sotavanto pamuñcantu saddhaṁ,
Vihiṁsasaññi paguṇaṁ na bhāsayiṁ
Dhammaṁ paṇitaṁ manujesu brahme"ti.

Atha kho brahmā sahampati 'katāvakāso kho'mhi bhagavatā dhammadesanāyā'ti bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā tatthevantaradhāyi.

Brahmāyācanakathā niṭṭhitā.

1. "Aṇṇa" machasaṁ 2. Machasaṁ potthake brahmāyācanagāthā tikkhantuṁ āgacchanti. 3. "Ṭhitāni" ma. Cha. Saṁ; 4. "Bhayadassāvine" ma, chasaṁ ma. Nu. Pa;to vi

[BJT Page 014]

1. Atha kho bhagavato etadahosi: "kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ? Ko imaṁ dhammaṁ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaṁ kho āḷāro kālāmo paṇḍito vyatto medhāvī dīgharattaṁ apparajakkhajātiko. Yannūnāhaṁ āḷārassa kālāmassa paṭhamaṁ dhammaṁ deseyyaṁ; so imaṁ dhammaṁ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi1"sattāhakālakato2- bhante, āḷāro kālāmo"ti bhagavato'pi kho ñāṇaṁ udapādi: "sattāhakālakato aḷāro kālāmo"ti. Atha kho bhagavato etadahosi: mahājāniyo kho āḷāro kālāmo. Sace hi so imaṁ dhammaṁ suṇeyya, khippameva ājāneyyā"ti.

2. Atha kho bhagavato etadahosi: "kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ? Ko imaṁ dhammaṁ khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: "ayaṁ kho uddako3 rāmaputto paṇḍito byatto medhāvī dīgharattaṁ apparajakkhajātiko. Yannūnāhaṁ uddakassa rāmaputtassa paṭhamaṁ dhammaṁ deseyyaṁ; so imaṁ dhammaṁ khīppameva ājānissatī"ti. Atha kho antarahitā devatā bhagavato ārocesi "abhidosakālakato bhante, uddako rāmaputto"ti bhagavato'pi kho ñāṇaṁ udapādi: "abhidosakālakato uddako rāmaputto"ti. Atha kho bhagavato etadahosi: "mahājāniyo kho uddako rāmaputto. Sace hi so imaṁ dhammaṁ suṇeyya, khippameva ājāneyyā"ti.

3. Atha kho bhagavato etadahosi: "kassa nu kho ahaṁ paṭhamaṁ dhammaṁ deseyyaṁ? Ko imaṁ dhammaṁ [page 008] khippameva ājānissatī? Ti, atha kho bhagavato etadahosi: bahukārā4 kho me pañca vaggiyā bhikkhū, ye maṁ padhānapahitattaṁ5upaṭṭhahiṁsu. Yannūnāhaṁ pañca vaggiyānaṁ bhikkhūnaṁ paṭhamaṁ dhammaṁ deseyyanti. Atha kho bhagavato etadahosi: kahannu kho etarahi pañca vaggiyā viharantī?Ti. Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena pañcavaggiye bhikkhū bārāṇasiyaṁ viharante isipane migadāye. Atha kho bhagavā uruvelāyaṁ yathābhirattaṁ6 viharitvā yena bārāṇasī, tena cārikaṁ pakkāmi.

1. "Devatā ārocesi" ma. Nu. Pa;to vi; ja pu 2. "Sattāhaṁ kālakato" machasaṁ; 3. "Udako" ma. Cha. Saṁ; 4. "Bahūpakārā" ma. Nu. Pa;to vi; ja. Pu;a. Ma. Vi 5. "Padhānāpahitattaṁ"ma. Nu. Pa;to. Ci;to. Ci;ja. Pu a ma vi
6. "Yathābhirattaṁ"machasaṁ

[BJT Page 016. ]

4. Addasā kho upako ājīvako1- bhagavantaṁ antarā ca gayaṁ antarā ca bodhiṁ aṅānamaggapaṭipannaṁ. Disvāna bhagavantaṁ etadavoca: "vippasannāni kho te āvuso indriyāni. Parisuddho chavivaṇṇo pariyodāno. Kaṁ si tvaṁ āvuso uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṁ dhammaṁ rocesī?"Ti. Evaṁ vutte bhagavā upakaṁ ājīvakaṁ gāthāhi ajjhabhāsi: -

"Sabbābhibhu sabbavidu'hamasmi
Sabbesu dhammesu anūpalitto,
Sabbañjaho taṇhakkhaye vimutto
Sayaṁ abhiññāya kamuddiseyyaṁ.

Na me ācariyo atthi sadiso me na vijjati,
Sadevakasmiṁ lokasmiṁ natthi me paṭipuggalo.

Ahaṁ hi arahā loke ahaṁ satthā anuttaro,
Eko'mhi sammāsambuddho sītibhutosmi nibbuto.

Dhammacakkaṁ pavattetuṁ gacchāmi kāsinaṁ puraṁ,
Andhabhūtasmiṁ lokasmiṁ āhañchaṁ2- amatadundubhi"nti.

Yathā kho tvaṁ āvuso paṭijānāsi, arahasi anantajinoti.

"Mā disā ve jinā honti ye pattā āsavakkhayaṁ,
Jitā me pāpakā dhammā tasmā'haṁ upakā jino"ti.

5. Evaṁ vutte upako ājīvako "huveyyapāvuso"ti3vatvā sīsaṁ okampetvā ummaggaṁ gahetvā pakkāmi.

6. Atha kho bhagavā anupubbena cārikaṁ caramāno yena bārāṇasī isipatanaṁ migadāyo, yena pañcavaggiyā bhikkhū, tenupasaṅkami. Addasaṁsu. Kho pañcavaggiyā bhikkhū bhagavantaṁ durato'va āgacchantaṁ. Disvāna aññamaññaṁ saṇṭhapesuṁ: "ayaṁ āvuso samaṇo gotamo āgacchati bāhuliko [page 009] padhānavibbhanto āvatto bāhullāya. So neva abhivādetabbo. Na paccuṭhātabbo. Tassa pattacīvaraṁ paṭiggahetabbaṁ api ca kho āsanaṁ ṭhapetabbaṁ, sace ākaṅkhissati, nisīdissatī"ti.

1. "Ājiviko ma. Nu. Pu;a. Ma vi; 2. "Āhañachiṁ āhañachuṁ ityapi
3. "Huveyyāvuso' - katthavi

[BJT Page 018]

Yathā yathā kho bhagavā pañcavaggiye bhikkhū upasaṅkamati, tathā tathā te pañcavaggiyā bhikkhū nāsakkhiṁsu sakāya katikāya saṇṭhātuṁ. Asaṇṭhahantā bhagavantaṁ paccuggantvā eko bhagavato pattacīvaraṁ paṭiggahesi. Eko āsanaṁ paññāpesi. Eko pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā pāde1 pakkhālesi. Apissu bhagavantaṁ nāmena ca āvusovādena ca samudācaranti. Evaṁ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "mā bhikkhave, tathāgataṁ nāmena ca āvusovādena ca samudācarittha2. Arahaṁ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṁ amatamadhigataṁ. Ahamanusāsāmi. Ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā na cirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti.

8. Evaṁ vutte pañcavaggiyā bhikkhū bhagavantaṁ etadavocuṁ: "tāya'pi kho tvaṁ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3alamariyañāṇadassanavisesaṁ. Kimpana tvaṁ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaṁ vutte bhagavā pañca vaggiye bhikkhū etadavoca: "na bhikkhave tathāgato bāhuliko. Na padhānavibbhanto. Na āvatto bāhullāya. Arahaṁ bhikkhave, tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṁ amatamadhigataṁ ahamanusāsāmi. Ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā sammadve agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti. Dutiyampi kho pañcavaggiyā bhikkhū bhagavantaṁ etadavocuṁ. Dutiyampi kho bhagavā pañcavaggiye etadavocuṁ: "tāya'pi kho tvaṁ āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā uttarimanussadhammā alamariyañāṇadassanavisesaṁ. Kimpana tvaṁ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti. Evaṁ vutte bhagavā pañca vaggiye bhikkhū etadavoca:
Tatiyampi kho pañavaggiyā bhikkhū bhagavantaṁ etadavocuṁ: "tāya'pi [page 010] kho tvaṁ
Āvuso gotama, iriyāya tāya paṭipadāya tāya dukkarakārikāya nevajjhagā utatarimanussadhammā3- alamariyañāṇadassanavisesaṁ. Kimpana tvaṁ etarahi bāhuliko padhānavibbhanto āvatto bāhullāya adhigamissasi uttarimanusasadhammā alamariyañāṇadassanavisesa"nti.
1. "Nisajja pāde" - ma. Nu pa; vi. 2. "Samudācaratha" - ma. Cha. Saṁ
3. "Uttarimanussadhammaṁ" - machasaṁ; no. Vi

[BJT Page 020]

9. Evaṁ vutte bhagavā pañcavaggiye bhikkhū etadavoca: "abhijānātha me no tumhe bhikkhave ito pubbe evarūpaṁ bhāsitameta"nti. "Nohetaṁ bhante. "Arahaṁ bhikkhave tathāgato sammāsambuddho. Odahatha bhikkhave, sotaṁ. Amatamadhigataṁ. Ahamanusāsāmi. Ahaṁ dhammaṁ desemi. Yathānusiṭṭhaṁ tathā paṭipajjamānā na cirasse'va yassatthāya kulaputtā, sammadve agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭhe'va dhamame sayaṁ abhiññā sacchikatvā upasampajja viharissathā"ti. Asakkhī kho bhagavā pañcavaggiye bhikkhū saññāpetuṁ. Atha kho pañcavaggiyā bhikkhu bhagavantaṁ sussūsiṁsu. Sotaṁ odahiṁsu. Aññāya cittaṁ upaṭṭhāpesuṁ. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi:

10. "Dve'me bhikkhave, antā pabbajitena na sevitabbā: yo cā'yaṁ kāmesu kāmasukhallikānuyogo hīno gammo pothujjaniko anariyo anatthasaṁhito; yo vā'yaṁ attakilamathānuyogo dukkho anariyo anatthasaṁhito. Ete te bhikkhave ubho ante anupagamma majjhamā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇī ñāṇakaraṇi upasamāya abhiññāya sambodhāya nibbāṇaya saṁvattati."

. 11. "Katamā ca sā bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbāṇāya saṁvattīti? Ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi, sammāsaṅkappo, sammāvācā, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi, ayaṁ kho sā bhikkhave, majjhimā paṭipadā tathāgatena abisambuddhā cakkhukaraṇi ñāṇakaraṇī upasamāya abhīññāya sambodhāya nibbaṇāya saṁvattati. "
12. "Idaṁ kho pana bhikkhave, dukkhaṁ ariyasaccaṁ: jāti'pi dukkhā. Jarā'pi dukkhā, vyādhi'pi dukkhā. Maraṇampi dukkhaṁ, appiyehi sampayogo dukkho. Piyehi vippayogo dukkho, yampicchaṁ na labhati, tampi dukkhaṁ. Saṅkhittena pañcupādānakkhandhā dukkhā."

13. "Idaṁ kho pana bhikkhave dukkhasamudayaṁ ariyasaccaṁ: yā'yaṁ taṇhā ponobhavikā nandirāgasahagatā tatra tatrābhīnandanī, yeyyathīdaṁ: kāmataṇhā bhavataṇhā vibhavataṇhā"
Sammāsaṅkappo,4. "Idaṁ kho pana bhikkhave dukkhanirodhaṁ ariyasaccaṁ: yo tassāyeva taṇhāya asesavirāganirodho cāgo paṭinissaggo mutti anālayo.

15. "Idaṁ kho pana bhikkhave, dukkhanirodhagāminī paṭipadā ariyasaccaṁ: ayameva ariyo aṭṭhaṅgiko maggo, seyyathīdaṁ: sammādiṭṭhi, sammāsaṅkappo, sammākammanto, sammāājivo sammāvāyāmo, sammāsati, sammāsamādhi,

16. [page 011] idaṁ dukkhaṁ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhaṁ ariyaccaṁ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhaṁ ariyaccaṁ pariññeyyanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
17. Idaṁ dukkhasamudayaṁ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhasamudayaṁ ariyaccaṁ pahātatabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhasamudayaṁ ariyaccanti pahīṇanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.
18. Idaṁ dukkhanirodhaṁ ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhanirodhaṁ ariyaccaṁ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi, taṁ kho panidaṁ dukkhasamudayaṁ ariyaccaṁ sacchikātabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi.

19. Idaṁ dukkhanirodhagāminī paṭipadā ariyasaccanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhanirodhagāmini paṭipadā ariyaccaṁ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi. Taṁ kho panidaṁ dukkhasamudayaṁ ariyaccaṁ bhāvetabbanti me bhikkhave, pubbe ananussutesu dhammesu cakkhuṁ udapādi, ñāṇaṁ udapādi, paññā udapādi, vijjā udapādi, āloko udapādi
.
20 "Yāvakicañca me bhikkhave, imesu catusu ariyasaccesu evaṁ tiparivaṭṭaṁ dvādasākāraṁ yathābhūtaṁ ñāṇadassanaṁ na suvisuddhaṁ ahosi, neva tāvā'haṁ bhikkhave, sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammā sambodhiṁ abhisambuddho1- paccaññāsiṁ."

1. "Abhisambuddhoti" cha ma. Saṁ; a ci

[BJT Page 024. ]

24. "Yato ca kho me bhikkhave, imesu catusu ariyasaccesu evaṁ tiparivaṭṭaṁ dvādasākāraṁ yathābhūtaṁ ñāṇadassanaṁ suvisuddhaṁ ahosi. Athāhaṁ bhikkhave, sadevake loke samārake sabuhmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya anuttaraṁ sammāsambodhiṁ abhisambudadho paccaññāsiṁ ñāṇañca pana me dassanaṁ udapādi: 'akuppā me cetovimutti1- ayamantimā jāti natthidāni punabbhavo'ti"

22. Imasmiñca pana veyyākaraṇasmiṁ bhaññamāne āyasmato koṇḍaññassa virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhammanti.

23. Pavattite ca pana bhagavatā dhammacakke bhummā devā saddamanussāvesuṁ. "Etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmuṇā vā kenaci vā lokasmi"nti.

24. Bhummānaṁ devānaṁ saddaṁ sutvā cātummahārājikā devasassamaṇabrāhmaṇiyāṁ bhagavatā bārāṇasiyaṁ isipatane [page 012] migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Catummahārājikā devānaṁ saddaṁ sutvā cātummahārājikā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Tāvatiṁsā devā saddaṁ sutvā cātummahārājikā dvo saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Yāmā devā saddaṁ sutvā cātummahārājikā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Tusitā devā saddaṁ sutvā cātummahārājikā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Nimmānarati devā saddaṁ sutvā cātummahārājikā dvo saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Paranimmitavasavattino dvo saddaṁ sutvā cātummahārājikā devā saddamanussāvesuṁ:
"Etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

Brahmakāyikā devā saddaṁ sutvā cātummahārājikā devā saddamanussāvesuṁ: "etaṁ bhagavatā bārāṇasiyaṁ isipatane migadāye anuttaraṁ dhammacakkaṁ pavattitaṁ appativattiyaṁ samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmi"nti.

25. Itiha tena khaṇena tena muhuttena yāva brahmalokā saddo abbhuggañchi. Ayaṁ ca dassahassī lokadhātu saṅkampi. Sampakampi sampavedhi. Appamāṇo ca uḷāro obhāso loke pāturahosi atikkamma devānaṁ devānubhāvaṁ. Atha kho bhagavā udānaṁ2 udānesi: "aññāsi vata bho koṇḍañño aññāsi vata bho koṇḍañño"ti. Iti hi'daṁ āyasmato koṇḍaññassa 'aññākoṇḍañño'3- tve va nāmaṁ ahosi.
1. "Me vimutti" - cha. Ma, saṁ 2. "Imaṁ udānaṁ" ma, cha, saṁ
3. "Aññāsi koṇḍañño" cha, ma, saṁ

[BJT Page 026]

26. " Atha kho āyasmā aññākoṇḍañño diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "labheyyā'haṁ bhante, bhagavato santike pabbajjaṁ. Labheyyaṁ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca. "Svākkhāto dhammo. Cara brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti. Sā'va tassa āyasmato upasampadā ahosi.

27. "Atha kho bhagavā tadavasese bhikkhū dhammiyā tathāya ovadi. Anusāsi. Atha kho āyasmato ca vappassa āyasmato ca bhaddiyassa bhagavatā dhammiyā kathāya ovadiyamānānaṁ anusāsiyamānānaṁ virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṁ etadavocuṁ. "Labheyyāma mayaṁ bhante, bhagavato santike pabbajjaṁ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha [page 013] brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṁ āyasmantānaṁ upasampadā ahosi.

28. Atha kho bhagavā tadavasese bhikkhū nīhārabhatto dhammiyā kathāya ovadi. Anusāsi. Yaṁ tayo bhikkhū piṇḍāya caritvā āharanti, tena chabbaggo yāpeti

29. "Atha kho āyasmato ca mahānāmassa āyasmato ca assajissa bhagavatā dhammiyā kathāya ovadiyamānānaṁ anusāsiyamānaṁ virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma"nti te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṁ etadavocuṁ: "labheyyāma mayaṁ bhante, bhagavato santike pabbajjaṁ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svākkhāto dhammo. Caratha brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṁ āyasmantānaṁ upasampadā ahosi.

[BJT Page 028]

30. Atha kho bhagavā pañcavaggiye bhikkhū āmantesi: "rūpaṁ bhikkhave, anattā. Rūpaṁ vā hidaṁ bhikkhave, attā abhavissa, nayidaṁ rūpaṁ ābādhāya saṁvatteyya. Labbhetha ca rūpe 'evaṁ me rūpaṁ hotu. Evaṁ me rūpaṁ mā ahosī'ti. Yasmā ca kho bhikkhave, rūpaṁ anattā, tasmā rūpaṁ ābādhāya saṁvattati. Na ca labbhati rūpe 'evaṁ me rūpaṁ hotu. Evaṁ me rūpaṁ mā ahosī"ti.

31. "Vedanā bhikkhave, anattā. 1- Vedanā ca hidaṁ bhikkhave, attā abhavissa, nayidaṁ vedanā ābādhāya saṁvatteyya. Labbhetha ca vedanāya 'evaṁ me vedanā hotu. Evaṁ me vedanā mā ahosī'ti. Yasmā ca kho bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṁvattīti. Na ca labbhati vedanāya 'evaṁ me vedanā hotu. Evaṁ me vedanā mā ahosī'ti

32. "Saññā bhikkhave, anattā. Anattā ca hidaṁ bhikkhave abhavissiṁsu, 2nayime saññā ābādhāya saṁvatteyyuṁ. Labbhetha ca saññā 'evaṁ me saññā hontu. Evaṁ me saññā mā ahesu'nti. Yasmā ca kho bhikkhave, saññā anattā, tasmā saññā ābādhāya saṁvattanti. Na ca labbhati saññāya 'evaṁ me saññā hotu. Evaṁ me saññā mā ahesu'nti.

"Saṅkhārā bhikkhave, anattā. Saṅkhārā ca hidaṁ bhikkhave, attā abhavissiṁsu, nayime saṅkhārā ābādhāya saṁvatteyyuṁ. Labbhetha ca saṅkhāresu 'evaṁ me saṅkhārā hontu. Evaṁ me saṅkhārā mā ahesu'nti. Yasmā ca kho bhikkhave, saṅkhārā anattā, tasmā saṅkhārā ābādhāya saṁvattiti. Na ca labbhati saṅkhāresu 'evaṁ me saṅkhārā hontu. Evaṁ evaṁ saṅkhārā mā ahesu'nti. Me saññā mā ahesu'nti.

33. "Viññāṇaṁ bhikkhave, anattā. Viññāṇañcahidaṁ bhikkhave, attā abhavissa, nayidaṁ viññāṇaṁ ābādhāya saṁvatteyya. [page 014] labbhetha ca viññāṇe 'evaṁ me viññāṇaṁ hotu. Evaṁ me viññāṇaṁ mā ahosī'ti. Yasmā ca kho bhikkhave, viññāṇaṁ anattā, tasmā viññāṇaṁ ābādhāya saṁvattati. Na ca labbhati viññāṇe 'evaṁ me viññāṇaṁ hotu. Evaṁ me viññāṇaṁ mā ahosī'ti.

34. "Taṁ kimmaññatha bhikkhave, rūpaṁ niccaṁ vā aniccaṁ vā? Ti. Aniccaṁ bhante, yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā?Ti. Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ 'etaṁ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṁ bhante. Vedanā niccaṁ vā aniccaṁ vā?Ti. Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ 'etaṁ mama. Eso hamasmi. Eso me attā?Ti. No hetaṁ bhante.

"Taṁ kimmaññatha bhikkhave, vedanā niccaṁ vā aniccaṁ vā? Ti. Aniccaṁ bhante,
Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā?Ti. Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ 'etaṁ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṁ bhante.
Saññā niccaṁ vā aniccaṁ vā?Ti. Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ 'etaṁ mama. Eso hamasmi. Eso me attā?Ti. No hetaṁ bhante.

"Taṁ kimmaññatha bhikkhave, saṅkhārā niccaṁ vā aniccaṁ vā? Ti. Aniccaṁ bhante,
Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā?Ti. Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ 'etaṁ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṁ bhante. Viññāṇā niccaṁ vā aniccaṁ vā?Ti. Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ 'etaṁ mama. Eso hamasmi. Eso me attā?Ti. No hetaṁ bhante.

"Taṁ kimmaññatha bhikkhave, viññāṇaṁ niccaṁ vā aniccaṁ vā? Ti. Aniccaṁ bhante,
Yampanāniccaṁ dukkhaṁ vā taṁ sukhaṁ vā?Ti. Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ 'etaṁ mama. Eso'hamasmi. Eso me attā?Ti. No hetaṁ bhante. Viññāṇaṁ niccaṁ vā aniccaṁ vā?Ti. Dukkhaṁ bhante yampanāniccaṁ dukkhaṁ vipariṇāmadhammaṁ, kallannu taṁ samanupassituṁ 'etaṁ mama. Eso hamasmi. Eso me attā?Ti. No hetaṁ bhante.

1. "Vedāna anattā" ma. Ca. Saṁ; to. Ci
2. "Abhavissaṁsu" ma. Ca. Saṁ; ma. Nu. Pa; to. Vi "abhaviṁsu"

[BJT Page 030]

35. Tasmātiha bhikkhave, yaṁ kiñci rūpaṁ atitānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇitaṁ vā, yaṁ dure vā santike vā; sabbaṁ taṁ rūpaṁ netaṁ mama. Neso'hamasmi. Na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci vedanā atitānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇitaṁ vā, yaṁ dure vā santike vā; sabbaṁ taṁ vedanaṁ netaṁ mama. Neso'hamasmi. Na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yā kāci saññā atitānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇitaṁ vā, yaṁ dure vā santike vā; sabbaṁ taṁ saññā netaṁ mama. Neso'hamasmi. Na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Ye keci saṅkhārā atitānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇitaṁ vā, yaṁ dure vā santike vā; sabbaṁ taṁ saṅkhāraṁ netaṁ mama. Neso'hamasmi. Na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ. Yaṁ kiñci viññāṇaṁ atitānāgatapaccuppannaṁ ajjhattaṁ vā bahiddhā vā oḷārikaṁ vā sukhumaṁ vā hīnaṁ vā paṇitaṁ vā, yaṁ dure vā santike vā; sabbaṁ taṁ viññāṇaṁ netaṁ mama. Neso'hamasmi. Na me so attā'ti evametaṁ yathābhūtaṁ sammappaññāya daṭṭhabbaṁ.

36. Evaṁ passaṁ bhikkhave, sutavā ariyasāvako rūpasmimpi nibbindati. Vedānāya'pi nibbindati. Saññāya'pi nibbindati. Saṅkhāresu'pi nibbindati. Viññāṇasmimpi nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti; khīṇā jāti vusitaṁ brahmacariyaṁ; kataṁ karaṇiyaṁ; nāparaṁ itthantāya'ti pajānātī"ti.

37. Idamavoca bhagavā. Attamanā pañcavaggiyā bhikkhū bhagavato bhāsitaṁ abhinanduṁ imasmiñca pana veyyākaraṇasmiṁ bhaññamāne pañcavaggiyānaṁ bhikkhūnaṁ anupādāya āsavehi cittāni vimucciṁsu.

38. Tena kho pana samayena cha loke arahanto honti.

Paṭhamakabhāṇavāraṁ

1. [page 015] tena kho pana samayena bārāṇasiyaṁ yaso nāma kulaputto seṭṭhiputto sukhumālo hoti. Tassa tayo pāsādā honti. Eko hemantiko, eko gimhiko, eko vassiko. So vassike pāsāde vassike cattāro māse1 nippurisehi turiyehi paricārayamāno na heṭṭhāpāsādaṁ orohati.

2. Atha kho yasassa kulaputtassa pañcahi kāmaguṇehi samappitassa samaṅgibhūtassa paricārayamānassa paṭigacceva2- niddā okkami. Parijanassa'pi niddā okkami. Sabbarattiyo ca telappadīpo jhāyati.

1. Cattāromāse - machasaṁ 2. "Paṭikacceva" - ma. Cha. Saṁ

[BJT Page 032]

3. Atha kho yaso kulaputto paṭigacceva pabujjhitvā addasa sakaṁ parijanaṁ supantaṁ. Aññissā kacche vīṇaṁ. Aññissā kaṇṭhe mudiṅgaṁ. Aññissā kacche ālambaraṁ. Aññaṁ vikkesikaṁ aññaṁ vikkhelikaṁ. Aññā vippalapantiyo. Hatthappattaṁ susānaṁ maññe. Disvānassa ādīnavo pāturahosi. Nibbidāya cittaṁ saṇṭhāsi.

4. Atha kho yaso kulaputto udānaṁ udānesi: "upaddutaṁ vata bho; upassaṭṭhaṁ vata bho"ti.

5. Atha kho yayo kulaputto suvaṇṇapādukāyo ārohitvā yena nivesanadvāraṁ tenupasaṅkami. Amanussā dvāraṁ vivariṁsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṁ pabbajjāyā"ti.

6. Atha kho yayo kulaputto yena nagaradvāraṁ tenupasaṅkami. Amanussā dvāraṁ vivariṁsu: "mā yasassa kulaputtassa koci antarāyamakāsi agārasmā anagāriyaṁ pabbajjāyā"ti.

7. Atha kho yayo kulaputto yena isipatanaṁ migadāyo, tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya ajjhokāse caṅkamati. Addāsā kho bhagavā yasaṁ kulaputtaṁ durato'va āgacchantaṁ. Disvānaṁ caṅkamā orohitvā paññatte āsane nisīdi. Atha kho yaso kulaputto bhagavato avidure udānaṁ udānesi: upaddutaṁ vata bho; upassaṭṭhaṁ vata bho"ti

8. Atha kho bhagavā yasaṁ kulaputtaṁ etadavoca: "idaṁ kho yasa, anupaddutaṁ idaṁ anupassaṭṭhaṁ ehi yasa, nisida. Dhammaṁ te desissāmī"ti1. Atha kho yaso kulaputto "idaṁ kira anupaddutaṁ idaṁ anupassaṭṭha"nti haṭṭho udaggo suvaṇṇapādukāhi orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnassa kho yasassa kulaputtassa bhagavā ānupubbīkathaṁ2- kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā [page 016] aññāsi yasaṁ kulaputtaṁ kallacittaṁ muducittaṁ vinivaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā3dhammadesanā taṁ pakāsesi - dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyāthāpi nāma suddhaṁ vatthaṁ apagatakālakaṁ sammadve rajanaṁ patigaṇheyya. Evameva yasassa kulaputtassa tasmiṁ yeva āsane virajaṁ vitamalaṁ dhammacakkhuṁ udapādi "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma"niti.

1. "Desessāmi" ma. Nu. Pa;to. Vi; machasaṁ
2. Anupubbikathaṁ"ma. Cha. Sa ānupubbikathaṁ" ma. Nu. Pa 3. "Samukkaṁsikā"ja. Pu

[BJT Page 034]

9.Atha kho yasassa kulaputtassa mātā pāsādaṁ āruhitvā yasaṁ kulaputtaṁ apassantī yena seṭṭhi gahapati, tenupasaṅkami. Upasaṅkamitvā seṭṭhiṁ gahapatiṁ etadavoca: "putto te gahapati, yaso na dissatī"ti. Atha kho seṭṭhi gahapati catuddisā assadute uyyojetvā sāmaññeva yena isipatanaṁ migadāyo, tenupasaṅkami. Addasā kho seṭṭhi gahapati suṇṇapādukānaṁ nikkhepaṁ disvānaṁ taññeva anugamā1. Addasā kho bhagavā seṭṭhiṁ gahapatiṁ durato'va āgacchantaṁ disvāna bhagavato etadahosi: "yannūnāhaṁ tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhareyyaṁ, yathā seṭṭhi gahapati idha nisinno idha nisinnaṁ yasaṁ kulaputtaṁ na passeyyā"ti. Atha kho bhagavā tathārūpaṁ iddhābhisaṅkhāraṁ abhisaṅkhāsi. 2-

10. Atha kho seṭṭhi gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "api bhante, bhagavā yasaṁ kulaputtaṁ passeyyā? Ti. "Tena hi gahapati, nisida appeva nāma idha nisinno idha nisinnaṁ yasaṁ kulaputtaṁ passeyyāsī"ti.

11. Atha kho saṭṭhi gahapati "idheva kirāhaṁ nisinno idha nisinnaṁ yasaṁ kulaputtaṁ passissāmī"ti haṭṭho udaggo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnassa kho seṭṭhissa gahapatissa bhagavā ānupubbīkathaṁ kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vattaṁ apagata kālakaṁ sammadve rajanaṁ patigaṇheyya, evameva tāsaṁ tasmiṁ yeva āsane virajaṁ vitamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhamma"ti. Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā "abhikkantaṁ bhante abhikkantaṁ bhante. Seyyatāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchantaṁ vā vivareyya, mulhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhareyya cakkhumanto rūpāni dakkhintīti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito esāhaṁ bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata"nti. So'va loke paṭhamaṁ upāsako ahosi [page 017] petigaṇheyya, atha kho yasassa kulaputtassa pituno dhamme desiyamāne yathādiṭṭhaṁ yathāviditaṁ bhumiṁ paccavekkhantassa anupādāya āsavehi cittaṁ vimucci. Atha kho bhagavato etadahosi: "yasassa kho kulaputtatassa pituno dhamme desiyamāne yathādiṭṭhaṁ yathāviditaṁ bhumiṁ paccavekkhantassa anupādāya āsavehi cittaṁ vimuttaṁ. Abhabbo kho yaso kulaputto hināyāvattitvā kāme paribhuñjituṁ seyyathāpi pubbe agārikabhuto. Yannūnāhaṁ taṁ iddhābhīdakkhintīti.Bhayya"nti.

1. Anugamāsi - machasaṁ 3. "Nikujjitaṁ"bhante, abhisaṅkhāresi - machasaṁ 4. So ca - ma nu. Pa; a. Vi

[BJT Page 036]

13. Atha kho bhagavā taṁ iddhābhisaṅkhāraṁ paṭippassambhesi. Addasā kho seṭṭhi gahapati yasaṁ kulaputtaṁ nisinnaṁ disvāna yasaṁ kulaputtaṁ etadavoca: "mātā te tāna, yasa, paridevasokasamāpantā. Dehi mātuyā jīvita"nti

14. Atha kho yaso kulaputto bhagavantaṁ ullokesi. Atha kho bhagavā seṭṭhiṁ gahapatiṁ etadavoca: taṁ kimmaññasi gahapati, yasassa1 sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṁ yathāviditaṁ bhumiṁ paccavekkhantassa anupādāya āsavehi cittaṁ vimuttaṁ. Bhabbo nu kho so gahapati, hināyāvattitvā kāme paribhuñjituṁ seyyathāpi pubbe agārikabhuto? "Ti. "No hetaṁ bhante" yasassa kho gahapati, kulaputtassa sekhena ñāṇena sekhena dassanena dhammo diṭṭho vidito seyyathāpi tayā. Tassa yathādiṭṭhaṁ yathāviditaṁ bhumiṁ paccavekkhantassa anupādāya āsavehi cittaṁ vimuttaṁ abhabbo kho gahapati, yaso kulaputto hīnāyāvattitvā kāme paribhuñajituṁ seyyathāpi pubbe agārikabhuto"ti.

15. "Lābhā bhante, yasassa kulaputtassa suladdhaṁ bhante, yasassa kulaputtassa, yathā yasassa kulaputtassa anupādāya āsavehi cittaṁ vimuttaṁ. Adhivāsetu me bhante, bhagavā ajjatanāya bhattaṁ yasena kulaputtena pacchāsamaṇenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

16. Atha kho seṭṭhi gahapati bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho yaso kulaputto acirapakkante seṭṭhimhi bhagavantaṁ etadavoca: "labheyyā'haṁ bhante, bhagavato santike pabbajjaṁ labheyyaṁ upasampada"nti. "Ehi bhikkhū"ti bhagavā avoca: "svākkhāto dhammo. Cara brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti. Sā' [page 018] tassa āyasmato upasampadā ahosi.

Tena kho pana samayena satta loke arahanto honti.

Yasassa pabbajjā niṭṭhitā.

1. "Yassa" ma. Cha saṁ

[BJT Page 038]

01. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya āyasmatā yasena paccāsamaṇena yena seṭṭhissa gahapatissa nivesanaṁ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmato yasassa mātā ca purāṇadutiyikā ca yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tāsaṁ kāmānaṁ ānupubbikathaṁ kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. Yadā tā pasannacittā, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vattaṁ apagatakālakaṁ sammadve rajanaṁ patigaṇheyya, evameva tāsaṁ tasmiṁyeva āsane virajaṁ vitamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma"nti.
Tā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā "abhikkantaṁ bhante abhikkantaṁ bhante. Seyyathāpi bhante, nikkujjitaṁ vā ukkujājayya, paṭicchantaṁ vā vivareyya, mulhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhareyya cakkhumanto rūpāni dakkhintīti' evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito esāhaṁ bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata"nti. So'va loke paṭhamaṁ upāsiko ahosi tevāciko.

2. Atha kho āyaspatigaṇheyya, pitā ca purāṇadutiyikā ca bhagavantañca āyasmantañca yasaṁ paṇitena khādanīyena bhojaniyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onitapattapāṇīṁ ekamantaṁ nisīdiṁsu. Atha kho bhagavā āyasmato yasassa mātarañca pitarañca purāṇadutiyikañca dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

3. Assosuṁ kho āyasmato yasassa cattāro gihīsahāyakā bārāṇasiyaṁ seṭṭhānuseṭṭhinaṁdakkhintīti'lā [page 019] subāhu puṇṇaji gavampati "yaso kira kulaputto kesamassuṁ ohāretvā kāsayāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito"ti. Sutvāna nesaṁ etadahosi: "naha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito"ti. Te yenāyasmā yaso, tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ yasaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Atha kho āyasassata cattāro gihīsahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā yaso bhagavantaṁ etadavoyasassante cattāro gihisahāyakā bārāṇasiyaṁ seṭṭhānuseṭṭhinaṁ kulānaṁ puttā vimalo subāhu puṇṇaji gavampati. Ime bhagavā ovadatu anusāsatu"ti.

Kesamassuṁ
4. Tesaṁ bhagavā ānupubbikathaṁ kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakālakaṁ sammadeva rajanaṁ patigaṇheyya, evameva tesaṁ tasmiṁ yeva āsane virajaṁ vitamalaṁ dhammacakkhuṁ udapādi: "yaṁ kicañci samudayadhammaṁ sabbaṁ taṁ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṁ etadavocuṁ: "labheyyāma mayaṁ bhante, bhagavato santike pabbajjaṁ. Labheyyāma upasampada"nti.

"Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti

Sā'va tesaṁ āyasmantānaṁ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaṁ bhagavatā dhammiyā kathāya ovadiyamānānaṁ anusāsiyamānānaṁ anupādaya āsavehi cittāni vimucciṁsu.

Tena kho pana samayena ekādasa loke arahanto honti.

Catugihisahāyapabbajjā niṭṭhitā.

1. [page 020] assosuṁ kho āyasmato yasassa paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaṁ kulānaṁ puttā "yaso kira kulaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito"ti. Sutvāna nesaṁ etadahosi: "na ha nuna so orako dhammavinayo, na sā orakā pabbajjā, yattha yaso kulaputto kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajito"ti. Te yenāyasmā yaso tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ yasaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Atha kho āyasmā yaso te paññāsamante gihisahāyake ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā yaso bhagavantaṁ etadavoca: "ime me bhante, paññāsamattā gihīsahāyakā jānapadā pubbānupubbakānaṁ kulānaṁ puttā. Ime bhagavā ovadatu anusāsatu"ti.

[BJT Page 042]

2. Tesaṁ bhagavā ānupubbikathaṁ kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakālakaṁ sammadeva rajanaṁ patigaṇheyya, evameva tesaṁ tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kicañci samudayadhammaṁ sabbaṁ taṁ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṁ etadavocuṁ: "labheyyāma mayaṁ bhante, bhagavato santike pabbajjaṁ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti. Sā'va tesaṁ āyasmantānaṁ upasampadā ahosi. Atha kho bhagavā te bhikkhū dhammiyā kathāya ovadi. Anusāsi. Tesaṁ bhagavatā dhammiyā kathāya ovadiyamānānaṁ anusāsiyamānānaṁ anupādaya āsavehi cittāni vimucciṁsu.

Tena kho pana samayena ekāsaṭṭhi loke arahanto honti.

3. Atha kho bhagavā bhikkhū1- āmantesi: "mutto'haṁ bhikkhave, sabbapāsehi ye dibbā ye ca mānusā. Tumhe'pi bhikkhave, [page 021] muttā sabbapāsehi ye dibbā ye ca mānusā. Caratha bhikkhave, cārikaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānaṁ. Mā ekena dve agamittha. Desetha bhikkhave, dhammaṁ ādikalyāṇaṁ majjhe kalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañajanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāsetha. Santi sattā apparajakkhajātikā; assavaṇatā dhammassa parihāyanti. Bhavissanti dhammassa aññātāro. Ahampi bhikkhave, yena uruvelā senāninigamo, tenupasaṅkamissāmi dhammadesanāya"ti.

4. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi: -

"Baddho'si sabbapāsehi ye dibbā ye ca mānusā,
Mahābandhanabaddho'si na me samaṇa mokkhasī"ti.

1. "Te bhikkhu" - machasaṁ

[BJT Page 044]

"Mutto'haṁ sabbapāsehi ye dibbā ye ca mānusā,
Mahābandha namutto'mhi nihato tvamasi antakā"ti.

"Antalikkhacaro pāso yavāyaṁ carati mānaso,
Tena taṁ bādhayissāmi na me samaṇa mokkhasī"ti.

"Rūpā saddā rasā gandhā phoṭṭhabbā ca manoramā,
Ettha me vigaparisuddhaṁto tvamasi antakā"ti

Atha kho māro pāpimā "jānāti maṁ bhagavā jānāti maṁ sugato"ti dukkhi dummano tatthevantaradhāyī ti.

Mārakathā ekādasamī niṭṭhitā.

1. Tena kho pana samayena bhikkhū nānādisā nānājanapadā pabbajjāpekhe upasampadāpekhe1- ānenti: "bhagavā te pabbājessati. Upasampādessatī"ti. Tattha bhikkhū ceva kilamanti pabbajjāpekhā ca upasampadāpekhā ca. Atha kho bhagavato rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaṁ bhikkhūnaṁ anujāneyyaṁ: "tumheva'dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

2. Atha kho bhagavā sāyaṇhasamayaṁ patisallānā vuṭṭhito etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ santipātāpetvā dhammiṁ kathaṁ katvā [page 022] bhikkhū āmantesi: "idha mayhaṁ bhikkhave rahogatassa patisallinassa evaṁ cetaso parivitakko udapādi: "etarahi kho bhikkhū nānādisā nānājanapadā pabbajjapekhe upasampadāpekhe ānenti. Bhagavā te pabbājessati, upasampādessatī"ti. Tattha bhikkhū ceva kilamanti, pabbajjapekhā ca upasampadāpekhā ca. Yannūnāhaṁ bhikkhūnaṁ anujāneyyaṁ: tumheva'dāni bhikkhave, tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethā"ti.

1. "Pabbajjāpekkhe ca upasatampadāpekkhe ca" - machasaṁ

BJT Page 046]

3. Anujānāmi bhikkhave, tumheva'dāni tāsu tāsu disāsu tesu tesu janapadesu pabbājetha upasampādethāti. Evañca pana bhikkhave, pabbājetabbo. Upasampādetabbo. Paṭhamaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā1- ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā bhikkhūnaṁ pāde vandāpetvā ukkuṭikaṁ nisīdāpetvā añjaliṁ paggaṇhāpetvā evaṁ vadehīti vattabbo:

"Buddhaṁ saraṇaṁ gacchāmi,
Dhammaṁ saraṇaṁ gacchāmi,
Saṅghaṁ saraṇaṁ gacchāmi,

Dutiyampi buddhaṁ saraṇaṁ gacchāmi,
Dutiyampi dhammaṁ saraṇaṁ gacchāmi,
Dutiyampi saṅghaṁ saraṇaṁ gacchāmi,

Tatiyampi buddhaṁ saraṇaṁ gacchāmi,
Tatiyampi dhammaṁ saraṇaṁ gacchāmi,
Tatiyampi saṅghaṁ saraṇaṁ gacchāmi,

Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi pabbajjaṁ upasampadanti.

Tīhi saraṇagamanehi pabbajjāupasampadākathā dvādasamī niṭṭhitā.

1. Atha kho bhagavā vassaṁ vuttho2 bhikkhū āmantesi: mayhaṁ kho bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttarā vimutti anuppattā. Anuttarā vimutti sacchikatā. Tumhepi bhikkhave, yoniso manasikārā yoniso sammappadhānā anuttaraṁ vimuttiṁ anupāpuṇātha. Anuttaraṁ vimuttiṁ sacchikarothā"ti.

2. Atha kho māro pāpimā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ gāthāya ajjhabhāsi: -

"Baddho'si mārapāsehi ye dibbā ye ca mānusā,
Mahābandhatabaddho'si na me samaṇa mokkhasi"ti.

"Mutto'haṁ mārapāsehi ye dibbā ye ca mānusā,
Mārabandhanamutto'mhi nihato tvamasi antakā"ti.

Atha kho māro pāpimā "jānāti maṁ bhagavā jānāti maṁ sugato"ti dukkhi dummano tatthevantaradhāyīti.

1. "Acchāpetvā" machasaṁ 2. "Vuṭṭho" machasaṁ

[BJT Page 048]
[page 023]

3. Atha kho bhagavā bārāṇasiyaṁ yathābhirattaṁ viharitvā yena uruvelā tena cārikaṁ pakkāmi. Atha kho bhagavā maggā okkamma yena aññataro vanasaṇḍo tenupasaṅkami. Upasaṅkamitvā taṁ vanasaṇḍaṁ ajjhogāhetvā aññatarasmiṁ rukkhamūle nisīdi.

4. Tena kho pana samayena bhaddavaggiyā sahāyakā sapajāpanikā tasmiṁ vanasaṇḍe parivārenti. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā vesī tesu pamattesu parivārentesu bhaṇḍaṁ ādāya palāyittha

5. Atha kho te sahāyakā sahāyakassa veyyāvaccaṁ karontā taṁ itthiṁ gavesantā taṁ vanasaṇḍaṁ āhiṇḍantā addasaṁsu bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ disvāna yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ: etadavoca: "api bhante, bhagavā itthiṁ1 passeyyā"ti. "Kimpana vo kumārā, itthiyā! "Ti. Idha mayaṁ bhante, tiṁsamattā bhaddavaggiyā sahāyakā sapajāpatikā imasmiṁ vanasaṇḍe paricārimhā. Ekassa pajāpati nāhosi. Tassa atthāya vesī ānītā ahosi. Atha kho sā bhante, vesī amhesu pamattesu paricārentesu bhaṇḍaṁ ādāya palāyittha. Te mayaṁ bhante, sahāyakā sahāyakassa veyyāvaccaṁ karontā taṁ itthiṁ gavesantā imaṁ vanasaṇḍaṁ āhiṇḍāmā"ti.

6. "Taṁ kiṁ maññatha vo kumārā, - katamaṁ nu kho tumhākaṁ varaṁ, yaṁ vā tumhe itthiṁ gaveseyyātha, yaṁ vā attānaṁ gaveseyyāthā?"Ti "etadeva bhante, amhākaṁ varaṁ, - yaṁ mayaṁ attānaṁ gaveseyyāmā"ti. "Tena hi vo kumārā, nisidatha. Dhammaṁ vo desissāmī"ti. "Evaṁ bhante"ti kho te bhaddavaggiyā sahāyakā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

1. "Ekaṁ itthiṁ" - machasaṁ

[BJT Page 050]

6. Tesaṁ bhagavā ānupubbikathaṁ kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacibhaṇḍaṁtte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakālakaṁ sammadeva rajanaṁ patigaṇheyya, evameva tesaṁ tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamma"nti. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā [page 024] tiṇṇavicikicchā vigatakathaṅkathā vesārajjappantā aparappaccayā satthusāsane bhagavantaṁ etadavocuṁ: "labheyyāma mayaṁ bhante, bhagavato santike pabbajjaṁ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca: "svākkhāto dhammo caratha brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti sā'va tesaṁ āyasmantānaṁ upasampadā ahosi.
Bhaddavaggiyasahāyakānaṁ vatthu niṭṭhitaṁ

Dutiyakabhāṇavāraṁ.

1. Atha kho bhagavā anupubbena cārikaṁ caramāno yena uruvelā tadavasari. Tena kho pana samayena uruvelāyaṁ tayo jaṭilā paṭivasanti: uruvelakassapo nadīkassapo gayākassapoti. Tesu uruvelakassapo jaṭilo pañcannaṁ jaṭilasatānaṁ nāyako hoti vināyako aggo pamukho pāmokkho. Nadīkassapo jaṭilo tiṇṇaṁ jaṭilasatānaṁ nāyako hoti vināyako aggo pamukho pāmokkho. Gayākassapo jaṭilo dvinnaṁ jaṭilasanānaṁ nāyako hoti vināyako aggo pamukho pāmokkho.

[BJT Page 052]

2. Atha kho bhagavā yena uruvelakassapassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā uruvelakassapaṁ jaṭilaṁ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiṁ1 agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṁ mā viheṭhesī"ti. Dutiyampi kho bhagavā uruvela kassapaṁ jaṭilaṁ etadavoca: "sace te kassapa, agaru, vaseyyama ekarantiṁ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṁ mā viheṭhesī"ti. Tatiyampi kho bhagavā uruvela kassapaṁ jaṭilaṁ etadavoca: "sace te kassapa, agaru, vaseyyāma ekarantiṁ agyāgāre"ti. "Na kho me mahāsamaṇa, garu. Caṇḍettha nāgarājā iddhimā āsīviso ghoraviso so taṁ mā viheṭhesī"ti. "Appeva nāma2- maṁ na viheṭheyya, iṅgha tvaṁ kassapa, anujānāhi agyāgāra"nti. "Vihara mahāsamaṇa, yathāsukha"nti. Atha kho bhagavā agyāgāraṁ pavisitvā tiṇasantharakaṁ paññāpetvā nisīdi pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭhapetvā.

3. Atha kho so nāgo adasa bhagavantaṁ paviṭṭhaṁ3. 'Disvāna dummano4- padhūpāyi. Atha kho bhagavato etadahosi: "yannūnāhaṁ imassa nāgassa anupahacca [page 025] chaviñca cammañca maṁsañca nahāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaṁ pariyādiyeyya"nti. Atha kho bhagavā tathārupaṁ iddhābhīsaṅkhāraṁ abhisaṅkharitvā padhūpāyi. Atha kho so nāgo dukkhaṁ asahamāno pajjali. Bhagavāpi tejodhātuṁ samāpajjitvā pajjali. Ubhinnaṁ sajotibhūtānaṁ agyāgāraṁ ādittaṁ viya hoti sampajjalitaṁ sajotibhūtaṁ . Atha kho te jaṭilā agyāgāraṁ parivāretvā evamāhaṁsu: "abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyatī"ti. Atha kho bhagavā tassā rattiyā accayena tassa nāgassa anupahacca chaviñca cammañca maṁsañca nāhāruñca aṭṭhiñca aṭṭhimiñcañca tejasā tejaṁ pariyādiyitvā patte pakkhipitvā uruvelakassapa jaṭilassa dassesi: "ayaṁ te kassapa, nāgo. Pariyādinno assa tejasā tejo"ti. Atha kho uruvela kassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma caṇḍassa nāgarājassa iddhīmato āsivisassa ghoravisassa tejasā tejaṁ pariyādiyissati. Natveva ca kho arahā yathā aha"nti.

1. "Rattaṁ" machasaṁ; no. Vi;va. Nu; [PTS 2.] "Appeva" machasaṁ [PTS]
3. "Addasā kho so nāgo bhagavantaṁ paviṭṭhaṁ" machasaṁ
"Atha kho so nāgo bhagavantaṁ paviṭṭhaṁ addasa" [PTS]
"Atha kho so nāgo bhagavantaṁ paviṭṭhaṁ dissavāna " va. Nu. Pa;ja. Pu;a. Vi.
4. "Dukkhi dummano" [PTS]

[BJT Page 054]

4. Nerañjarāyaṁ bhagavā uruvelakassapaṁ jaṭilamevoca,
Sace te kassapa agaru viharemu ajjuṇho aggisaraṇamhiti1-

Na kho me mahāsamaṇa garu phāsukāmova taṁ nivāremi,
Caṇḍettha nāgarājā iddhīmā āsīviso ghoraviso so taṁ mā viheṭhesīti.

Appeva maṁ na viheṭheyya iṅgha tvaṁ kassapa anujānāhi agyāgāranti
Dinnanti naṁ viditvā asamhito pāvisi bhayamatīto

Disvā isiṁ paviṭṭhaṁ ahināgo dummano padhūpāyi,
Sumanamanaso2- adhimano manussanāgopi tattha padhūpāyi

Makkhañca asahamāno ahināgo pāvakova pajjali,
Tejodhātūsu kusalo manusasanāgo'pi tattha pajjali.

Ubhīnnaṁ sajotibhūtānaṁ agyāgāraṁ udiccare jaṭilā3-,
Abhirūpo vata bho mahāsamaṇo nāgena viheṭhīyatīti bhaṇanti.

Atha rattiyā4- accayena ahināgassa5- acciyo na honti,
Iddhimano panuṭṭhitā6- anekavaṇṇā acchiyo honti

Nīlakā7- atha lohitikā mañjeṭṭhā pītikā8- eḷikavaṇṇāyo,
Aṅgīrasassa kāye anekavaṇṇā acciyo honti

Pattamhi odahitvā ahināgaṁ brāhmaṇassa dassesi,
Ayaṁ te kassapa nāgo pariyādinno assa tejasā tejoti

5. Atha kho uruvelakassapo jaṭilo bhagavato iminā iddhipāṭihāriyena abhippasanno bhagavantaṁ etadavoca: "idheva mahāmasaṇa, vihara ahaṁ te dhuvabhattenā"ti

Paṭhamaṁ pāṭihāriyaṁ.

1. "Ajjaṇho aggisālamhī"ti - machasaṁ [PTS 2.] "Sumanaso avimano"
3. "Ubhinnaṁ sajotibhutānaṁ agyāgāraṁ ādittaṁ hoti sampajjalitaṁ sajotibhūtaṁ udiccare jaṭilā"- ma. Cha, saṁ
4. "Atha tassā rattiyā" - machasaṁ "atha kho tassā rattiyā" [PTS]
5. "Yathā nāgassa" machasaṁ 6. "Panaṭhitā" machasaṁ: to. Vi; [PTS]
7. "Nīlā" machasaṁ 8. "Pītakā" - machasaṁ [PTS]

[BJT Page 056]
[page 026] 6. Atha kho bhagavā uruvelakassapassa jaṭilassa assamassa avidure aññatarasmiṁ vanasaṇḍe vihāsi. Atha kho cattāro vahārājā abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ vanasaṇḍaṁ obhāsetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā catuddisā aṭṭhaṁsu seyyathāpi mahantā aggikkhandhā.

Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṁ bhattaṁ. Ke nu kho te mahāsamaṇa, abhīkkantāya rattiyā abhikaudiccarelakappaṁ vanasaṇḍaṁ obhāsetvā yena tvaṁ tenupasaṅkamiṁsu? Upasaṅkamitvā taṁ abhivādetvā catuddisā aṭṭhaṁsu seyyathāpi mahantā aggikkhandhā?Ti.

"Ete kho kassapa, cattāro mahārājā yenāhaṁ tenupasaṅkamiṁsu dham savaṇāruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cattāropi mahārājā upasaṅkamissanti dhammasamaṇāya nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṁ bhuñajitvā tasmiṁ yeva vanasaṇḍe vihāsi.

Dutiyaṁ pāṭihāriyaṁ.

97. Atha kho sakko devānamindo abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ vanasaṇḍaṁ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṁ bhattaṁ ke nu kho so mahāsamaṇa, abhīkkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ vanasaṇḍaṁ obhāsetvā yena tvaṁ tenupasaṁnamiṁsu? Upasaṅkamitvā taṁ abhīvādetvā catuddisā aṭṭhaṁsu seyyathāpi maha aggigikkhandhā purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro ca?

[BJT Page 058]

"Eso kho kassapa, sakko devānamindo yenāhaṁ tenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma [page 027] sakko pi devānamindo upasaṅkamissati dhammasavaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṁ bhuñajitvā tasmiṁ yeva vanasaṇḍe vihāsi.

Tatiyaṁ pāṭihāriyaṁ

18. Atha kho brahmā sahampati abhikkantāya rattiyā abhikkantavaṇṇo kevalakappaṁ vanasaṇḍaṁ obhāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Seyyathāpi mahā aggikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇitataro ca.

9. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṁ bhattaṁ ke nu kho so mahāsamaṇa, abhikkantāya rattiyā abhikkantavaṇṇā kevalakappaṁ vanasaṇḍaṁ obhāsetvā yena tvaṁ tenupasaṅkamiṁsu? Upasaṅkamitvā taṁ abhivādetvā catuddisā aṭṭhaṁsu seyyathāpi maha aggigikkhandho purimāhi vaṇṇanibhāhi abhikkantataro ca paṇītataro cā?"Ti.
"Eso kho kassapa, brahmā savanasaṇḍetenupasaṅkami dhammasavaṇāyā"ti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma brahmāpi sahampi upasaṅkamissati dhammasamaṇāya. Tattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṁ bhuñajitvā tasmiṁ yeva vanasaṇḍe vihāsi.
Catutthaṁ pāṭihāriyaṁ

10. Tena kho pana samayena uruvelakassapassa jaṭilassa mahāyañño paccupaṭṭhito hoti. Kevalakappā ca aṅgamagadhā pahūtaṁ khādanīyaṁ bhojaniyaṁ ādāya abhikkamitukāmā honti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṁ khādanīyaṁ bhojanīyaṁ ādāya abhikkamissanti. Sace mahāsāmaṇo mahājanakāye iddhīpāṭihāriyaṁ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhassati. Mama lābhasakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā"ti.

[BJT Page 060]

11. Atha kho bhagavā [page 028] uruvelakassapassa cetasā ceto parivitakkamaññāya uttarakuruṁ ganatvā tato piṇḍapātaṁ āharitvā anotattadahe paribhuñajitvā tattheva divāvihāraṁ akāsi.

12Vanasaṇḍelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṁ bhattaṁ. Kinnu kho mahāsamaṇa, bhiyyo nāgamāsi? Api ca mayaṁ taṁ sarāma: kinnu kho mahāsamaṇo nāgacchatī?"Ti. Khādinīyassa ca bhojaniyassa ca te paṭiviṁso1 ṭhapito"ti.

13. "Nanu te kassapa, etadahosi: etarahi kho me mahāyañño paccupaṭṭhito kevalakappā ca aṅgamagadhā pahūtaṁ khādanīyaṁ bhojanīyaṁ ādāya abhikkamissanti. Sace mahāsamaṇo mahājanakāye iddhipāṭihāriyaṁ karissati, mahāsamaṇassa lābhasakkāro abhivaḍḍhisti. Mama lābhakkāro parihāyissati. Aho nūna mahāsamaṇo svātanāya nāgaccheyyā?"Ti.

14. "So kho ahaṁ kassapa, tava cetasā cetoparivitakkamaññāya uttarakuruṁ gantvā tato piṇḍapātaṁ āharitvā anotattadahe paribhuñjitvā tatthava divāvihāraṁ akāsī"nti.

15. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma cetasā'pi cittaṁ pajānissati. Natveva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṁ bhuñjitvā2- tasmiṁ yeva vanasaṇḍe vihāsi.

Pañcamaṁ pāṭihāriyaṁ

1. "Paṭivīso" - machasaṁ [PTS 2.] "Paribhuñji" [PTS]

[BJT Page 062]

61. Tena kho pana samayena bhagavato paṁsukulaṁ uppannaṁ hoti. Atha kho bhagavato etadahosi: "kattha nu kho ahaṁ paṁsukulaṁ dhoveyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya pāṇinā pokkharaṇiṁ khaṇitvā bhagavantaṁ etadavoca: "idha bhante, bhagavā paṁsukulaṁ dhovatu'ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṁ paṁsukulaṁ parimaddeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṁ sīlaṁ upanikkhīpi: "idha bhante, bhagavā paṁsukulaṁ parimaddatu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṁ ālambitvā uttareya?"Nti. Atha kho kakudhe adhīvatthā devatā bhagavato cetasā ceto parivitakkamaññāya sākhaṁ oṇāmesi1- "idha bhante, [page 029] ālambitvā uttaretu"ti. Atha kho bhagavato etadahosi: "kimhi nu kho ahaṁ paṁsukulaṁ vissajjeyya?"Nti. Atha kho sakko devānamindo bhagavato cetasā cetoparivitakkamaññāya mahatiṁ silaṁ upanikkhīpi. "Idhaṁ bhante, bhagavā paṁsukulaṁ vissajjetu"nti.

2. Atha kho uruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "kālo mahāsamaṇa, niṭṭhitaṁ bhattaṁ. Kinnu kho mahāsamaṇa, nāyaṁ pubbe idha pokkharaṇī, sāyaṁ idha pokkharaṇī? Nayimā silā pubbe upanikkhittā kenimā silā upanikkhīttā? Nayimassa kakudhassa pubbe sākhā onatā, ?"Ti.
3. "Idha me kassapa, paṁsukulaṁ uppannaṁ ahosi. Tassa mayhaṁ kassapa, etadahosi: 'kattha nu kho ahaṁ paṁsukulaṁ dhoveyya?Nti. Atha kho kassapa, sakko devānamindo mama cetaso cetoparivitakka maññāya pāṇīnā pokkharaṇīṁ khaṇitvā maṁ etadavoca: "idha bhante, bhagavā paṁsukulaṁ dhovatu'ti. Sāyaṁ amanussena pāṇinā khatā2- pokkharaṇi. Tassa mayhaṁ kassapa, etadahosi: "kimhi nu kho ahaṁ paṁsukulaṁ parimaddeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṁ sīlaṁ upanikkhīpi: "idha bhante, bhagavā paṁsukulaṁ parimaddatu"ti. Sāyaṁ amanussena upanikkhittā silā tassa mayhaṁ kassapa, etadahosi: 'kimhi nu kho ahaṁ ālambitvā uttareyya?"Nti. Atha kho kassapa kakudhe adhīvatthā devatā mama cetasā cetoparivitakkamaññāya sākhaṁ onāmesi: "idha bhante, bhagavā ālambitvā uttaretu"ti. Svāyaṁ āharabhattho kakudho. Tassa mayhaṁ kassapa, etadahosi: "kimhi nu kho ahaṁ paṁsukulaṁ vissajjeyya?"Nti. Atha kho kassapa, sakko devānamindo mama cetasā cetoparivitakkamaññāya mahatiṁ silaṁ upanikkhipi. "Idha bhante bhagavā paṁsukulaṁ vissajjetu"nti. Sāyaṁ amanussena upanikkhittā silā"nti. Atha kho uruvelakassapo jaṭilassa etadahosi: "mahiddhīko kho mahāsamaṇo mahānubhāvo, yatra hi nāma sakkopi devānamindo veyyāvaccaṁ karissati. Nattheva ca kho arahā yathā aha"nti atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṁ bhuñajitvā tasmiṁ yeva vanasaṇḍe vihāsi.

1. "Onamesi" [PTS 2.] "Khaṇītā" machasaṁ; [PTS]

[BJT Page 064]

4. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato [page 030] kālaṁ ārocesi: "kālo mahā samaṇa, niṭṭhitaṁ bhatta"nti. "Gaccha, kassapa, 1- āyāmaha"nti. Uruvelakassapaṁ jaṭilaṁ uyyojetvā yāya jambuyā jambudīpo paññāyati tato phalaṁ gahetvā paṭhamataraṁ āganatvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṁ agyāgāre nisinnaṁ. Disvāna bhagavantaṁ etadavoca: "katamena tvaṁ mahāsamaṇa, maggena āgato? Ahaṁ tayā paṭhamataraṁ pakkanto. So tvaṁ paṭhamataraṁ āganatvā agyāgāre nisinno"ti. "Idhāhaṁ kassapa, taṁ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṁ gahetvā paṭhamataraṁ āganatvā agyāgāre nisinno. Idaṁ kho kassapa, jambuphalaṁ vaṇṇasampannaṁ gandhasampannaṁ rasasampannaṁ. Sace ākaṅkhasi paribhuñajā"ti. "Alaṁ, mahāsamaṇa, tvaṁ yevetaṁ2 āharasi, 3- tvaṁ yevetaṁ paribhuñajā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṁ paṭhamataraṁ uyyojetvā yāya jambuyā jambudīpo paññāyati, tato phalaṁ gahetvā paṭhamataraṁ āganatvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti. Atha kho bhagavā uruvelakassapassa jaṭilassa bhattaṁ bhuñajitvā tasmiṁ yeva vanasaṇḍe vihāsi.

05. Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṁ ārocesi: "kālo mahā samaṇa, niṭṭhitaṁ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṁ jaṭilaṁ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure ambo tāvatiṁsaṁ gantvā pāripucchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaṁ agyāgāre nisinnaṁ. Disvāna bhagavantaṁ etadavoca: "katamena tvaṁ mahāsamaṇa, maggena āgato? Ahaṁ tayā paṭhamataraṁ pakkanto. So tvaṁ paṭhamataraṁ āgantvā agyāgāre nisinno"ti. "Idhāhaṁ kassapa, taṁ uyyojetvā tāvatiṁsaṁ gantvā pāricchattaka pupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisinno. Idaṁ kho kassapa, pāricchattakapupphaṁ vaṇṇasampannaṁ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṁ paṭhamataraṁ uyyojetvā tāvatiṁsaṁ gantvā pāricchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṁ ārocesi: "kālo mahā samaṇa, niṭṭhitaṁ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṁ jaṭilaṁ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure āmalakī tāvatiṁsaṁ gantvā pāripucchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṁ agyāgāre nisinnaṁ. Disvāna bhagavantaṁ etadavoca: "kapāricchattakapupphaṁ āgato? Ahaṁ tayā paṭhamataraṁ pakkanto. So tvaṁ paṭhamataraṁ āgantvā agyāgāre nisinno"ti. "Idhāhaṁ kassapa, taṁ uyyojetvā tāvatiṁsaṁ gantvā pāricchattaka pupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisinno. Idaṁ kho kassapa, pāricchattakapupphaṁ vaṇṇasampannaṁ gandhasampana"nti4. [page 031] atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṁ paṭhamataraṁ uyyojetvā tāvatiṁsaṁ gantvā pāricchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṁ ārocesi: "kālo mahā samaṇa, niṭṭhitaṁ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṁ jaṭilaṁ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure haritakī tāvatiṁsaṁ gantvā pāripucchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisīdi. Addāsā kho uruvelakassapo jaṭilo bhagavantaṁ agyāgāre nisinnaṁ. Disvāna bhagavantaṁ etapāricchattakapupphaṁṇa, maggena āgato? Ahaṁ tayā paṭhamataraṁ pakkanto. So tvaṁ paṭhamataraṁ āgantvā agyāgāre nisinno"ti. "Idhāhaṁ kassapa, taṁ uyyojetvā tāvatiṁsaṁ gantvā pāricchattaka pupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisinno. Idaṁ kho kassapa, pāricchattakapupphaṁ vaṇṇasampannaṁ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṁ paṭhamataraṁ uyyojetvā tāvatiṁsaṁ gantvā pāricchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
Atha kho ūruvelakassapo jaṭilo tassa rattiyā accayena yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato kālaṁ ārocesi: "kālo mahā samaṇa, niṭṭhitaṁ bhatta"nti. "Gaccha, kassapa, āyāmaha"nti. Uruvelakassapaṁ jaṭilaṁ uyyojetvā yāya jambuyā jambudīpo paññāyati, tassa avidure tāvatiṁsaṁ gantvā pāripucchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisīdi. Addasā kho uruvelakassapo jaṭilo bhagavantaṁ agyāgāre nisinnaṁ. Disvāna bhagavantaṁ etadavoca: "katamena tvaṁ mahāsamaṇa, magepāricchattakapupphaṁraṁ pakkanto. So tvaṁ paṭhamataraṁ āgantvā agyāgāre nisinno"ti. "Idhāhaṁ kassapa, taṁ uyyojetvā tāvatiṁsaṁ gantvā pāricchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisinno. Idaṁ kho kassapa, paricchattakapupphaṁ vaṇṇasampannaṁ gandhasampana"nti4. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma maṁ paṭhamataraṁ uyyojetvā tāvatiṁsaṁ gantvā pāricchattakapupphaṁ gahetvā paṭhamataraṁ āgantvā agyāgāre nisīdissati. Nattheva ca kho arahā yathā aha"nti.
1. "Gaccha tvaṁ kassapa. Machasaṁ; [PTS 2.] "Tvaṁyeva taṁ; [PTS]gantvāhasi" machasaṁ 4. "Sace ākaṅkhasi gaṇhāti. Alaṁ mahāsamaṇa, tvaṁ yeva taṁ arahasi tvaṁ yeva taṁ gaṇhāti" ma, cha, saṁ; [PTS]

[BJT Page 066]

6. Tena kho pana samayena te jaṭilā aggiṁ paricaritukāmā na sakkonti kaṭṭhāni phāletuṁ. Atha kho tesaṁ jaṭilānaṁ etadahosi: "nissaṁsayaṁ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṁ na sakkoma kaṭṭhāni phāletu"pāricchattakapupphaṁuruvelakassapaṁ jaṭilaṁ etadāvoca: "phālīyantu kassapa, kaṭṭhānī?"Ti. "Paricchattakapupphaṅkideva pañca kaṭṭhasatāni phāliyiṁsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma kaṭṭhānipi na phālīyissanti. 1- Nattheva ca kho arahā yathā aha"nti.

7. Tena kho pana samayena te jaṭilā aggiṁ paricaritukāmā na sakkonti aggiṁ jāletuṁ. Atha kho tesaṁ jaṭilānaṁ etadahosi: "nissaṁsayaṁ kho mahāsamaṇassa iddhānubhāvoākaṅkhasikkoma aggiṁ jāletu"nti. Atha kho bhagavā uruvelakassapaṁ jaṭilaṁ etadāvoca: "ujjālīyantu kassapa, aggi?"Ti. "Ujjāliyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni ujjāliṁsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na ujjāliyissanti. 2- Nattheva ca kho arahā yathā aha"nti.

8. Tena kho pana samayena te jaṭilā aggiṁ paricaritvā na sakkonti aggiṁ
Vijjhāpetuṁ. Atha kho tesaṁ jaṭilānaṁ etadahosi: "nissaṁsayaṁ kho mahāsamaṇassa iddhānubhāvo, yathā mayaṁ na sakkoma aggiṁ vijjhāpetu"nti. Atha kho bhagavā uruvelakassapaṁ jaṭilaṁ etadāvoca: "vijjhayantu kassapa, aggi?"Ti. "Vijjhāyantu mahāsamaṇā"ti. Sakideva pañca aggisatāni vijjhāyiṁsu. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma aggipi na vijjhāyissanti. 3- Nattheva ca kho arahā yathā aha"nti.

9. Tena kho pana samayena te jaṭilā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye najjā nerañjarāya ummujjantipi. Nimmujjantipi ummujja nimmujjampi karonti. Atha kho bhagavā pañcamattāni mandāmukhīsatāni abhinimmini yattha te jaṭilā uttaritvā visīvesuṁ. 4- [page 032] atha kho tesaṁ jaṭilānaṁ etadahosi: "nissaṁsayaṁ kho mahāsamaṇassa iddhānubhāvo, yathāyimā mandāmukhīyo nimmitā"ti. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo, yatra hi nāma tāva bahu mandāmukkhiyo abhinimminissanti. Nattheva ca kho arahā yathā aha"nti.

1. "Phāliyissanti" machasaṁ [PTS 2. ']Ujjaliyissanti" ma, cha, saṁ [PTS]
3. "Vijjhāyissanti" machasaṁ [PTS 4. ']Visibbesuṁ "ma, cha, saṁ [PTS]

[BJT Page 068]

10. Tena kho pana samayena mahā akālamegho pāvassi. 1Mahā udakavāhako sañjāyi. Yasmiṁ padese bhagavā viharati, so padeso udakena otthaṭo hoti. 2Atha kho bhagavato etadahosi: "yannūnāhaṁ samantā udakaṁ ussādetvā 3majjhe reṇugatāya4 bhumiyā caṅkameyya,nti. Atha kho bhagavā samantā udakaṁ ussādetvā majjhe reṇugatāya bhūmiyā caṅkami. Atha kho uruvelakassapo jaṭilo "māheva kho mahāsamaṇo udakena vūḷho ahosi"ti. Nāvāya sambahulehi jaṭilehi saddhīṁ, yasmiṁ padese bhagavā viharati, taṁ padesaṁ agamāsi. Addasā kho uruvelakassapo jaṭilo bhagavantaṁ samantā udakaṁ ussādetvā majjhe reṇugatāya bhumiyā caṅkamantaṁ disvāna bhagavantaṁ etadavoca: "idannu tvaṁ mahāsamaṇā"ti, "ayamahamasmi5kassapā"ti. Bhagavā vehāsaṁ abbhuggantvā nāvāya paccuṭṭhāsi. Atha kho uruvelakassapassa jaṭilassa etadahosi: "mahiddhiko kho mahāsamaṇo mahānubhāvo. Yatra hi nāma udakampi nappasahissati. 6- Nattheva ca kho arahā yathā aha"nti.

11. Atha kho bhagavato etadahosi: "cirampi kho imassa moghapurisassa evaṁ bhavissati: 'mahiddhiko kho mahāsamaṇo mahānubhāvo, nattheva ca kho arahā yathā aha'nti yannūnāhaṁ imaṁ jaṭilaṁ saṁvejeyya"nti. Atha kho bhagavā uruvelakassapaṁ jaṭilaṁ etadavoca: "neva kho tvaṁ7- kassapa, arahā. Napi arahattamaggaṁ samāpanno. 8- Sāpi te paṭipadā natthi, yāya tvaṁ arahā vā assasi9- arahattamaggaṁ vā samāpanno"ti.

12. Atha kho uruvelakassapo jaṭilo bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca: "labheyyāhaṁ bhante, bhagavato santike pabbajjaṁ labheyyaṁ upasampadā"nti. "Tvaṁ kho'si kassapa, pañcannaṁ jaṭilasatānaṁ nāyako vināyako aggo pamukho pāmokkho. Tepi tāva apalokehi, yathā te maññissanti, tathā karissantī"ti.

13. Atha kho uruvelakassapo jaṭilo yena te jaṭilā tenupasaṅkami upasaṅkamitvā te jaṭile etadavoca: "icchāmahaṁ [page 033] bho mahāsamaṇe brahmacariyaṁ carituṁ. Yathā bhavanto maññanti, tathā karontu"ti. "Cirapaṭikā mayaṁ bho, mahāsamaṇe abhippasannā, sace bhavaṁ mahāsamaṇe brahamacariyaṁ carissati, sabbeva mayaṁ mahāsamaṇe brahmacariyaṁ carissāmā"ti.

1. "Vasasi" [PTS] "anutthaṭo" machasaṁ, [PTS] "patthaṭo" to, vi,
3. "Ussāretvā " machasaṁ, [PTS 4.] "Reṇuhatāya "to, vi, [PTS]
5. "Ahamasmi'ma. Nu. Pa 6. "Na pavāhissati" machasaṁ, [PTS]
7. "Neva ca kho tvaṁ" machasaṁ 8. "Arahamagga samāpanno"to, vi.
"Arahattamagga samāpanno"ti bahusu 9. Assa ma, nu, pa, [PTS]

[BJT Page 070]

14. Atha kho te jaṭilā kesamissaṁ jaṭāmissaṁ khārikājamissaṁ aggihuttamissaṁ udake pavāhetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavocuṁ: "labheyyāma mayaṁ bhante, bhagavato santike pabbajjaṁ labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca "svākkhāto dhammo. Caratha brahmariyaṁ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṁ āyasmantānaṁ upasampadā ahosi.

15. Addasā kho nadīkassapo jaṭilo kesamissaṁ jaṭāmissaṁ khārikājamissaṁ aggihuttamissaṁ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātuno upassaggo1- ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraṁ jānāthā"ti. Sāmañca tīhi jaṭilasatehi 2- yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ uruvelakassapaṁ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaṁ seyya"nti atha kho te jaṭilā kesamissaṁ jaṭāmissaṁ khārikājamissaṁ aggihuttamissaṁ udake pavāhetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavocuṁ: "labheyyāma mayaṁ bhante bhagavato santike pabbajjaṁ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṁ āyasmantānaṁ upasampadā ahosi.

16. Addasā kho gayākassapo jaṭilo kesamissaṁ jaṭāmissaṁ khārikājamissaṁ aggihuttamissaṁ udake vuyhamāne disvānassa etadahosi: "mā heva me bhātunaṁ upassaggo ahosī"ti. Jaṭile pāhesi "gacchatha me bhātaraṁ jānāthā"ti. Sāmañca dvīhi jaṭilasatehi yenāyasmā uruvelakassapo, tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ uruvelakassapaṁ etadavoca: "idannu kho kassapa, seyya?Nti. "Amāvuso, idaṁ seyya"nti.

17. Atha kho te jaṭilā kesamissaṁ jaṭāmissaṁ khārikājamissaṁ aggihuttamissaṁ udake pavāhetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavato [page 034] pādesu sirasā nipatitvā bhagavantaṁ etadavocuṁ: "labheyyāma mayaṁ bhante bhagavato santike pabbajjaṁ labheyyāma upasampada"nti. "Etha bhikkhavo"ti. Bhagavā avoca. "Svākkhāto dhammo caratha brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti. Sāva tesaṁ āyasmantānaṁ upasampadā ahosi.

Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phālīyiṁsu,
Phāliyiṁsu aggī na ujjaliṁsu ujjalīṁsu na vijjhāyiṁsu.

Vijjhāyiṁsu pañcamandāmukhīsatāni abhinimmini,
Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti.

1. "Upasaggo" machasaṁ, [PTS 2.] "Jaṭilasatehi saddhiṁ" machasaṁ [PTS]

[BJT Page 072]

18. Atha kho bhagavā uruvelāyaṁ yathābhirattaṁ viharitvā yena gayāsīsaṁ tena pakkāmi mahatā bhikkhusaṅghena saddhiṁ bhikkhusahassena sabbeheva purāṇajaṭilehi. Tatra sudaṁ bhagavā gayāyaṁ viharati gayāsīse saddhiṁ bhikkhusahassena. Tatra kho bhagavā bhikkhū āmantesi:
"Sabbaṁ bhikkhave ādittaṁ kiñca bhikkhave, sabbaṁ ādittaṁ? Cakkhuṁ1bhikkhave ādittaṁ. Rūpā ādittā. Cakkhuviññāṇaṁ ādittaṁ. Cakkhusamphasso āditto. Yampidaṁ cakkhusamphassapaccayā upajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ādittaṁ. Kena ādittaṁ? Rāgagginā dosagginā mohagginā ādittaṁ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Sotaṁ ādittaṁ. Saddā ādittaṁ. Yampidaṁ sotasamphassapaccayā upajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ādittaṁ. Kena ādittaṁ? Rāgagginā dosagginā mohagginā ādittaṁ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Ghāṇaṁ ādittaṁ. Ghandhā ādittaṁ. Ghāṇaviññāṇaṁ ādittaṁ. Yampidaṁ ghāṇatasamphassapaccayā upajjati vedayitaṁ
Sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ādittaṁ. Kena ādittaṁ? Rāgagginā dosagginā mohagginā ādittaṁ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Jivhā ādittā. Rasā ādittā. Jivhāviññāṇaṁ ādittaṁ. Yampidaṁ rasātasamphassapaccayā upajjati vedayitaṁ
Sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ādittaṁ. Kena ādittaṁ? Rāgagginā dosagginā mohagginā ādittaṁ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Kāyo ādittā. Phoṭṭhabbā ādittā. Kāyaviññāṇaṁ ādittaṁ. Yampidaṁ phoṭṭhabbatasamphassapaccayā upajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ādittaṁ. Kena ādittaṁ? Rāgagginā dosagginā mohagginā ādittaṁ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi.

"Mano ādittā. Dhammā ādittā. Manoviññāṇaṁ ādittā. Manosamphassā āditto yampidaṁ manosamphassapaccayā upajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tampi ādittaṁ. Kena ādittaṁ? Rāgagginā dosagginā mohagginā ādittaṁ. Jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi āditta"nti vadāmi. Evaṁ passaṁ bhikkhave sutavā ariyasāvako cakkhusmimpi nibbindati. Rupesupi nibbindati. Cakkhuviññāṇepi nibbindati. Cakkhusamphassepi nibbindati. Yampidaṁ cakkhusamphassapaccayā upajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmimpi nibbindati.

"Sotasmimpi nibbindati. Saddesupi nibbindati yampidaṁ sotaviññāṇepi nibbindati. Sotasamphassepi nibbindati. Yampidaṁ sotasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmiṁ nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyā'ti.

"Ghāṇasmimpi nibbindati. [page 035] gandhesupi nibbindati yampidaṁ ghandhaviññāṇepi nibbindati. Ghandhasamphassepi nibbindati. Yampidaṁ gandhesusamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmiṁ nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyā'ti.

"Jivhāyapi nibbindati. Rasesupi nibbindati. Yampidaṁ rasaviññāṇepi nibbindati
. Rassatasamphassepi nibbindati. Yampidaṁ rassamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmiṁ nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyā'ti.

"Kāyasmampi nibbindati. Phoṭṭhabbasupi nibbindati. Yampidaṁ phoṭṭhabbaviññāṇepi nibbindati. Pheṭṭhabbatasamphassepi nibbindati yampidaṁ phoṭṭhabbasamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmiṁ nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyā'ti.

"Manasmimpi nibbindati. Dhammesupi nibbindati. Yampidaṁ manoviññāṇepi nibbindati. Mānosamphassepi nibbindati yampidaṁ mānosamphassapaccayā uppajjati vedayitaṁ sukhaṁ vā dukkhaṁ vā adukkhamasukhaṁ vā, tasmiṁ nibbindati. Nibbindaṁ virajjati. Virāgā vimuccati. Vimuttasmiṁ vimuttamiti ñāṇaṁ hoti. 'Khīṇā jāti. Vusitaṁ brahmacariyaṁ kataṁ karaṇiyaṁ nāparaṁ itthattāyā'ti.

19. Asamiñca pana veyyākaraṇasmiṁ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṁsu.

Ādittapariyāyaṁ niṭṭhitaṁ.

Uruvelapāṭihāriyaṁ.

Tatiyakabhāṇavāraṁ niṭṭhitaṁ

1. "Cakkhu ādittaṁ" ma, nu, pa syā,

[BJT Page 074]

Atha kho bhagavā gayāsīse yathābhirattaṁ viharitvā yena rājagahaṁ, tena cārikaṁ pakkāmi mahatā bhikkhusaṅghena saddhiṁ bhikkhusahassena sabbeheva purāṇajaṭilehi. Atha kho bhagavā anupubbena cārikaṁ caramāno yena rājagahaṁ, tadavasari. Tatra sudaṁ bhagavā rājagahe viharati laṭṭhivane1- suppatiṭṭhe cetiye. Assosi kho rājā māgadho seniyo bimbisāro "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito rājagahaṁ anuppatto rājagahe viharati laṭṭhivane suppatiṭṭhe cetiye. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇā kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidu anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā.2 So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhīññā sacchikatvā pavedeti. So dhammaṁ deseti ādikalyāṇaṁ majjhekalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañajanaṁ kevalaparipuṇṇaṁ, parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī"ti.

2. Atha kho rājā seniyo bimbisāro dvādasanahutehi māgadhikehi brāhmaṇagahapatikehi parivuto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Tepi kho dvādasanahunā māgadhikā brāhmaṇagahapatikā [page 036] appekacce bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavatā saddhiṁ sammodiṁsu. Sammodaniyaṁ kathaṁ sārānīyaṁ vītisāretvā ekamantaṁ nisīdiṁsu. Appekacce yena bhagavā tenañjaliṁ paṇāmetvā ekamantaṁ nisīdiṁsu. Appekacce bhagavato santike nāmagottaṁ sāvetvā ekamantaṁ nisīdiṁsu. Appekacce tuṇhībhūtā ekamantaṁ nisīdiṁsu.

3.
Atha kho tesaṁ dvādasanahutānaṁ māgadhikānaṁ brāhmaṇagahapatikānaṁ etadahosi: "kinnu kho mahāsamaṇo uruvelakassape brahmacariyaṁ carati? Udāhu uruvela kassapo mahāsamaṇo brahmacariyaṁ carati?"Ti. Atha kho tesaṁ dvādasanahutānaṁ māgadhikānaṁ brāhmaṇagahapatikānaṁ cetasā cetoparivitakkamaññāya āyasmantaṁ uruvelakassapaṁ gāthāya ajjhābhāsi:

1. "Laṭṭhicanuyyāte" sya; [PTS 2.] "Bhagavāti" machasaṁ

[BJT Page 076]

4. "Kimeva disvā uruvelavāsī
Pahāsi aggiṁ kisakovadāno,
Pucchāmi taṁ kassapa etamatthaṁ
Kathaṁ pahīṇaṁ tava aggihutta"nti.

"Rūpe ca sadde ca atho rase ca
Kāmitthiyo cābhivadanti yaññā,
Etaṁ malanti upadhīsu ñatvā
Tasmā na yiṭṭhe na hute arañji"nti.

"Ettha ca 1- te mano na ramittha (kassapāti bhagavā)
Rūpesu saddesu atho rasesu,
Atha kho carahi devamanussaloke
Rato mano kassapa brūhi metanti

"Disvā padaṁ santamanūpadhikaṁ
Akiñcanaṁ kāmabhave asattaṁ,
Anaññathābhāvimanaññaneyyaṁ
Tasmā na yiṭṭhe na hute arañji"nti.

5. Atha kho āyasmā uruvelakassapo uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca: "satthā me bhante, bhagavā. Sāvako'hamasmi,ti. Atha kho tesaṁ dvādasanahutānaṁ māgadhikānaṁ brāhmaṇagahapatikānaṁ etadahosi: "uruvelakassapo mahāsamaṇo brahmacariyaṁ caritī"ti. Atha kho bhagavā tesaṁ dvādasanahutānaṁ māgadhikānaṁ brāhmaṇagahapatikānaṁ cetasā [page 037] cetoparivitakkamaññāya ānupubbīkathaṁ kathesi. Seyyathīdaṁ dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ca ānisaṁsaṁ pakāsesi. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya, evameva ekādasanahutānaṁ māgadhikānaṁ brāhmaṇagahapatikānaṁ bimbisārapamukhānaṁ tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma"nti. Ekaṁ nahutaṁ2 upāsakattaṁ paṭivedesi.

1. "Ettheva" machasaṁ 2. "Ekanahutaṁ" machasaṁ [PTS]

[BJT Page 078]

6. atha kho rājā māgadho seniyo bimbisāro diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tīṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "pubbe me bhante, kumārassa sato pañca assāsakā ahesuṁ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato pañca assāsakā ahesuṁ. Te me etarahi samiddhā. Pubbe me bhante, kumārassa sato etadahosi: 'aho vata maṁ rajje abhisiñceyyu'nti. Ayaṁ kho me bhante, paṭhamo assāsako ahosi. So me etarahi samiddho. 'Tassa ca me vijitaṁ arahaṁ sammā sammuddho okkameyyā'ti samiddho. 'Tañcāhaṁ bhagavantaṁ payirupāseyya'nti. Ayaṁ kho me bhante, tatiyo assāsako ahosi. So me etarahi samiddho. 'So ca me bhagavā dhammā deseyyā'ti. Ayaṁ kho me bhante, catuttho assāsako ahosi. So me etarahi samiddho. 'Tassa cāhaṁ bhagavato dhammaṁ ājāneyya'nti. Ayaṁ kho me bhante, pañcamo assāsako ahosi. So me etarahi samiddho. Pubbe me bhante, kumārassa sato ime pañca assāsakā ahesuṁ. Te me etarahi samiddhā"
7.
"Abhikkantaṁ bhante. Abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhareyya cakkhumanto rūpāni dakkhīntī"ti, evamevaṁ bhagavatā anekapariyāyena dhammañca bhikkhusaṅghañca, upāsakaṁ maṁ bhante, 1bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Adhivāsetu ca me bhante, [page 038] bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhīvāsesi bhagavā tuṇhībhāvena.

8. Atha kho rājā māgadho seniyo bimbisāro bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhīṇaṁ katvā pakkāmi. Atha kho rājā māgadho seniyo bimbisāro tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo bhante. Niṭṭhitaṁ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ pāvisi mahatā bhikkhusaṅghena saddhīṁ bhikkhusahassena sabbeheva purāṇa jaṭilehi. Tena kho pana samayena sakko devānamindo māṇavakavaṇṇaṁ abhinimminitvā buddhapamukhassa saṅghassa2 purato purato gacchati imā gāthāyo gāyamāno.

1. "Upāsakaṁ maṁ' machasaṁ 2. "Bhikkhu saṅghassa' ma, cha, saṁ [PTS]

[BJT Page 080]

9. "Danto dantehi saha purāṇajaṭilehi vippamutto vippamuttehi,
Siṅgīnikkhasavaṇṇo rājagahaṁ pāvisi bhagavā.

Santo santehi purāṇa jaṭilehi vippamutto vippamuttehi,
Saṅgīnikkhasavaṇṇo rājagahaṁ pāvisi bhagavā

Mutto muttehi saha purāṇa jaṭilehi vippamutto vippamuttehi,
Siṅgīnikkhasavaṇṇo rājagahaṁ pāvisi bhagavā.

Tiṇṇo tiṇṇehi saha purāṇa jaṭilehi vippamutto vippamuttehi,
Saṅgīnikkhasavaṇṇo rājagahaṁ pāvisi bhagavā

Dasavāso dasabalo dasadhammavidu dasa hi cupeto
So dasasataparivāro rājagahaṁ pāvisi bhagavā"ti.

Manussā sakkaṁ devānamindaṁ passitvā evamāhaṁsu: "abhirūpo vatāyaṁ māṇavako. Dassanīyo vatāyaṁ māṇavako. Pāsādiko vātāyaṁ māṇavako. Tassa nu kho ayaṁ māṇavako?"Ti. Evaṁ vutte sakko devānamindo te manusse gāthāya ajjhābhāsī:
"Yo dhīro sabbadhi danto suddho appaṭipuggalo,
Arahaṁ sugato loke tassāhaṁ paricārako"ti

10. Atha kho bhagavā yena rañño māgadhassa seniyassa bibbisārassa nivesanaṁ, tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho rājā māgadho seniyo bimbisāro buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ oṇītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnassa [page 039]] khā rañño māgadhassa seniyassa bimbisārassa etadahosi: "kattha nu kho bhagavā vihareyya, yaṁ assa gāmato neva atidure na accāsanna1 gamanāgamanasampannaṁ aṭṭhikānaṁ aṭṭhikānaṁ manussānaṁ abhīkkamanīyaṁ divā appakiṇṇaṁ rattiṁ appasaddaṁ appanigghosaṁ vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasārappa,nti. Atha kho rañño māgadhassa seniyassa bimbisārassa etadahosi: idaṁ kho amhākaṁ veḷuvanaṁ uyyānaṁ gāmato neva atidure na accāsanne gamanāgamanasampannaṁ aṭṭhikānaṁ aṭṭhikānaṁ manussānaṁ abhikkamanīyaṁ divā appakiṇṇaṁ rattiṁ appasaddaṁ appanigghosaṁ vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppaṁ. Yannūnāhaṁ veḷuvanaṁ uyyānaṁ buddhapamukhassa bhikkhusaṅghassa dadeyya"nti.

1. "Naca accāsanne" machasaṁ "naccāsanne" to. Vi.
[BJT Page 082]

11. Atha kho rājā māgadho seniyo bimbisāro sovaṇṇamayaṁ bhiṅkāraṁ gahetvā bhagavato onojesi: "etāhaṁ bhante, veḷuvanaṁ uyyānaṁ buddhapamukhassa saṅghassa dammi"ti. Paṭiggahesi bhagavā ārāmaṁ. Atha kho bhagavā rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṁ nidāne dhammiṁ kathaṁ katvā bhikkhu āmantesi: "anujānāmi bhikkhave ārāma"nti.

12. Tena kho pana samayena sañjayo paribbājako jājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṁ aḍḍhateyyehi paribbājakasatehi. Tena kho pana samayena sāriputtamoggallānā sañjaye paribbājake brahmacariyaṁ caranti. Tehi katikā katā hoti: "yo paṭhamaṁ amataṁ adhigacchati, so itarassa ārocetu"ti. Atha kho āyasmā assaji pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhu iriyāpathasampanno.

13. Addasā kho sāriputto paribbājako āyasmantaṁ assajiṁ rājagahe piṇḍāya carantaṁ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuṁ iriyāpathasampannaṁ disvānassa etadahosi: "ye vata loke arahanto vā arahattamaggaṁ vā samāpannā, ayaṁ tesaṁ bhikkhu aññataro. Yannūnāhaṁ [page 040] imaṁ bhikkhuṁ upasaṅkamitvā pucacheyyaṁ, kaṁ'si tvaṁ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṁ dhammaṁ rocesī?"Ti.

14. Atha kho sāriputassa paribbājakassa etadahosi: "akālo kho imaṁ bhikkhuṁ pucchituṁ, antaragharaṁ paviṭṭho piṇḍāya carati. Yannūnāhaṁ imaṁ bhikkhuṁ piṭṭhito piṭṭhito anubandheyyaṁ. Atthikehi upaññātaṁ magga"nti. Atha kho āyasmā assaji rājagahe piṇḍāya caritvā piṇḍapātaṁ ādāya paṭikkami. Atha kho sāriputato1paribbājako yenāyasmā assaji, tenupasaṅkami. Upasaṅkamitvā ayāsmatā assajinā saddhiṁ smamodi. Sammodanīyaṁ kathaṁ sārānīyiṁ vitisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho sāriputto pararibbājako āyasmantaṁ assajiṁ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇṇo pariyodāto. Kaṁ'si tvaṁ āvuso, uddissa pabbajito? Ko vā te satvā? Kassa vā tvaṁ dhammaṁ rocesī?"Ti.

1. "Sāriputtopi" machasaṁ

[BJT Page 084]

15. " Atthāvuso mahāsamaṇo sakyaputo sakyakulā pabbajito. Tāhaṁ bhagavantaṁ uddissa pabbajito. So ca me bhagavā satthā tassa cāhaṁ bhagavato dhammaṁ rocemī"ti. "Kiṁvādī panāyasmato satthā kimakkhāyī?" "Ahaṁ kho āvuso, navo acirapabbajito. Adhūnāgato imaṁ dhammavinayaṁ na tāhaṁ sakkomi vitthārena dhammaṁ desetuṁ. Api ca te saṅkhittena atthaṁ vakkhāmī"ti. Atha kho sāriputto paribbājako "āyasmantaṁ assajiṁ etadavoca: "hotu āvuso

"Appaṁ vā bahuṁ vā bhāsassu atthaññeva me brūhi,
Attheneva me attho kiṁ kāhasi vyañjanaṁ bahu"nti.

Atha kho āyasmā assaji sāriputtassa paribbājakassa imaṁ dhammapariyāyaṁ abhāsi:

Ye dhammā hetuppabhavā tesaṁ hetuṁ tathāgato āha,
Tesañca yo nirodho evaṁvādi mahāsamaṇo"ti.

Atha kho sāriputtassa paribbājakassa imaṁ dhammapariyāyaṁ sutvā virajaṁ vitamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma"nti.

"Eseva dhammo yadi tāvadeva paccabyathā1- padamasokaṁ,
Adiṭṭhaṁ abbhatītaṁ bahukehi kappanhutehī"ti.

16. Atha kho sāriputto paribbājako yena moggallāno paribbājako tenupasaṅkamitvā addasā kho moggalāno paribbājako sāriputtaṁ paribbājakaṁ duratova āgacchantaṁ. Disvāna sāriputtaṁ [page 041] paribbājakaṁ etadavoca: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kacci no tvaṁ 2- āvuso, amatamadhitato?"Ti. "Āmāvuso, amataṁ adhigato"ti. "Yathā kathampana tvaṁ āvuso, amataṁ adhigato?"Ti. "Idhāhaṁ āvuso, addasaṁ assajiṁ bhikkhuṁ rājagahe piṇaḍāya carantaṁ pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñajitena pasāritena okkhittacakkhuṁ iriyāpathasampannaṁ. Disvāna me etadahosi: "ye vata loke arahanto vā arahantamaggaṁ vā samāpannā. Ayaṁ tesaṁ bhikkhu aññataro. Yannūnāhaṁ imaṁ bhikkhuṁ upasaṅkamitvā puccheyyaṁ: kaṁ'si tvaṁ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṁ dhammaṁ rocesi?"Ti. Tassa mayhaṁ āvuso etadahosi: "akālo kho imaṁ bhikkhuṁ pucchituṁ, antaragharaṁ paviṭṭho piṇḍāya carati. Yannūnāhaṁ imaṁ bhikkhuṁ piṭṭhito piṭṭhito anubandheyyaṁ. Atthikehi upaññātaṁ magga"nti.

1. "Paccabyattha" machasaṁ 2. "Kaccinu tvaṁ" [PTS]

[BJT Page 086]

17. Atha kho āvuso assaji bhikkhu rājagahe piṇḍāya caritvā piṇḍapātaṁ ādāya paṭikkami. Atha khvāhaṁ āvuso, yena assaji bhikkhu tenupasaṅkami upasaṅkamitvā assajinā bhikkhunā saddhiṁ sammodiṁ sammodanīyaṁ kathaṁ sāranīyaṁ vītisāretvā ekamantaṁ aṭṭhāsiṁ. Ekamantaṁ ṭhito kho ahaṁ āvuso assajiṁ bhikkhuṁ etadavocaṁ: "vippasannāni kho te āvuso, indriyāni. Parisuddho chavivaṇeṇā. Pariyodāto. Kaṁ'si tvaṁ āvuso, uddissa pabbajito? Ko vā te satthā? Kassa vā tvaṁ dhammaṁ rocesī?"Ti.

'Atthāvuso mahāsamaṇo sakyaputto sakyakulā pabbajito. Tāhaṁ bhagavantaṁ uddissa pabbajito. So ca me bhagavā satthā. Tassa cāhaṁ bhagavato dhammaṁ rocemī"ti. "Kiṁvādi panāyasmato satthā? Kimakkhāyī?"Ti. "Ahaṁ kho āvuso, navo acirapabbajito. Adhunāgato imaṁ dhammavinayaṁ, na tāhaṁ sakkomi vitthārena dhammaṁ desetuṁ. Api ca te saṅkhittena atthaṁ vakkhāmī"ti. 1-

"Appaṁ vā bahuṁ vā bhāsassu atthaññeva me brūhi,
Attheneva me attho kiṁ kāhasi vyañjanaṁ bahu"nti.

Atha kho āvuso, assaji bhikkhu2- imaṁ dhammapariyāyaṁ abhāsi:

"Ye dhammā hetuppabhavā tesaṁ hetuṁ tathāgato āha,
Tesañca yo nirodho evaṁvādi mahāsamaṇo"ti

Atha akhā moggallānassa paribbājakassa imaṁ dhammapariyāyaṁ [page 042] sutvā virajaṁ vitamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamma"nti.

"Eseva dhammo yadi tāvadeva paccabyātha padamasokaṁ,
Adiṭṭhaṁ abbhatītaṁ bahukehi kappanahutehī"ti.

18. Atha kho moggallāno paribbājako sāriputtaṁ paribbājakaṁ etadavoca: "gacchāma mayaṁ āvuso, bhagavato santike. So no bhagavā satthā"ti. Imāni kho āvuso aḍḍhateyyāti paribbājakasatāni amhe nissāya amhe sampassantā idha viharanti. Te'pi tāva apalokema3- yathā te maññissanti, tathā karissantī"ti.

1. "Athakhavāhaṁ āvuso, assajiṁ bhikkhuṁ etadavoca hotu āvuso 'ti machasaṁ aññesu potthakesu na dissate vākyamidaṁ.
2. "Āyasmā assaji bhikkhu" ma, nu, pa; to, vi, 3. "Apalokāma" ma. Nu. Pa

[BJT Page 088]

19. Atha kho sāriputtamoggallānā yena te paribbājakā, tenupasaṅkamiṁsu. Upasaṅkamitvā te paribbājake etadavocuṁ: "gacchāma mayaṁ āvuso, bhagavato santike. So no bhagavā satthā"ti "mayaṁ āyasmante nissāya āyasmante sasmapassantā idha viharāma. Sace āyasmantā mahāsamaṇe brahmacariyaṁ carissanti, sabbeva mayaṁ mahāsamaṇe brahmacariyaṁ carissāmā"ti.

Atha kho sāriputtamoggallānā yena sañjayo paribbājakā, tenupasaṅkamiṁsu. Upasaṅkamitvā sañjayaṁ paribbājakaṁ etadavocuṁ: "gacchāma mayaṁ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṁ āvuso, mā gamittha, sabbeva tayo imaṁ gaṇaṁ pariharissāmā"ti.

Dutiyampi kho sāriputtamoggallānā sañjayaṁ paribbājakaṁ, etadavocuṁ: "gacchāma mayaṁ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṁ āvuso, mā gamittha, sabbeva tayo imaṁ gaṇaṁ pariharissāmā"ti.

Tatiyampi kho sāriputtamoggallānā sañjayaṁ paribbājakaṁ, etadavocuṁ: "gacchāma mayaṁ āvuso, bhagavato santike. So no bhagavā satthā"ti "alaṁ āvuso, mā gamittha, sabbeva tayo imaṁ gaṇaṁ pariharissāmā"ti.

20. Atha kho sāriputtamoggallānā tāni aḍḍhateyyāni paribbājakasatāni ādāya yena veḷuvanaṁ tenupasaṅkamiṁsu. Sañjayassa pana paribbājakassa nattheva uṇhaṁ lohitaṁ mukhato uggañachi.

Addāsā kho bhagavā sāriputtamoggallāne duratova āgacchante. Disvāna bhikkhū āmantesī: "ete bhikkhave dve sahāyā āgacchanti kolito upatisso ca. Etaṁ me sāvakayugaṁ bhavissati aggaṁ bhaddayuga"nti.

"Gambhire ñāṇavisaye anuttare upadhisaṅkhaye,
Vimutte appatte veḷuvanaṁ atha ne satthā byākāsi.
Ete dve sahāyā āgacchanti1- kolito upatisso ca,
Etaṁ me sāvakayugaṁ bhavissati aggaṁ bhaddayuga"ntita

21. Atha kho sāriputtamoggallānā yena bhagavā [page 043] tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavocuṁ- "labheyyāma mayaṁ bhante, bhagavato santike pabbajjaṁ. Labheyyāma upasampada"nti. "Etha bhikkhavo"ti bhagavā avoca. "Svakkhāto dhammo caratha brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti. Sova tesaṁ āyasmantānaṁ upasampadā ahosi.

1. "Āyanti" ma, nu, pa, to, ci, [PTS]

[BJT Page 090]

22. Tena kho pana samayena abhiññātā abhiññātā māgadhakā kulaputtā bhagavati brahmacariyaṁ caranti. Manussā ujjhāyanti khiyanti vipācenti: "aputtakatāya paṭipanno. Samaṇo gotamo. Kulupacchedāya paṭipanno samaṇo gotamo. Idāni tena 1jaṭilasahassaṁ pabbajitaṁ imāni ca aḍaḍhateyyāti paribbājakasatāni sañjeyyāni2 pabbājitāni. Ime ca abhiññātā abhiññātā māgadhakā kulaputtā samaṇe gotame brahmacariyaṁ carantī"ti. Apissu bhikkhu disvā imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṁ giribbajaṁ,
Sabbe sañjeyyake netvā3- kaṁ su'dāni nayissatī"ti.

23. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khiyantānaṁ vipācentānaṁ: atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave so saddo ciraṁ bhavissati. Sattāhameva bhavissati. Sattāhassa accayena antaradhāyissati. Tena hi bhikkhave, ye tumhe imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṁ giribbajaṁ,
Sabbe sañjeyyake netvā kaṁ su'dāni nayissatī, "ti.

Te tumhe imāya gāthāya paṭicodetha: -

'Nayanti ve mahāvīrā saddhammena tathāgatā,
Dhammena nayamānānaṁ kā asuyā vijānata"nti.

Tena kho pana samayena manussā bhikkhū disvā imāya gāthāya codenti: -

"Āgato kho sahāsamaṇo māgadhānaṁ giribbajaṁ,
Sabbe sañjeyyake netvā kaṁ su'dāni nayissatī"ti.

Bhikkhū te manusse imāya paṭicodenti: -

"Nayanti ve mahāvīrā saddhammena tathāgatā,
Dhammena nayamānānaṁ kā usuyā vijānata"nti.

[page 044] manussā dhammena kira samaṇā sakyaputtiyā nenti no adhammenā"ti. Sattāhameva so saddo ahosi. Sattāhassa accayena antaradhāyi.

Sāriputtamoggallānapabbajjā niṭṭhitā.

Catutthakabhāṇavāraṁ niṭṭhitaṁ

1. "Anena" machasaṁ 2. "Sañjayāni" machasaṁ to, vi,
3. "Sañjaye netthāna" machasaṁ

[BJT Page 92]

1. Tena kho pana samayena bhikkhū anupajjhāyakā1anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. Manussānaṁ2- bhuñajamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmenti. Upari khādaniyepi uttiṭṭhapattaṁ upanāmetti. Upari khādaniyepi uttiṭṭhapattaṁ upanāmenti. Upari pānīyepi uttiṭṭhapattaṁ upanāmenti. Sāmaṁ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

92. Manussā ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṁ? Upanāmessanti? Upari pānīyepi uttiṭṭhapattaṁ upanāmessanti? Uccāsaddā mahāsaddā viharissanti seyyathāpi brahmaṇā brāhmaṇabhojane?"Ti.

3. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ: ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṁ hi nāma bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṁ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṁ upanāmessanti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

4. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ santipātāpetvā bhikkhū paṭipucchi: "saccaṁ kira bhikkhave, bhikkhū duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ [page 045] bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṁ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṁ upanāmenti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti.

1. "Anupajjhāyakā anācariyakā" machasaṁ 2. "Te manussānaṁ" [PTS]; to. Vi.
[BJT Page 094]

05. "Saccaṁ bhagavā ti. " 1- Vigarahi buddho bhagavā ananucchaviyaṁ 2- bhikkhave, tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave, moghapurisā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṁ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṁ upanāmessanti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharissanti"?Ti netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti.

6. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

Anujānāmi, bhikkhave, upajjhāyaṁ. Upajjhāyo bhikkhave, saddhivihārikamhi puttacittaṁ upaṭṭhapessati. 4- Saddhivihāriko upajjhāyamhi pitucittaṁ upaṭṭhapessati. Evaṁ te aññamaññaṁ sagāravā sappatissā sabhāgavuttino5- viharantā imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissanti.

Evañca pana bhikkhave, upajjhāyo gahetabbo: ekaṁsaṁ uttarāsaṅgaṁ karitvā pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: "upajjhāyo me bhante, hohī"ti. 'Sāhū' ti vā 'lahū' ti vā 'opāyika' nti vā 'patirūpa'nti vā 'pāsādikena sampādehī' ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, gahito hoti upajadhāyo. Na kāyena viññāpeti, na vācāya viññāpeti, [page 046] na kāyena vācāya viññāpeti na gahito hoti upajjhāyo.

1. "Saccaṁ bhagavā"katthici 3. "Asantuṭṭhitāya" machasaṁ
2. "Ananucchavikaṁ" machasaṁ "asantuṭṭhatāya" si,
4. "Upaṭṭhāpessati" to, vi, ma, nu, pa, [PTS]
5. "Sabhāgavuttīkā" to vi;ma nu pa

[BJT Page 096]

9. Saddhivihārikena bhikkhave, upajjhāyamhi sammā vattitabbaṁ. Tatrāyaṁ sammā vattanā: - kālasseva vuṭṭhāya upāhanā omuñcitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā dantakaṭṭhaṁ dātabbaṁ. Mukhodakaṁ dātabbaṁ. Āsanaṁ paññāpetabbaṁ. Sace yāgu hoti, bhājanaṁ dhovitvā yāgu upanāmetabbā. Yāgu pītassa1udakaṁ datvā bhājanaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsannena 2- dhovitvā paṭisāmetabbaṁ.
10. "Upajjhāyamhi vuṭṭhite, āsanaṁ uddharitabbaṁ sace so deso uklāpo, so deso sammajjitabbo" sace upajjhāyo gāmaṁ pavisitukāmo hoti, nivāsanaṁ dātabbaṁ paṭinivāsanaṁ paṭiggahetabbaṁ. Kāyabandhanaṁ dātabbaṁ. Saguṇaṁ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṁ ākaṅkhati, timaṇḍalaṁ paṭicchādentena parimaṇḍalaṁ nivāsetvā kāyabandhanaṁ bandhitvā saguṇaṁ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṁ paṭimuñcitvā dhovitvā pattaṁ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṁ nātidure gantabbaṁ. Nāccasanne gantabbaṁ. Pattapariyāpannaṁ paṭiggahetabbaṁ"

11. "Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṁ āgantavā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccuggantvā pattacīvaraṁ paṭiggahebbaṁ. Paṭinivāsanaṁ dātabbaṁ. Nivāsanaṁ paṭiggahetabbaṁ. Sace cīvaraṁ sinnaṁ hoti, muhuttaṁ uṇhe otāpetabbaṁ. Na ca uṇhe cīvaraṁ niḍḍahitabbaṁ.3- Cīvaraṁ saṅgharitabbaṁ. Cīvaraṁ saṅgharantena caturaṅgulaṁ kaṇṇaṁ ussādetvā cīvaraṁ saṅgharitabbaṁ. 'Mā majjhe bhaṅgo ahosī'ti. Obhoge kāyabandhanaṁ kātabbaṁ"

12. "Sace piṇḍapāto hoti, upajjhāyo ca bhuñjitukāmo hoti, udakaṁ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pāniyena pucchitabbo. Bhuttāvissa udakaṁ datvā pattaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā vodakaṁ katvā muhuttaṁ uṇhe othāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhā mañcaṁ vā [page 047] haṭṭhā pīṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

1. "Yāguṁ pītassa" machasaṁ [PTS 2.] Appaṭighaṁsantena" ma. Cha. Saṁ
3. "Nidahitvā" machasaṁ

[BJT Page 098]

13. Upajjhāyamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo nāhāyitukāmo hoti, nahānaṁ paṭiyādetabbaṁ. Sace uṇhena attho hoti, uṇhaṁ paṭiyādetabbaṁ.

14. Sace upajjhāyo jantāgharaṁ pavisitukāmo hoti, cuṇṇaṁ sannetabbaṁ. Mattikā temetabbā. Jantagharapīṭhaṁ ādāya upajjhāyassa piṭṭhito gantvā jantāgharapīṭhaṁ datvā cīvaraṁ paṭiggahetvā ekamantaṁ nikkhipitabbaṁ. Cuṇṇaṁ dātebbaṁ. Mattikā dātabbā. Sace ussahati jantāgharaṁ pavisitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṁ pavisitabbaṁ. Na there bhikkhū anupakhajja nisīditabbaṁ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare upajjhāyassa parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ.

15. Udakepi upajjhāyassa parikammaṁ kātabbaṁ. Nahātena paṭhamataraṁ uttaritvā attano gattaṁ vodakaṁ katvā nivāsetvā upajjhāyassa gattato udakaṁ pamajjitabbaṁ. Nivāsanaṁ dātabbaṁ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṁ ādāya paṭhamataraṁ āgantavā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Upajjhāyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

16. Yasmiṁ vihāre upajjhāyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo. Vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ niharitvā ekamantaṁ nikkhīpitabbaṁ. Nisīdanapaccattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ bhisibimbohanaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ mañco nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭannena kavāṭapiṭṭhaṁ1- nīharitvā ekamantaṁ nikkhipitabbo. Pīṭhaṁ nīcaṁ katvā sādhukaṁ [page 048] aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ mañcapāṭipadakā nīharitvā ekamantaṁ nikkhīpitabbā.

1. "Kavāṭapīṭhaṁ" itipi pāṭho.

[BJT Page 100]

17. Kheḷamallako nīharitvā ekamantaṁ nikkhipitabbo. Apassenaphalakaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhummattharaṇaṁ yathāpaññattaṁ sallakkhetvā nīharitvā ekamantaṁ nikkhipitabbaṁ. Sace vihāre santānakaṁ hoti, ullokā paṭhamaṁ ohāretabbaṁ. Ālokesandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi udakena paripphosetvā1 sammajjitabbā: "mā vihāro rajena ūhaññi"ti.

18. Saṅkāraṁ vicinitvā ekamantaṁ chaḍḍetabbaṁ. Bhummattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbo. Pīṭhaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññāpetatabbaṁ. Yathāpaññattaṁ paññāpetabbaṁ nisidanapaccattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitavā yathāpaññattaṁ paññāpetabbaṁ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṁ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Ta apassenaphalakaṁ otāpetvā mapajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṁ.

19. Pattacīraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hattena heṭṭhā mañcaṁ vā heṭṭhā pīṭhaṁ vā parāmasitvā patto nikkhipitabbo na ca anattarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhīpitabbaṁ.

20. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, vātapānā vivaritabbā. Rattiṁ [page 049] thaketabbā. Sace uṇhakālo hoti, divā vātapānā rattiṁ vivaritabbā.

1. "Paripphositvā" machasaṁ

[BJT Page 102]

21. Sace pariveṇaṁ uklāpaṁ hoti, pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpaṁ hoti, aggisālā sammajjitabbaṁ. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbo. Sace pānīyaṁ na hoti, pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti, paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti, ācamanakumhiyā udakaṁ āsiñcitabbaṁ.

22. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbo. Vūpakāsāpetabbo dhammakathā vāssa kātabbā. Sace upajjhāyassa kukkuccaṁ uppannaṁ hoti, saddhivihārikena vinodetabbaṁ. Vinodāpetabbaṁ dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṁ uppannaṁ hoti, saddhivihārikena vivecetabbaṁ. Vivecāpetabbaṁ dhammakathā vāssa kātabbā.

23. Sace upajjhāyo garudhammaṁ upajjhāpanno hoti, parivāsāraho, saddhivihārikena ussukkaṁ kātabbaṁ. "Kinti nu kho saṅgho upajjhāyassa parivāsaṁ dadeyyā?"Ti.

24. Sace upajjhāyo mūlāya paṭikassanāraho hoti, saddhivihārikena ussukkaṁ kātabbaṁ. "Kinti nu kho saṅgho upajjhāyaṁ mūlāya paṭikasseyyā?"Ti.

25. Sace upajjhāyo mānattāraho hoti, saddhivihārikena ussukkaṁ kātabbaṁ. "Kinti nu kho saṅgho upajjhāyassa mānattaṁ dadeyyā?"Ti.

26. Sace upajjhāyo abbhānāraho hoti, saddhivihārikena ussukkaṁ kātabbaṁ. "Kinti nu kho saṅgho upajjhāyaṁ abbheyyā?"Ti.

27. Sace saṅgho upajjhāyassa kammaṁ kattukāmo hoti. Tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā, saddhivihārikena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho upajjhāyassa kammaṁ na kareyya, lahutāya1- vā pariṇāmeyyā?"Ti. Kataṁ vā panassa hoti saṅghena kammaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā, saddhavihārikena ussukkaṁ kātabbaṁ: "kinti nu kho upajjhāyo sammā vatteyya? Lomaṁ pāteyya? Netthāraṁ vatteyya? Saṅgho taṁ kammaṁ paṭippassambheyyā?"Ti.

1. "Lahukāya" machasaṁ; [PTS]

[BJT Page 104]

Sace upajjhāyassa cīvaraṁ dhovitabbaṁ hoti, saddhivihārikena dhovitabbaṁ ussukkaṁ vā [page 050] kātabbaṁ: "kinni nu kho upajjhāyassa cīvaraṁ dhoviyethā?"Ti. Sace upajjhāyassa cīvaraṁ kātabbaṁ hoti, saddhivihārikena kātabbaṁ ussukkaṁ vā kātabbaṁ: "kinni nu kho upajjhāyassa cīvaraṁ karīyethā?"Ti. Sace upajjhāyassa rajanaṁ pacitabbaṁ hoti, saddhivihārikena pacitabbaṁ ussukkaṁ vā kātabbaṁ: "kinni nu kho upajjhāyassa rajanaṁ pacīyethā?"Ti. Sace upajjhāyassa cīvaraṁ rajetatabbaṁ1-hoti, saddhivihārikena rajetabbaṁ ussukkaṁ vā kātabbaṁ: "kinni nu kho upajjhāyassa cīvaraṁ rajiyethā?"Ti. Cīvaraṁ rajentena sādukaṁ samparivattakaṁ samparivattakaṁ rajetabbaṁ. Na ca acchinne theve pakkamitabbaṁ
.
29. Na upajjhāyaṁ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṁ dātabbaṁ. Na ekaccassa cīvaraṁ paṭiggahetabbaṁ. Na ekaccassa parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā paṭiggahetabbā2-. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaṁ kātabbaṁ. Na ekaccassa parikammaṁ kārāpetabbaṁ na ekaccassa veyyāvacco3 kātabbo. Na ekaccena veyyāvacco kārātabbo. Na ekaccassa pacchāsamaṇena hotabbaṁ. Na ekaccassa parikkhāro pacchasamaṇo ādātabbo. Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto niharāpetabbā.

30. Na upajjhāyaṁ anāpucchā gāmo pavisitabbo. Na susānaṁ gantabbaṁ. Na disā pakkamitabbā. Sace upajjhāyo gilāno hoti, yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Upajjhāyavattaṁ niṭṭhitaṁ

1. "Rajitabbaṁ" machasaṁ 2. "Chedetabbā" machasaṁ; "chedātabbā" [PTS]
3. "Veyyāvaccaṁ"katthavi

[BJT Page 106]

1. Upajjhāyena bhikkhave, saddhivihārikamhi sammā vattitabbaṁ. Tatrāyaṁ sammāvattanā: upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo anuggahetabbo. Uddesena paripucchāya ovādena anusāsaniyā.

2. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaṁ vā kātabbaṁ: "kinti nu kho saddhivihārikassa patto uppajjiyethā?"Ti.

3. Sace upajjhāyassa cīvaraṁ hoti, saddhivihārikassa cīvaraṁ na hoti, upajjhāyena saddhivihārikassa cīvaraṁ dātabbo. Ussukkaṁ vā kātabbaṁ: "kinti nu kho saddhivihārikassa cīvaraṁ uppajjiyethā?"Ti.

4. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa [page 051] parikkhāro dātabbo. Ussukkaṁ vā kātabbaṁ: "kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā?"Ti.

5. Sace saddhivihāriko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaṁ dātabbaṁ. Āsanaṁ paññāpetabbaṁ. Sace yāgu hoti, bhājanaṁ dhovitvā yāgu upanāmetabbā. Yāgu pītassa udakaṁ datvā bhājanaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā paṭisāmetabbā. Saddhivihārikamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Sace so deso uklāpo hoti, so deso sammajjitabbo.

6. Sace saddhivihāriko gāmaṁ pavisitukāmo hoti, nivāsanaṁ dātabbaṁ. Paṭinivāsanaṁ paṭiggahetabbaṁ. Kāyabandhanaṁ dātabbaṁ. Saguṇaṁ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Ettāvatā nivattissatīti āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccuggantvā pattacīvaraṁ paṭiggahetabbaṁ. Paṭinivāsanaṁ dātabbaṁ. Nivasanaṁ paṭiggahetabbaṁ. Sace cīvaraṁ sinnaṁ hoti, muhuttaṁ uṇhe otāpetabbaṁ. Na ca uṇhe cīvaraṁ niḍḍahitabbaṁ. Cīvaraṁ saṅgharitabbaṁ. Cīvaraṁ saṅgharantena caturaṅgulaṁ kaṇṇaṁ ussādetvā cīvaraṁ saṅgharitabbaṁ: "mā mājjhe bhaṅgo ahosī"ti. Obhoge kāyabandhanaṁ kātabbaṁ
.
[BJT Page 108]

7. Sace piṇḍapāto hoti, saddhivihāriko ca bhuñjitukāmo hoti, udakaṁ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṁ datvā pattaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena pattaṁ dhovitvā vodakaṁ katvā muhuttaṁ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

8. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhā mañcaṁ vā heṭṭhā piṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṁ. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

9. Saddhivihārikamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace saddhivihāriko nahāyitukāmo hoti, nahānaṁ paṭiyādetabbaṁ. Sace sītena attho hoti, sītaṁ paṭiyādetabbaṁ. Sace uṇhena attho hoti, uṇhaṁ [page 052] paṭiyādetabbaṁ.

10. Sace saddhivihāriko jantāgharaṁ pavisitukāmo hoti, cuṇṇaṁ santetabbaṁ mattikā temetabbā. Jantāgharapīṭhaṁ ādāya gantvā jantāgharapīṭhaṁ datvā cīvaraṁ paṭiggahetvā ekamantaṁ nikkhipitabbaṁ. Cuṇṇaṁ dātabbaṁ mattikā dātabbā. Sace ussahati, jantāgharaṁ pavisitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṁ pavisitabbaṁ. Na there bhikkhu anupakhajja nisīditabbaṁ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare saddhivihārikassa parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ
.
11. Udakepi saddhivihārikassa parikammaṁ kātabbaṁ. Nahātena paṭhamataraṁ uttaritvā attano gattaṁ vodakaṁ katvā nivāsetvā saddhivihārikassa gattato udakaṁ pamajjitabbaṁ. Nivāsanaṁ dātabbaṁ. Saṅghāṭi dātabba. Jantāgharapīṭhaṁ ādāya paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Saddhivihāriko pānīyena pucchitabbo. Yasmiṁ vihāre saddhivihāriko viharati, sace so vihāro uklāpo hoti, sace ussahati sodhetabbo.

[BJT Page 110]

12. Vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Nisīdanapaccattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhisibimbohanaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañco nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbo. Pīṭhaṁ nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañcapaṭipādakā nīharitvā ekamantaṁ nikkhipitabbā.

13. Kheḷamallako nīharitvā ekamantaṁ nikkhipitabbo. Apassenaphalakaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhummattharaṇaṁ yathāpaññattaṁ sallakkhetvā nīharitvā ekamantaṁ nikkhipitabbaṁ. Sace vihāre santānakaṁ hoti, ullokā paṭhamaṁ ohāretabbaṁ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakinā hoti, coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

14. Saṅkāraṁ vicinitvā ekamantaṁ chaḍḍetabbaṁ. Bhummattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭentena kavāṭapiṭaṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbo. Pīṭhaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Bhisibimbohanaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññapetabbaṁ. Nīsidanapaccattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṁ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṁ.

15. Pattacīvaraṁ nikkhipatabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhā mañcaṁ vā heṭṭhā piṭhaṁ vā parāmasitvā patto nikkhipatabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṁ. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

[BJT Page 112]

16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṁ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiṁ vivaritabbā.

17. Sace pariveṇaṁ uklāpaṁ hoti, pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṁ na hoti, pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti, paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti, ācamanakumhiyā udakaṁ āsiñcitabbaṁ.

18. Sace saddhivihārikassa anabhirati uppannā hoti, upajjhāyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaṁ uppannaṁ hoti, upajjhāyena vinodetabbaṁ vinodāpetabbaṁ. Dhammakathaṁ vāssa kātabbā. Sace saddhivihārikasasa. Diṭṭhigataṁ uppannaṁ hoti, upajjhāyena vivecetabbaṁ, vivecāpetabbaṁ dhammakathā vāssa kātabbā.

19. Sace saddhivihāriko garudhammaṁ ajjhāpanno hoti parivāsāraho, upajjhāyena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho saddhivihārikassa parivāsaṁ dadeyyā?"Ti.

20.
Sace saddhivihāriko mūlāya paṭikassanāraho hoti, upajjhāyena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho saddhivihārikaṁ mūlāya paṭikkasseyyā?"Ti.

21. Sace saddhivihāriko manattāraho hoti, upajjhāyena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho saddhivihārikassa mānattaṁ dedeyyā?"Ti.

22. Sace saddhivihāriko [page 053] abbhānāraho hoti, upajjhāyena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho saddhivihārikaṁ abbheyyā?"Ti.

[BJT Page 114]

24. Sace saṅgho saddhivihārikassa kammaṁ kattukāmo hoti tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇiyaṁ vā ukkhepanīyaṁ vā, upajjhāyena ussukkaṁ kātabbaṁ: "kinti nu kho saṅgho saddhivihārikassa kammaṁ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṁ vā panassa hoti saṅghena kammaṁ najjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇiyaṁ vā ukkhepanīyaṁ vā, upajjhāyena assukkaṁ kātabbaṁ: "kinni nu kho saddhivihāriko sammā vatteyya? Lomaṁ pāteyya? Netthāraṁ vatteyya? Saṅgho taṁ kammaṁ paṭippassambheyyā?"Ti.

25. Sace saddhivihārikassa cīvaraṁ dhovitabbaṁ hoti, upajjhāyena ācikkhitabbaṁ "evaṁ dhoveyyā"ti. Ussukkaṁ vā kātabbaṁ "kinti nu kho saddhivihārikassa cīvaraṁ dhovīyethā"ti. Sace saddhivihārikassa cīvaraṁ kātabbaṁ hoti, upajjhāyena ācikkhitabbaṁ " evaṁ kareyyāsī"ti. Ususukkaṁ vā kātabbaṁ "kinnu nu kho saddhivihārikassa cīvaraṁ kariyethā"ti. Sace saddhivihārikassa rajanaṁ pacitabbaṁ hoti, upajjhāyena acikkhitabbaṁ "evaṁ paceyyāsī"ti. Ussukkaṁ vā kātabbaṁ "kinti nu kho saddhivihārikassa rajanaṁ paciyethā"ti. Sace saddhivihārikassa cīvaraṁ rajetabbaṁ hoti, upajjhāyena ācikkhitabbaṁ "evaṁ rajeyyāsī"ti. Ususukkaṁ vā kātabbaṁ "kinni nu kho saddhivihārikassa cīvaraṁ rajiyethā"ti cīvaraṁ rajantena sādhukaṁ samparivattakaṁ samparivattakaṁ rajetabbaṁ. Na ca acchinte theve pakkamitabbaṁ. Sace saddhivihāriko gilāno hoti yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Saddhivihārikavattaṁ niṭṭhitaṁ.

1. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammā vattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma saddhivihārikā upajjhāyesu na sammā vattissantī"ti.
4. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, saddhivihārikā upajjhāyesu na sammā vattantī"ti. Saccaṁ bhagavā vigarahi, buddho bhagavā ananucchaviyaṁ bhikkhave, tesaṁ moghapurisānaṁ ananulomikaṁ appanirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya
Carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādanīyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyanīyepi uttiṭṭhapattaṁ upanāmessanti? Upari pānīyepi uttiṭṭhapattaṁ upanāmessanti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3 saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave [page 054] saddhivihārikena upajjhāyamhi na sammā vattitabbaṁ: yo na sammā vatteyya, āpatti dukkaṭassā"ti.

[BJT Page 116]

Neva sammā vattānti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi, bhikkhave, asammāvattantaṁ panāmetuṁ. Evañca pana bhikkhave, panāmetabbo: "panāmemi ta"nti vā "māyidha paṭikkami"ti vā "nīharate pattacīvara"nti vā "nāhaṁ tayā upaṭṭhānabbo"ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti. Panāmito hoti saddhivihāriko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti saddhivihāriko.
3.
Tena kho pana samayena saddhivihārikā panāmitā na khamāpenti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaṁ ārocesuṁ: "na bhikkhave. Panāmitena na khamāpetabbo. Yo na khamāpeyya, āpatti dukkaṭassā"ti.

4. Tena kho pana samayena upajjhāyā khamāpiyamānā na khamanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave khamātu"nti. Neva khamanti. Saddhivihārikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṁ ārocesuṁ: "na bhikkhave. Khamāpiyamānena na khamitabbaṁ. Yo na khameyya, āpatti dukkaṭassā"ti.

5. Tena kho pana samayena upajjhāyā sammā vattantaṁ panāmenti. Asammā vattantaṁ na panāmenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave. Sammā vattanto panāmetabbo. Yo panāmeyya, āpatti dukkaṭassa. Na ca 1asammāvattanto na panāmetabbo. Yo na panāmeyya, āpatti dukkaṭassā"ti.

6. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko panāmetabbo: upajjhāyamhi nādhimattaṁ pemaṁ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko panāmetabbo.

1. "Na ca bhikkhave" machasaṁ [PTS]
[BJT Page 118]

7. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko na panāmetabbo. Upajjhāyamhi adhimattaṁ pemaṁ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetabbo.

8. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko alaṁ panāmetūṁ upajjhāyamhi [page 055] nādhimattaṁ pemaṁ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko na panāmetuṁ.

9. Pañcahi bhikkhave, aṅgehi samannāgato saddhivihāriko nālaṁ panāmetuṁ. Upajjhāyamhi adhimattaṁ pemaṁ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato saddhivihāriko nālaṁ panāmetuṁ.

10. Pañcahi bhikkhave, aṅgehi samannāgataṁ saddhivihārikaṁ apanāmento upajjhāyo sātisāro hoti, panāmento anatisāro hoti. Upajjhāyamhi nādhimattaṁ pemaṁ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataṁ saddhivihārikaṁ apanāmento upajjhāyo sātisāro hoti. Panāmetto anatisāro hoti.

11. Pañcahi bhikkhave, aṅgehi samannāgataṁ saddhivihārikaṁ apanāmento upajjhāyo sātisāro hoti, apanāmento anatisāro hoti. Upajjhāyamhi adhimattaṁ pemaṁ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgataṁ saddhivihārikaṁ panāmento upajjhāyo sātisāro hoti. Apanāmetto anatisāro hotīti.

12. Tena kho pana samayena aññataro brāhmaṇo (rādho nāma) bhikkhū upasaṅkamitvā pabbajjaṁ yāci. Taṁ bhikkhu na icchiṁsu pabbājetuṁ. So bhikkhusu pabbajjaṁ alabhamāno kiso ahosi lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto.

[BJT Page 120]

13. Addasā kho bhagavā taṁ brāhmaṇaṁ kisaṁ lukhaṁ dubbaṇṇaṁ uppaṇḍuppaṇḍukajātaṁ dhamanisanthatagattaṁ. Disvāna bhikkhū āmantesi: "kinnu kho so bhikkhave, brāhmaṇo kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto?"Ti. "Eso bhante, brāhmaṇo bhikkhu upasaṅkamitvā pabbajjaṁ yāci. Taṁ bhikkhū na icchiṁsu pabbājetuṁ. So bhikkhusu pabbajjaṁ alabhamāno kiso lukho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisatthatagatto"ti.

14. Atha kho bhagavā bhikkhū amantesi: "ko nu kho bhikkhave, tassa brāhmaṇassa adhikāraṁ saratī?"Ti. Evaṁ vutte āyasmā sāriputto bhagavantaṁ etadavoca: "ahaṁ kho bhante tassa brahmaṇassa adhikāraṁ sarāmī"ti. "Kimpana tvaṁ sāriputta, tassa brāhmaṇassa adhikāraṁ sarasī?"Ti. "Idha me bhante, so brāhmaṇo rājagahe piṇḍāya carantassa kaṭacchubhikkhaṁ dāpesi. Imaṁ kho ahaṁ bhante, tassa brāhmaṇassa [page 056] adhikāraṁ sarāmī"ti. "Sādhu! Sādhu! Sāriputta, kataññuno hi sāriputta, sappurisā katavedino. Tena ha tvaṁ sāriputta, taṁ brāhamaṇaṁ pabbājehi upasampādehī"ti. "Kathāhaṁ bhante, taṁ brāhmaṇaṁ pabbājemi? Upasampādemi?"Ti.

15. Atha kho bhagavā etasmiṁ nidāne pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "yā sā bhikkhave, mayā tīhi saraṇagamanehi upasampadā anuññātā, tāhaṁ 1- ajjatagge paṭikkhipāmi. Anujānāmi bhikkhave ñatticatutthena kammena upasasampadaṁ. 2- Evañca pana bhikkhave, upasampādetabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

16. "Suṇātu me bhante, saṅgho: ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. 3- Yadi saṅghassa pattakalaṁ, saṅgho itthannāmaṁ upasampādeyya itthannāmena upajjhāyena. Esā ñatti

17. "Suṇātu me bhante, saṅgho: ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṁ upasampādeti itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Na khamati, so bhāseyya.

1. "Taṁ" machasaṁ 2. "Upasampādetuṁ" machasaṁ [PTS]
3. "Upasampadāpekkho" machasaṁ [PTS]

[BJT Page 123]
18. "Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante, saṅgho: ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṁ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

19. "Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante, saṅgho: ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Saṅgho itthannāmaṁ upasampādeti, itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

20. "Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī evametaṁ dhārayāmī"ti.

21. Tena kho pana samayena aññataro bhikkhū upasampannasamanantarā anācāraṁ ācarati. Bhikkhū evamāhaṁsu: "mā āvuso evarūpaṁ akāsi. Netaṁ kappatī"ti. So evamāha: "nevāhaṁ āyasmante yāciṁ: "upasampādetha ma'nti. Kissa maṁ tumhe ayācitaṁ upasampāditthā?"Ti. Bhagavato etamatthaṁ [page 057] ārocesuṁ. "Na bhikkhave āyācitena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yācitena upasampādetuṁ. Evaṁ ca pana bhikkhave yācitabbo: tena upasampadāpekhena saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añajalimpaggahetvā evamassa vacanīyo: 'saṅghaṁ bhante, upasampadaṁ yācāmi, ullumpatu maṁ bhante saṅgho anukampaṁ upādāya'ti. Dutiyampi yācitabbo tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 124]

"Suṇātu me bhante, saṅgho: ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthannāmo saṅghaṁ upasampadaṁ yācati itthannāmena upajjhāyena. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ upasampādeyya itthannāmena upajjhāyena, esā ñatti
.
"Suṇātu me bhante, saṅgho: ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Itthānāmo saṅghaṁ upasampadaṁ yācati itthannāmena upajjhāyena. Saṅgho itthannāmaṁ upasampādeti itthannāmena upajjhāyena, yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa nakakhamati, so bhāseyya.

'Dutiyampi etamatthaṁ vadāmi. Tatiyampi etamatthaṁ vadāmi
.
'Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena khamati saṅghassa. Tasmā tuṇhi evametaṁ dhārayāmī"ti.

22. Tena kho pana samayena rājagahe paṇitānaṁ bhattānaṁ bhattapaṭipāṭi aṭṭhitā 1hoti. Atha kho aññatarassa brāhmaṇassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṁ samaṇesu sakyaputtiyesu pabbajeyya"nti.

23. Atha kho so brāhmaṇo bhikkhū upasaṅkamitvā pabbajjaṁ yāci. Taṁ bhikkhū pabbājesuṁ. Upasampādesuṁ. Tasmiṁ pabbajite bhattapaṭipāṭi khīyittha. Bhikkhu evamāhaṁsu: "ehi'dāni āvuso, piṇḍāya carissāmā"ti. So evamāha: "nāhaṁ āvuso etaṅkāraṇā pabbajito piṇḍāya carissāmī"ti. Sace me dassatha, bhuñajissāmi. No ce me dassatha, vibbhamissāmī"ti. "Kimpana tvaṁ āvuso, udarassa kāraṇā [page 058] pabbajito?"Ti. "Evamāvuso"ti.

24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma bhikkhu, evaṁ svākkhāte dhammavinaye udarassa kāraṇā pabbajissatī"ti. Bhagavato2- etamatthaṁ ārecesuṁ.

1. "Adhiṭṭhitā" [PTS 2.] "Te bhikkhu bhagavato" machasaṁ [PTS]

[BJT Page 126]

25. "Saccaṁ kira tvaṁ bhikkhu, udarassa kāraṇā pabbajito?"Ti. "Saccaṁ bhagavā "vigarahi buddho bhagavā: kathaṁ hi nāma tvaṁ moghapurisa, evaṁ svākkhāte dhammavinaye udarassa kāraṇā pabbajissasī? Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvotaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

26. Anujānāmi, bhikkhave, upasampādentena cattāro nissaye ācikkhituṁ: 'piṇḍiyālopabhojanaṁ nissāya pabbajjā. Tattha ke yāvajīvaṁ ussāho karaṇiyo. Atirekalābho: saṅghabhattaṁ uddesabhattaṁ nimattanaṁ salākabhattaṁ pakkhikaṁ uposathikaṁ pāṭipadikaṁ
.
"Paṁsukulacīvaraṁ nissāya pabbajjā. Tattha te yāvajīvaṁ ussāho karaṇīyo. Atirekalābho: khomaṁ kappāsikaṁ koseyyaṁ kambalaṁ sāṇaṁ bhaṅgaṁ
.
"Rukkhamūlasenāsanaṁ nissāya pabbajjā. Tattha te yāvajīvaṁ ussāho karaṇiyo. Atirekalābho: vihāro aḍḍhayogo pāsādo hammiyaṁ guhā.

"Pūtimuttabhesajjaṁ nissāya pabbajjā. Tattha te yāvajīvaṁ ussāho karaṇiyo. Atirekalābho: sappi navatītaṁ telaṁ madhu phāṇitanti."

Upajjhāyavattabhāṇavāraṁ niṭṭhitaṁ pañcamaṁ

1. Tena kho pana samayena aññataro māṇavako bhikkhū upasaṅkamitvā pabbajjaṁ yāci. Tassa bhikkhū paṭigacceva nissaye ācikkhiṁsu. So evamāha: "sace me bhante, pabbajite nissaye ācikkheyyātha, abhirameyyañcāhaṁ 1- nadānāhaṁ bhante, pabbajissāmi. Jegucchā me nissayā paṭikkulā"ti.

2. Bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, paṭigacceva nissayā acikkhitabbā. Yo ācikkheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, upasampannasamanantarā nissaye ācikkhitu"nti.

1. "Abhirameyyāmahaṁ" machasaṁ 2. "Abhirameyyaṁ svāhaṁ" [PTS]

[BJT Page 128]

3. Tena kho pana samayena bhikkhū duvaggenapi tivaggenapi gaṇena 1upasampādenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, ūnadasavaggena gaṇena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dasavaggena vā atirekadasavaggena vā gaṇena upasampādetu"nti.

4. [page 059] tena kho pana samayena bhikkhū ekavassāpi duvassāpi saddhivihārikaṁ upasampādenti. Āyasmāpi upaseno vaṅgantaputto ekavasso, saddhivihārikaṁ upasampādesi. So vassaṁ vuttho duvasso ekavassaṁ saddhivihārikaṁ ādāya yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Āciṇṇaṁ kho panetaṁ buddhānaṁ bhagavantānaṁ āgantukehi bhikkhūhi paṭisammodituṁ.

5. Atha kho bhagavā āyasmantaṁ upasenaṁ vaṅgantaputtaṁ etadavoca: "kacci bhikkhū khamanīyaṁ? Kacci yāpanīyaṁ? Kaccittha 2appakilamathena addhānaṁ āgatā?"Ti. 3"Khamanīyaṁ bhagavā yāpanīyaṁ bhagavā. Appakilamathena ca mayaṁ bhante addhānaṁ āgatā"ti.
6. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṁ viditvā pucchanti. Kālaṁ viditvā na pucchanti. Atthasaṁhitaṁ tathāgatā pucchanti. No anatthasaṁhitaṁ. Anatthasaṁhite setughāto tathāgatānaṁ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti. Dhammaṁ vā desessāmi; sāvakānaṁ vā sikkhāpadaṁ paññāpessāmīti.
7. Atha kho bhagavā āyasmantaṁ upasenaṁ vaṅgantaputtaṁ etadavoca: "kativasso'si tvaṁ bhikkhu?"Ti. "Duvasso ahaṁ bhagavā"ti. Ayaṁ pana bhikkhū kativasso?"Ti. "Ekavasso bhagavā"ti. "Kintāyaṁ bhikkhu hotī?"Ti "saddhivihāriko me bhagavā"ti.
8. Vigarahi buddho bhagavā: ananucchaviyaṁ moghapurisa, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, aññehi ovadiyo anusāsiyo aññaṁ ovadituṁ anusāsituṁ maññissasi? Atilahuṁ kho tvaṁ moghapurisa, bāhullāya āvatto yadidaṁ gaṇabandhikaṁ. Tenaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, ūnadāsavassena upasampādetabbo. Yo upasampādeyaya, āpatti dukkaṭassa. Anujānāmi bhikkhave, dāsavassena vā atirekadāsavassena vā upasampādetu"nti.

1. "Catuvaggenapi gaṇena" ma. Nu. Pa; to vi.
2. "Kacci tvaṁ" machasaṁ 3. "Āgatoti" machasaṁ

[BJT Page 130]

9. Tena kho pana samayena bhikkhū "dāsavassamha"ti1- bālā abyattā upasampādenti. Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā. Dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā. Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto.

10. Aññataro'pi aññatitthiyapubbo upajjhāyena sahadhammikaṁ vuccamāno upajjhāyassa vādaṁ āropetvā taṁyeva titthāyatanaṁ saṅkami.

11. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: "kathaṁ hi nāma bhikkhū 'dāsavassamhā, dāsavassamhā'ti bālā abyattā upasampādessanti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā. Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā dissanti upajjhāyā duppaññā, saddhivihārikā [page 060] paññāvanto"ti.
12. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, bhikkhū 'dāsavassamha, dāsavassamhā'ti bālā abyattā upasampādenti? Dissanti upajjhāyā khālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti.

13. "Saccaṁ bhagavā" vigarahi buddho bhagavā kathaṁ hi nāma te bhikkhave, moghapurisā 'dāsavassamha, dāsavassamhā'ti bālā abyattā upasampādessanti? Dissanti upajjhāyā bālā, saddhivihārikā paṇḍitā dissanti upajjhāyā abyattā, saddhivihārikā byattā? Dissanti upajjhāyā appassutā, saddhivihārikā bahussutā? Dissanti upajjhāyā duppaññā, saddhivihārikā paññāvanto?"Ti. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, bālena abyattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena dāsavassena vā atirekadāsavassena vā upasampādetu"nti. 14. Tena kho pana samayena bhikkhū upajjhāyesu pakkantesupi vibbhantesupi kālakatesupi pakkhasaṅkantesupi anācariyakā anovadiyamānā ananusāsiyamānā dunnivatthā duppārutā anākappasampannā piṇḍāya caranti.

1. "Dāsavassamhā dāsavassamhā ti" machasaṁ

[BJT Page 132]

15. Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmenti. Upari khādanīyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaṁ upanāmenti. Sāmaṁ sūpampi odanampi viññāpetvā bhuñjanti. Bhattaggepi uccāsaddā mahāsaddā viharanti.

16. Manussā ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādaniyepi upari sāyanīyepi upari pānīyepi uttiṭṭhapattaṁ upanāmessanti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñjissanti? Bhattaggepi uccāsaddā mahāsaddā viharissanti. Seyyathāpi brāhmaṇabhojane?"Ti.
17. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ: atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

18. "Saccaṁ kira bhikkhave, bhikkhu duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṁ upanāmenti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñjissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti

"Saccaṁ bhagavā ti. " Vigarahi buddho bhagavā ananucchaviyaṁ bhikkhave, tesaṁ moghapurisānaṁ ananulomikaṁ appanirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṁ upanāmessanti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñajissānti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhu āmantesi: anujānāmi, bhikkhave, acāriyaṁ ācāriyo bhikkhave, antevāsikamhi puttacittaṁ upaṭṭhāpessati. Antevāsiko ācariyamhi pitucittaṁ upaṭṭhāpessati. Evaṁ te aññamaññaṁ sagāravā sappatissā sabhāgavuttino viharantā imasmiṁ dhammavinaye vuddhiṁ virūḷhiṁ vepullaṁ āpajjissanti.

19. "Anujānāmi bhikkhave, dāsavassaṁ nissāya vatthuṁ, dāsavassena nissayaṁ dātuṁ. Evañca pana bhikkhave ācariyo gahetabbo. Ekaṁsaṁ uttarāsaṅgaṁ karitvā pāde vanditvā ukkuṭikaṁ nisīditvā añajaliṁ paggahetvā evamassa vacanīyo: "acariyo me bhante, hohī. Ayasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato nissāya vacchāmi. Ācariyo me bhante, hohi. Āyasmato [page 061] nissāya vacchāmi'ti. 'Sāhu' vā 'lahū' vā 'opāyikā' nti vā 'patirūpa'nti vā 'pāsādikena sampādehī' ti vā kāyena viññāpeti. Vācāya viññāpeti. Kāyena vācāya viññāpeti, na vācāya viññāpeti, na kāyena vācāya ciññāpeti na gahito hoti ācariyo.

20. Antevāsikena bhikkhave ācariyamhi sammā vattitabbaṁ. Tatrāyaṁ sammā vattanā: kālasseva vuṭṭhāya upāhanā1 omuñcitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā dantakaṭṭhaṁ dātabbaṁ. Mukhodakaṁ dātabbaṁ. Āsanaṁ paññāpetabbaṁ. Sace yāgu hoti, bhājanaṁ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṁ datvā bhājanaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā paṭisāmetabbaṁ.

1. " Upāhanaṁ" - machasaṁ

[BJT Page 134]

21. Ācariyamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo gāmaṁ pavisitukāmo hoti, nivāsanaṁ dātabbaṁ. Paṭinivāsanaṁ paṭiggahetabbaṁ. Kāyabandhanaṁ dātabbaṁ. Saguṇaṁ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaṁ ākaṅkhati, timaṇḍalaṁ paṭicchādentena parimaṇḍalaṁ nivāsetvā kāyabandhanaṁ bandhitvā saguṇaṁ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṁ paṭimuñcitvā sodhetvā pattaṁ gahetvā ācariyassa pacchāsamaṇena hotabbaṁ. Nātīdure gantabbaṁ nāccāsanne gantabbaṁ. Pattapariyāpannaṁ paṭiggahetabbaṁ.

22. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpatti sāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ.Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhitabbaṁ.Paccuggantvā pattacīvaraṁ paṭiggahetabbaṁ. Paṭinivāsanaṁ dātabbaṁ. Nivāsanaṁ paṭiggahetabbaṁ. Sace cīvaraṁ sinnaṁ hoti, muhuttaṁ uṇhe otāpetabbaṁ. Na ca uṇhe cīvaraṁ niḍḍahitabbaṁ. Cīvaraṁ saṅgharitabbaṁ. Cīvaraṁ saṅgharantena caturaṅgulaṁ kaṇṇaṁ ussādetvā cīvaraṁ saṅgharitabbaṁ: 'mā majjhe bhaṅgo ahosī'ti. Obhoge kāyabandhanaṁ kātabbaṁ.

23. Sace piṇḍapato hoti, ācariyo ca bhuñjitukāmo hoti, udakaṁ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaṁ datvā pattaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā vodakaṁ katvā muhuttaṁ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhā mañcaṁ vā heṭṭhā piṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṁ nikkhipannena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

24. Ācariyamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaṁ paṭiyādetabbaṁ. Sace sītena attho hoti, sītaṁ paṭiyādetabbaṁ. Sace uṇhena attho, uṇhaṁ paṭiyādetabbaṁ.

[BJT Page 136]

25. Sace ācariyo jantāgharaṁ pavisitukāmo hoti, cuṇṇaṁ sannetabbaṁ. Mattikā temetabbā. Jantāgharapīṭhaṁ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṁ datvā cīvaraṁ paṭiggahetvā ekamantaṁ nikkhipitabbaṁ. Cuṇṇaṁ dātabbaṁ. Mattikā dātabbā. Sace ussahati, jantāgharaṁ pavisitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṁ pavisitabbaṁ. Na there bhikkhū anupakhajja nisīditabbaṁ. Na navā bhikkhu āsanena paṭibāhetabbā. Jantāghare ācariyassa parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ.

26. Udakepi ācariyarissa parikammaṁ kātabbaṁ. Nahātena paṭhamataraṁ uttaritvā attano gattaṁ vodakaṁ katvā nivāsetvā ācariyassa gattato udakaṁ pamajjitabbaṁ. Nivāsanaṁ dātabbaṁ. Saṅghāṭi dātabba. Jantāgharapīṭhaṁ ādāya paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti, uddisāpetabbo. Sace paripucchitukāmo hoti, paripucchitabbo.

27. Yasmiṁ vihāre ācariyo viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Nisīdanapaccattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhisibimbohanaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañco nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbo. Pīṭhaṁ nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañcapaṭipādakā nīharitvā ekamantaṁ nikkhipitabbā.
28. Kheḷamallako nīharitvā ekamantaṁ nikkhipitabbo. Apassenaphalakaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhummattharaṇaṁ yathāpaññattaṁ sallakkhetvā nīharitvā ekamantaṁ nikkhipitabbaṁ. Sace vihāre santānakaṁ hoti, ullokā paṭhamaṁ ohāretabbaṁ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakinā hoti, coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhumi kaṇṇakitā hoti, coḷakaṁ temetvā pīḷetvā pamajjitabbā.Sace akatā hoti bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti.

[BJT Page 138]

29. Saṅkāraṁ vicinitvā ekamantaṁ chaḍḍetabbaṁ. Bhummattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Macco otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭentena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbo. Pīṭhaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Bhisibimbohanaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññapetabbaṁ. Nīsidanapaccattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṁ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṁ.
30. Pattacīvaraṁ nikkhipatabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhā mañcaṁ vā heṭṭhā piṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṁ. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato
Bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

31. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṁ thaketabbā. Sace uṇhakālo hoti, divā vātapātā thaketatabbā. Rattiṁ vivaritabbā.

32. Sace pariveṇaṁ uklāpaṁ hoti, pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbo. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṁ na hoti, pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti, paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti, ācamanakumhiyā udakaṁ āsiñcitabbaṁ.

33. Sace ācariyassa anabhirati uppannā hoti, antevāsikena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāssa kātabbā. Sace ācariyasasa kukkuccaṁ uppannaṁ hoti, antevāsikena, vinodetabbaṁ. Vinodāpetabbaṁ. Dhammakathaṁ vāssa kātabbā. Sace ācariyasasa. Diṭṭhigataṁ uppannaṁ hoti, anetavāsikena vivecetabbaṁ, vivecāpetabbaṁ. Dhammakathā vāssa kātabbā.

[BJT PAGE.140 34.] Sace ācariyo garudhammaṁ ajjhāpanno hoti, parivāsāraho, antevāsikena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho ācariyassa parivāsaṁ dadeyyā?"Ti.

35. Sace ācariyo mūlāya paṭikassanāraho hoti, antetavāsikena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho ācariyaṁ mūlāya paṭikkasseyyā?"Ti.

36. Sace ācariyo mānattāraho hoti, antetavāsikena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho ācariyaṁ mānattaṁ dedeyyā?"Ti.

37. Sace ācariyo abbhānāraho hoti, antevāsikena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho ācariyaṁ abbheyyā?"Ti.

38. Sace saṅgho ācariyassa kammaṁ kattukāmo hoti, tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇiyaṁ vā ukkhepanīyaṁ vā, antevāsikena ussukkaṁ kātabbaṁ: "kinti nu kho saṅgho ācariyasasa kammaṁ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṁ vā panassa hoti saṅghena kammaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇiyaṁ vā ukkhepanīyaṁ vā, anetavāsikena ussukkaṁ kātabbaṁ: "kinni nu kho ācariyo sammā vatteyya? Lomaṁ pāteyya? Netthāraṁ vatteyya? Saṅgho taṁ kammaṁ paṭippassambheyyā?"Ti.

39. Sace ācariyassa cīvaraṁ dhovitabbaṁ hoti, anetavāsikena dhovitabbaṁ ussukkaṁ vā katābbaṁ "kinti nu kho ācariyassa cīvaraṁ dhovīyethā"ti. Sace ācariyassa cīvaraṁ kātabbaṁ hoti, anetavāsikena kātabbaṁ. Ususukkaṁ vā kātabbaṁ "kinni nu kho ācariyassa cīvaraṁ kariyethā"ti. Sace ācariyassa rajanaṁ pacitabbaṁ hoti, antevāsikena pacitabbaṁ. Ussukkaṁ vā kātabbaṁ "kinti nu kho ācariyassa rajanaṁ pacīyethā"ti. Sace ācariyassa cīvaraṁ rajetabbaṁ hoti, antevāsikena rajetabbaṁ. Ussukkaṁ vā kātabbaṁ "kinna nu kho ācariyassa cīvaraṁ rajiyethā"ti. Cīvaraṁ rajantena sādhukaṁ samparivattakaṁ samparivattakaṁ rajetabbaṁ. Na ca acchinte theve pakkamitabbaṁ. [BJT Page 142]

40. Na ācariyaṁ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṁ dātabbaṁ. Na ekaccassa cīvaraṁ paṭiggahetabbaṁ. Na ekaccassa parikkhāro dātabbo. Na ekaccassaparikkharo paṭiggahetabbo. Na ekaccassa kesā chettabbā. Na ekaccassa kesā chedāpetabbā. Na ekaccassa parikammaṁ kātabbaṁ. Na ekaccena parikammaṁ kārāpetabbaṁ. Na ekaccassa veyyāvacco kātababo. Na ekaccassa vyovacco kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaṁ. Na ekacco pacchāsamaṇo ādātabbo. Na ekaccassa piṇḍapāto niharitabbo. Na ekaccena piṇḍapāto niharāpetabbo.

41. Na ācariyaṁ anāpucchā gāmo pavisitabbo. Na susānaṁ gantabbaṁ. Na disā pakkamitabbā. Sace ācariyo gilāno hoti, yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabba"nti.

Ācariyavattaṁ niṭṭhitaṁ.

1. Ācariyena bhikkhave, antevāsikamhi sammā vattitabbaṁ. Tatrāyaṁ sammā vattanā: ācariyena bhikkhave, antevāsiko saṅgahetabbo anuggahetabbo uddesena paripucchāya ovādena anusāsaniyā.

2. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo. Ussukkaṁ vā kātabbaṁ "kinni nu kho antevāsikassa patto uppajjiyethā"ti.

3. Sace ācariyassa cīvaraṁ hoti, antevāsikassa parikkhāro na hoti, ācariyena antevāsikassa cīvaraṁ dātabbo. Ussukkaṁ vā kātabbaṁ "kinni nu kho antevāsikassa cīvaraṁ uppajjiyethā"ti.

4. Sace ācariyassa parikkhāro hoti, antevāsikassa parikkhāro na hoti, antevāsikassa parikkhāro dātabbo. Ussukkaṁ vā kātabbaṁ "kinni nu kho antevāsikassa parikkhāro uppajjiyethā"ti.

5. Sace antevāsiko gilāno hoti, kālasseva vuṭṭhāya dantakaṭṭhaṁ dātabbaṁ. Mukhodakaṁ dātabbaṁ. Āsanaṁ paññāpetabbaṁ. Sace yāgu hoti, bhājanaṁ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṁ datvā bhājanaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā paṭisāmetabbaṁ.

[BJT Page 144]

6. Ācariyamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko gāmaṁ pavisitukāmo hoti, nivāsanaṁ dātabbaṁ. Paṭinivāsanaṁ paṭiggahetabbaṁ. Kāyabandhanaṁ dātabbaṁ. Saguṇaṁ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. "Ettāvatā nivattissatī"ti āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccuggantvā pattacīvaraṁ paṭiggahetabbaṁ. Sace cīvaraṁ sinnaṁ hoti, muhuttaṁ uṇhe otāpetabbaṁ. Na ca uṇhe cīvaraṁ niḍḍahitabbaṁ. Cīvaraṁ saṅgharitabbaṁ. Cīvaraṁ saṅgharantena caturaṅgulaṁ kaṇṇaṁ ussādetvā cīvaraṁ saṅgharitabbaṁ "mā majjhe bhaṅgo ahosī"ti obhoge kāyabandhanaṁ kātabbaṁ

7. Sace piṇḍapato hoti, antevāsiko ca bhuñjitukāmo hoti, udakaṁ datvā piṇḍapāto upanāmetabbo. Antevāsiko pāniyena pucchitabbo. Bhuttāvissa udakaṁ datvā pattaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā vodakaṁ katvā muhuttaṁ uṇhe otāpetabbo. Na ca uṇhe patto niḍḍahitabbo.

8. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhā mañcaṁ vā heṭṭhā piṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo. Cīvaraṁ nikkhipannena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

9. Antevāsikamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace acariyo nahāyitukāmo hoti, nahānaṁ paṭiyādetabbaṁ. Sace sītena attho hoti, sītaṁ paṭiyādetabbaṁ. Sace uṇhena attho, uṇhaṁ paṭiyādetabbaṁ.

9. Antevāsikamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ. Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti, nahānaṁ paṭiyādetabbaṁ. Sace sītena attho hoti, sītaṁ paṭiyādetabbaṁ. Sace uṇhena attho hoti, uṇhaṁ paṭiyādetabbaṁ.

10. Sace antevāsiko jantāgharaṁ pavisitukāmo hoti, cuṇṇaṁ santetabbaṁ. Mattikā temetabbā. Jantāgharapīṭhaṁ ādāya gantvā janatāgharapīṭhaṁ datvā cīvaraṁ paṭiggahetvā ekamantaṁ nikkhipitabbaṁ. Cuṇṇaṁ dātabbaṁ. Mattikā dātabbā. Sace ussahati, jantāgharaṁ pavisitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṁ pavisitabbaṁ. Na there bhikkhū anupakhajja nisīditabbaṁ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare antevāsikassa parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ.

[BJT Page 146]

11. Udake'pi antevāsikassa parikammaṁ kātabbaṁ. Nahātena paṭhamataraṁ uttaritvā attano gattaṁ vodakaṁ katvā nivāsetvā antevāsikassa gattato udakaṁ pamajjitabbaṁ. Nivāsanaṁ dātabbaṁ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṁ ādāya paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Antevāsiko pānīyena pucchitabbo.

12. Yasmiṁ vihāre antevāsiko viharati, sace so vihāro uklāpo hoti, sace ussahati, sodhetabbo, vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Nisīdanapaccattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhisibimbohanaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañco nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbo. Pīṭhaṁ nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañcapaṭipādakā nīharitvā ekamantaṁ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṁ nikkhipitabbaṁ. Apassenaphalakaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhummattharaṇaṁ yathāpaññattaṁ sallakkhetvā nīharitvā ekamantaṁ nikkhipitabbaṁ.

13. Sace vihāre santānakaṁ hoti, ullokā paṭhamaṁ ohāretabbaṁ
. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhītti kaṇṇakitā hoti, coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace kālavaṇṇakatā bhūmi kaṇṇakitā hoti,coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti, bhumi, udakena paripphosetvā sammajjitabbā: "mā vihāro rajena ūhaññī"ti. Saṅkāraṁ vicinitvā ekamantaṁ chaḍḍetabbaṁ.

14. Bhummattharaṇaṁ otāpetvā papphoṭetvā atiharitvā yathā paññattaṁ paññāpetabbaṁ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭentena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbo. Pīṭhaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Bhisibimbohanaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññapetabbaṁ. Nīsidanapaccattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ.

[BJT Page 148]

15. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbo. Apassenaphalakaṁ otāpetvā pamajjitvā atiharitvā yathāṭṭhāne ṭhapetabbaṁ. Pattacīvaraṁ nikkhipatabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhā mañcaṁ vā heṭṭhā piṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anattarahitāya bhumiyā patto nikkhipitabbaṁ. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

16. Sace puratthimā sarajā vātā vāyanti, puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti, pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti, uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti, dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti, divā vātapānā vivaritabbā. Rattiṁ thaketabbā. Sace uṇhakālo hoti, divā vātapānā thaketatabbā. Rattiṁ vivaritabbā.

17. Sace pariveṇaṁ uklāpaṁ hoti, pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklapo hoti, koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti, upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti, aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti, vaccakuṭi sammajjitabbā. Sace pānīyaṁ na hoti, pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti, paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti, ācamanakumhiyā udakaṁ āsiñcitabbaṁ.

18. Sace antevāsikassa anabhirati uppannā hoti, acariyena vūpakāsetabbo. Vūpakāsāpetabbo. Dhammakathā vāsasa kātabbā. Sace antevāsikassa kukkuccaṁ uppannaṁ hoti, ācariyena, vinodetabbaṁ. Vinodāpetabbaṁ. Dhammakathaṁ vāssa kātabbā. Sace āntevāsikassa diṭṭhigataṁ uppannaṁ hoti, ācariyena vivecetabbaṁ. Vivecāpetabbaṁ. Dhammakathā vāssa kātabbā.

19. Sace antevāsiko garudhammaṁ ajjhāpanno hoti, parivāsāraho, ācariyena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho antevāsikassa parivāsaṁ dadeyyā?"Ti.
20. Sace antevāsiko mūlāya paṭikassanāraho hoti, ācariyena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho antevāsikaṁ mūlāya paṭikkasseyyā?"Ti.

21. Sace antevāsiko manattāraho hoti, ācariyena ussukkaṁ kātabbaṁ: "kinnu nu kho saṅgho antevāsikassa mānattaṁ dedeyyā?"Ti.

[BJT Page 150]

22. Sace antevāsiko abbhānāraho hoti, ācariyena ussukkaṁ kātabbaṁ: "kinni nu kho saṅgho antevāsikaṁ abbheyyā?"Ti.

23. Sace saṅgho antevāsikassa kammaṁ kattukāmo hoti. Tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇiyaṁ vā ukkhepanīyaṁ vā, ācariyena ussukkaṁ kātabbaṁ: "kinti nu kho saṅgho antevāsikasasa kammaṁ na kareyya. Lahutāya vā pariṇāmeyyā"ti. Kataṁ vā panassa hoti saṅghena kammaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇiyaṁ vā ukkhepanīyaṁ vā, ācariyena ussukkaṁ kātabbaṁ "kinni nu kho antevāsiko sammā vatteyya? Lomaṁ pāteyya? Netthāraṁ vatteyya? Saṅgho taṁ kammaṁ paṭippassambheyyā?"Ti.

24. Sace antevāsikassa cīvaraṁ dhovitabbaṁ hoti, ācariyena ācikkhitabbaṁ "evaṁ dhoveyyāsī"ti. Ussukkaṁ vā katābbaṁ "kinti nu kho antevāsikassa cīvaraṁ dhovīyethā"ti. Sace antevāsikassa cīvaraṁ kātabbaṁ hoti, ācariyena ācikkhitabbaṁ. "Evaṁ kareyyāsī"ti. Ussukkaṁ vā kātabbaṁ "kinni nu kho antevāsikassa cīvaraṁ kariyethā"ti. Sace antevāsikassa rajanaṁ pacitabbaṁ hoti, ācariyena ācikkhitabbaṁ "evaṁ paceyyāsī"ti. Ussukkaṁ vā kātabbaṁ "kinti nu kho āntevāsikassa rajanaṁ paciyethā"ti. Sace āntevāsikassa cīvaraṁ rajetabbaṁ hoti, ācariyena ācikkhibatabbaṁ "evaṁ rajeyyāsī"ti. Ussukkaṁ vā kātabbaṁ "kinni nu kho antevāsikassa cīvaraṁ rajiyethā"ti. Cīvaraṁ rajantena sādhukaṁ samparivattakaṁ samparivattakaṁ rajetabbaṁ. Na ca acchinte theve pakkamitabbaṁ. Sace antevāsiko gilāno hoti, yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbanti.

Antevāsikavattaṁ niṭṭhitaṁ.

[BJT Page 152]

1. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, antevāsikena ācariyamhi na sammā vattitabbaṁ. Yo na sammā vatteyya, āpatti dukkaṭassā"ti. Neva sammā vattanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, asammāvattantaṁ panāmetuṁ. Evañca pana bhikkhave, panāmatabbo. "Panāmemi ta"nti vā "mā idha paṭikkamī"ti. Vā "nīhara te pattacīvara"nti vā, "nāhaṁ tayā upaṭṭhātabbo"ti vā, kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, panāmito hoti antevāsiko na kāyena viññāpeti, na vācāya viññāpeti, na kāyena vācāya viññāpeti, na panāmito hoti antevāsikoti.

2. Tena kho pana samayena antevāsikā panāmitā na khamāpenti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, khamāpetu"nti. Neva khamāpenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, panāmitena na khamāpetabbo. Yo na khamāpeyya āpatti dukkaṭassā"ti.

3. Tena kho pana samayena ācariyā khamāpiyamānā na khamanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, khamitu"nti. Neva khamanti. Antevāsikā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, khamāpiyamānena na khamitabbaṁ. Yo na khameyya āpatti dukkaṭassā"ti.

4. Tena kho pana samayena ācariyā sammā vattantaṁ panāmenti. Asammā vattantaṁ na panāmenti. Bhagavato etamatthaṁ ārocesuṁ. Na bhikkhave,sammā vattanto panāmetabbo. Yo panāmeyya āpatti dukkaṭassa. Na ca bhikkhave,asammā vattanto na panāmetabbo.Yo na panāmeyya āpatti dukkaṭassā ti.

5. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi nādhimattaṁ pemaṁ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

6. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko panāmetabbo. Ācariyamhi adhimattaṁ pemaṁ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko panāmetabbo.

7. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko alaṁ panāmetuṁ. Ācariyamhi nādhimattaṁ pemaṁ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko alaṁ panāmetuṁ.

[BJT Page 154]

8. Pañcahi bhikkhave aṅgehi samannāgato antevāsiko nālaṁ panāmetuṁ. Ācariyamhi adhimattaṁ pemaṁ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgato antevāsiko nālaṁ panāmetuṁ.

9. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaṁ apanāmento ācariyo sātisāro hoti. Panāmetto anatisāro hoti. Ācariyamhi nādhimattaṁ pemaṁ hoti, nādhimatto pasādo hoti, nādhimattā hiri hoti, nādhimatto gāravo hoti, nādhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṁ anekavāsikaṁ apanāmento ācariyo sātisāro hoti. Panāmento anatisāro hoti

10. Pañcahi bhikkhave aṅgehi samannāgato antevāsikaṁ panāmento ācariyo sātisāro hoti. Apanāmetto anatisāro hoti. Ācariyamhi adhimattaṁ pemaṁ hoti, adhimatto pasādo hoti, adhimattā hiri hoti, adhimatto gāravo hoti, adhimattā bhāvanā hoti. Imehi kho, bhikkhave, pañcahaṅgehi samannāgataṁ antevāsikaṁ panāmento ācariyo sātisāro hoti. Apanāmento anatisāro hoti"tī.

11. Tena kho pana samayena bhikkhū "dāsavassamha, dāsavassamhā"ti bālā abyattā nissayaṁ denti. Dissanti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto
.
12. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā [page 062] te ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma bhikkhu dāsavassamha, dāsavassamhā ti bālā abyattā nissayaṁ dassanti? Dissaniti ācariyā bālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

13. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, bhikkhu dāsavassamha, dasamassamhā ti khālā abyattā nissayaṁ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.

Saccaṁ bhagavā vigarahi buddho bhagavā ananucchaviyaṁ bhikkhave, tesaṁ moghapurisānaṁ ananulomikaṁ appanirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave, moghapurisā dāsavassamha, dāsavassamhā,ti bālā abyattā nissayaṁ dassanti? Dissaniti ācariyā khālā, antevāsikā paṇḍitā. Dissanti ācariyā abyattā, antevāsikā byattā. Dissanti ācariyā appassutā, antevāsikā bahussutā. Dissanti ācariyā duppaññā, antevāsikā paññāvanto?"Ti.
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi: "na bhikkhave bālena abyattena nissayo dātabbo. Yo dāpeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena dāsavassena vā atirekadāsavassena vā nissayaṁ dātu"nti.
Ācariyavattabhāṇavāraṁ niṭṭhitaṁ chaṭṭhaṁ

[BJT Page 156]

1. Tena kho pana samayena bhikkhu ācariyupajjhāyesu pakkantesupi vibbhantesupi kālakatesupi, pakkhasaṅkantesupi nissayapaṭippassaddhiyo na jānanti. Bhagavato etamatthaṁ ārocesuṁ "pañcimā bhikkhave, nissayapaṭippassaddhiyo upajjhāyamhā: upajjhāyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcamī. Imā kho bhikkhave, pañca nissayapaṭippassaddhīyo upajjhāyamhā.
2. Chayimā bhikkhave, nissayapaṭippassaddhiyo ācariyamhā: ācariyo pakkanto vā hoti, vibbhanto vā, kālakato vā, pakkhasaṅkanto vā, āṇattiyeva pañcami, upajjhāyena vā samodhānagato hoti. Imā kho bhikkhave, cha nissayapaṭippassaddhiyo ācariyamhā

3. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

4. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhanadhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

5. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ na nisasyo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraṁ asekhena sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraṁ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraṁ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraṁ asekhena vimuttikkhandhena samannāgato hoti. Na paraṁ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

[BJT Page 158]

6. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, paraṁ asekhena sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraṁ asekhena samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraṁ asekhena paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, paraṁ asekhena vimuttikkhandhena samannāgato hoti. Paraṁ asekhena vimuttiñāṇadassanakkhanadhe samādapetā. Attanā asekhena vimuttiñāṇadassanakkhadhena samādapetā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena [page 063] bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

7. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

8. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī 1hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

9. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena
Bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.
10. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. [page 064] nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīla vipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

1. "Ottappī" machasaṁ; [PTS] "ottāpī" tī sīhalakkharapotthakesu dissati.

[BJT Page 160]

11. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṁ vā saddhivihāriṁ vā gilānaṁ upaṭṭhātuṁ vā upaṭṭhāpetūṁ vā anabhiratiṁ vūpakāsetuṁ vā vūpakāsāpetuṁ vā, uppannaṁ kukkuccaṁ dhammato vinodetuṁ vā vinodāpetuṁ vā, āpattiṁ na jānāti, āpattiyā vuṭṭhānaṁ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

12. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṁ vā saddhivihāriṁ vā gilānaṁ upaṭṭhātuṁ vā upaṭṭhāpetuṁ vā, anabhiratiṁ1- vūpakāsetuṁ vā vūpakāsāpetuṁ vā, uppannaṁ kukkuccaṁ dhammato vinodetuṁ vā vinodāpetuṁ vā, āpattiṁ jānāti, āpattiyā vuṭṭhānaṁ na jānāti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

13. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṁ vā saddhivihāriṁ vā ābhisamācārikāya sikkhāya sikkhāpetuṁ, ādibrahmacariyikāya2 sikkhāya vinetuṁ, abhidhamme vinetuṁ, abhivinaye vinetuṁ, uppannaṁ diṭṭhigataṁ dhammato vivecetuṁ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

14. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Paṭabalo hoti, antevāsiṁ vā saddhivihāriṁ vā ābhisamācārikāya sikkhāya sikkhāpetuṁ, ādibrahmacariyikāya sikkhāya vinetuṁ, abhidhamme vinetuṁ, abhivinaye vinetuṁ, uppannaṁ diṭṭhigataṁ dhammato [page 065] vivecetuṁ, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

1. "Anabhirati" machasaṁ 2. "Ādibrahma cariyakāya" ma. Cha. Saṁ

[BJT Page 162]

15. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṁ na jānāti. Anāpattiṁ na jānāti. Lahukaṁ āpattiṁ na jānāti.Garukaṁ āpattiṁ na jānāti.Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti na suvibhattāni na suppavattini na suvinicchitāni suttaso anubyañajanaso. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

16. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṁ na jānāti anāpattiṁ na jānāti lahukaṁ āpattiṁ jānāti. Garukaṁ āpattiṁ jānāti. Ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti suvibhattā ni na suppavattini suvinicchitāni suttaso anubyañjanaso. So imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

17. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṁ na jānāti. Anāpattiṁ na jānāti. Lahukaṁ āpattiṁ na jānāti. Garukaṁ āpattiṁ na jānāti. Ūnadāsavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

18. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Āpattiṁ jānāti. Anāpattiṁ jānāti. Lahukaṁ āpattiṁ jānāti. Garukaṁ āpattiṁ jānāti. Dāsavasso vā imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo ti.

Upasampādetabbapañcakasoḷasavāraṁ niṭṭhitaṁ1-

1. " Soḷasavāro niṭṭhito" machasaṁ

[BJT Page 164]

1. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. [page 066] na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgeto hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

2. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Dāsavasso vā hoti atireka dāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

3. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Attanā na asekhena sīlakkhandhena samannāgato hoti, na paraṁ asekhe sīlakkhandhe samādapetā; attanā na asekhena samādhikkhandhena samannāgato hoti, na paraṁ asekhena samādhikkhandhe samādapetā; attanā na asekhena paññākkhandhena samannāgato hoti, na paraṁ asekhe paññākkhandhe samādapetā; attanā na asekhena vimuttikkhandhena samannāgato hoti, na paraṁ asekhena vimuttikkhandhena samannāgato hoti. Na paraṁ asekhe vimuttikkhandhe samādapetā; ūnadāsavasso hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

4. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Attanā asekhena sīlakkhandhena samannāgato hoti, paraṁ asekhe sīlakkhandhe samādapetā; attānā asekhena samādhikkhandhena samannāgato hoti, paraṁ asekhe samādhikkhandhe samādapetā; attanā asekhena paññākkhandhena samannāgato hoti, paraṁ asekhena paññākkhandhe samādapetā; attanā asekhena vimuttikkhandhena samannāgato hoti, paraṁ asekhena vimuttikkhandhena samannāgato hoti. Paraṁ asekhena vimuttiñāṇadassanakkhandhe samādapetā, attanā asekhena vimuttiñāṇadassanakkhandhena samādapetā, dāsavasso vā hoti atireka dāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

[BJT Page 166]

5. Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Assaddho hoti, ahiriko hoti, anottapī hoti, kusīno hoti, muṭṭhasti hoti. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

6. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na [page 067] upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Saddho hoti, hirimā hoti, ottāpī hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Dāsavasso vā hoti atireka dāsavasso vā. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

7. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Appassuto hoti. Duppañño hoti. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

8. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññevā hoti, dāsavasso vā hoti atirekadāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

10. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṁ vā saddhivihāriṁ vā gilānaṁ upaṭṭhātuṁ vā upaṭṭhāpetūṁ vā anabhiratiṁ vūpakāsetuṁ vā vūpakāsāpetuṁ vā, uppannaṁ kukkuccaṁ dhammato vinodetuṁ vā vinodāpetuṁ vā, āpattiṁ na jānāti, āpattiyā vuṭṭhānaṁ na jānāti. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

[BJT Page 168]

10. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiṁ vā saddhivihāriṁ vā gilānaṁ upaṭṭhātuṁ vā upaṭṭhāpetūṁ vā anabhiratiṁ vūpakāsetuṁ vā vūpakāsāpetuṁ vā, uppannaṁ kukkuccaṁ dhammato vinodetuṁ vā vinodāpetuṁ vā, āpattiṁ jānāti, āpattiyā vuṭṭhānaṁ jānāti. Dāsavasso vā hoti atirekadāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.
11. [page 068] aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na paṭibalo hoti, antevāsiṁ vā saddhivihāriṁ vā ābhisamācārikāya sikkhāya sikkhāpetuṁ, ādibrahmacariyikāya sikkhāya vinetuṁ, abhidhamme vinetuṁ, abhivinaye vinetuṁ, uppannaṁ diṭṭhigataṁ dhammato vivecetuṁ ūnadāsavasaso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

12. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Na nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo. Paṭibalo hoti, antevāsiṁ vā saddhivihāriṁ vā ābhisamācārikāya sikkhāya sikkhāpetuṁ, ādibrahmacariyikāya sikkhāya vinetuṁ, abhidhamme vinetuṁ, abhivinaye vinetuṁ, uppannaṁ diṭṭhigataṁ dhammato vivecetuṁ, dāsavasso vā hoti atirekadāsavasaso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo.

13. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṁ na jānāti. Anāpattiṁ na jānāti. Lahukaṁ āpattiṁ jānāti. Garukaṁ āpattiṁ janāti. Ubhayāni kho panassa pātimokkhāni vitthāre na svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.
[BJT Page 170]

14. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na upasampādetabbaṁ. Nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Āpattiṁ na jānāti. Anāpattiṁ na jānāti. Lahukaṁ āpattiṁ jānāti. Garukaṁ āpattiṁ jānāti. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti suvibhattāni na suppavattī ni suvinicchitāni suttaso anubyañjanaso. Dāsavasso vā hoti atirekadāsavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā upasampādetabbaṁ. Nissayo dātabbo. Sāmaṇero upaṭṭhāpetabbo.

Upasampādetabbajakkacuddasavāraṁ niṭṭhitaṁ

[BJT Page 172]

[069] 1. Tena kho pana samayena yo so aññatitthiyapubbo upajjhāyena sahadhammikaṁ vuccamāno upajjhāyassa vādaṁ āropetvā taṁyeva titthāyatanaṁ saṅkami. So puna paccāgantvā bhikkhū upasampadaṁ yāci. Bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Yo so bhikkhave, aññatitthiyapubbo upajjhāyena sahadhammikaṁ vuccamāne upajjhāyassa vādaṁ āropetvā taṁyeva titthāyatanaṁ saṅkanto, so āgato na upasampādetabbo".

2. Yo1- bhikkhave aññopi aññatitthīyapubbo imasmiṁ dhammavinaye ākaṅkhati pabbajjaṁ ākaṅkhati upasampadaṁ. Tassa cattāro māse parivāso dātabbo. Evañca pana bhikkhave dātabbo: paṭhamaṁ kesamassuṁ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā bhikkhūnaṁ pāde vandāpetvā ukkuṭikaṁ nisīdāpetvā añjalimpaggaṇhāpetvā evaṁ vadehī ti vattabbo:
"Buddhaṁ saraṇaṁ gacchāmi. Dhammaṁ saraṇaṁ gacchāmi. Saṅghaṁ saraṇaṁ gacchāmi. Dutiyampi buddhaṁ saraṇaṁ gacchāmi. Dutiyampi dhammaṁ saraṇaṁ gacchāmi. Dutiyampi saṅghaṁ saraṇaṁ gacchāmi. Tatiyampi buddhaṁ saraṇaṁ gacchāmi. Tatiyampi dhammaṁ saraṇaṁ gacchāmi. Tatiyampi saṅghaṁ saraṇaṁ gacchāmi"ti.
3. Tena bhikkhave aññatitthiyapubbena saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo "ahaṁ bhante, itthannāmo aññatitthiyapubbo, imasmiṁ dhammavinaye ākaṅkhāmi upasampadaṁ. Sohambhante, saṅghaṁ cattāro māse parivāsaṁ yācāmī"ti dutiyampi yācitabbo. Tatiyampi yācitabbo.

4. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho ayaṁ itthannāmo aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati upasampadaṁ. So saṅghaṁ cattāro māse parivāsaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho itthannāmassa aññatitthiya pubbassa cattāro māse parivāsaṁ dadeyya. Esā ñatti.

5. Suṇātu me bhante, saṅgho. Ayaṁ itthannāmo aññatitthiyapubbo imasmiṁ dhammavinaye ākaṅkhati upasampadaṁ. So saṅghaṁ cattāro māse parivāsaṁ yācati. Saṅgho itthannāmassa aññatitthiyapubbassa cattāro māse parivāsaṁ deti. Yassāyasmato khamati itthannāmassa aññatitthiyapubbassa cattāro māse parivāsassa dānaṁ. So tuṇhassa. Yassa nakkhamati, so bhāseyya

6. "Dinno saṅghena itthannāmassa aññatitthiyapubbassa cattāro mase parivāso. [page 070] khamati saṅghassa tasmā tuṇhi evametaṁ dhārayāmī"ti.

1. "Yo so bhikkhave" machasaṁ

[BJT Page 174]

7. Evaṁ kho bhikkhave, aññatitthiyapubbo ārādhako hoti evaṁ anārādhako. Kathañca bhikkhave, aññatitthiyapubbo anārādhako hoti? Idha bhikkhave, aññatitthīyapubbo atikālena gāmaṁ pavisati. Atidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo anārādhako hoti.

8. Puna ca paraṁ bhikkhave, aññatitthiyapubbo vesiyagocaro 1vā hoti. Vidhavagocaro 2- vā hoti. Thullakumārikagocaro 3vā hoti. Paṇḍakagocaro vā hoti. Bhikkhunīgocaro vā hoti. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

9. Puna ca paraṁ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaṁ uccāvacāni kiṅkaraṇiyāni tattha na dakkho hoti na analaso. Na tatrūpāyāya vīmaṁsāya samannāgato. Na alaṁ kātuṁ, na alaṁ saṁvidhātuṁ. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

10. Puna ca paraṁ bhikkhave, aññatitthiyapubbo na tibbacchando hoti uddeso, paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo anārādhako hotī.

11. Puna ca paraṁ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Idaṁ bhikkhave saṅghātanikaṁ aññatitthiyapubbassa anārādhaniyasmiṁ. Evaṁ bhikkhave, aññatitthiyapubbo anārādhako hotī. Evaṁ anārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

12. Kathañca bhikkhave, aññatitthiyapubbo ārādhako hoti? Idha bhikkhave, aññatitthīyapubbo nātikālena gāmaṁ pavisati. Nātidivā paṭikkamati. Evampi bhikkhave, aññatitthiyapubbo ārādhako hoti.

1. "Vesiyāgocaro" machasaṁ 2. "Vidhavā gocaro" machasaṁ
3. " Thullakumārikāgocaro" ja. Pu; machasaṁ

[BJT Page 176]

13. Puna ca paraṁ bhikkhave, aññatitthiyapubbo vesiyagocaro vā hoti. Na vidhavagocaro hoti. Na thullakumārikagocaro hoti. Na paṇḍakagocaro hoti. Na bhikkhunīgocaro hoti. Evampi bhikkhave, aññatitthiyapubbo [page 071] ārādhako hotī.
14. Puna ca paraṁ bhikkhave, aññatitthiyapubbo yāni tāti sabrahmacārīnaṁ uccāvacāni kiṅkaraṇiyāni, tattha dakkho hoti analaso. Tatrūpāyāya vīmaṁsāya samannāgato. Alaṁ kātuṁ, alaṁ saṁvidhātuṁ. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.
15. Puna ca paraṁ bhikkhave, aññatitthiyapubbo tibbacchando hoti uddeso,
Paripucchāya, adhisīle, adhicitte, adhipaññāya. Evampi bhikkhave, aññatitthiyapubbo ārādhako hotī.

16. Puna ca paraṁ bhikkhave, aññatitthiyapubbo yassa titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa avaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Buddhassa vā dhammassa vā saṅghassa vā avaṇṇe bhaññamāne kupito hoti anattamano anabhiraddho. Yassa vā pana titthāyatanā saṅkanto hoti, tassa satthuno tassa diṭṭhiyā tassa khantiyā tassa ruciyā tassa ādāyassa vaṇṇe bhaññamāne kupiko hoti anattamano anabhiraddho. Buddhassa vā dhammassa vā saṅghassa vā vaṇṇe bhaññamāne attamano hoti udaggo abhiraddho. Idaṁ bhikkhave, saṅghātanikaṁ aññatitthiyapubbassa ārādhani yasmiṁ. Evaṁ kho bhikkhave, aññatitthiyapubbo ārādhako hotī. Evaṁ ārādhako kho bhikkhave, aññatitthiyapubbo āgato na upasampādetabbo.

17. Sace bhikkhave, aññatitthiyapubbo nagago āgacchati upajjhāyamūlakaṁ cīvaraṁ pariyesitabbaṁ. Sace acchinnakeso āgacchati saṅgho apaloketabbo bhaṇḍukammāya. Ye te bhikkhave, aggikā jaṭilakā te āgatā upasampādetabbā. Na tesaṁ parivāso dātabbo. Taṁ kissa hetu. Kammavādino ete bhikkhave, kiriyavādino. Sace bhikkhave jātiyā sākiyo, aññatittiyapubbo āgacchati, so āgato upasampādetabbo. Na tassa parivāso dātabbo. Imāhaṁ bhikkhave ñātīnaṁ āveṇikaṁ parihāraṁ dammī'ti.

Aññatitthiyapubbakathā niṭṭhitā.

Sattamabhāṇavāraṁ.

[BJT Page 178]

1. Tena kho pana samayena magadhesu pañca ābādhā ussannā honti: kuṭṭhaṁ, gaṇḍo, kilāso, soso, apamāro, manussā pañcahi ābādhehi phuṭṭhā jivakaṁ komārabhaccaṁ upasaṅkamitvā evaṁ vadanti: "sādhu no ācariya tikicchāhī"ti. "Ahamayyā 2- bahukicco bahukaraṇiyo. Rājā ca me māgadho [page 072] seniyo bimbisāro upaṭṭhātabbo, itthāgāraṁ ca, buddhapamukho ca saṅgho. 3- Nāhaṁ sakkomi tikicchituṁ"nti. "Sabbaṁ sāpateyyaṁ ca te ācariya hotu. Mayaṁ ca te dāsā. Sādhu no ācariya tikicchāhī"ti. "Ahamayyā bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgārañca, buddhapamukho ca saṅgho. Nāhaṁ sakkomi tikicchituṁ"nti.

2. Atha kho tesaṁ manussānaṁ etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūna mayaṁ samaṇesu sakyaputtiyesu pabbajeyyāma. Tattha bhikkhu ceva upaṭṭhahissanti. Jivako ca komāra bhacco tikicchissatī"ti.

3. Atha kho te manussā bhikkhu upasaṅkamitvā pabbajjaṁ yāciṁsu. Te bhikkhu pabbājesuṁ. Upasampādesuṁ. Te bhikkhu ceva upaṭṭhahiṁsu. Jivako ca komārabhacco tikicchi.

4. Tena kho pana samayena bhikkhu bahū gilane bhikkhu upaṭṭhahantā yācanabahulā viññattibahulā viharanti. "Gilānabhattaṁ detha. Gilānupaṭṭhākabhattaṁ detha. Gilānabhesajjaṁ dethā"ti. Jīvakopi komārabhacco bahū gilāne bhikkhu tikicchanto aññataraṁ rājakiccaṁ parihāpesi.

5. Aññataro pi puriso pañcahi ābādhehi puṭṭho jivakaṁ komārabhaccaṁ upasaṅkamitvā etadavoca: "sādhu maṁ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo, itthāgāraṁ ca, buddhapamukho ca saṅgho. Nāhaṁ sakkomi tikicchitu"nti. "Sabbaṁ sāpateyyaṁ ca te ācariya hotu. Ahaṁ ca te dāso. Sādhu maṁ ācariya tikicchāhī"ti. "Ahaṅkhavayyo bahukicco bahukaraṇīyo. Rājā ca me māgadho seniyo bimbisāro upaṭṭhātabbo. Itthāgāraṁ ca, buddhapamukho ca saṅgho. Nāhaṁ sakkomi tikicchitu"nti.

1. "Vadenti" a vi. To vi.
2. "Ahaṅkhavayyo" a vi to vi. Ja pu "ahamayyo" machasaṁ
3. "Bhikkhusaṅgho" a vi to vi machasaṁ [PTS]

[BJT Page 180]

6. Atha kho tassa purisassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṁ samaṇesu sakyaputtiyesu pabbajeyyaṁ, ttatha bhikkhūceva upaṭṭhahissanti. Jivako ca komārabhacco tikicchissa ti. Sohaṁ 1- arogo vibbhamissāmī"ti.

7. Atha kho so puriso bhikkhū upasaṅkamitvā pabbajjaṁ yāci. Taṁ bhikkhū pabbājesuṁ. Upasampādesuṁ. Taṁ bhikkhuceva upaṭṭhahiṁsu. Jivako ca komārabhacco tikicchi. So arogo vibbhami.

8. Addasā kho [page 073] jivako komārabhacco taṁ purisaṁ vibbhantaṁ disvāna taṁ purisaṁ etadavoca: "nanu tvaṁ ayya bhikkhusu pabbajito ahosi?"Ti. "Evaṁ ācariyā"ti. "Kissa pana tvaṁ ayyo evarūpaṁ akāsī?"Ti.

9. Atha kho so puriso jīvakassa komārabhaccassa etamatthaṁ ārocesi. Jivako komārabhacco ujjhāyati khīyati vipāceti: "kathaṁ hi nāma bhadantā pañcahi ābādhehi phuṭṭhaṁ pabbājessantī"ti.

10. Atha kho jivako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jivako komārabhacco bhagavantaṁ etadavoca: " sādhu bhante, ayyā pañcahi ābādhehi phuṭṭhā na pabbājeyyu "nti.

11. Atha kho bhagavā jivakaṁ komārabhaccaṁ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho jivako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

12. Atha kho bhagavā etasmiṁ nidāne pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave pañcahi ābādhehi phuṭṭho pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

1. "Somahī" machasaṁ

[BJT Page 182]

13. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa paccanto kupito hoti. Atha kho rājā māgadho seniyo bimbisāro senānāyake mahāmatte āṇāpesī: "gacchatha bhaṇe, 1- paccantaṁ uccinathā"ti. "Evaṁ devā"ti kho senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuṁ.
14. Atha kho abhiññātānaṁ abhiññātānaṁ yodhānaṁ etadahosi: "mayaṁ kho yuddhābhinandino gacchantā pāpañca karoma. 2- Bahuñca apuññaṁ pasavāmi. Kena nu kho mayaṁ upāyena pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

15. Atha kho tesaṁ yodhānaṁ etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino silavanto kalyaṇadhammā. Sace kho mayaṁ samaṇesu sakyaputtiyesu pabbajeyyāma. Evaṁ mayaṁ pāpā ca virameyyāma kalyāṇañca kareyyāmā"ti.

16. Atha kho te yodhā bhikkhū upasaṅkamitvā pabbajjaṁ yāciṁsu. Te bhikkhū pabbājesuṁ, upasampādesuṁ. Senānāyakā mahāmattā rājabhaṭe pucchiṁsu. "Kinnu [page 074] kho bhaṇe itthannāmo ca itthannāmo ca yodhā na dissantī"ti. "Itthānnāmo ca itthannāmo ca sāmi, yodhā bhikkhūsu pabbajitā"ti. Senānāyakā mahāmattā ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā rājabhaṭaṁ pabbajessantī"ti. Senānāyakā mahāmattā rañño māgadhassa seniyassa bimbisārassa etamatthaṁ ārocesuṁ.

17. Atha kho rājā māgadho seniyo bimbisāro vohārike 3- mahāmatte pucchi. "Yo bhaṇe, rājabhaṭaṁ pabbājeti, kiṁ so pasavatī?"Ti. Upajjhāyassa deva, sisaṁ chettabbaṁ 4- anusāsakassa 5- jivhā uddharitabbā. Gaṇassa upaḍḍhaphāsukā bhañjitabbā"ti.

18. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṁ etadavoca: "santi bhante, rājāno assaddhā appasantā, te appamattakenapi 6- bhikkhu viheṭheyyuṁ. Sādhu bhante, ayyā rājabhaṭaṁ na pabbājeyyu"nti.

1. "Bhaddantā" [PTS 2. "] Pāpakaṁ kammaṁ" a vi. To vi. Ma nu pa ja pu.
3. "Cohārake" a vi. To vi. Ja pu ma nu pa.
4. "Chedetabbaṁ" ja pu. [PTS] to vi. Ma nu pa. "Chetabbaṁ" machasaṁ
5. "Anussāvakassa" machasaṁ [PTS 6.] "Appamattakepi" to vi ma nu pa

[BJT Page 184]

19. Atha kho bhagavā rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ dhammiyā kathāya sandessesi. Samādapesi.
Samuttejesi sampahaṁsesi. Atha kho rājā māgadho seniyā bimbisāro bhagavato dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

20. Atha kho bhagavā etasmiṁ nidāne pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave rājabhaṭo pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

21. Tena kho pana samayena coro aṅgulimālo bhikkhūsu pabbajito hoti. Manussā passitvā ubbijjantipi. Uttasantipi. Palāyantipi. Aññenapi gacchanti. Aññenapi mukhaṁ karonti. Dvārampi thakenti. Manussā ujjhāyanti khīyanti vipācenti: kathaṁ hi nāma samaṇā sakyaputtiyā dhajabandhaṁ coraṁ pabbājessanitī"ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ " na bhikkhave dhajabandho coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

22. Tena kho pana samayena raññā māgadhena seniyena [page 075] bimbisārena anuññātaṁ hoti: "ye samaṇesu sakyaputtiyesu pabbajanti. Na te labbhā kiñcikātuṁ. Svākkhāto dhammo carantu brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti.

23. Tena kho pana samayena aññataro puriso corikaṁ katvā kārāya baddho hoti. So kāraṁ bhinditvā palāyitvā bhikkhūsu pabbajito hoti. Manussā passitvā evamāhaṁsu. "Ayaṁ so kārabhedako coro. Handa naṁ nemā"ti. Ekacce evamāhaṁsu. "Māyyā evaṁ avacuttha. Anuññātaṁ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputiyesu pabbajanti na te labbhā kiñci kātuṁ. Svākkhāto dhammo. Carantu brahmaricayaṁ sammā dukkhassa antakiriyāyā"ti.

24. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṁ. Kathaṁ hi nāma 1kārabhedakaṁ coraṁ pabbājessanti"ti. Bhagavato etamatthaṁ ārocesuṁ. Na bhikkhave, kārabhedako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

1. "Kathaṁhi nāma samaṇā sakyaputtiyā" machasaṁ

[BJT Page 186]

25. Tena kho pana samayena aññataro puriso corikaṁ katvā palāyitvā bhikkhūsu pabbajito hoti. So ca rañño antepure 2- likhito hoti. "Yattha passitabbo 3- ttatha hantabbo"ti. Manussā evamāhaṁsu: " ayaṁ so likhitako coro. Handa naṁ hanāmā"ti. Ekacce evamāhaṁsu: "māyyā evaṁ avacuttha. Anuññātaṁ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṁ. Svākkhāto dhammo. Carantu brahmaricayaṁ sammā dukkhassa antakiriyāyā"ti.

26. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṁ. Kathaṁ hi nāma likhitakaṁ coraṁ pabbājessanti"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, likhitako coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

27. Tena kho pana samayena aññataro puriso kasāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā kasāhataṁ katadaṇḍakammaṁ pabbajessantī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, kasāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

28. [page 076] tena kho pana samayena aññataro puriso lakkhaṇāhato katadaṇḍakammo bhikkhūsu pabbajito hoti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā lakkhaṇāhataṁ katadaṇḍakammaṁ pabbajessantī"ti. Bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, lakkhaṇāhato katadaṇḍakammā pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

29. Tena kho pana samayena aññataro puriso iṇāyiko 4palāyitvā bhikkhūsu pabbajito hoti. Dhaniyā passitvā evamāhaṁsu: "ayaṁ so amhākaṁ iṇāyiko handanaṁ nemā ti. Ekacco evamāhaṁsu "māyyā evaṁ avacuttha. Anuññātaṁ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṁ. Svākkhāto dhammo. Carantu brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti.

1. "Aññataropi" a ci. Ja. Pu
2 "So ca antepure" sī mu. 3. "Yattha passati" machasaṁ
4. "Aññataro iṇāyiko" a vi to vi japu ma nu pa [PTS]

[BJT Page 188]

30. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñci kātuṁ. Kathaṁ hi nāma iṇāyikaṁ pabbājessanti"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, iṇāyiko coro pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

31. Tena kho pana samayena aññataro dāso palāyitvā bhikkhūsu pabbajito hoti. Ayirakā 1- passitvā evamāhaṁsu "ayaṁ so amhākaṁ dāso. Handa naṁ nemā"ti. Ekacce evamāhaṁsu: mayyā evaṁ avacuttha. Anuññātaṁ raññā māgadhena seniyena bimbisārena ye samaṇesu sakyaputtiyesu pabbajanti na te labbhā kiñci kātuṁ. Svākkhāto dhammo carantu brahmacariyaṁ sammā dukkhassa antakiriyāyā"ti.

32. Manussā ujjhāyanti khīyanti vipācenti: "abhayūvarā ime samaṇā sakyaputtiyā. Nayime labbhā kiñcikātuṁ. Kathaṁ hi nāma dāsaṁ pabbājessanti"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, dāso pabbājetabbo. Yo pabbājeyya āpatti dukkaṭassā"ti.

33. Tena kho pana samayena aññataro kammārabhaṇḍu mātupituhi saddhiṁ bhaṇḍitvā ārāmaṁ gantvā bhikkhūsu pabbajito hoti. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṁ kammārabhaṇḍuṁ vicinantā ārāmaṁ gantvā bhikkhū pucchiṁsu: "api bhante, evarūpaṁ dārakaṁ passeyyāthā"ti. Bhīkakhū ajānaṁyeva āhaṁsu: "na jānāmā"ti apassaṁyeva āhaṁsu "na passāmā"ti.

34. Atha kho tassa kammārabhaṇḍussa mātāpitaro taṁ kammārabhaṇḍuṁ vicinantā [page 077] bhikkhūsu pabbajito disvā ujjhāyanti khīyanti vipācenti: "alajjino ime samaṇā sakyaputtiyā dussīlā musāvādino. Jānaṁyeva āhaṁsu na jānāmāti. Passaṁyeva āhaṁsu na passāmāti. Ayaṁ dārako bhikkhūsu pabbajito"ti

35. Assosuṁ kho bhikkhū tassa kammārabhaṇḍussa mātāpitunnaṁ 2ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave saṅghaṁ apaloketuṁ bhaṇḍukammāyā"ti.

1. "Ayayakā" machasaṁ "ayyikā" [PTS] "ayirā" to vi ma nu pa
2. 'Mātāpitunaṁ" machasaṁ

[BJT Page 190]

36. Tena kho pana samayena rājagahe sattarasavaggiyā dārakā sahāyakā honti. Upālidārako tesaṁ pāmokkho hoti. Atha kho upālissa mātāpitunnaṁ etadahosi: "kena nu kho upayena upāli amhākaṁ accayena sukhañca jiveyya na ca kilameyyā"ti.

37. Atha kho upālissa mātāpitunnaṁ etadahosi: "sace kho upāli lekhaṁ sikkheyya, evaṁ kho upāli amhākaṁ accayena sukhañca jiveyya na ca kilameyyā"ti.
38. Atha kho upālissa mātāpitunnaṁ etadahosi: "sace kho upāli lekhaṁ sikkhissati, aṅguliyo dukkhā bhavissanti. Sace kho upāli gaṇanaṁ sikkheyya, evaṁ kho upāli amhākaṁ accayena sukhañca jiveyya na ca kilameyyā"ti.

39. Atha kho upālissa mātāpitunnaṁ etadahosi: "sace kho upāli gaṇanaṁ sikkhissati, urassa dukkhā bhavissanti. Sace kho upāli rūpaṁ sikkheyya, evaṁ kho upāli amhākaṁ accayena sukhañca jiveyya na ca kilameyyā"ti.

40. Atha kho upālissa mātāpitunnaṁ etadahosi: "sace kho upāli rūpaṁ sikkhissati, akkhīni dukkhā bhavissanti. "Ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā, subhojanāti bhuñjitvā nivātesu sayanesu sayanti. Sace kho upāli samaṇesu sakyaputti yesu pabbajeyya evaṁ kho upāli amhākaṁ accayena sukhañca jiveyya na ca kilameyyā"ti.

41. Assosi kho upāli dārako mātāpitunnaṁ imaṁ kathāsallāpaṁ. Atha kho upāli dārako yena te dārakā tenupasaṅkami. Upasaṅkamitvā te dārake etadavoca: "etha mayaṁ ayyā samaṇesu sakyaputtiyesu

42. Atha kho te dārakā ekamekassa mātāpitare upasaṅkamitvā etadavocuṁ "anujānātha maṁ agārasmā anagāriyaṁ pabbajjāyā"ti. Atha kho tesaṁ dārakānaṁ [page 078] mātāpitaro "sabbepi me dārakā samānacchandā kalyāṇadhippāyā"ti anujāniṁsu. Te bhikkhū upasaṅkamitvā pabbajjaṁ yāciṁsu. Te bhikkhū pabbājesuṁ. Upasampādesuṁ te rattiyā paccūsasamayaṁ paccuṭṭhāya rodanti, "yāguṁ detha bhattaṁ detha khādanīyaṁ dethā"ti.

43. Bhikkhū evamāhaṁsu "āgametha āvuso yāva 1- vibhāyati. Sace yāgu bhavissati. Pivissatha. Sace bhattaṁ bhavissati bhuñajissatha. Sace khādanīyaṁ bhavissati. Khādissatha. No ce bhavissati yāgu vā 2bhattaṁ vā khādanīyaṁ vā piṇḍāya caritvā bhūñjissathā"ti.

1. "Yācaranti" machasaṁ 2. "Yāguṁvā" machasaṁ a vi to vi

[BJT Page 192]

44. Evampi kho te bhikkhū bhikkhūhi vuccamānā rodanteva "yāguṁ detha, bhattaṁ detha, khadanīyaṁ dethā"ti. Senāsanaṁ ūhadantipi ummīhantipi.

45. Assosi kho bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya dāraka saddaṁ sutavāna āyasmantaṁ ānandaṁ āmantesi: "kinnu kho so ānanda dārakasaddo?"Ti.

46. Atha kho āyasmā ānando bhagavato etamatthaṁ ārocesi. "Saccaṁ kira bhikkhave, bhikkhu jānaṁ ūnavisativassaṁ puggalaṁ upasmapādentī?"Ti. "Saccaṁ bhagavā" vigarahi buddho bhagavā: kathaṁ hi nāma te bhikkhave, moghapurisā jānaṁ ūnavīsativassaṁ puggalaṁ upasampādessanti, ūnavīsativasso bhikkhave, puggalo akkhamo hoti sītassa uṇhassa jighacchāya pipāsāya, ḍaṁsamakasavātātapasiriṁsapasamphassanaṁ, duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ anadhivāsakajātiko hoti.
47. "Vīsativasso ca kho bhikkhave, 1- puggalo khamo hoti sītassa uṇhassa jighavacchāya pipāsāya, ḍaṁsamakavātātapasiriṁsapasamphassanaṁ, duruttānaṁ durāgatānaṁ vacanapathānaṁ uppannaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko hoti. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi: "na bhikkhave jānaṁ ūnavīsativasso puggalo upasampādetabbo. Yo upasampādeyya yathādhammo kāretabbo"ti.

48. Tena kho pana samayena aññataraṁ kulaṁ ahivātaka rogena kālakataṁ hoti. Tassa pitāputtakā sesā honti. Te bhikkhūsu pabbajitvā ekato piṇḍāya caranti. Atha kho so dārako pituno bhikkhāya dinnāya upadhāvitvā etadavoca. "Mayhampi tāta, dehi mayhampi tāta, dehī"ti. Manussā [page 079] ujjhāyanti khīyanti vipācenti: "abrahmacārino ime samaṇā sakyaputtiyā ayaṁ 2dārako bhikkhūniyā jāto"ti.

49. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ "na bhikkhave ūna paṇṇarāsavasso dārako pabbojetabbo. Yo pabbājeyya āpatti dukkaṭassa"ti.

1. "Visativasso ca bhikkhave" a vi pa pu ma nu pa to vi sa
2. "Visativasso kho bhikkhave" "ayampi " machasaṁ [PTS]

[BJT Page 194]

50. Tena kho pana samayena āyasmato ānandassa upaṭṭhākakulaṁ saddhiṁ pasannaṁ ahivātakarogena kālakataṁ hoti. Dve ca dārakā sesā honti. Te porāṇakena āciṇṇakappena bhikkhū passitvā upadhāvanti. Bhikkhū apasādenti. Te bhikkhūhi apasādiyamānā rodanti.

51. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaṁ 'na ūnapaṇṇarāsavasso dārako pabbājetabbo'ti. Ime ca dārakā ūnapaṇṇarāsavassā. Kena nu kho upāyena ime dārakā na vinasseyyu"nti. Atha kho āyasmā ānando bhagavato etamatthaṁ ārocesi. "Ussahanti pana te ānanda, dārakā kāke uḍḍāpetu?"Nti 1- "ussahanti bhagavā"ti. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ūnapaṇṇarāsavassaṁ dārakaṁ kākuḍḍepakaṁ pabbājetuna"nti.

52. Tena kho pana samayena āyasmato upanandassa sakyaputtassa dve sāmaṇerā honti kaṇṭako ca mahāko ca. Te aññamaññaṁ dusesuṁ. Bhikkhu ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma sāmaṇerā evarūpaṁ anācāraṁ ācarissantī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave ekena dve sāmaṇerā upaṭṭhāpetabbā. Yo upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

53. Tena kho pana samayena bhagavā tattheva rājagahe vassaṁ vasi. Ttatha hemantaṁ. Tattha gimhaṁ. Manussā ujjhāyanti khīyanti vipācenti: "āhundarikā samaṇānaṁ sakyaputtiyānaṁ disā andhakārā na imesaṁ disā pakkhāyantī"ti.

54. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ arocesuṁ. Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: "gacchānanda, avāpuraṇaṁ 2- ādāya [page 080] anupariveṇiyaṁ bhikkhūnaṁ ārocehi: "icchātāvuso bhagavā dakkhiṇāgiriṁ cārikaṁ pakkamituṁ. Yassāyasmato attho, so āgacchatu"ti. "Evambhante"ti kho āyasmā ānando bhagavato paṭissutvā 3- avāpuraṇaṁ ādāya anupariveṇīyaṁ bhikkhūnaṁ ārocesi. "Icchatāvuso bhagavā dakkhiṇāgiriṁ cārikaṁ pakkamituṁ. Yassāyasmato attho, so āgacchatu"ti. Bhikkhu evamāhaṁsu "bhagavatā āvuso ānanda, paññattaṁ 'dāsavassāti nissāya vatthuṁ dāsavassena nissayaṁ dātuṁ. Tattha ca no gantabbaṁ bhavissati. Nissayo ca gahetabbo bhavissati. Ittaro ca vaso bhavissati. Puna ca paccāgantabbaṁ bhavissati puna ca nissayo gahetabbo bhavissati. Sace amhākaṁ ācariyupajjhāyā gamissanti. Mayampi gamissāma. No ce amhākaṁ ācariyupajjhāyā gamissanti, mayampi na gamissama. Lahucittakatā no āvuso ānanda, paññāyissatī"ti.

1. "Uḍḍahetuṁ" to vi ma nu pa 2. "Apāpuraṇaṁ" [PTS]
3. "Paṭissuṇitvā" machasaṁ

[BJT Page 196]

55. Atha kho bhagavā ogaṇena bhikkhusaṅghena dakkhiṇāgiriṁ cārikaṁ pakkāmi. Atha kho bhagavā dakkhiṇāgirismiṁ yathābhirattaṁ viharitvā punadeva rājagahaṁ paccāgañaji. Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: "kinnu kho ānanda tathāgato ogaṇena bhikkhu saṅghena dakkhiṇāgiriṁ cārikaṁ pakkanto?"Ti. Atha kho āyasmā ānando bhagavato etamatthaṁ ārocesi. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhu āmanatesi: "anujānāmi bhikkhave, byattena bhikkhunā paṭibalena pañca vassāni nissāya vatthuṁ abyattena yāvajīvaṁ"

56. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anisittena vattabbaṁ. Na asekhena silakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaṁ.
57. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthatabbaṁ. Asekhena sīlakkhandhena samannāgato hoti, asekhena samādhikkhandhena samannāgato hoti, asekhena paññākkhandhena samannāgato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ.

58. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ. Assadadho hoti, ahiriko hoti, anottāpi hoti, kusīno hoti, muṭṭhassati hoti, ime kho bhikkhave pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ.

59 Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ. Saddho [page 081] hoti. Hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ.

60. Aparehipi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti, appassuto hoti, duppañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ.

[BJT Page 198]

61. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ: na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, pañño hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā aninassitena vatthabbaṁ.

62. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ. Āpattiṁ jānāti, anāpattiṁ jānāti, lahukaṁ āpattiṁ jānāti. Garukaṁ āpattiṁ janāti, ubhayāni kho panassa pātimokkhāni vittārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ"

63. Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ. Āpattiṁ jānāti, anāpattiṁ jānāti, lahukaṁ āpattiṁ jānāti, garukaṁ āpattiṁ jānāti, ubhayāni kho panassa pātimokkhāni vitthārena svāgatāni honti, suvibhattāni suppavattini suvinicchitāni suttaso anubyañjanaso, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ"

64. Aparehi bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ. Āpattiṁ na jānāti, anāpattiṁ na jānāti, lahukaṁ āpattiṁ na jānāti. Garukaṁ āpattiṁ na janāti, ūnapañcavasso hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ"

65. "Pañcahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ. Āpattiṁ jānāti, anāpattiṁ jānāti, lahukaṁ āpattiṁ jānāti. Garukaṁ āpattiṁ janāti, pañcavasso hoti atirekapañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ"

[BJT Page 200]

66. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vattabbaṁ. Na asekhena sīlakkhandhena samannāgato hoti, na asekhena samādhikkhandhena samannāgato hoti, na asekhena paññākkhandhena samannāgato hoti, na asekhena vimuttikkhandhena samannāgato hoti, na asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Ūnadāsavasso hoti imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vattabbaṁ.

67. Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vattabbaṁ. Asekhena sīlakkhandhena samannāgeto hoti, asekhena samādhikkhandhena samannāgeto hoti, asekhena paññākkhandhena samannāgatato hoti, asekhena vimuttikkhandhena samannāgato hoti, asekhena vimuttiñāṇadassanakkhandhena samannāgato hoti. Pañcavasso vā hoti atirekapañcavasso vā, imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vattabbaṁ.

68. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthatabbaṁ. Assaddho hoti, ahiriko hoti, anottapi hoti, kusīno hoti, muṭṭhasti hoti ūnadāsavasso hoti. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ.

69. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ. Saddho hoti, hirimā hoti, ottāpi hoti, āraddhaviriyo hoti, uppaṭṭhitasati hoti. Pañcavasso vā hoti atireka pañcavasso vā, imehi kho bhikkhave, pañcahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ.

70. Aparehipi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ. Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhipanno hoti. Appassuto hoti. Duppañño hoti. Ūnapañcavasso hoti. Imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ.

71 Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ. Na adhisīle sīlavipanno hoti, na ajjhācāre ācāravipanno hoti, na atidiṭṭhiyā diṭṭhivipanno hoti, bahussuto hoti, paññavā hoti, pañcavasso vā hoti atirekapañcavasso vā. Imehi kho bhikkhave, chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ.
[BJT Page 202]

72. "Aparehi bhikkhave, chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ: āpattiṁ na jānāti, anāpattiṁ na jānāti, lahukaṁ āpattiṁ na jānāti, garukaṁ āpattiṁ na jānāti, ubhayāni kho panassa pātimokkhāti vitthārena na svāgatāni honti, na suvibhattāni na suppavattīni na suvinicchitāni suttaso anubyañjanaso, ūnapañcavasso hoti, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā na anissitena vatthabbaṁ"

73. "Chahi bhikkhave, aṅgehi samannāgatena bhikkhunā anissitena vatthabbaṁ: āpattiṁ jānāti, anāpattiṁ jānāti, lahukaṁ āpattiṁ jānāti, garukaṁ āpattiṁ jānāti, ubhayāni kho panassa pātimokkhāti vitthārena svāgatāni honti, suvibhattāni suppavattīni suvinicchitāni suttaso anubyañjanaso, pañca vasso vā hoti, atirekapañcavasso vā, imehi kho bhikkhave chahaṅgehi samannāgatena bhikkhunā anissitena vatthabbanti".
Abhayūvarabhāṇavāraṁ niṭṭhitaṁ - aṭṭhamaṁ

[BJT Page 204]
[page 082]

1. Atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena kapilavatthu tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena kapilavatthu tadavasari.

2. Tatrasudaṁ bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacivaramādāya yena suddhodanassa sakkassa nivesanaṁ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

3. Atha kho rāhulamātā dvī rāhulakumāraṁ 1- etadavoca: "eso te rāhula, pitā. Gacchassu 2- dāyajjaṁ yācāhī"ti. Atha kho rāhulo kumāro yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavato purato aṭṭhāsi: "sukhā te samaṇa chāyā"ti.
4. Atha kho bhagavā uṭṭhāyāsanā pakkāmi. Atha kho rāhulo kumāro bhagavantaṁ piṭṭhito piṭṭhito anubandhi: "dāyajjaṁ me samaṇa dehi. Dāyajjaṁ me samaṇa dehī"ti. Atha kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi: "tena hi tvaṁ sāriputta, rāhulakumāraṁ pabbājehī"ti. "Kathāhambhante, rāhulakumāraṁ pabbājemī?"Ti.

5. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tīhi saraṇa gamanehi sāmaṇerapabbajjaṁ. Evañca pana bhikkhave, pabbājetabbo: paṭhamaṁ kesamassuṁ ohārāpetvā kāsāyāni vatthāni acchādāpetvā ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā bhikkhūnaṁ pāde vandāpetvā ukkuṭikaṁ nisidāpetvā añajalimpaggaṇhāpetvā 'evaṁ vadehi'ti vattabbo: 'buddhaṁ saraṇaṁ gacchāmi. Dhammaṁ saraṇaṁ gacchāmi. Saṅghaṁ saraṇaṁ gacchāmi. Dutiyampi budadhaṁ saraṇaṁ gacchāmi. Dutiyampi dhammaṁ saraṇaṁ gacchāmi. Dutiyampi ghaṅghaṁ saraṇaṁ gacchāmi. Tatiyampi budadhaṁ saraṇaṁ gacchāmi. Tatiyampi dhammaṁ saraṇaṁ gacchāmi. Tatiyampi ghaṅghaṁ saraṇaṁ gacchāmī'ti. Anujānāmi bhikkhave, imehi tīhi saraṇagamanehi sāmaṇerapabbajja"nti.

6. Atha kho āyasmā sāriputtaṁ rāhulaṁ kumāraṁ pabbājesi. Atha kho suddhodano sakko yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nīsidi. Ekamantaṁ nisinno kho suddhodano sakko bhagavantaṁ etadavoca: "ekāhaṁ bhante, bhagavantaṁ varaṁ yācāmi"ti. "Atikkantavarā kho gotama, tathāgatā"ti. "Yañca bhante, kappati yañca anavajja"nti. "Vadehi gotamā"ti. "Bhagavati me bhante, pabbajite anappakaṁ dukkhaṁ ahosi. Tathānande adhimattaṁ rāhule. Puttapemaṁ [page 083] bhante, chaviṁ chindati. Chaviṁ chetvā cammaṁ chindati. Cammaṁ chetvā maṁsaṁ chindati. Maṁsaṁ chetvā nāhāruṁ chindati. Nahāruṁ chetvā aṭṭhiṁ chindati. Aṭṭhiṁ chetvā aṭṭhimiñjaṁ āhacca tiṭṭhati. Sādhu bhante, ayyā ananuññātaṁ mātāpituhi puttaṁ na pabbājeyyu"nti.

1. "Rāhulaṁ kumāraṁ" machasaṁ 2. "Gacchassa" ma nu pa sī mu

[BJT Page 206]

7. Atha kho bhagavā suddhodanaṁ sakkaṁ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho suddhodano sakko bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

8. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave ananuññāto mātāpituhi putto pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassa"ti.

Rāhulavatthukathā niṭṭhitā.

[BJT Page 208]

1. Atha kho bhagavā kapilavatthusmiṁ yathābhirattaṁ viharitvā yena sāvatthi, tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthī, tadavasari tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmato sāriputtassa upaṭṭhākkulaṁ āyasmato sāriputtassa santike dārakaṁ pāhesi: "imaṁ dārakaṁ thero pabbājetu"ti.

2. Atha kho āyasmato sāriputassa etadahosi: "bhagavatā paññattaṁ 'na ekena dve sāmaṇerā upaṭṭhāpetabbā'ti. Ayañca me rāhulo sāmaṇero. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṁ ārocesi. "Anujānāmi bhikkhave, byattena bhikkhunā paṭibalena ekena dve sāmaṇere upaṭṭhāpetuṁ yāvatake vā pana ussahati ovadituṁ anusāsituṁ, tāvatake upaṭṭhāpetu"nti.

3. Atha kho sāmaṇerānaṁ etadahosi: "kati nu kho amhākaṁ sikkhāpadāni? Kattha ca amhehi sikkhitabba?"Nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sāmaṇerānaṁ dasa sikkhāpadāni. Tesu ca sāmaṇerehi sikkhituṁ. Pāṇātipātā veramaṇi, adinnādānā veramaṇi, abrahmacariyā veramaṇi, musāvādā veramaṇī, surāmerayamajjapamādaṭṭhānā veramaṇi, vikālabhonā veramaṇī, naccagītavāditavisukadassanā veramaṇī, mālāgandhavilepanadhāraṇamaṇḍanavibhusaṇaṭṭhānā [page 084] veramaṇi, uccāsayanamahāsayanā veramaṇī, jātarūparajatapaṭiggahaṇā veramaṇi. Anujānāmi bhikkhave, sāmaṇerānaṁ imāni dasa sikkhāpadāni. Imesu ca sāmaṇerehi sikakhitu"nti.

4. Tena kho pana samayena sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharanti. Bhikkhu ujjhāyanti khīyanti vipācenti "kathaṁ hi nāma sāmaṇerā bhikkhūsu agāravā appatissā asabhāgavuttikā viharissanti"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṁ kātuṁ: bhikkhūnaṁ alābhāya parisakkati, bhikkhūnaṁ anatthāya parisakkati, bhikkhūnaṁ avāsāya parisakkati, bhikkhūnaṁ akkosati, paribhāsati, bhikkhū bhikkhūhi bhedeti, anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa sāmaṇerassa daṇḍakammaṁ kātu"nti.

5. Atha kho bhikkhūnaṁ etadahosi: "kinnu kho daṇḍakammaṁ kātabba"nti. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, āvaraṇaṁ kātu"nti.

[BJT Page 210]

6. Tena kho pana samayena bhikkhū sāmaṇerānaṁ sabbaṁ saṅghārāmaṁ āvaraṇaṁ karonti. Sāmaṇerā ārāmaṁ pavisituṁ alabhamānā pakkamantipi vibbhamantipi titthiyesupi saṅkamanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave sabbo saṅghārāmo āvaraṇaṁ kātabbo. Yo kareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave yattha vā vasati, yattha vā paṭikkamati, tattha āvaraṇaṁ kātu"nti.

7. Tena kho pana samayena bhikkhū sāmaṇerānaṁ mukhadvārikaṁ āhāraṁ āvaraṇaṁ karonti. Manussā yāgupānampi saṅghabhattampi karontā sāmaṇere evaṁ vadenti: "etha bhante, yāguṁ pivatha. Etha bhante, bhattaṁ bhuñjathā"ti. Sāmaṇerā evaṁ vadenti: "nāvuso, labbhā. Bhikkhūhi āvaraṇaṁ kata"nti. Manussā ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma bhadantā sāmaṇerānaṁ mukhadvārikaṁ āhāraṁ āvaraṇaṁ karissantī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, mukhadvāriko āhāro āvaraṇaṁ kātabbo. Yo kareyya, āpatti dukkaṭassa"ti.

Daṇḍakammavatthu niṭṭhitaṁ.

[BJT Page 212]

1. Tena kho pana samayena chabbaggiyā bhikkhū upajjhāye [page 085] anāpucchā sāmaṇerānaṁ āvaraṇaṁ karonti. Upajjhāyā gavesanti: "kathaṁ nu kho amhākaṁ sāmaṇerā na dissanti?"Ti. Bhikkhū evamāhaṁsu: "chabbaggiyehi āvuso, bhikkhūhi āvaraṇaṁ kata"nti. Upajjhāyā ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma chabbaggiyā bhikkhū amhe anāpucchā amhākaṁ sāmaṇerānaṁ āvaraṇaṁ karissantī?"Ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave upajjhāye anāpucchā āvaraṇaṁ kātabbaṁ. Yo kareyya, āpatti dukkaṭassā"ti.

2. Tena kho pana samayena chabbaggiyā bhikkhū therānaṁ bhikkhūnaṁ sāmaṇere apalāḷenti. Therā sāmaṁ dantakaṭṭhampi mukhodakampi gaṇhantā kilamanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, aññassa parisā apalāḷetabbā. Yo apalāḷeyya, āpatti dukkaṭassā"ti.

3. Tena kho pana samayena āyasmato upanandassa sakyaputtassa kaṇṭako nāma sāmaṇero kaṇṭakiṁ nāma bhikkhuṇīṁ dusesi. Bhikkhū ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma sāmaṇerā evarūpaṁ anācāraṁ ācarissantī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, dasahaṅgehi samannāgataṁ sāmaṇeraṁ nāsetuṁ: pāṇātipāti hoti, buddhassa avaṇṇaṁ bhāsati, dhaomassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati, micchādiṭṭhiko hoti, bhikkhunidusako hoti, anujānāmi bhikkhave, imehi dasahaṅgehi samannāgataṁ sāmaṇeraṁ nāsetu"nti.

4. Tena kho pana samayena aññataro paṇḍako bhikkhūsu pabbajito hoti. So dahare bhikkhū upasaṅkamitvā evaṁ vadeti: "etha, maṁ āyasmanto dusethā"ti. Bhikkhū apasādenti: "nassa paṇḍaka vinassa paṇḍaka. Ko tayā attho?"Ti. So bhikkhūhi apasādito mahante mahante munigalle 1- sāmaṇere upasaṅkamitvā evaṁ vadeti: "etha maṁ āyasmanto 2dusethā"ti. Sāmaṇerā apasādenti: "nassa paṇḍaka vinassa paṇḍaka ko tayā attho?"Ti.

5. So sāmaṇerehi apasādito hatthibhaṇḍe assabhaṇḍe upasaṅkamitvā evaṁ vadeti "etha maṁ [page 086] āvuso dusethā"ti. Hatthibhaṇḍā assabhaṇḍā dusesuṁ. Te ujjhāyanti khīyanti vipācenti: "paṇḍakā ime samaṇā sakyaputtiyā ye'pi imesaṁ na paṇḍakā, te'pi paṇḍake dusenti. Evaṁ ime sabbeva abrahmacārinoti."

6. Assosuṁ kho bhikkhū tesaṁ hatthībhaṇḍānaṁ assabhaṇaḍānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ atha kho te bhikkhū bhagavato etamatthaṁ ārocasuṁ. "Paṇḍako bhikkhave, unupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti.

1. "Moligalle" machasaṁ [PTS] a vi ja pu 2. "Etha maṁ āvuso machasaṁ [PTS]
[BJT Page 214]

7. Tena kho pana samayena aññataro purāṇakulaputto khīṇakolañño sukhumālo hoti. Atha kho tassa purāṇakulaputtassa khiṇakolaññassa etadahosi: "ahaṁ kho sukhumālo na paṭibalo anadhigataṁ vā bhogaṁ adhigantuṁ adhigataṁ vā bhogaṁ phātīkātuṁ 1kena nu kho ahaṁ upāyena sukhañca jiveyyaṁ? Na ca kilameyya?"Ti.

8. Atha kho tassa purāṇakulaputtassa khīṇakolaññassa etadahosi: "ime kho samaṇā sakyaputtiyā sukhasīlā sukhasamācārā subhojanāni bhuñjitvā nivātesu sayanesu sayanti. Yannūnāhaṁ sāmaṁ patatacīvaraṁ paṭiyādetvā kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā ārāmaṁ gantvā bhikkhūhi saddhiṁ saṁvaseyya"nti.

9. Atha kho so purāṇakulaputto khīṇakolañño sāmaṁ patta cīvaraṁ paṭiyādetvā kesamassuṁ ohāretvā kāsāyani vatthāni acchādetvā ārāmaṁ gantvā bhikkhū abhivādeti. Bhikkhū evamāhaṁsu "kati vassosi tvaṁ āvuso?"Ti. "Kiṁ etaṁ 'āvuso, 'kativasso' nāmā?"Ti. "Ko pana te āvuso, upajjhāyo?"Ti. "Kiṁ etaṁ āvuso, upajjhāyo nāmā?"Ti. Bhikkhū āyasmantaṁ upāliṁ etadavocuṁ: "iṅghāvuso upāli, imaṁ pabbajitaṁ anuyuñjāhī"ti.

10. Atha kho so purāṇakulaputto khīṇakolañño āyasmatā upālinā anuyuñjiyamāno etamatthaṁ ārocesi. Āyasmā upāli bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Theyyasaṁvāsako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Titthiyapakkantako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (2. 3)
11. Tena kho pana samayena aññataro nāgo nāgayoniyā aṭṭīyati. [page 087] harāyati. Jigucchati. Atha kho tassa nāgassa etadahosi: "kena nu kho ahaṁ upāyena nāgayoniyā ca parimucceyyaṁ? Khippañca manussattaṁ paṭilabheyyaṁ?"Ti. Atha kho tassa nāgassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṁ samaṇesu sakyaputtiyesu pabbajeyyaṁ, evāhaṁ nāgayoniyā ca parimucceyyaṁ. Khīppañca manussattaṁ paṭilabheyya"nti.

12. Atha kho so nāgo māṇavakavaṇṇena bhikkhū upasaṅkamitvā pabbajjaṁ yāci. Taṁ bhikkhu pabbājesuṁ. Upasampadesuṁ. Tena kho pana samayena so nāgo aññatarena bhikkhunā saddhiṁ paccantime vihāre paṭivasati. Atha kho so bhikkhu rattiyā paccūsasamayaṁ paccuṭṭhāya ajjhokāse vaṅkamati.

1. "Phātiṁ kātuṁ" machasaṁ ma nu pa to vi

[BJT Page 216]

13. Atha kho so nāgo tassa bhikkhuno nikkhante vissattho niddaṁ okkami. Sabbo vihāro ahinā puṇṇo. Vātapānehi bhogā nikkhantā honti. Atha kho so bhikkhu "vihāraṁ pavisissāmī"ti kavāṭaṁ panāmento addasa sabbaṁ vihāraṁ ahinā puṇṇaṁ vātapānehi bhoge nikkhante. Disvāna bhito vissaramakāsi. Bhikkhu upadhāvitvā taṁ bhikkhuṁ etadavocuṁ: "kissa tvaṁ āvuso, vissaramakāsī?"Ti. "Ayaṁ āvuso, sabbo vihāro ahinā puṇṇo vātapānehi bhogā nikkhantā"ti.

14. Atha kho so nāgo tena saddena paṭibujjhitvā sake āsane nisīdi. Bhikkhū evamāhaṁsu: "ko'si tvaṁ āvuso?"Ti. "Ahambhante, nāgo"ti. "Kissa pana tvaṁ āvuso, evarūpaṁ akāsī?"Ti.

15. Atha kho so nāgo bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhu bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ santipātāpetvā taṁ nāgaṁ etadavoca: "tumhe ca khvattha nāgā. Avirūḷhidhammā imasmiṁ dhammavinaye. Gaccha tvaṁ nāga. Tattheva cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa uposathaṁ upavasa. Evaṁ tvaṁ nāgayoniyā ca parimuccissasi. Khippañca manussattaṁ paṭilabhissasī"ti.

16. Atha kho so nāgo "avirūḷhidhammo kirāhaṁ imasmiṁ dhammavinaye"ti dukkhi dummano assūni pavattayamāno vissaraṁ karitvā pakkāmi. Atha kho bhagavā bhikkhu āmantesi: "dve me bhikkhave, paccayā nāgassa [page 088] sabhāvapātukammāya. Yadā ca sajātiyā methunaṁ dhammaṁ patisevati, yadā ca vissattho niddaṁ okkamati, ime kho bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (4)

17. Tena kho pana samayena aññataro māṇavako mātaraṁ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakasasa etadahosi: "kena na kho ahaṁ upāyena imassa pāpakassa kammassa 1- nikkhantiṁ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṁ samaṇesu sakyaputtiyesu pabbajeyyaṁ, evāhaṁ imassa pāpakassa kammassa nikkhantiṁ kareyya"nti.

18. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṁ yāci. Bhikkhū āyasmantaṁ upāliṁ etadavocuṁ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaṁ māṇavakaṁ anuyuñjāhī"ti.

1. "Pāpakammassa" a vi ja pu ma nu pa

[BJT Page 218]

19. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṁ ārocesi: āyasmā upāli bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Mātughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (5)

20. Tena kho pana samayena aññataro māṇavako pitaraṁ jīvitā voropesi. So tena pāpakena kammena aṭṭīyati, harāyati, jigucchati. Atha kho tassa māṇavakassa etadahosi: "kena nu kho ahaṁ upāyena imassa pāpakassa kammassa nikkhantiṁ kareyya"nti. Atha kho tassa māṇavakassa etadahosi: "ime kho samaṇā sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino sīlavanto kalyāṇadhammā. Sace kho ahaṁ samaṇesu sakyaputtiyesu pabbajeyyaṁ, evāhaṁ imassa pāpakassa kammassa nikkhantiṁ kareyya"nti.

21. Atha kho so māṇavako bhikkhū upasaṅkamitvā pabbajjaṁ yāci. Bhikkhū āyasmantaṁ upāliṁ etadavocuṁ: "pubbepi kho āvuso, upāli, nāgo māṇavakavaṇṇena bhikkhūsu pabbajito. Iṅghāvuso, upāli, imaṁ māṇavakaṁ anuyuñjāhī"ti.

22. Atha kho so māṇavako āyasmatā upālinā anuyuñjiyamāno etamatthaṁ ārocesi: āyasmā upāli bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Pitughātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (6)

23. Tena kho pana samayena sambahulā bhikkhu sāketā sāvatthīyaṁ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekacce bhikkhū acchindiṁsu. Ekacce bhikkhū haniṁsu. Sāvatthiyaṁ rājabhaṭā nikkhamitvā ekacce core aggahesuṁ. Ekacce corā palāyiṁsu. Ye te palāyiṁsu. Te bhikkhūsu pabbajiṁsu ye te gahitā, te vadhāya onīyanti.

24. Addasāsuṁ kho te 1- pabbajitā te core vadhāya onīyamāne disvāna evamāhaṁsu: "sādhu kho mayaṁ palāyimha sacajja 2- mayaṁ gaṇhīyeyyāma. 3- Mayampi evameva haññeyyāmā"ti. [page 089] bhikkhu evamāhaṁsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaṁ etamatthaṁ ārocesuṁ. Bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Arahanto ete bhikkhave, bhikkhū arahantaghātako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (7)

1. "Te palāyitvā pabbajite" machasaṁ
2. "Sacā ca" machasaṁ "sa ce ca" - aṭṭhakathā
3. "Gayehayayāmaṁ" machasaṁ gaṇheyyāma - ba hu su

[BJT Page 220]

25. Tena kho pana samayena sambahulā bhikkhuṇīyo sāketā sāvatthiyaṁ addhānamaggapaṭipannā honti. Antarāmagge corā nikkhamitvā ekaccā bhikkhuṇiyo acchandiṁsu. Ekaccā bhikkhuṇiyo dusesuṁ. Sāvatthiyā rājabhaṭā nikkhamitvā ekacce core aggahesuṁ. Ekacce corā palāyiṁsu. Ye te palāyiṁsu. Te bhikkhūsu pabbajiṁsu. Ye te gahitā te vadhāya oniyanti.

26. Addasāsuṁ kho te pabbajitā te core vadhāya onīyamāne disvāna evamāhaṁsu: "sādhu kho mayaṁ palāyimha. Sacajja mayaṁ gaṇhīyeyyāma. Mayampi evameva haññeyyāmā"ti bhikkhu evamāhaṁsu: "kimpana tumhe āvuso, akatthā"ti. Atha kho te pabbajitā bhikkhūnaṁ etamatthaṁ ārocesuṁ bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Bhikkhuṇidusako bhikkhave anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Saṅghabhedako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo. Lohituppādako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (8. 9. 10)

27. Tena kho pana samayena aññataro ubhatobyañjanako bhikkhūsu pabbajito hoti. So karotipi bhagavato etamatthaṁ ārocesuṁ. "Ubhatobyañjanako bhikkhave, anupasampanno na upasampādetabbo. Upasampanno nāsetabbo"ti. (11)

Anupasampannekādasavatthu niṭṭhitaṁ.

[BJT Page 222]

1. Tena kho pana samayena bhikkhū anupajjhāyakaṁ upasampādenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, anupajjhāyako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (1)

2. Tena kho pana samayena bhikkhū saṅghena upajjhāyena upasampādenti. Bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, saṅghena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (2)

3. Tena kho pana samayena bhikkhu gaṇena upajjhāyena upasampādenti. Bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, gaṇena upajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (3)

4. Tena kho pana samayena bhikkhū paṇḍakupajjhāyena upasampādenti. - Theyyasaṁvāsakupajjhāyena upasampādenti. - Titthiyapakkantakupajjhāyena upasampādenti. - Tiracchānagatupajjhāyena upasampādenti. - Mātughātakupajjhāyena upasampādenti. - Pitughātakupajjhāyena upasampādenti. - Arahantaghātakupajjhāyena upasampādenti. - Bhikkhuṇīdūsakupajjhāyena upasampādenti. - Saṅghabhedakupajjhāyena upasampādenti. - Lohituppādakupajjhāyena upasampādenti - ubhatobyañjanakupajjhāyena upasampādenti. Bhagavato etamatthaṁ ārocesuṁ.

5. 'Na bhikkhave, paṇḍakupajjhāyena upasampādetabbo - na 1theyyasaṁvāsakupajjhāyena upasampādetabbā. - Na titthiyapakkantakupajjhāyena upasampādetabbā - na tiracchānagatupajjhāyena upasampādenabbā. - Na [page 090] mātughātakupajjhāyena upasampādetabbā. - Na pitughātakupajjhāyena upasampādetabbā. - Na arahantaghātakupajjhāyena upasampādetabbā. - Na bhikkhuṇidusakupajjhāyena upasampādetabbā. - Na saṅghabhedakupajjhāyena upasampādetabbā. - Na lohituppādakupajjhāyena upasampādetabbā - na ubhatobyañjanakupajjhāyena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (4-14)

6. Tena kho pana samayena bhikkhū apattakaṁ upasampādenti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khiyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, apattako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (15)

1. "Na bhikkhave" machasaṁ

[BJT Page 224]

7. Tena kho pana samayena bhikkhū acīvarakaṁ upasampādenti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, acīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (16)

8. Tena kho pana samayena bhikkhū apattacīvarakaṁ upasampādenti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, apattacīvarako upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (17)

9. Tena kho pana samayena bhikkhū yācitakena pattena upasampādenti. Upasampanne pattaṁ paṭiharanti. Hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti "seyyathāpi titthiyā"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, yācitakena pattena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(18)
10. Tena kho pana samayena bhikkhū yācitakena cīvarena 1upasampādenti. Upasampanne cīvaraṁ paṭiharanti. Naggā piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, yācitakena cīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti.(19)
11. Tena kho pana samayena bhikkhū yācitakena pattacīvarena upasampādenti. Upasampanne pattacīvaraṁ [page 091] paṭiharanti. Naggā hatthesu piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti. "Seyyathāpi titthiyā"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, yācitakena pattacīvarena upasampādetabbo. Yo upasampādeyya, āpatti dukkaṭassā"ti. (20)

Na upasampādetabbavisativāraṁ 2- niṭṭhitaṁ.

1. "Cīvarakena" ma nu pa to vi
2. "Na apasampādetabbekavisativāro" machasaṁ

[BJT Page 226]

1. Tena kho pana samayena bhikkhū hatthacchintaṁ pabbājenti. - Pe - pādacchinnaṁ pabbājenti. - Hatthapādacchinnaṁ pabbājenti. Kaṇṇacchinnaṁ pabbājenti. Nāsacchinnaṁ pabbājenti. - Kaṇṇanāsacchinnaṁ pabbājenti. - Aṅgulicchinnaṁ pabbājenti. - Aḷacchinnaṁ pabbajenti. Kaṇḍaracchinnaṁ pabbajenti. - Phaṇahatthakaṁ pabbājenti. - Khujjaṁ pabbājenti. - Vāmanaṁ pabbājenti. - Galagaṇḍiṁ pabbājenti. - Lakkhaṇāhataṁ pabbājenti. - Kasāhataṁ pabbājenti. - Likhitakaṁ 1pabbājenti - sīpadiṁ pabbājenti. - Pāparogiṁ pabbājenti. - Parisadusakaṁ pabbājenti. - Kāṇaṁ pabbājenti. - Kuṇiṁ pabbājenti. - Khañjaṁ pabbājenti. - Pakkhahataṁ pabbājenti. - Chinniriyāpathaṁ pabbājenti. - Jarādubbalaṁ pabbājenti. - Andhaṁ pabbājenti. - Mūgaṁ pabbājenti. - Badhiraṁ pabbājenti. - Andhamūgaṁ pabbājenti. - Andhabadhiraṁ pabbājenti. - Mūgabadhiraṁ pabbājenti. - Pe - andhamūgabadhiraṁ pabbājenti. Bhagavato etamatthaṁ ārocesuṁ.

2. "Na bhikkhave, hatthacchinno pabbājetabbo. - Pe - na pādacchinno pabbājetabbo - na hatthapādacchinno pabbājetabbo. - Na kaṇṇacchinno pabbājetabbo. - Na nāsacchinto pabbājetabbo. - Na kaṇṇanāsacchinno pabbājetabbo - na aṅgulicchinno pabbājetabbo - na aḷacchinno pabbājetabbo - na kaṇḍaracchinno pabbājetabbo - na phaṇahatthako pabbājetabbo. - Na khujjo pabbājetabbo - na vāmano pabbājetabbo - na galagaṇḍi pabbājetabbo - na lakkhaṇāhato pabbājetabbo. - Na kasāhato pabbājetabbo - na likhitako pabbājetabbo - na sīpadī pabbājetabbo - na pāparogī pabbājetababo - na parisadusako pabbājetabbo - na kāṇo pabbājetabbo - na kuṇi pabbājetabbo. - Na khañjo pabbājetabbo - na pakkhahato pabbājetabbo. - Na chinniriyāpatho pabbājetabbo - na jarādubbalo pabbājetabbo - na andho pabbājetabbo - na mūgo pabbājetabbo - na badhiro pabbājetabbo - na andhamūgo pabbājetabbo - pe - na andhamūgabadhiro pabbājetabbo. Yo pabbājeyya, āpatti dukkaṭassā"ti.

Napabbājetabbadvatatiṁsavāraṁ niṭṭhitaṁ

Dāyajjabhāṇavāraṁ niṭṭhitaṁ

Navamaṁ

1. "Likhitaṁ" ja pu ma nu pa to vi

[BJT Page 228]

1. Tena kho pana samayena chabbaggiyā bhikkhū alajjinaṁ nissayaṁ denti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave alajjinaṁ nissayo dātabbo. Yo dadeyya, āpatti dukkaṭassā"ti. Tena kho pana samayena bhikkhu alajjinaṁ nissāya vasanti. Tepi na cirasseva alajjino honti. Pāpa bhikkhu 1- bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave alajjinaṁ nissāya vatthabbaṁ. Yo vaseyya, āpatti dukkaṭassā"ti.

2. Atha kho bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ 'na alajjanaṁ nissayo databbo. Na alajjinaṁ nissāya vatthabba"nti. Kathannu kho mayaṁ jāneyyāma lajji vā alajjiṁ vā 2- ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, catuhapañcāhaṁ āgametuṁ yāva bhikkhusabhāgataṁ 3- jānāmī"ti.

3. [page 092] tena kho pana samayena aññataro bhikkhū kosalesu janapadesu 4addhānamaggapaṭipanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo addhānamaggapaṭipanno. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, addhānamaggapaṭipannena bhikkhunā nissāyaṁ alabhamānena anissitena vatthu"nti.
4. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraṁ āvāsaṁ upagacchiṁsu. Tattha eko bhikkhū gilāno hoti. Atha kho tassa gilānassa bhikkhuno etadahosi: "bhagavatā paññattaṁ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gilānena bhikkhunā nissāyaṁ alabhamānena anissitena vatthu"nti.

5. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: "bhagavatā paññattaṁ'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo. Ayañca bhikkhu gilāno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gilānupaṭṭhākena bhikkhunā nissayaṁ alabhamānena yāciyamānena anissitena vatthu"nti.
6. Tena kho pana samayena aññataro bhikkhu araññe viharati. Tassa ca tasmiṁ senāsane phāsu hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ 'na anissitena vatthabba'nti. Ahañcamhi nissayakaraṇiyo arañña viharāmi. Mayhañca imasmiṁ sonāsane phāsu hoti. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, āraññakena bhikkhunā phāsuvihāraṁ sallakkhentena nissayaṁ alabhamānena anissitena vatthuṁ. Yadā patirūpo nissayadāyako āgacchissati. Tassa 5- nissāya vasissāmī"ti.

1. "Pāpakā bhikkhū" machasaṁ 2. "Lajjiṁ vā alajjiṁ vā" ma cha saṁ
3. "Bhikkhunaṁ sabhāgataṁ" a vi ja pu 4. "Janapade" machasaṁ
5. "Tadā tassa" machasaṁ
[BJT Page 230]

7. Tena kho pana samayena āyasmato mahākassapassa upasampadāpekho hoti. Atha kho āyasmā mahākassapo āyasmato ānandassa santike dutaṁ pāhesi: "āgacchatu ānando, imaṁ anusāvessa"tūti. 1- Āyasmā āndo evamāha: "nāhaṁ ussahāmi therassa nāmaṁ gahetuṁ. Garu me thero"ti. [page 093] bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gottenapi anusāvetu"nti.

8. Tena kho pana samayena āyasmato mahākassapassa dve upasampadāpekhā honti. Te vivadanti: "ahaṁ paṭhamaṁ upasampajjissāmi. Ahaṁ paṭhamaṁ upasampajjissāmī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, dve ekānusāvaṇe 2kātu"nti.

9. Tena kho pana samayena sambahulānaṁ therānaṁ upasampadāpekhā honti. Te vivadanti: "ahaṁ paṭhamaṁ upasampajjissāmi. Ahaṁ paṭhamaṁ upasampajjissāmī"ti. Therā evamāhaṁsu: "handa mayaṁ avuso sabbeva ekānusāvaṇe karomā"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, dve tayo ekānusāvaṇe kātuṁ. Tañca kho ekena upajjhāyena na ttheva nānupajjhāyenā"ti.

10. Tena kho pana samayena āyasmā kumārakassapo gabbhavīso upasampanno hoti. 3- Atha kho āyasmato kumārakassapassa etadahosi: "bhagavatā paññattaṁ na ūnavisativasso puggalo upasampādetabboti. Ahañcamhi gabbhavīso upasampanno. Upasampanno nu khomhi? Na nu kho upasampanno?"Ti. Bhagavato etamatthaṁ ārocesuṁ. "Yaṁ bhikkhave, mātukucchismiṁ paṭhamaṁ cittaṁ upannaṁ, paṭhamaṁ viññāṇaṁ pātubhūtaṁ, tadupādāya sāvassa jāti. Anujānāmi bhikkhave gabbhavīsaṁ upasampādentu"nti.

11. Tena kho pana samayena upasampannā dissanti kuṭṭhikāpi gaṇḍikāpi kilāsikāpi 4sosikāpi upamārikāpi. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave upasampādentena terasa antarāyike dhamme pucchituṁ. Evañca pana bhikkhave pucchitabbo: "santi te evarūpā ābādhā - kuṭṭhaṁ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṁ te pattacīvaraṁ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

1. "Anusāvessati" sī mu [PTS 2.] "Ekānusāvatena' to vi ja pu a vi
3. "Ahosi" machasaṁ 4. "Kilāsāpi" to vi ma nu pa

[BJT Page 232]

12. Tena kho pana samayena bhikkhū ananusiṭṭhe upasampadāpekhe antarāyike dhamme pucchanti. Upasampadāpekhā vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṁ. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave paṭhamaṁ anusāsitvā pacchā antarāyike [page 094] dhamme pucchitu"nti. Tattheva saṅghamajjhe anusāsanti. Upasampadāpekhā tatheva vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṁ bhagavato etamatthaṁ ārecesuṁ. "Anujānāmi bhakkhave ekamantaṁ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṁ. Evañca pana bhikkhave, anusāsitabbo: paṭhamaṁ upajjhaṁ gāhāpetabbo. Upajjhaṁ gāhāpetvā pattacīvaraṁ ācikkhitabbaṁ: "ayaṁ te patto ayaṁ saṅghāṭi. Ayaṁ uttarāsaṅgo. Ayaṁ antaravāsako. Gaccha amumhi okāse tiṭṭhāhī"ti.

13. Bālā abyattā anusāsanti. Duranusiṭṭhā upasampadāpekhā vitthāyanti maṅku honti. Na sakkoti vissajjetuṁ. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave bālena abyattena anusāsitabbo. Yo anusāyesya, āpatti dukkaṭassa. Anujānāmi bhikkhave byattena bhikkhunā paṭibalena anusāsitu"nti.

14. Asammatā anusāsanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave asammatena anusāsitebbo. Yo anusāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sammatena anusāsituṁ. Evañca pana bhikkhave sammannitabbo: attanā vā 1- attānaṁ sammannitabbaṁ. Parena vā paro sammannitabbo.

15. Kathañca attanā vā attānaṁ sammantitabbaṁ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṁ, ahaṁ itthannāmaṁ anusāseyya"nti. Evaṁ attanā vā attānaṁ sammantitabbaṁ.

16. Kathañca 2- parena vā paro sammannitabbo byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṁ, ahaṁ itthannāmaṁ anusāseyyā"ti. Evaṁ parena vā3- paro sammannitabbo.

1. "Attanāva - sī mu [PTS 2.] "Kathañca pana" machasaṁ
3. "Parena" machasaṁ [PTS] to vi ja pu ma nu pa

[BJT Page 234]

17. Tena samayena bhikkhunā upasampādāpekho upasaṅkamitvā evamassa vacanīyo: "suṇāsi itthannāma, ayaṁ te saccakālo, bhūtakālo. Yaṁ jātaṁ taṁ saṅghamajjhe pucchante santaṁ atthīti vattabbaṁ. Asantaṁ natthīti vattabbaṁ. Mā kho vitthāsi. Mā kho maṅku ahosi. Evaṁ taṁ pucchissanti: santi te evarūpā ābādhā - kuṭṭhaṁ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṁ te pattacīvaraṁ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

18. Ekato āgacchanti. "Na bhikkhave, ekato āgantabbaṁ. Anusāsakena paṭhamataraṁ āgantvā saṅgho ñāpetabbo:

19. "Suṇātu me bhante, saṅgho. Itthannāmo itthannāmassa āyasmato upasampadāpekho. [page 095] anusiṭṭho so mayā. Yadi saṅghassa pattakallaṁ, itthannāmo āgaccheyyā ti. 'Āgacchāhī'ti vattabbo."

20. Ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā bhikkhūnaṁ pāde vandāpetvā ukkuṭikaṁ nisidāpetvā añjaliṁ paggaṇhāpetvā upasampadaṁ yācāpetabbo:

21. "Saṅghaṁ bhante, upasampadaṁ yācāmi. Ulalumpatu maṁ bhante, saṅgho anukampaṁ upādāya. Dutiyampi bhante, saṅghaṁ upasampadaṁ yācāmi. Ullumpatu maṁ bhante, saṅgho anukampaṁ upādāya. Tatiyampi bhante, saṅghaṁ upasampadaṁ yācāmi. Ullumpatu maṁ bhante, saṅgho anukampaṁ upādāyā"ti.

22. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Yadi saṅghassa pattakallaṁ, ahaṁ itthannāmaṁ antarāyike dhamme puccheyya"nti. "Suṇāsi itthannāma, ayaṁ te saccakālo, bhūtakālo. Yaṁ jātaṁ taṁ pucchāmi. Santaṁ atthiti vattabbaṁ. Asantaṁ natthīti vattabbaṁ. Santi te evarūpā ābādhā - kuṭṭhaṁ? Gaṇḍo? Kilāso? Soso? Apamāro? Manussosi? Purisosi? Bhujissosi? Anaṇosi? Nasi rājabhaṭo? Anuññātosi mātāpituhi? Paripuṇṇavīsativassosi? Paripuṇṇaṁ te pattacīvaraṁ? Kinnāmosi? Ko nāmo te upajjhāyo?"Ti.

[BJT Page 236]

23. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṁ. Itthānāmassa saṅghaṁ upasampadaṁ yācati itthānāmena upajjhāyena. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ upasampādeyya itthannāmena upajhāyena esā ñatti.

24 "Suṇātu me bhante, saṅgho ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṁ itthannāmo saṅghaṁ upasampadaṁ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena, so tuṇhassa. Yassa na kkhamati, so bhāseyya"

25 "Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi. Paripuṇṇassa pattacīvaraṁ itthannāmo saṅghaṁ upasampadaṁ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

26 "Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho ayaṁ itthannāmo itthannāmassa āyasmato upasampadāpekho. Parisuddho antarāyikehi dhammehi paripuṇṇassa pattacīvaraṁ itthannāmo saṅghaṁ upasampadaṁ yācati itthannāmena upajjhāyena. Yassāyasmato khamati itthannāmassa upasampadā itthannāmena upajjhāyena so tuṇhassa. Yassa nakkhamati, so bhāseyya"

27. 'Upasampanno saṅghena itthannāmo itthannāmena upajjhāyena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Upasampadākammaṁ niṭṭhitaṁ.

[BJT Page 238]

1. Tāvadeva chāyā metabbā. Utupamāṇaṁ ācikkhitabbaṁ. Divasabhāgo ācikkhitabbo. Saṅgīti ācikkhitabbā. [page 096] cattāro nissayā ācikkhitabbā.

2. Piṇḍiyālopabhojanaṁ nissāya pabbajjā. Nattha te yāvajīvaṁ ussāho karaṇīyo. Atirekalābho - saṅghabhattaṁ, uddesabhattaṁ, nimattanaṁ, salākabhattaṁ, pakkhikaṁ, uposathikaṁ, pāṭipadikaṁ. (1)

3. Paṁsukulacīvaraṁ nissāya pabbajjā. Tattha te yāvajīvaṁ ussāho karaṇīyo. Atirekalābho - khomaṁ, kappāsikaṁ koseyyaṁ, kambalaṁ, sāṇaṁ, bhaṅgaṁ. (2)
4. Rukkhamūlasenāsanaṁ nissāya pabbajjā. Tattha te yāvajīvaṁ ussāho karaṇiyo. Atirekalābho - vihāro, aḍḍhayogo, pāsādo, hammiyaṁ, guhā. (3)

5. Pūtimuttabhesajjaṁ nissāya pabbajjā. Tattha te yāvajīvaṁ ussāho karaṇiyo. Atirekalābho - sappi, navanītaṁ, telaṁ, madhu, phāṇitanti. (4)

Cattāro nissayā niṭṭhitā.

[BJT Page 240]

1. Tena kho pana samayena bhikkhū aññataraṁ bhikkhuṁ upasampādetvā ekakaṁ obhāya pakkamiṁsu. So pacchā ekakova 1- āgacchanto antarāmagge purāṇadutiyikāya samāgañchi. Sā evamāha: "kiṁ dāni pabbajitosī?"Ti. 2- "Āma, pabbajitomhi"ti. 3- Dullabho kho pabbajitānaṁ methuno dhammo. Ehi methunaṁ dhammaṁ patisevā"ti. So tassa methunaṁ dhammaṁ patisevitvā cirena agamāsi. Bhikkhu evamāhaṁsu: "kissa tvaṁ āvuso, evaṁ ciraṁ akāsī?"Ti. Atha kho so bhikkhu bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, upasampādetvā dutiyaṁ dātuṁ, cattāri ca akaraṇiyāni ācikkhituṁ"

2. Upasampannena bhikkhunā methuno dhammo na patisevitabbo antamaso tiracchānagatāyapi. Yo bhikkhu methunaṁ dhammaṁ patisevati, assamaṇo hoti asakyaputtiyo seyyathāpi nāma puriso sīsacchinno abhabbo tena sarirabandhanena jīvituṁ, evameva bhikkhu methunaṁ dhammaṁ patisevitvā assamaṇo hoti asakyaputtiyo. Taṁ te yāvajīvaṁ akaraṇīyaṁ. (1)

3. Upasampannena bhikkhunā adinnaṁ theyyasaṅkhātaṁ na ādātabbaṁ antamaso tiṇasalākaṁ upādāya. Yo bhikkhu pādaṁ vā pādārahaṁ vā atirekapādaṁ vā adinnaṁ theyyasaṅkhātaṁ ādiyati, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma paṇḍupalāso bandhanā pamutto abhabbo haritattāya, evameva bhikkhu pādaṁ vā pādārahaṁ vā atirekapādaṁ vā adinnaṁ theyyasaṅkhātaṁ ādiyitvā assamaṇo hoti asakya puttiyo taṁ te [page 097] yāvajīvaṁ akaraṇīyaṁ. (2)

4. Upasampannena bhikkhunā sañcicca pāṇo jīvitā na voropetabbo antamaso kunthakipillikaṁ upādāya. Yo bhikkhu sañcicca manussaviggahaṁ jīvitā voropeti antamaso gabbhapātanaṁ upādāya, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma putusilā dvedhā bhinnā appaṭisandhikā hoti, evameva bhikkhu sañcicca manussaviggahaṁ jīvitā voropetvā assamaṇo hoti asakya puttiyo. Taṁ te yāvajīvaṁ akaraṇīyaṁ.
5. Upasampannena bhikkhunā uttarimanussadhammo na ullapitababo antamaso suññāgāre abhiramāmīti. Yo bhikkhu pāpiccho icchāpakato asantaṁ abhūtaṁ uttarimanussadhammaṁ ullapati jhānaṁ vā vimokkhaṁ vā sāmādhiṁ vā samāpattiṁ vā maggaṁ vā phalaṁ vā, assamaṇo hoti asakyaputtiyo. Seyyathāpi nāma tālo matthakacchinto abhababo puna virūḷhiyā, evameva bhikkhu pāpiccho icchāpakato asantaṁ abhūtaṁ uttarimanussadhammaṁ ullapitvā assamaṇo hoti asakyaputtiyo. Taṁ te yāvajīvaṁ akaraṇīyanti. (4)

Cattāri akaraṇīyāni niṭṭhitāni.

1. "Ekako" a vi ja pu ma nu pa 2. "Pabbajitosi" a vi
3. "Pabbajitomahi" machasaṁ

[BJT Page 242]

1. Tena kho pana samayena aññataro bhikkhu āpattiyā adassane ukkhittako vibbhami. So puna paccāgantvā bhikkhu upasampadaṁ yāci. Bhagavato etamatthaṁ ārocesuṁ.
2. "Idha pana bhikkhave, bhikkhu āpattiyā adassane ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṁ yācati, so evamassa vacanīyo: 'passissasi taṁ āpatti'nti. Sacāhaṁ passissāmī ti, pabbājetabbo. Sacāhaṁ na passissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: 'passissasi taṁ āpatti'nti. Sacāhaṁ passissāmiti, upasampādetabbo. Sacāhaṁ na passissāmi ti, na upasampādetabbo. Upasampādevā vattabbo: 'passissasi taṁ āpatti'nti. Sacāhaṁ passissāmiti, osāretabbo. Sacāhaṁ na passissāmi ti, na osāretabbo. Osāretvā vattabbo: 'passissāhi 1- taṁ āpatti'nti. Sace passati, iccetaṁ kusalaṁ no ce passati, labbhamānāya sāmaggiyā puna ukkhipitabbo alabbhamānāya sāmaggiyā anāpatti sambhoge saṁvāse"

3. "Idha pana bhikkhave, bhikkhu āpattiyā appaṭikamme ukkittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṁ yācati, so evamassa vacanīyo: 'paṭikarissasi taṁ āpatti'nti. Sacāhaṁ paṭikarissāmī ti, pabbājetabbo. [page 098] sacāhaṁ na paṭikarissāmi ti, na pabbājetabbo. Pabbājetvā vattabbo: 'paṭikarissasi taṁ āpatti'nti. Sacāhaṁ paṭikarissāmiti, upasampādetabbo. Sacāhaṁ na paṭikarissāmi ti, na upasampādetabbo. Upasampādetvā vattababo: 'paṭikarissasi taṁ āpatti'nti. Sacāhaṁ paṭikarissāmiti, osāretabbo. Osāretvā vattabbo: 'paṭikarohi taṁ āpatti'nti. Sace paṭikaroti kusalaṁ no ce paṭikaroti labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṁvāse."

4. "Idha pana bhikkhave, bhikkhu pāpikāya diṭṭhiyā appaṭinissagge ukkhittako vibbhamati, so puna paccāgantvā bhikkhu upasampadaṁ yācati, so evamassa vacanīyo: 'paṭinissajissasi taṁ pāpikaṁ diṭṭhi'nti. Sacāhaṁ paṭinissajissāmī ti, pabbājetabbo. Sacāhaṁ na paṭinissajissāmīti, na pabbājetabbo. Pabbājetvā vattabbo: 'paṭinissajissasi taṁ pāpikaṁ diṭṭhi'nti. Sacāhaṁ paṭinissajissāmiti, upasampādetabbo. Sacāhaṁ na paṭinissajissāmī ti, na upasampādetabbo. Upasampādetvā vattababo: 'paṭinissajissasi taṁ pāpikaṁ diṭṭhi'nti. Sacāhaṁ paṭinissajissāmiti, osāretabbo. Sacāhaṁ na paṭinissajissāmi ti na osāretvā vattabbo: 'paṭinissajāhi 2- taṁ pāpikaṁ diṭṭhi'nti. Sace paṭinissajati, iccetaṁ kusalaṁ no ce paṭinissajati, labbhamānāya sāmaggiyā puna ukkhipitabbo. Alabbhamānāya sāmaggiyā anāpatti sambhoge saṁvāse"ti.

Mahākkhandhako paṭhamo.

1. "Passasi taṁ āpattiṁ" machasaṁ [PTS] "passasetaṁ" to vi ma nu pa ja pu
2. "Paṭinissajehi" itipipāṭho

[BJT Page 244]

1. Vinayamhi mahatthesu 1- pesalānaṁ sukhāvahe,
Niggahānañca pāpicche lajjinaṁ paggahesu ca.

Sāsanādhāraṇe ceva 2- sabbaññujinagocare,
Anaññavisaye kheme suppaññatte asaṁsaye.

Khandhake vinaye ceva parivāre ca mātike,
Yathātthakārī kusalo paṭipajjati yoniso.

2. Yo gavaṁ na vijānāti na so rakkhati gogaṇaṁ,
Evaṁ sīlaṁ ajānanto kiṁ so rakkheyya saṁvaraṁ?

3. Pamuṭṭhamhi ca 3- suttante abhidhamme ca tāvade,
[page 099] vinaye avinaṭṭhamhi punatiṭṭhati sāsanaṁ.

4. Tasmā saṅgāhanāhetu4- uddānaṁ anupubbaso,
Pavakkhāmi yathāñāyaṁ suṇotha 5- mama bhāsato.

5. Vatthu 6- nidānaṁ āpatti nayā peyyālameva ca,
Dukkaraṁ taṁ asesetuṁ nayato taṁ vijānathā ti.

6. Bodhī ca rājāyatanaṁ 7- ajapālo 8- sahampatī,
Brahamā āḷāro uddo ca 9- bhikkhu ca upako isi.

7. Koṇḍañño bhaddiyo vappo 10- mahānāmo ca assaji,
Yaso cattāro paññāya 11- sabbe pesesi so disā.

8. Vatthu mārehi tiṁsā ca uruvelaṁ tayo jaṭī,
Agyāgāraṁ mahārājā sakko buhmā ca kevalā. 12-

9. Paṁsukulaṁ pokkhariṇī sīlā ca kakudho salā,
Jambu ambo ca āmalo 13- pāripupphañca āhari.

10. Phāḷiyantu ujjalantu vijjhāyantu ca kassapa,
Nimujjanti 14- mukhi megho gayā laṭṭhi ca māgadho

11. Upatisso kolito ca abhiññātā ca pabbajuṁ, 15-
Dunnivatthā panāmanā kiso lūkho ca brāhmaṇo.

12. Anācāraṁ ācarati udaraṁ māṇavo gaṇo,
Vasasaṁ bālehi pakkanto dāsavassāni nissayo.

1. "Mahantesu" a vi ja pu 2. "Sāsane dhāraṇe ceva" to vi ma nu pa
3. "Pamamuṭṭhamhi ca" ca pu a vi. 4. "Hetuṁ" ja pu a vi ma cha saṁ
5. "Suṇātha" machasaṁ [PTS 6.] "Vatthuṁ" to vi a vi ja pu ma nu pa
7. "Bodhirājāyatanaṁ ca" machasaṁ "bodhirājāyatanaṁ" to vi ma nu pa
8. "Ajapālo" a vi ja pu ma nu pa to vi
9. "Udako" machasaṁ "uddako" [PTS]
10. "Vappo bhaddiyo" machasaṁ [PTS] a vi si mu.
11. "Yaso cattāri paññāsa" a vi ja pu si mu 12. "Kevalo" si mu [PTS]
13. "Āmalako" machasaṁ [PTS 14.] "Nijjantu" to vi ma nu pa 15. "Pabbajjaṁ" [PTS]

[BJT Page 246]

13. Na vattanti panāmetuṁ bālā passaddhi pacacha cha, 1-
Yo so añño ca naggo ca acchinnajaṭisākiyo. 2-

14. Magadhesu pañca ābādhā eko rājā ca aṅguli, 3-
Māgadho ca anuññāsi kārā likhi kasāhato.

15. Lakkhaṇā iṇadāsā ca 4- bhaṇḍuko upāli abhi,
Saddhaṁ kulaṁ kaṇṭako ca 5- āhundarikameva ca.

16. Vatthusmiṁ dārako sikkhā viharanti ca kinnu kho,
Sabbaṁ mukhaṁ upajjhāye apalāḷanakaṇṭako. 6-

17. Paṇḍako theyyapakkanto ahi ca mātaraṁ pitā,
Arahantabhikkhuṇībhedā ruhirena ca byañajanaṁ.

18. Anupajjhāyasaṅghena gaṇapaṇḍaka'pattakā 7-,
Acīvaraṁ tadubhayaṁ yācitenapi ye tayo.

19. Hatthā pādā hatthapādā kaṇṇanāsā tadubhayaṁ,
Aṅgulī aḷakaṇḍaraṁ phaṇaṁ khujjañca vāmanaṁ.

20. Galagaṇḍi lakkhaṇā ceva 8- kasālikhita sīpadī, 9-
Pāpa parisadusī ca kāṇakuṇī 10- tatheva ca.

21. [page 100] khañjaṁ pakkhahatañce va sañjinnairiyāpathaṁ,
Jarāndhamūgabadhīraṁ andhamūgañca yaṁ tahiṁ.

22. Andhabadhiraṁ yaṁ vuttaṁ mūgabadhīrameva ca,
Andhamūgabadhīrañca alajjitañca nissayaṁ.

23. Vatthabbaṁ ca tathāddhānaṁ yācamānena pekkhanā,
Āgacchatu11- vivādenti ekupajjhena kassapo.

24. Dissanti upasampannā ābādhehi ca pīḷitā,
Ananusiṭṭā vitthanti 12- tattheva anusāsanā,

25. Saṅghepi ca atho bālo 13- asammato ca 14ekato,
Ullumpatupasampadā nissayo ekako tayoti.

Immahi khandhake vatthu ekasataṁ dvāsattati.
Mahākkhandhake uddānaṁ niṭṭhitaṁ.

1. "Bālapassaddhi pañcakāyo" a vi ja pu "bālapassaddhi paccayo" ma nu pa to vi 2. "Acchinnajaṭilasākiyo" machasaṁ acchinnaṁ jaṭilasākiyo" [PTS]
3. " Eko bhaṭo core" si "eko coro ca aṅgulī" [PTS]
4. "Iṇadāso ca" machasaṁ [PTS] a vi 5. "Bhaṇḍako ca" a vi ja pu
6. "Apalāḷanakaṇḍako" [PTS]
7. "Gaṇapaṇḍakāpattake" [PTS]
8. "Lakkhanākasā" ma nu pa to vi 9. "Likhitañcasīpadī" ma nu pa to vi
10. "Kāṇaṅkuṇiṁ" [PTS]
11. "Āgacchantu" ma nu pa to, vi "agacchanti" a vi "āgacchantaṁ" [PTS]
12. "Vitthentī" machasaṁ "vitthāyanti"[PTS]
13. "Bālā" machasaṁ 14. "Asammatā" machasaṁ

[BJT Page 248]

2. Uposathakkhandhakaṁ.

1. tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakuṭe pabbate. Tena kho pana samayena aññatitthiyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṁ bhāsanti. Te manussā upasaṅkamanti dhammasamaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṁ. Labhanti pasādaṁ. Labhanti aññatitthīyā paribbājakā pakkhaṁ.

2. Atha kho rañño māgadhassa seniyassa bimbisārassa rahogatassa patisallinassa evaṁ cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṁ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṁ. Labhanti pasādaṁ. Labhanti aññatitthīyā paribbājakā pakkhaṁ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti.

3. Atha kho rājā māgadho seniyo bimbisāro yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā māgadho seniyo bimbisāro bhagavantaṁ etadavoca: -

4. "Idha mayhaṁ bhante, rahogatassa patisallīnassa evaṁ cetaso cetaso parivitakko udapādi: "etarahi kho aññatitthīyā paribbājakā cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipatitvā dhammaṁ bhāsanti. Te manussā upasaṅkamanti dhammasavaṇāya. Te labhanti aññatitthiyesu paribbājakesu pemaṁ. Labhanti pasādaṁ. Labhanti aññatitthīyā paribbājakā pakkhaṁ. Yannūna ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipateyyu"nti. Sādhu bhante, ayyāpi cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa sannipateyyu"nti.

5. Atha kho bhagavā rājānaṁ māgadhaṁ senisaṁ bimbisāraṁ dhammiyā kathāya sandessesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho rājā māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandessesito samādapito samuttejito. Sampahaṁsito uṭṭhāyāsanā bhagavantaṁ [page 102] abhivādetvā padakkhīṇaṁ katvā pakkāmi.

6. Atha kho bhagavā etasmiṁ nidane pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitu"nti.
[BJT Page 250]

7. Tena kho pana samayena bhikkhū "bhagavatā anuññātaṁ 1cātuddase paṇṇase aṭṭhamiyā ca pakkhassa sannipatitu"nti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdanti. Te manussā upasaṅkamanti dhammasavanāya. Te ujjhāyanti, khīyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā cātuddasā paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā tuṇhi nisīdissanti seyyathāpi mūgasūkarā? 2- Nanu nāma santipatitehi dhammo bhāsitabbo?"Ti.

8. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khiyantānaṁ vipācentānaṁ: atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

9. Atha kho bhagavā etasmiṁ nidane etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa santipatitvā dhammaṁ bhāsitu"nti.

10. Atha kho bhagavato rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "yannūnāhaṁ yāni mayā bhikkhūnaṁ paññattāni sikkhāpadāni, tāni nesaṁ pātimokkhuddesaṁ anujāneyyaṁ, so nesaṁ bhavissati uposathakamma"nti.
11. Atha kho bhagavā sāyaṇhasamayaṁ patisallānā vuṭṭhito etasmiṁ nidane etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "idha mayhaṁ bhikkhave, rāhogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: 'yannūnāhaṁ yāni mayā bhikkhūnaṁ paññattāni sikkhāpadāni, tāni nesaṁ pātimokkhuddesaṁ anujāneyyaṁ, so nesaṁ bhavissati uposathakamma'nti. Anujānāmi bhikkhave, pātimokkhaṁ uddisituṁ. Evañca pana bhikkhave, uddisitabbaṁ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

12. "Suṇātu me bhante, saṅgho, 3- yadi saṅghassa pattakallaṁ, saṅgho uposathaṁ kareyya pātimokkhaṁ uddiseyya. Kiṁ saṅghassa pubbakiccaṁ pārisuddhiṁ āyasmanto [page 103] ārocetha. Pātimokkhaṁ uddisissāmi. Taṁ sabbeva santā sādhukaṁ suṇoma. Manasi karoma. Yassa siyā āpatti, so āvīkareyya asanniyā āpattiyā tuṇhī bhavitabbaṁ. Tuṇhībhāvena kho panāyasmante parisuddhā ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṁ hoti, evamevaṁ evarūpāya parisāya yāvatatiyaṁ anusāvitaṁ hoti. Yo pana bhikkhu yāva tatiyaṁ anusāviyamāne saramāno santiṁ āpattiṁ nāvīkareyya, sampajānamusāvādassa hoti. Sampājānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā. Tasmā saramānena bhikkhunā āpantena visuddhāpekkhena santi āpatti āvikātabbā. Āvikatā hissa phāsu hotī"ti.

1. "Anuññātā" machasaṁ 2. "Migasūkarā" a vi to vi ma nu pa
3. Suṇātu me bhante saṅgho ajja uposatho paṇṇaraso" [PTS]

[BJT Page 252]

13. "Pātimokkha"nti ādimetaṁ mukhametaṁ pamukhametaṁ kusalānaṁ dhammānaṁ tena vuccati "pātimokkha"nti.

14. "Āyasmanto"ti piyavacanametaṁ garuvacanametaṁ sagārava sappatissavādhivacanametaṁ "āyasmanto"ti.

15. "Uddisissāmi"ti ācikkhissāmi. Desissāmi. 1Paññapessāmi. Paṭṭhapessāmi vivarissāmi vibhajissāmi uttānī karissāmi 2pakāsissāmi.

16. "Taṁ"ti pātimokkhaṁ vuccati

17. "Sabbeva santā"ti yāvatikā tassā parisāya therā ca navā ca majjhimā ca, ete vuccanti sabbeva santā ti.

18. "Sādhukaṁ suṇomā"ti aṭṭhikatvā 3- manasi katvā sabbacetasā 4- samannāharāma.
19. "Manasi karomā"ti ekaggacittā avikkhittacittā avisāhaṭa cittā nisāmema.

20. "Yassa siyā āpatti"ti therassa vā navassa vā majjhimassa vā pañcannaṁ vā āpattikkhandhānaṁ aññatarā āpatti sattannaṁ vā āpattikkhandhānaṁ aññatarā āpatti.
21. "So āvīkareyyā"ti so deseyya, so vivareyya, so uttāni kāreyya, so pakāseyya saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

22. "Asanti nāma āpatti" anajjhāpannā vā hoti, āpajjitvā vā vuṭṭhitā.

23. "Tuṇhī bhavitabbaṁ"ti adhivāsetabbaṁ, na byāharitabbaṁ.

24. "Parisuddhā ti vedissāmī"ti jānissāmi. Dhāressāmi.

25. "Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṁ hotī"ti yathā ekena eko puṭṭho byākareyya, evamevaṁ 5- tassa parisāya jānitabbaṁ maṁ pucchati ti. Evarūpā nāma parisā bhikkhuparisā vuccati.

26. "Yāvatatiyaṁ anusāvitaṁ hotī"ti sakimpi anusāvitaṁ hoti. Dutiyampi anusāvitaṁ hoti. Tatiyampi anusāvitaṁ hoti.

27. "Saramāno" ti jānamāno. Sañjānamāno.

28. "Santī nāma āpatti" ajjhāpannā vā hoti. Āpajjitvā vā avuṭṭhitā.

29. "Nāvīkareyyā"ti na deseyya. Na vivareyya na uttānī kareyya. Na pakāseyya [page 104] saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.

1. Desessāmi" [PTS 2.] Uttāniṁ karissāmi" machasaṁ [PTS]
3. "Aṭṭhiṅkatvā" machasaṁ 4. "Sabbaṁ cetasā" machasaṁ [PTS]
5. "Evameva" machasaṁ

[BJT Page 254]

30. "Sampajānamusāvādassa hoti"ti sampajānamusāvāde 1- kiṁ hoti? Dukkaṭaṁ hoti.

31. "Antarāyiko dhammo vutto bhagavatā"ti kissa antarāyi ko? Paṭhamassa jhānassa adhigamāya antarāyiko. Dutiyassa jhānassa adhigamāya antarāyiko. Titiyassa jhānassa adhigamāya antarāyiko catūtthassa jhānassa adhigamāya antarāyiko jhānānaṁ vimokkhānaṁ samādīnaṁ samāpattinaṁ nekkhammānaṁ nissaraṇānaṁ pavivekānaṁ kusalānaṁ dhammānaṁ adhigamāya antarāyiko.

32. "Tasmā"ti taṁ kāraṇā.

33. "Saramānenā"ti jānamānena sañjānamānena.

34. "Visuddhāpekkhenā"ti vuṭṭhātukāmena visujjhatukāmena.

35. "Santī nāma āpatti" ajjhāpannā vā hoti, āpajjitvā vā avuṭṭhitā.

36. "Āvikātabbā"ti āvikātabbā saṅghamajjhe vā gaṇamajjhe vā ekapuggale vā.
37. "Āvīkatā katā hissa phāsu hotī"ti kissa phāsu hoti? Paṭhamassa jhānassa adhigamāya phāsu hoti. Dutiyassa jhānassa adhigamāya phāsu hoti. Tatiyassa jhānassa adhigamāya phāsu hoti. Catutthassa jhānassa adhigamāya phāsu hoti. Jhānānaṁ vimokkhānaṁ sāmādhinaṁ sāmapattinaṁ nekkhammānaṁ nissaraṇānaṁ pavivekānaṁ kusalānaṁ dhammānaṁ adhigamāya phāsu hotī ti.

38. Tena kho pana samayena bhikkhū "bhagavatā pātimokkhuddeso anuññāto"ti devasikaṁ pātimokkhaṁ uddisanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, devasikaṁ pātimokkhaṁ uddisitabbaṁ yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathe pātimokkhaṁ uddisitu"nti.

39. Tena kho pana samayena bhikkhū "bhagavatā uposathe pātimokkhuddeso anuññāto "ti pakkhassa tikkhattuṁ pātimokkhaṁ uddisanti. Cātuddase paṇṇarase aṭṭhamiyā ca pakkhassa. Bhagavato etamatthaṁ ārocesuṁ. Na bhikkhave pakkhassa tikkhantuṁ pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sakiṁ pakkhassa cātuddase vā paṇṇarase vā pātimokkhaṁ uddisitu"nti.

40. Tena kho pana samayena chabbaggiyā bhikkhū yathāparisāya pātimokkhaṁ uddisanti sakāya sakāya parisāya. Bhagavato etamatthaṁ ārocesu. "Na bhikkhave, yathāparisāya [page 105] pātimokkhaṁ uddisitabbaṁ sakāya sakāya parisāya. Yo uddiseyya, āpatti dukkaṭassa anujanāmi bhikkhave, samaggānaṁ uposathakamma"nti.

1. "Musāvādo" a vi ja pu to vi ma nu pa [PTS]

[BJT Page 256]

41. Atha kho bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ samaggānaṁ uposathakammanti. Kittāvatatā nu kho sāmaggi hoti yāvatā ekāvāso? Udāhu sabbā puthuvī"ti? 1Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, ettāvatā sāmaggi yāvatā ekāvāso"ti.

42. Tena kho panā samayena āyasmā mahākappino rājagahe viharati maddakucchismiṁ migadāye. Atha kho āyasmato mahākappinassa rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "gaccheyyaṁ cāhaṁ uposathaṁ? Na vā gaccheyyaṁ? Gaccheyyaṁ vāhaṁ saṅghakammaṁ? Na vā gaccheyyaṁ? Atha khavāhaṁ visuddho paramāya visuddhiyā"ti.
43. Atha kho bhagavā āyasmato mahākappinassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñajitaṁ 2vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñejayya, evameva gijjhakuṭe pabbate antarahito maddakucchismiṁ migadāye āyasmato mahākappinassa pamukhe 3- pāturahosi. Nisīdi bhagavā paññatte āsane. Āyasmāpi kho mahākappino bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ mahākappinaṁ bhagavā etadavoca:

44. "Nanu te kappina, rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi? Gaccheyyaṁ vāhaṁ uposathaṁ? Na vā gaccheyyaṁ? Gaccheyyaṁ vāhaṁ saṅghakammaṁ? Na vā gaccheyyaṁ? Atha khvāhaṁ visuddho paramāya visuddhiyā"ti. "Evambhante" "tumhe ce brāhmaṇā uposathaṁ na sakkarissatha, na garu karissatha, na mānessatha, na pujessatha, atha ko carahi uposathaṁ sakkarissati? Garu karissati? Mānessati? Pūjessati? Gaccha tvaṁ brāhmaṇa, uposathaṁ. Mā no agamāsi gaccheva saṅghakammaṁ mā no agamāsi"ti. "Evambhante"ti kho āyasmā vahākappino bhagavato pacassosi.

45. Atha kho bhagavā āyasmantaṁ mahākappinaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā seyyathāpi nāma balavā puriso sammiñajitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñejayya, evameva maddakucchismiṁ vigadāye āyasmato mahākappinassa pamukhe antarahito gijjhakuṭe pabbate pāturahosi.

1. "Pathavīti" machasaṁ 2. "Samiñjitaṁ" machasaṁ 3. "Sammukhe" machasaṁ
[BJT Page 258]

46. [page 106] atha kho bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ ettāvatā sāmaggi yāvatā ekāvāso ti. Kittāvatā nu kho ekāvāso hoti?"Ti. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, sīmaṁ sammannituṁ. Evaṁ ca pana bhikkhave, sammannitabbā. Paṭhamaṁ nimittā kittetabbā pabbatanimittaṁ pāsāṇanimittaṁ vananimittaṁ rukkhanimittaṁ magganimittaṁ vammikanimittaṁ nadīnimittaṁ udakanimittaṁ. Nimitte kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

47. "Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittinā, yadi saṅghassa pattakallaṁ, saṅgho etehi nimittehi sīmaṁ sammanneyya samānasaṁvāsaṁ ekuposathaṁ. Esā ñatti"

"Suṇātu me bhante, saṅgho yāvatā samantā nimittā kittitā, saṅgho etarahi nimittehi sīmaṁ sammannati sāmanasaṁvāsaṁ ekuposathaṁ. Yassāyasmato khamati etehi nimittehi sīmāya sammuti1samānasaṁvāsāya ekuposathāya, so tuṇhassa yassa nakkhamati, so bhāseyya. Sammatā sīmā saṅghena etehi nimittehi samānasaṁvāsā ekuposathā. Khamati saṅghassa. Tasmā tuṇhi evametaṁ dhārayamī"ti.

48. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā sīmāsammuti anuññātā"ti atimahatiyo simāyo sammannati catuyojanikāpi pañcayojanikāpi chayojanikāpi. Bhikkhu uposathaṁ āgacchantā uddisamānepi pātimokkhe āgacchantā uddiṭṭhamattepi āgacchanti. Antarāpi parivasanti. Bhagavato etamatthaṁ ārecesuṁ. "Na bhikkhave atimahati sīmā sammantitabbā catuyojanikā vā pañcayojanikā vā chayojanikā vā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tiyojanaparamaṁ sīmaṁ sammantitu"nti. Ni

49. Tena kho pana samayena chabbaggiyā bhikkhū nadipāraṁ sīmaṁ 2sammannanti. Uposathaṁ ācchantā bhikkhūpi vuyhanti. Pattāpi vuyhanti. Cīvarānipi vuyhanti. Bhagavato etamatthaṁ ārecesuṁ. "Na bhikkhave nadiparaṁ simaṁ sammantitabbā. Yo samanneyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yatthassa dhuva nāvā vā dhuva setu vā, eyarūpaṁ nadīpāraṁ sīmā sammantitu"nti. Ni

1. "Sammati" si 2. "Nidipārasīmā" machasaṁ

[BJT Page 260]

50. Tena kho pana samayena bhikkhū anupariveṇiyaṁ pātimokkhaṁ [page 107] uddisanti. Asaṅketena āgantukā bhikkhū na jānanti: "kattha vā ajjuposatho kariyissatī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, anupariveṇīyaṁ pātimokkhaṁ uddisitabbaṁ asaṅketena. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, uposathāgāraṁ sammantitvā uposathaṁ kātuṁ, yaṁ saṅgho ākaṅkhati vihāraṁ vā aḍḍhayogaṁ vā pāsādaṁ vā hammiyaṁ vā guhaṁ vā evañca pana bhikkhave, sammannitabbaṁ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

51. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ vihāraṁ uposathāgāraṁ samanteyya. Esā ñatti"

"Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṁ vihāraṁ uposathāgāraṁ sammannati. Yasasāyasmato khamati itthannāmassa vihārassa uposathāgārassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya"

"Sammato saṅghena itthannāmo vihāro uposathāgāraṁ khamati. Saṅghassa. Tasmā tuṇhi evametaṁ dhārayāmī"ti.

52. Tena kho pana samayena aññatarasmiṁ āvāse dve uposathāgārāni sammatāni honti. Bhikkhū ubhayattha sannipatanti "idha uposatho karīyissati. Idha uposatho kariyissati"ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave, etasmiṁ āvāse dve uposathāgārāni sammannitabbāni. Yo sammanteyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, ekaṁ samūhanitvā 1- ekattha uposathaṁ kātuṁ. Evañca pana bhikkhave, samūhantabbaṁ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

53. "Suṇātu me bhante, saṅgho yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ uposathāgāraṁ samūhaneyya. Esā ñatti"

"Suṇātu me bhante, saṅgho saṅgho itthannāmaṁ uposathāgāraṁ samūhanti. 2Yassāyasmato khamati itthannāmassa uposathāgārassa samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"

Samūhataṁ saṅghena itthannāmaṁ uposathāgāraṁ khamati saṅghassa. Tasmā tuṇhī evametaṁ dhārayāmī"ti.

1. "Samūhantvā" machasaṁ [PTS 2.] "Samūhati" to vi ma nu pa

[BJT Page 262]

54. Tena kho pana samayena aññatarasmiṁ āvāse atikhuddakaṁ uposathāgāraṁ sammataṁ hoti tadahuposathe mahābhikkhūsaṅgho santipatito hoti. Bhikkhū asammatāya bhumiyā nisinnā pātimokkhaṁ assosuṁ. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ uposathāgāraṁ [page 108] sammannitvā uposatho kātabboti. Mayañcamha asammatāya bhumiyā nisinnā pātimokkhaṁ assosumhā 1- kato nu kho amhākaṁ uposatho? Akato nu kho? Ti. Bhagavato etamatthaṁ ārocesuṁ.

"Sammatāya vā bhikkhave, bhūmiyā nisinno 2- asammatāya vā yato pātimokkhaṁ suṇāti, katovassa uposatho. Tenahi bhikkhave, saṅgho yāvamahantaṁ uposathamukhaṁ 3- ākaṅkhati, tāvamahantaṁ uposathamukhaṁ sammannatu. Evañca pana bhikkhave sammannitabbaṁ: paṭhamaṁ nimittā kittetabbā 4- nimittena kittetvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

55. "Suṇātu me bhante, saṅgho. Yāvatā samantā nimittā kittitā, yadi saṅghassa pattakallaṁ, saṅgho etehi nimittehi uposathamukhaṁ sammanneyya, esā ñatti.

"Suṇātu me bhante, saṅgho, yavatā samantā nimittā kittitā, saṅgho etehi nimittehi uposathamukhaṁ sammannati. Yassāyasmato khamati etehi nimittehi uposathapamukhassa sammuti, so tuṇhassa yassa nakkhamati, so bhāseyya.

"Sammataṁ saṅghena etehi nimittehi uposathapamukhaṁ. Khamati saṅghassa. Tasmā tuṇhi evametaṁ dhārayāmī"ti.

56. Tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe navakā bhikkhū paṭhamataraṁ sannipatitvā "na tāva therā āgacchantī"ti pakkamiṁsu. Uposatho vikalo 5ahosi. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, tadahuposathe therehi bhikkhūhi paṭhamataraṁ sannipatitu"nti.

57. Tena kho pana samayena rājagahe sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: "amhākaṁ āvāse uposatho karīyatu. Amhākaṁ āvāse uposatho kiriyatu"ti. Bhagavato etamatthaṁ ārecesuṁ. "Idha pana bhikkhave, sambahulā āvāsā samānasīmā honti. Tattha bhikkhū vivadanti: 'amhākaṁ āvāse uposatho karīyatu. Amhākaṁ āvāse uposatho kariyatu'ti. Tehi bhikkhave, bhikkhūhi sabbeheva ekajjhaṁ sannipatitvā uposatho kātabbo. Yattha vā pana thero bhikkhu viharati, 6- tattha sannipatitvā uposatho kātabbo. Nattheva vaggena saṅghena uposatho kātabbo. Yo kareyya, āpatti dukkaṭassā"ti.

1. "Assumhā" [PTS 2.] "Nisinnā" machasaṁ [PTS]
3. "Uposathamukhaṁ'si 4. "Nimittāni kittetabbāni" ma nu pa to vi 5. "Vikālo" machasaṁ [PTS 6.] "Therā bhikkhu viharanti" ma nu pa to vi

[BJT Page 264]

58. [page 109] tena kho pana samayena āyasmā mahākassapo andhakavindo rājagahaṁ uposathaṁ āgacchanto antarāmagge nadiṁ taranto manaṁ vūḷho ahosi. Civarānissa allāni. Bhikkhū āyasmantaṁ mahākassapaṁ etadavocuṁ: "kissa te āvuso cīvarāni allānī?"Ti. Idāhaṁ āvuso andhakavindā rājagahaṁ uposathaṁ āgacchanno antarāmagge nadiṁ taranto manamhi vūḷho tena me cīvarāni allānī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Yā sā bhikkhave, saṅghena sīmā sammatā samāna saṁvāsā ekuposathā, saṅgho taṁ sīmaṁ ticīvarena avippavāsaṁ sammannatu. Evañca pana bhikkhave sammannitabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

59. "Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṁvāsā ekuposathā, yadi saṅghassa pattakallaṁ, saṅgho taṁ sīmaṁ ticīvarena avippavāsaṁ sammanneyya. Esā ñatti."

"Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saṁvāsā ekuposathā, saṅgho taṁ sīmaṁ ticivarena avippavāsaṁ sammantati. Yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya 1- sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammatā sā sīmā saṅghena ticivarena avippavāsā 2- khamati saṅghassa. Tasmā tuṇhī evaṁ metaṁ dhārayāmī"ti.
60. Tena kho pana samayena bhikkhū "bhagavato ticīvarena avippavāsasammuti anuññātā"ti antaraghare cīvarāni nikkhipanti. Tāni civarāni nassantipi ḍayhantipi undurehipi khajjanti. Bhikkhū duccoḷā honti lūkhacīvarā. Bhikkhū evamāhaṁsu: "kissa tumhe āvuso, duccoḷā lūkhacīvarā?"Ti. "Idha mayaṁ āvuso bhagavatā ticīvarena avippavāsa sammuti anuñanaññātāti antaraghare cīvarāni nikkhipimhā. Tāni cīvarāni naṭṭhānipi daḍḍhanipi undurehipi khāyitāni. Tena mayaṁ duccoḷā lūkhacīvarā"ti. Bhagavato etamatthaṁ ārocesuṁ "yā sā bhikkhave saṅghena sīmā sammatā samānasaṁvāsā ekuposathā, saṅgho taṁ sīmaṁ ticīvarena avippavāsaṁ sammannatu ṭhapetvā gāmañca gāmūpacārañca. Evañca pana bhikkhave, sammannitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

1. "Avippavāsassa" si 2. " Avippavāso" si

[BJT Page 266]

61. "Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samānasaṁvāsā ekuposathā, yadi saṅghassa pattakallaṁ, saṅgho taṁ sīmaṁ ticīvarena avippavāsaṁ sammanneyya ṭhapetvā [page 110] gāmañca gāmūpacārañca esā ñatti."

"Suṇātu me bhante, saṅgho yā sā saṅghena sīmā sammatā samāna saṁvāsā ekuposathā, saṅgho taṁ sīmaṁ ticivarena avippavāsaṁ sammannati. Ṭhapetvā gāmañca gāmūpacārañca yassāyasmato khamati etissā sīmāya ticivarena avippavāsāya sammuti ṭhapetvā gāmañca gāmūpacārañca, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
"Sammatā sā sīmā saṅghena ticivarena avippavāsā ṭhapetvā gāmañca gāmūpacārañca khamati saṅghassa tasmā tuṇhī evametaṁ dhārayāmī"ti.

62. "Sīmaṁ bhikkhave, sammannantena paṭhamaṁ samānasaṁvāsasīmā 1sammannitabbā. Pacchā ticīvarena avippavāso sammannitabbo. Sīmaṁ bhikkhave, samūhanantena paṭhamaṁ ticīvarena avippavāso samūhantabbo. Pacchā samānasaṁvāsasīmā samūhantabbā. Evañca pana bhikkhave ticīvarena avippavāso samūhantabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

63. "Suṇātu me bhante saṅgho: yo so saṅghena ticīvarena avippavāso sammato, yadi saṅghassa pattakallaṁ, saṅgho taṁ ticīvarena avippavāsaṁ sammanneyya esā ñatti."
"Suṇātu me bhante saṅghe: yā sā saṅghena ticīvarena avippavāso sammato, saṅgho taṁ ticivarena avippavāsaṁ samūhanti. Yassāyasmato khamati etissā ticīvarena avippavāsassa samugghāto, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Samūhato so ticīvarena avippavāso. Khamati saṅghassa tasmā tuṇhī evametaṁ dhārayāmī"ti.
64. "Evañca pana bhikkhave samānasaṁvāsasīmā 2- samūhantabbā: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

"Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṁvāsā ekuposathā, yadi saṅghassa pattakallaṁ, saṅgho taṁ sīmaṁ samūhaneyya samānasaṁvāsaṁ ekuposathaṁ. Esā ñatti."

1. "Samāna saṁvāsā sīmā" si.
2. "Bhikkhave sīmu" machasaṁ a vi ma nu pa to vi ja pu [PTS]

[BJT Page 268]

"Suṇātu me bhante, saṅgho. Yā sā saṅghena sīmā sammatā samānasaṁvāsā
Ekuposathā, saṅgho taṁ sīmaṁ samūhanti samānasaṁvāsaṁ ekuposathaṁ. Yassāyasmato khamati etissā sīmāya samānasaṁvāsāya ekuposathāya samugghāto, so tuṇhassa yassa nakkhamati, so bhāseyya"
.
"Samūhatā sā sīmā saṅghena samānasaṁvāsā ekuposathā. Khamati saṅghassa tasmā tuṇhi evametaṁ dhārayāmī"ti.

65. "Asammatāya bhikkhave, sīmāya aṭṭhapitāya yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharati, yā tassa gāmassa vā gāmasīmā, nigamassa vā nigamasimā, ayaṁ tattha [page 111] samānasaṁvāsā ekuposathā".

66. "Agāmake ce bhikkhave, araññe samantā sattabbhantarā, ayaṁ tattha samānasaṁvāsā ekuposathā"

67. "Sabbā bhikkhave, nidi asīmā. Sabbo samuddo asīmo. Sabbo jātassaro asīmo. Nadiyā vā bhikkhave, samudde vā jātassare vā yaṁ majjhimassa purisassa samantā udakukkhepā, ayaṁ tattha samānasaṁvāsā ekuposathā"ti.

68. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṁ samhindanti. Bhagavato etamatthaṁ ārocesuṁ. "Yesaṁ bhikkhave sīmā paṭhamaṁ sammatā, tesaṁ taṁ kammaṁ dhammikaṁ akuppaṁ ṭhanārahaṁ. Yesaṁ bhikkhave, sīmā pacchā sammatā, tesaṁ taṁ kammaṁ adhammikaṁ kuppaṁ aṭṭhānārahaṁ. Na bhikkhave, sīmāya sīmā sambhinditabbā. Yo sambhindeyya āpatti dukkaṭassā"ti.

69. Tena kho pana samayena chabbaggiyā bhikkhū sīmāya sīmaṁ ajjhottharanti. Bhagavato etamatthaṁ ārocesuṁ. "Yesaṁ bhikkhave sīmā paṭhamaṁ sammatā, tesaṁ taṁ kammaṁ dhammikaṁ akuppaṁ ṭhanārahaṁ. Yesaṁ bhikkhave, sīmā pacchā sammatā, tesaṁ taṁ kammaṁ adhammikaṁ kuppaṁ aṭṭhānārahaṁ. Na bhikkhave, sīmāya sīmā ajjhottharitabbā. Yo ajjhotthareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sīmaṁ sammantantena sīmantarikaṁ ṭhapetvā sīmaṁ sammannitu"nti.

70. Atha kho bhikkhūnaṁ etadahosi: "kati nu kho uposathā?"Ti. Bhagavato etamatthaṁ ārocesuṁ. "Dve me bhikkhave, uposathā cātuddasiko ca paṇṇarasiko ca. Ime kho bhikkhave, dve uposathā"ti

[BJT Page 270]

71. Atha kho bhikkhūnaṁ etadahosi: "kati nu kho uposathakammā?"Ti. Bhagavato etamatthaṁ ārocesuṁ. "Cattārimāni bhikkhave, uposathakammāni adhammena vaggaṁ uposathakammaṁ, adhammena samaggaṁ uposathakammaṁ. Dhammena vaggaṁ uposathakammaṁ, dhammena samaggaṁ uposathakamma"nti.

72. "Tatra bhikkhave, yamidaṁ 1- adhammena vaggaṁ uposathakammaṁ, na bhikkhave, evarūpaṁ uposathakammaṁ kātabbaṁ. Na ca mayā evarūpaṁ uposathakammaṁ anuññātaṁ"

73. "Tatra bhikkhave, yamidaṁ adhammena samaggaṁ uposathakammaṁ, na bhikkhave, [page 112] evarūpaṁ uposathakammaṁ kātabbaṁ. Na ca mayā evarūpaṁ uposathakammaṁ anuññātaṁ"

74. "Tatra bhikkhave, yamidaṁ dhammena vaggaṁ uposathakammaṁ, na bhikkhave, evarūpaṁ uposathakammaṁ kātabbaṁ. Na ca mayā evarūpaṁ uposathakammaṁ anuññātaṁ"

75. "Tatra bhikkhave, yamidaṁ dhammena samaggaṁ uposathakammaṁ, evarūpaṁ bhikkhave, uposathakammaṁ kātabbaṁ. Evarūpañca mayā uposathakammaṁ anuññātaṁ. Tasmātiha bhikkhave, 'evarūpaṁ upesathakammaṁ karissāma yadidaṁ dhammena samagga'nti, evaṁ hi vo bhikkhave, sikkhitabba"nti.

76. Atha kho bhikkhūnaṁ etadahosi: "kati nu kho pātimokkhūdde sā"ti. Bhagavato etamatthaṁ ārocesuṁ. "Pañcime bhikkhave, pātimokkhūddesā - nidānaṁ uddisitvā avasesaṁ sutena sāvetabbaṁ. Ayaṁ pāṭhamo pātimokkhuddeso"

77. "Nidānaṁ uddisitvā cattāri pārājikāni uddisitvā avasesaṁ sutena sāvetabbaṁ. Ayaṁ dutiyo pātimokkhuddeso"

78. "Nidānaṁ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā avasesaṁ sutena sāvetabbaṁ. Ayaṁ tatiyo pātimokkhuddeso"

79. "Nidānaṁ uddisitvā cattāri pārājikāni uddisitvā terasa saṅghādisese uddisitvā dve aniyate uddisitvā avasesaṁ sutena sāvetabbaṁ. Ayaṁ catuttho pātimokkhuddeso"

80. "Vitthāreneva pañcamo ime kho bhikkhave, pañca pātimokkhuddesā"ti.

1. "Yadidaṁ" ma nu pa machasaṁ

[BJT Page 272]

81. Tena kho pana samayena bhikkhū "bhagavatā saṅkhittena pātimokkhuddeso anuññāto ti sabbakālaṁ saṅkhittena pātimokkhaṁ uddisanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, saṅkhittena pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, āpatti dukkaṭassā"ti.

82. Tena kho pana samayena kosalesu janapadesu aññatarasmiṁ āvāse tadahuposathe savarabhayaṁ 1- ahosi. Bhikkhu nāsakkhiṁsu vitthārena pātimokkhaṁ uddisitatuṁ. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sati antarāye saṅkhittena pātimokkhaṁ uddisitunti".

83. Tena kho pana samayena chabbaggiyā bhikkhū asatipi antaraye saṅkhittena pātimokkhaṁ uddisanti. Bhagavato etamatthaṁ ārecesuṁ. "Na bhikkhave asati antarāye saṅkhittena pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave sati antarāye saṅkhittena pātimokkhaṁ uddisituṁ. Tatirame antarāyā: rājantarāyo corantarāyo agyantarāyo udakantarāyo manussantarāyo [page 113] amanussantarāyo vālantarāyo siriṁsapantarāyo jīvitantarāyo brahmacariyantarāyo 2- anujānāmi bhikkhave, evarūpesu antarāyesu saṅkhittena pātimokkhaṁ uddisituṁ. Asati antarāye vitthārenā"ti.

84. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhiṭṭhā dhammaṁ bhāsanti. Bhagavato etamatthaṁ ārocasuṁ. "Na bhikkhave saṅghamajjhe anajjhaṭṭhena dhammo bhāsitabbo. Yo bhāseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, therena bhikkhunā sāmaṁ vā dhammaṁ bhāsituṁ. Paraṁ vā ajjhesitu"nti.

85. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe asamattā vinayaṁ pucchanti. Bhagavato etamatthaṁ ārocasuṁ. "Na bhikkhave saṅghamajjhe asammatena vinayo pucchitabbo. Yo puccheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaṁ pucchituṁ"

86. "Evañca pana bhikkhave, sammannitabbo: attanā vā attānaṁ sammantitabbaṁ. Parena vā paro sammannitabbo.

87. "Kathañca [page 114] attanā vā attānaṁ sammannitabbaṁ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo
"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṁ, ahaṁ itthannāmaṁ vinayaṁ puccheyya'nti. Evaṁ attanā vā attanaṁ sammannitabbaṁ: "

1. "Sañcarabhaṁ"si 2. "Sabramacariyantarāyoti" machasaṁ

[BJT Page 274]

88. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṁ, itthannāmaṁ vinayaṁ puccheyya'nti. Evaṁ parena vā paro 1sammannitabbaṁ"ti
.
89. Tena kho pana samayena pesalā bhikkhu saṅghamajjhe sammatā vinayaṁ pucchanti. Chabbaggiyā bhikkhū labhanti āghātaṁ. Labhanti appaccayaṁ. Vadhena tajjenti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaṁ oloketvā puggalaṁ tulayitvā vinayaṁ pucchitū"nti.

90. Tena kho pana samayena chabbaggiyā bhikkhu saṅghamajjhe asammatā vinayaṁ vissajjenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, saṅghamajjhe asammatena vinayo vissajajjetabbo. Yo vissajjeye āpatti dukkaṭassa. Anujānāmi bhikkhave, saṅghamajjhe sammatena vinayaṁ vissajjetuṁ."

91. "Evañca pana bhikkhave, sammannitabbo: 2- attanā vā attānaṁ sammantitabbaṁ. Parena vā paro sammannitabbo.

92. "Kathañca attanā vā attānaṁ sammannitabbaṁ? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṁ, ahaṁ itthannāmaṁ vinayaṁ puṭṭho vissajjeyyanti. Evaṁ attanā vā attanaṁ sammannitabbaṁ: "

93. "Kathañca parena vā paro sammannitabbo? Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante, saṅgho: yadi saṅghassa pattakallaṁ, itthannāmo itthannāmena vinayaṁ puṭṭho vissajacheyya ti. Evaṁ parena vā paro sammannitabbo"ti
.
94. Tena kho pana samayena pesalā bhikkhū saṅghamajjhe sammatā vinayaṁ vissajjenti. Chabbaggiyā bhikkhu labhanti āghātaṁ. Labhanti appaccayaṁ. Vadhena tajjenti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, saṅghamajjhe sammatenapi parisaṁ oloketvā puggalaṁ tulayitvā vinayaṁ vissajjetū"nti.

95. Tena kho pana samayena chabbaggiyā bhikkhu anokāsakataṁ bhikkhuṁ āpattiyā codenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, anokāsakato bhikkhū āpattiyā codetabbo. Yo codeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, okāsaṁ kārāpetvā āpattiyā codetuṁ - karotu me āyasmā okāsaṁ ahaṁ taṁ vattukāmo"ti.

1. "Parena paro" a vi pu to vi ma nu pa
2. "Sammannitabbaṁ" machasaṁ 3. "Karotu āyasmā" machasaṁ to vi

[BJT Page 276]

96. Tena kho pana samayena pesalā bhikkhū chabbaggiye bhikkhū okāsaṁ kārāpatvo āpattiyā codenti. Chabbaggiyā bhikkhū labhanti āghātaṁ. Labhanti appaccayaṁ. Vadhena tajjenti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, katepi okāse puggalaṁ tulayitvā āpattiyā codetu"nti.

97. Tena kho pana samayena chabbaggiye bhikkhū "puramhākaṁ pesalā bhikkhū okāsaṁ kārāpenti"ti paṭigacceva suddhānaṁ bhikkhūnaṁ anāpattikānaṁ avatthusmiṁ akāraṇe okāsaṁ kārāpenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, suddhānaṁ bhikkhūnaṁ anāpattikānaṁ avatthusmiṁ akāraṇe okāso kārāpetabbo. Yo kārāpeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, puggalaṁ tuyitvā okāsaṁ kārāpetu"nti.
98. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe adhammakammaṁ kāronti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, adhammakammaṁ 2- kātabbaṁ. Yo kareyya. Āpatti dukkaṭassa"ti. Karontiyeva adhammakammaṁ. Bhagavato etamatthaṁ [page 115] ārocesuṁ. "Anujānāmi bhikkhave, adhammakamma kayiramāne paṭikkositu"nti.

99. Tena kho pana samayena pesalā bhikkhū chabbaggiyehi bhikkhūhi adhammakamme kayiramāne paṭikkosanti. Chabbaggiyā bhikkhū labhanti āghātaṁ. Labhanti appaccayaṁ. Vadhena tajjenti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, diṭṭhimpi āvīkātu"nti. Tesaṁyeva antike diṭṭhiṁ āvīkaronti. Chabbaggiyā bhikkhū labhanti āghātaṁ. Labhanti appaccayaṁ. Vadhena tajjenti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave catūhi pañcahi paṭikkosituṁ. Dvīhi tīhi diṭṭhiṁ āvīkātuṁ. Ekena adiṭṭhātuṁ - na metaṁ khamatī"ti.

100. Tena kho pana samayena chabbaggiye bhikkhū saṅghamajjhe pātimokkhaṁ uddisamānā 3- sañcicca na sāventi. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, pātimokkhuddesakena sañcicca na sāvetabbaṁ. Yo na sāveyya, āpatti dukkaṭassā"ti.

101. Tena kho pana samayena āyasmā udāyī saṅghassa pātimokkhuddesako hoti kākassarako. Atha kho āyasmato udāyissa etadahosi: "bhagavatā paññattaṁ pātimokkhuddesakena sāvetabba"nti. Ahañcamhi kākassarako. Kathannu kho mayā paṭipajjitabba"nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pātimokkhuddesakena vāyamituṁ - kathaṁ sāveyyanti. Vāyamantassa anāpatti"ti.
1. "Okāsaṁ kātuṁ" 2. "Na bhikkhave, saṅghamajjhe adhammakammaṁ" [PTS]
3. "Uddissamānā" machasaṁ [PTS]

[BJT Page 278]

102. Tena kho pana samayena devadatto sagahaṭṭhāya parisāya patimokkhaṁ uddisati. Bhagavatato etamatthaṁ ārocesuṁ. "Na bhikkhave, sagahaṭṭhāya parisāya pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, āpatti dukkaṭassa"ti.

103. Tena kho pana samayena chabbaggiyā bhikkhū saṅghamajjhe anajjhaṭṭhā patimokkhaṁ uddisanti. Bhagavatato etamatthaṁ ārocesuṁ. "Na bhikkhave, saṅghamajjhe anajjhaṭṭhena pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, 'therādhikaṁ 1- pātimokkha'nti.

Aññatitthiyabhāṇavāraṁ niṭṭhitaṁ.

1. "Therādheyyaṁ" aṭṭha to vi

[BJT Page 280]

1. Atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena codanāvatthu, tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena codanāvatthu, tadavasari, tatra sudaṁ bhagavā codanāvatthusmiṁ viharati. Tena kho pana samayena aññatarasmiṁ āvāse sambahulā bhikkhū [page 116] viharanti. Tattha thero bhikkhū bālo hoti avyatto. So na jānāti uposathaṁ vā uposathakammaṁ vā pātimokkhaṁ vā pātimokkhuddesaṁ vā.
2. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ 'therādhikaṁ pātimokkha'nti. Ayañca amhākaṁ thero bālo avyatto. Na jānāti uposathaṁ vā uposathakammaṁ vā pātimokkhaṁ vā pātimokkhuddesaṁ vā. Kathannu kho amhehi paṭipajjitabba"?Nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, yo tattha bhikkhū vyatto paṭibalo, tassādheyyaṁ pātimokkha"nti.

3. Tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaṁ vā uposathakammaṁ vā pātimokkhaṁ vā pātimokkhuddesaṁ vā. Te theraṁ ajjhesiṁsu: "uddisatu bhante, thero pātimokkha"nti. So evamāha. "Na me āvuso vattatī"ti dutiyaṁ theraṁ ajjhesiṁsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ' na me āvuso vattatī"ti tatiyaṁ theraṁ ajjhesiṁsu: uddisatu bhante, thero pātimokkha"nti. Sopi evamāha: ' na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaṁ ajjhesiṁsu: "uddisatu āyasmā pātimokkha"nti. Sopi evamāha: "na me bhante vattatī"ti.

4. Bhagavato etamatthaṁ ārocesuṁ "idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā bhikkhū viharanti bālā avyattā. Te na jānanti uposathaṁ vā uposathakammaṁ vā pātimokkhaṁ vā pātimokkhuddesaṁ vā. Te theraṁ ajjhesiṁsu: "uddisatu bhante, thero pātimokkha"nti. So evadeti. "Na me āvuse vattatī"ti dutiyampi theraṁ ajjhesiṁsu: "uddisatu bhante, thero pātimokkha"nti. Sopi evaṁ: vadeti'na me āvuso vattatī"ti tatiyampi 2- theraṁ ajjhesanti: 'uddisatu bhante, thero pātimokkha"nti. Sopi evaṁ vadeti: 'na me āvuso vattatī"ti etenava upāyena yāva saṅghanavakaṁ ajjhesiṁsu: "uddisatu āyasmā pātimokkha"nti. Sopi evaṁ vadeti: "na me bhante vattatī"ti.

1. "Dutiyaṁ" machasaṁ [PTS 2.] "Tatiyaṁ" machasaṁ [PTS]

[BJT Page 282]

"Tehi bhikkhave, bhikkhūhi eko bhikkhū sāmantā āvāsā sajjukaṁ pāhetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṁ pariyāpuṇitvā 1- āgacchā"ti.

5. Atha kho bhikkhūnaṁ etadahosi: "kena nu kho pāhetabbo?"Ti. Bhagavato etamatthaṁ ārecesuṁ "anujānāmi bhikkhave, therena bhikkhunā bhikkhūnaṁ āṇāpetu"nti. Therena āṇattā navā bhikkhū na gacchanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave. [page 117] therena āṇattena agilānena na gantabbaṁ. Yo na gaccheyya, āpatti dukkaṭassa"ti.

6. Atha kho bhagavā codanāvatthusmiṁ yathābhirattaṁ viharitvā punadeva rājagahaṁ paccāgañchi. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "katami bhante pakkhassā?"Ti. Bhikkhū evamāhaṁsu: " na kho mayaṁ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "pakkhagaṇanamattampi 'me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaṁ kicci kālyāṇaṁ jānissantī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pakkhagaṇanā uggahetū"nti. Atha kho bhikkhūnaṁ etadahosi. Kadā nu kho gaṇetabbā,ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sabbeheva pakkagaṇanaṁ uggahetu"nti.

7. Tena kho pana samayena manusasā bhikkhū piṇḍāya carante pucchanti: "kīvatikā bhante bhikkhū evamāhaṁsu: "na kho mayaṁ āvuso jānāmā"ti. Manusasā ujjhāyanti khīyanti vipācenti: "aññamaññampi 'me samaṇā sakyaputtiyā na jānanti. Kimpanime aññaṁ kiñci kālyāṇaṁ jānissantī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave. Bhikkhū gaṇetu"ti. Atha kho bhikkhūnaṁ etadahosi: "kadā nu kho bhikkhū gaṇetabbā"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, tadahuposathe nāmaggena 2vā gaṇetuṁ salākaṁ gahetu"nti.

8. Tena kho pana samayena bhikkhū ajānantā ajjuposathoti duraṁ gāmaṁ 3piṇḍāya caranti. Te uddissamānepi pātimokkhe āgacchanti. Uddiṭṭhamattepi āgacchanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, arocetuṁ ajjuposatho"ti. Atha kho bhikkhūnaṁ etadahosi: "kena nu kho ārocetabbo"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, therena bhikkhunā kālavato ārocetu"nti.

9. Tena kho pana samayena aññataro thero kālavato nassarati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, bhattakālepi ārocetu"nti. Bhattakālepi nassarati. 4- Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, yaṁ kālaṁ sarati, taṁ kālaṁ ārocatu"nti.

1. "Pariyāpūṇivatvāna" machasaṁ 2, "nāma maggena" si. "Gaṇamaggena" [PTS 3.] "Duragāmaṁ' to vi ja pu a vi 4. " Nassari' [PTS] to vi a vi ja pu
[BJT Page 284]

10. [page 118] tena kho pana samayena aññatarasmiṁ āvāse uposathāgāraṁ uklāpaṁ hoti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṁ hi nāma bhikkhu uposathāgāraṁ na sammajjissantī"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, uposathāgāraṁ sammajjitū"nti. Atha kho bhikkhūnaṁ etadahosi: "kena nu kho uposathāgāraṁ sammajjitabbaṁ"nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, therena bhikkhunā navaṁ bhikkhuṁ āṇāpetu"nti. Therena āṇattā navā bhikkhu na sammajjanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, therena āṇattena agilānena na sammajjitabbaṁ. Yo na sammajjeyya, āpatti dukkaṭassā"ti.

11. Tena kho pana samayena uposathāgāre āsanaṁ apaññattaṁ hoti. Bhikkhu chamāyaṁ nisīdanti. Gattānipi cīvarānipi paṁsukitāni honti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, uposathāgāre āsanaṁ paññāpetū"nti. Atha kho bhikkhūnaṁ etadahosi: "kena nu kho uposathāgāre āsanaṁ paññāpetabbaṁ?"Nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, therena bhikkhunā tavaṁ bhikkhuṁ āṇāpetu"nti. Therena āṇattā navā bhikkhu na paññāpenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, therena āṇattena agilānena na paññāpetabbaṁ. Yo na paññāpeyya, āpatti dukkaṭassā"ti.

12. Tena kho pana samayena uposathāgāre padīpo na hoti. Bhikkhū andhakāre kāyampi cīvarānipi akkamanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, uposathāgāre padīpaṁ kātu"nti. Atha kho bhikkhūnaṁ etadahosi: "kena nu kho uposathāgāre padipo kātabbaṁ?"Nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, therena bhikkhunā tavaṁ bhikkhuṁ āṇāpetu"nti. Therena āṇattā navā bhikkhu nappadīpenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, therena āṇattena agilānena nappadīpetabbo. Yo nappadīpeyya, āpatti dukkaṭassā"ti.

13. Tena kho pana samayena aññatarasmiṁ āvāse āvāsikā bhikkhu neva pānīyaṁ upaṭṭhāpenti. Na paribhojanīyaṁ upaṭṭhāpenti. Āgantukā bhikkhū ujjhāyanti khiyanti vipācenti: "kathaṁ hi nāma āvāsikā bhikkhu neva pānīyaṁ upaṭṭhāpessanti? Na paribhojanīyaṁ upaṭṭāpessanī?"Ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, [page 119] pānīyaṁ paribhojanīyaṁ upaṭṭhāpetu"nti. Atha kho bhikkhūnaṁ etadahosi: "kena nu kho pāniyaṁ paribhojanīyaṁ upaṭṭhāpetabba?"Nti.

[BJT Page 286]

Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, therena bhikkhunā navaṁ bhikkhuṁ āṇāpetu"nti. Therena āṇattā navā bhikkhu na upaṭṭhāpenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, therena āṇattena agilānena na upaṭṭhāpetabbaṁ. Yo na upaṭṭhāpeyya, āpatti dukkaṭassā"ti.

14. Tena kho pana samayena sambahulā bhikkhu bālā abyattā disaṅgamikā ācariyupajjhāye na āpucchiṁsu. 1- Bhagavato etamatthaṁ ārocesuṁ. "Idha pana bhikkhave, sambahulā bhikkhu bālā abyattā disaṅgamikā ācariyupajjhāye na āpucchanti, 2te bhikkhave, ācariyupajjhāyehi pucchitabbā - kahaṁ gamissatha? Kena saddhiṁ gamissathā?"Ti.

15. "Te ce bhikkhave, bālā abyattā aññe bāle abyatte apadiseyyuṁ, na bhikkhave, ācarayupajjhāyenahi anujāneyyuṁ ce, āpatti dukkaṭassa. Te ca 3bhikkhave, bālā abyattā ananuññātā ācariyupajjhāyehi gaccheyyuṁ ceva āpatti dukkaṭassa."

16. "Idha pana bhikkhave, aññatarasmiṁ āvāse sambahulā bhikkhū viharanti bālā abyattā. Te na jānanni uposathaṁ vā uposatha kammaṁ vā pātimokkhaṁ vā pātimokkhuddesaṁ vā tattha añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkucchako sikkhākāmo. Tehi bhikkhave, bhikkhūhi so bhikkhu saṅgahetabbo anuggahetabbo upalāpetabbo upaṭṭhāpetabbo cuṇṇena mattikāya dantakaṭṭhena mukhodakena. No ce saṅghaṇheyyuṁ anuggaṇheyyuṁ upalāpeyyuṁ upaṭṭhāpeyyuṁ cuṇṇena mattikāya dantakaṭṭhena mukhodakena, āpatti dukkaṭassa"
.
17. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā bhikkhu viharanti bālā abyattā. Te na jānanni uposathaṁ vā uposatha kammaṁ vā pātimokkhaṁ vā pātimokkhuddesaṁ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṁ pahetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṁ pariyāpuṇitvā āgacchā'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, tehi bhikkhave, bhikkhūhi sabbeheva yattha jānanni uposathaṁ vā uposathakammaṁ vā pātimokkhuddesaṁ vā, so āvāso [page 120] gantabbo. No ce gaccheyyuṁ, āpatti dukkaṭassa"

1. "Āpucchiṁsu" machasaṁ - ettha marammakkharapotthake nakāro na dissate
2. "Āpucchanti" machasaṁ 3. Te ce machasaṁ

[BJT Page 288]

18. "Idha pana bhikkhave, aññatarasmiṁ āvāse sambahulā bhikkhu vassaṁ vasanti bālā abyattā. Te na jānanni uposathaṁ vā uposatha kammaṁ vā pātimokkhaṁ vā pātimokkhuddesaṁ vā tehi bhikkhave, bhikkhūhi eko bhikkhu sāmantā āvāsā sajjukaṁ pahetabbo: 'gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṁ pariyāpuṇitvā āgacchā'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, eko bhikkhu sattāhakālikaṁ pāhetabbo: gacchāvuso saṅkhittena vā vitthārena vā pātimokkhaṁ pariyāpuṇitvā āgacchā'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, na bhikkhave, tehi bhikkhūhi tasmiṁ āvāse vassaṁ vasitabbaṁ vaseyyuṁ ce, āpatti dukkaṭassa"ti.

19. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho uposathaṁ karissatī"ti. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: "atthi bhante, bhikkhu gilāno so anāgato"ti "anujānāmi bhikkhave, gilānena bhikkhunā pārisuddhīṁ dātuṁ. Evañca pana bhikkhave dātabbā: tena gilānenana bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅghaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: pārisuddhīṁ dammi. Pārisuddhiṁ me hara pārisuddhiṁ me ārocehi'ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinnā hoti pārisuddhi. Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,dinnā hoti pārisuddhiṁ. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā uposatho kātabbo. Sace bhikkhave, gilānupaṭṭhākānaṁ bhikkhūnaṁ evaṁ hoti: 'sace kho mayaṁ gilānaṁ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī'ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā uposatho kātabbo. Nattevaca vaggena saṅghena uposatho kātabbo. Kāreyya ce, apātti dukkaṭassa".
20. "Parisuddhīhārako ce bhikkhave, dinnāya pārisuddhiyā tattheva pakkamati, aññassa dātabbā pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā tattheva vibbhamati, kālaṁ karoti, sāmaṇero [page 121] paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjajanato paṭijānāti, aññassa dātabbā pārisuddhi"

[BJT Page 290]

21. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā antarā magge pakkamati, anāhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā antarāmagge vibbhamati, kālaṁ karoti, sāmaṇero paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, aññassa dātabbā pārisuddhi"

22. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto pakkamati, āhaṭā hoti pārisuddhī. Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhīyā saṅghappatto vibbhamati, kālaṁ karoti, sāmaṇero paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti ubhatobyañjanako paṭijānāti, ahaṭā hoti pārisuddhi"

23. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sutto, na aroceti, pamatto na āroceti, samāpanno na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa anāpatti"

24. "Pārisuddhihārako ce bhikkhave, dinnāya pārisuddhiyā saṅghappatto sañcicca na aroceti, āhaṭā hoti pārisuddhī. Pārisuddhihārakassa āpatti dukkaṭassā"ti.
25. Atha kho bhagavā bhikkhū āmantesi. "Sannipatatha bhikkhave, saṅgho kammaṁ karissatī"ti. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: "atthi bhante, bhikkhu gilāno, so anāgato"ti "anujānāmi bhikkhave, gilanena bhikkhunā chandaṁ dātuṁ. Evañca pana bhikkhave dātabbo: tena gilānena bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅghaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'chandaṁ dammi. Chandaṁ me hara, chandaṁ me ārocehī,ti. Kāyena viññāpeti, vācāya viññāpeti, kāyena vācāya viññāpeti, dinno hoti chando.Na kāyena viññāpeti, na vācāya viññāpeti,na kāyena vācāya viññāpeti,na dinno chando. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, so bhikkhave, [page 122] gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhena ānetvā kammaṁ kātabbaṁ. Sace bhikkhave, gilānupaṭṭhākānaṁ bhikkhūnaṁ evaṁ hoti: 'sace kho mayaṁ gilānaṁ ṭhānā cāvessāma, ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissatī'ti, na bhikkhave, gilano ṭhānā cāvetabbā. Saṅghena tattha gantavā kammaṁ kātabbaṁ. Natveca vaggena saṅghena kammaṁ kātabbaṁ. Katabbo. Kāreyya ce, āpatti dukkaṭassa"

[BJT PAGE 292]

26. "Chandahārako ce bhikkhave, dinnāya chande tattheva pakkamati, aññassa dātabbo chando chandahārako ce bhikkhave, dinne chande tattheva vibbhamati, kālaṁ karoti, sāmaṇero paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṁvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, aññassa dātabbā chando"

27. "Chandahārako ce bhikkhave, dinnāya chande antarāmagge pakkamati, anāhaṭo hoti chando chandahārako ce bhikkhave, dinne chande antarāmagge vibbhamati, kālaṁ karoti, sāmaṇero paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṁvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, anāhaṭo hoti chando"

28. "Chandahārako ce bhikkhave, dinne chande saṅghapatto pakkamati, āhaṭo hoti chando chandahārako ce bhikkhave, dinne chande saṅghapanno vibbhamati, kālaṁ karoti, sāmaṇero paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, paṇḍako paṭijānāti, theyyasaṁvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijanāti arahantaghātako paṭijānāti, bhikkhuṇidusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, ābhaṭo hoti chando"

29. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sutto na āroceti, pamatto na āroceti, samāpanno na āroceti, āhaṭo hoti chando chandahārakassa anāpatti"

30. "Chandahārako ce bhikkhave, dinne chande saṅghappatto sañcicca na āroceti, āhaṭo hoti chando chandahārakassa āpatti dukkaṭassa. Anujānāmi bhikkhave, tadahuposathe pārisuddhīṁ dentena chandampi dātuṁ,
Santi saṅghassa karaṇiya"nti

[BJT Page 294]

. 31. Tena kho pana samayena aññataraṁ bhikkhu tadahuposathe ñātakā gaṇhiṁsu. Bhagavato etamatthaṁ ārocesuṁ "idha pana bhikkhave, bhikkhuṁ tadahuposathe ñātakā gaṇhanti, te ñātakā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu uposathaṁ kārotī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmantā muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhu pārisuddhiṁ deti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho uposathaṁ karoti'ti evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, nattheva vaggena saṅghena uposatho kātabbo. Kareyya ce, 1- apātti dukkaṭassa"
.
32. "Idha pana bhikkhave, bhikkhuṁ tadahuposathe rājāno gaṇhanti, te rājāno bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu uposathaṁ kārotī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmantā muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhu pārisuddhiṁ deti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho uposathaṁ karoti'ti evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, natatheva vaggena saṅghena uposatho kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṁ tadahuposathe corā gaṇhanti, te dhuttā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu uposathaṁ kāretī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhu pārisuddhiṁ deti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho uposathaṁ karoti'ti evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṁ tadahuposathe dhuttā gaṇahanti, te dhuttā bhikkhuhi
Evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu uposathaṁ kāretī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhu pārisuddhiṁ deti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho uposathaṁ karoti'ti evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṁ tadahuposathe bhikkhupaṭaccatthikā gaṇahanti, te bhikkhupaccatthikā bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu uposathaṁ kāretī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmantā muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhu pārisuddhiṁ deti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhuhi evamassu vacanayā: 'iṅga tumahe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho uposathaṁ karoti'ti evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, natatheva vaggena saṅghena uposato kātabbo. Kareyya ce, apātti dukkaṭassā"ti.

33. [page 123] atha kho bhagavā bhikkhu āmantesi: "sannipatatha bhikkhave, atthi saṅghassa karaṇiya"nti. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: "atthi bhante, gaggo nāma bhikkhu ummattako, so anāgato"ti.
34. "Dve 'me bhikkhave, ummattakā: atthi bhikkhu 2ummattako saratipi uposathaṁ, napi sarati, saratipi saṅghakammaṁ, napi sarati. Atthi neva sarati. Āgacchatipi uposathaṁ, napi āgacchati, āgacchatipi saṅghakammaṁ, napi āgacchati. Atthi neva āgacchati."

1. "Kareyyaceva" ma nu pa to vi 2. "Atthi bhikkhave bhikkhu" ma cha saṁ

[BJT Page 296]

35. "Tatra bhikkhave, yavāyaṁ ummattakā saratipi, uposathaṁ, na pi sarati, saratipi saṅghakammaṁ, napi sarati. Āgacchatipi uposathaṁ, napi āgacchati, āgacchatipi pi saṅghakammaṁ, na pi āgacchati. Anujānāmi bhikkhave, evarūpaṁ ummattakassa ummattakasammutiṁ dātuṁ. Evañca pana bhikkhave, dātabbaṁ byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

36. "Suṇātu me bhante, saṅgho. Gaggo bhikkhu ummattako saratipi, uposathaṁ, napi sarati, saṅghakammaṁ, napi sarati. Āgacchatipi uposathaṁ, napi āgacchati, āgacchatipi saṅghakammaṁ, napi āgacchati. Yadi saṅghassa pattakallaṁ, saṅghassa bhikkhuno ummattakassa ummattakasammutiṁ dadeyya, sareyya vā gaggo bhikkhu uposathaṁ na vā sareyya, sareyya vā saṅghakammaṁ na vā sareyya, āgaccheyya vā uposathaṁ,na vā āgaccheyya, āgaccheyya vā saṅgho saha vā gaggena vinā vā gaggena uposathaṁ kareyya. Saṅghakammaṁ kareyya. Esā ñatti"

37. "Suṇātu me bhante, saṅgho gaggo bhikkhu ummattako saratipi, uposathaṁ, napi sarati, saratipi saṅghakammaṁ, napi sarati. Āgacchatipi uposathaṁ, napi āgacchati, āgacchatipi saṅghakammaṁ, napi āgacchati. Saṅgho gaggassa bhikkhuno ummattakassa ummattakasammutiṁ deti, sareyya vā gaggo bhikkhu uposathaṁ na vā sareyya, sareyya vā saṅghakammaṁ na vā sareyya, āgaccheyya vā uposathaṁ na vā āgaccheyya, āgaccheyya vā saṅghakammaṁ na vā āccheyya. Saṅgho saha vā gaggena vinā vā gaggena uposathaṁ karissati. Saṅghakammaṁ karissati. Yassāyasmato khamati gaggassa bhikkhuno ummattakassa ummattakasammutiyā dānaṁ, sareyya vā gaggo bhikkhu uposathaṁ na vā sareyya, sareyya vā saṅghakammaṁ na vā sareyya, āgaccheyya vā uposathaṁ na vā āgaccheyya, āgaccheyya vā saṅghakammaṁ na vā āccheyya. Saṅgho saha vā gaggena vinā vā gaggena uposathaṁ karissati. Saṅghakammaṁ karissati. So yassa nakkhamati so bhāseyya"

38. "Dinnā saṅghena gaggassa bhikkhuno ummattakassa ummattakasammuti, sareyya vā gaggo bhikkhu uposathaṁ na vā sareyya, sareyya vā saṅghakammaṁ na vā sareyya, āgaccheyya vā uposathaṁ na vā āgaccheyya, āgaccheyya vā saṅghakammaṁ na vā āgaccheyya. Saṅgho saha vā gaggena vinā vā gaggena uposathaṁ karissati. Saṅghakammaṁ karissati. Khamati saṅghassa tasmā tuṇahī. Evametaṁ dhāreyāmī"ti.

[BJT Page 298]

39. [page 124] tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe cattāro bhikkhu viharanti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ 'uposatho kātabbo'ti. Mayañcamha cattāro janā, kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṁ ārocesuṁ: "anujānāmi bhikkhave, catunnaṁ pātimokkhaṁ uddisitu"nti.

40. Tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe tayo bhikkhu viharanti. Atha kho tesaṁ bhikkhunaṁ etadahosi: "bhagavatā anuññātaṁ catutthaṁ pātimokkhaṁ uddisituṁ. Mayañcamha tayo janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṁ ārocesuṁ: "anujānāmi bhikkhave, tiṇṇaṁ pārisuddhiposathaṁ kātuṁ. Evañca pana bhikkhave, kātabbo. Byattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: -

41. 'Suṇantu me āyasmantā, 1- ajjuposatho (paṇṇaraso) yadāyasmantānaṁ pattakallaṁ, mayaṁ (aññamaññaṁ) pārisuddhiuposathaṁ kareyyāmā'ti. Therena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añajalimpaggahetvā te bhikkhu evamassu vacanīyā: 'parisuddho ahaṁ āvuso, parisuddho ti maṁ dharetha. Parisuddho ahaṁ āvuso, parisuddho ti maṁ dharetha. Parisuddho ahaṁ āvuso parisuddho ti maṁ dhārethā'ti.

42. "Navakena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ kāritvā ukkuṭikaṁ nisīditvā añajalimpaggahetvā te bhikkhu evamahassu vacanīyā: 'parisuddho ahaṁ bhante, parisuddho ti maṁ dharetha.Parisuddho ahaṁ bhante,parisuddhoti maṁ dhāretha.Parisuddho ahaṁ bhante,parisuddhoti maṁ dhārethāti

43. Tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe dve bhikkhū viharanti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā anuññātaṁ catunnaṁ pātimokkhaṁ uddisituṁ. Tiṇṇannaṁ pārisuddhi uposathaṁ kātuṁ mayañcamha dve janā. Kathannu kho amhehi uposatho kātabbo"ti. Bhagavato etamatthaṁ ārocesuṁ: "anujānāmi bhikkhave, dvinnaṁ pārisuddhiposathaṁ kātuṁ. Evañca pana bhikkhave, kātabbo: therena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añajalimpaggahetvā navo bhikkhu evamahassu vacanīyā: 'parisuddho ahaṁ āvuso, parisuddho ti maṁ dharethahi. Parisuddho ahaṁ āvuso, parisuddhoti [page 125] maṁ dharehi. Parisuddho ahaṁ āvuso parisuddhoti maṁ dhārehī'ti.

44. "Navakena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añajalimpaggahetvā thero bhikkhu evamassa vacanīyo: 'parisuddho ahambhante, parisuddhoti maṁ dhāretha. Parisuddho ahambhante, parisuddhoti maṁ dhāretha. Parisuddho ahaṁ bhante, parisuddhoti maṁ dharethā'ti.

1. "Āyasmanto" [PTS]

[BJT Page 300]

45. Tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe eko bhikkhu viharanti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaṁ catunnaṁ pātimokkhaṁ uddisituṁ. Tiṇṇaṁ pārisuddhi uposathaṁ kātuṁ. Dvinnaṁ pārisuddhi upasothaṁ kātuṁ. Ahañcamhi ekako. Kathannu kho mayā uposatho kātabbo"ti. Bhagavato etamatthaṁ ārocesuṁ:

46. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhāna sālāya vā maṇḍape vā rukkhamūle vā so deso 1sammajjitvā pānīyaṁ paribhojanīyaṁ upaṭṭhāpetvā āsanaṁ paññāpetvā padīpaṁ katvā nisīditabbaṁ. Sace aññe bhikkhu āgacchanti, tehi saddhiṁ uposatho kātabbo no ce āgacchanti, ajja me uposathoti adhiṭṭhātabbo. No ce adhiṭṭhaheyya, āpatti dukkaṭassa"

47. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pārisuddhiṁ āharitvā tīhi pātimokkhaṁ uddisitabbaṁ, uddiseyyuṁ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, na ekassa pārisuddhiṁ āharitvā dvīhi pārisuddhi uposatho kātabbo. Kareyyuṁ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, na ekassa pārisuddhiṁ āharitvā ekena adhiṭṭhātabbo adhiṭṭhabheyya ce, āpatti dukkaṭassā"ti.

48. Tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe āpattiṁ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ'na sāpattikena uposatho kātabbo'ti. Ahañcamhi āpattiṁ āpanno kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṁ ārocesuṁ:

49. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiṁ āpanno hoti. Tena bhikkhave, bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ [page 126] nisīditvā añajalimpaggahetvā evamassa vacanīyā: 'ahaṁ āvuso, itthānamaṁ āpattiṁ āpanno. Taṁ paṭidesemī'ti. Tena vattabbo, 'passasī'ti. 'Āma passāmī'ti. 'Āyatiṁ saṁvareyyāsī"ti.

50. "Idha pana bhikkhave, bhikkhu tadahuposathe āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'ahaṁ avuso itthānnāmāya āpattiyā vematiko, yadā nibbematiko bhavissāmi, tadā taṁ āpattiṁ paṭikarissāmī'ti. Vatvā uposatho kātabbo. Pātimokkhaṁ sotabbaṁ, natteva tappaccayā uposathassa antarāyo kātabbo"ti
. 1. "Se dese"?

[BJT Page 302]

51. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṁ āpattiṁ desenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, sabhāgā āpatti desetabbā. Yo deseyya, āpatti dukkaṭassā"ti.

52. Tena kho pana samayena chabbaggiyā bhikkhū sabhāgaṁ āpattiṁ paṭiggaṇhanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, sabhāgā āpatti paṭiggahetabbā. Yo paṭiggaṇheyya, āpatti dukkaṭassā"ti.

53. Tena kho pana samayena aññataro bhikkhu pātimokkhaṁ uddissamāne āpattiṁ sarati atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ 'na sāpattikena uposatho kātabbo'ti ahañcamhi āpattiṁ āpanno. Kathannu kho mayaṁ paṭipajjitabba"nti. Bhagavato etamatthaṁ ārocesuṁ.

54. "Idha pana bhikkhave bhikkhu pātimokkhe uddissamāne āpattiṁ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: 'ahaṁ āvuso, itthannāmaṁ āpattiṁ āpanno ito vuṭṭhahitvā taṁ āpattiṁ paṭikarissāmi'ti. Vatvā uposathassa antarāyo kātabbo"

55. "Idha pana bhikkhave. Bhikkhu pātimokkhaṁ uddissamāne āpattiṁ vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu evamassa vacanīyo: 'ahaṁ āvuso, itthannāmāya āpattiyā vematiko yadā nibbematiko bhavissāmi. Tadā taṁ āpattiṁ paṭikarissami'ti. Vatvā uposatho kātabbo, pātimokkhaṁ sotabbaṁ. Natteva tappaccayā uposathassa antarāyo kātabbo"ti.

56. Tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe sabbo saṅgho sabhāgaṁ āpattiṁ āpanno hoti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ ' na sabhāgā āpatti desetabbā. Na sabhāgā āpatti paṭiggahetabbo'ti. [page 127] ayañca sabbo saṅgho sabhāgaṁ āpattiṁ āpanno, kathannu kho amhehi paṭipajjitabbaṁ"nti. Bhagavato etamatthaṁ ārocesuṁ:

57. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sabbo saṅgho sabhāgaṁ āpattiṁ āpanno hoti. Tehi bhikkhave, bhikkhūhi eko bhikkhu sāmannā āvāsā sajjukaṁ pāhetabbo: 'gacchāvuso taṁ āpattiṁ paṭikaritvā āgaccha mayaṁ te santike āpattiṁ paṭikarissamā'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 304]

58. "Suṇātu me bhante, saṅgho: ayaṁ sabbo saṅgho sabhāgaṁ āpattiṁ āpanno. Yadā aññaṁ bhikkhuṁ suddhaṁ anāpattikaṁ passissati, tadā tassa santike taṁ āpattiṁ paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaṁ uddisitabbaṁ. Natveva tappaccayā uposathassa antarāyo kātabbo.

59. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Byatatena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante, saṅgho: ayaṁ sabbo saṅgho sabhāgāya āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṁ āpattiṁ paṭikarissatī"ti. Paṭikarissatī"ti vatvā uposatho kātabbo. Pātimokkhaṁ uddisitabbaṁ. Natveva tappaccayā uposathassa antarāyo kātabbo.

60. "Idha pana bhikkhave, aññatarasmiṁ āvāse vassūpagato saṅgho sabhāgāṁ āpattiṁ āpanno hoti. Tehi bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaṁ pāhetabbo: 'gacchāvuso taṁ āpattiṁ paṭikaritvā āgaccha mayaṁ te santike āpattiṁ paṭikarissamā'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, eko bhikkhu sattāhakālikaṁ pāhetabbo: 'gacchāvuso taṁ āpattiṁ paṭikaritvā āgaccha. Mayaṁ te santike taṁ āpattiṁ paṭikarissāmā"ti.

61. Tena kho pana samayena aññatarasmiṁ āvāse sabbo saṅgho sabhāgaṁ āpattiṁ āpanno hoti. So na jānāti tassā āpattiyā nāmaṁ, na gottaṁ.1 Tatthañño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Tamenaṁ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṁ bhikkhuṁ etadavoca:
62. 'Yo nu kho āvuso, evañcevañca karoti, kinnāma so āpattiṁ āpajjatī"ti. So evamāha: 'yo kho āvuso evañcevañca karoti, imannāmaṁ so āpattiṁ āpajjati. Imannāmaṁ tvaṁ āvuso, āpattiṁ āpanno paṭikarohi taṁ āpatti'nti. So evamāha: 'na kho ahaṁ āvuso, ekova imaṁ āpattiṁ āpanno, ayaṁ [page 128] sabbo saṅgho imaṁ āpattiṁ āpanno'ti. So evamāha: 'kinte āvuso, karissati paro āpanno vā anāpanno vā. Iṅgha tvaṁ āvuso, sakāya āpattiyā vuṭṭhahā'ti2-

1. "Nāmagottaṁ" machasaṁ, nāmaṅgottaṁ" [PTS]
2. "Vuṭhāni" machasaṁ "vuṭhāti" a vi

[BJT Page 306]

70. Atha kho so bhikkhu tassa bhikkhuno vacanena taṁ āpattiṁ paṭikaritvā yena te bhikkhave tanupasaṅkami upasaṅkamitvā te bhikkhu etadavoca: "yo kira āvuso, evañcevañca karoti; imaṁ nāma so āpattiṁ āpajjati. Imaṁ nāma tumhe āvuso āpattiṁ āpannā, paṭikarotha taṁ āpattiṁ"nti. Atha kho te bhikkhu na icchiṁsu tassa bhikkhuno vacanena taṁ āpattiṁ paṭikātuṁ. Bhagavato etamatthaṁ ārocesuṁ.

"Idha pana bhikkhave, aññatarasmiṁ āvāse sabbo saṅgho sabhāgaṁ āpattiṁ āpanno hoti. So na jānāti tassā āpattiyā nāmaṁ, na gottaṁ.1 Tatthañño1- bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo tamenaṁ aññataro bhikkhu, yena so bhikkhu tenupasaṅkami upasaṅkamitvā taṁ bhikkhuṁ evaṁ vadeti: 'yo nu kho āvuso, evañcevañca karoti, kiṁ nāma so āpattiṁ āpajjati"ti. So evamāha: 'yo kho āvuso evañcevañca karoti, kiṁ nāma so āpattiṁ āpajjati. So evaṁ vadeti: 'yo kho evañcemañca karoti imaṁ nāma so āpattiṁ āpajjati imaṁ nāma tvaṁ āvuso, āpattiṁ āpanno paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'na kho ahaṁ āvuso, ekoca imaṁ āpattiṁ āpanno, ayaṁ sabbo saṅghoimaṁ āpattiṁ āpanno'ti. So evaṁ vadeti: 'kinte āvuso, karissati paro āpanno vā anāpanno? Vā. Iṅgha tvaṁ āvuso, sakāya āpattiyā vuṭṭhahā'ti so ce bhikkhave, bhikkhu tassa bhikkhuno vacanena taṁ āpattiṁ paṭikaritvā yena te bhikkhu tenupasaṅkami upasaṅkamitvā te bhikkhu evaṁ vadeti: "yo kira āvuso, evañcevañca karoti; imaṁ nāma so āpattiṁ āpajjati. Imaṁ nāma tumhe āvuso āpattiṁ āpannā, paṭikarotha taṁ āpattiṁ"nti. Te ce bhikkhave bhikkhu tassa bhikkhuno vacanena taṁ āpattiṁ paṭikareyyuṁ iccetaṁ kusalaṁ to ce paṭikareyyuṁ, na te bhikkhave, bhikkhū tena bhikkhunā akāmā vacanīyā"ti.

Codanāvatthubhāṇavāraṁ niṭṭhitaṁ

1. "Tattha añaño" machasaṁ

[BJT Page 308]

1. Tena kho pana samayena aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatiṁsu cattāro vā atirekā vā. Te na jāniṁsu "atthaññe āvāsikā bhikkhū anāgatā"ti. [page 129] te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ akaṁsu. Pātimokkhaṁ uddisiṁsu. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchiṁsu bahutarā bhagavato etamatthaṁ ārocesuṁ.

2. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ uddesakānaṁ anāpatti"

3. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotabbaṁ. Uddesakānaṁ anāpatti" 2
4. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotabbaṁ. Uddesakānaṁ anāpatti" 3
5. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ uddesikānaṁ anāpatti" 4
[BJT Page 310]

6. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṁ suddiṭṭhaṁ tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ anāpatti" 5-

7. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suudidaṭṭhaṁ. Tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ anāpatti". 6

8. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ uddesakānaṁ anāpatti" 7
9. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya [page 130] parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ anāpatti" 8-

10. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaṁ anāpatti" 9
[BJT Page 312]

11. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pātimokkhaṁ uddisitabbaṁ. Uddesakānaṁ anāpatti" 10-

12. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṁ suddiṭṭhaṁ tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ anāpatti". 11

13. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suudidaṭṭhaṁ. Tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ anāpatti" 12-.
14. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi
Puna pātimokkhaṁ uddisitabbaṁ. Uddesakānaṁ anāpatti" 13-

[BJT Page 314]

15. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ anāpatti". 14

16. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddesakānaṁ anāpatti" 15-

Anāpattipaṇṇarasakaṁ niṭṭhitaṁ

[BJT Page 316]

1. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ. Uddesakānaṁ dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotababaṁ. Uddesakānaṁ āpatti dukkaṭassa" 2-

3. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotabbaṁ. Uddesakānaṁ āpatti dukkaṭassa" 3-

4. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te dhammasaññino vinayasaññino vaggā samaggasaññino uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhitāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya [page 131] vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ tesaṁ santike pārisuddhi ārecetabbā uddesakānaṁ āpatti dukkaṭassa" 4-15

Vaggāvaggasaññi paṇṇārasakaṁ niṭṭhitaṁ.

[BJT Page 318]

1. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te kappati nu kho amhākaṁ uposatho kātuṁ? Na nu kho kappati'? Ti vematikā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ. Udedasakānaṁ āpatti dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. 'Te kappati nu kho amhākaṁ uposatho kātuṁ? Na nu kho kappatī?'Ti vematikā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ. Avasesaṁ sotababaṁ. Uddesakānaṁ āpatti dukkaṭassa" 2-

3. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṁ uposatho kātuṁ? Na nu kho kappatī? Ti vematikā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotabbaṁ. Uddesakānaṁ āpatti dukkaṭassa". 3-

4. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṁ uposatho kātuṁ? Na nu kho kappati? Ti. Vematikā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ āpatti dukkaṭassa" 4-15

Vematikapaṇṇarasakaṁ niṭṭhitaṁ.

[BJT Page 320]

1. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'kappateva amhākaṁ uposatho kātuṁ? Nāmhākaṁ na kappatī'ti kukkuccapakatā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ. Uddesakānaṁ āpatti dukkaṭassa" 1-

2. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'kappateva amhākaṁ uposatho kātuṁ nāmhākaṁ na kappatī'ti. Kukkuccapakatā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotababaṁ. Uddesakānaṁ āpatti dukkaṭassa". 2-

3. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te '"kappateva amhākaṁ uposatho kātuṁ. Nāmhākaṁ na kappati'ti. Kukkuccapakatā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotabbaṁ. Uddesakānaṁ āpatti dukkaṭassa." 3-

4. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṁ uposatho kātuṁ. Nāmhākaṁ na kappati'ti. Kukkuccapakatā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe - pe - avuṭṭhatāya parisāya - pe - ekaccāya vuṭṭhitāya parisāya - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā - pe - samasamā - pe - thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ āpatti dukkaṭassa" 4-15

Kukkuccapakatapaṇṇarasakaṁ niṭṭhitaṁ.

[BJT Page 322]

1. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ. Uddesakānaṁ āpatti thullaccayassa"
2. "[page 132] idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'nassantete vinassantete ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti samasamā uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotababaṁ. Uddesakānaṁ āpatti thullaccayassa"

3. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te 'nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddissamāne pātimokkhe athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ avasesaṁ sotabbaṁ. Uddesakānaṁ āpatti thullaccayassa"

4. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ uddesakānaṁ āpatti thullaccayassa"

5. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ. Tesaṁ santike pārisuddhi ārocetabbā uddesakānaṁ āpatti thullaccayassa"

[BJT Page 324]

6. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe athaññe āvāsikā bhikkhu āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ. Tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ āpatti thullaccayassa."

7. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pātimokkhaṁ uddisitabbaṁ. Uddesakānaṁ āpatti thullaccayassa"

8. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā
Bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ. Tesaṁ santike pārisuddhi ārocetabbā. Uddesakānaṁ āpatti thullaccayassa"

9. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ. Tesaṁ santike pārisuddhi ārotabbaṁ. Uddesakānaṁ āpatti thullaccayassa"

[BJT Page 326]

10. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhu sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, puna pātimokkhaṁ uddisitabbaṁ. Uddesakānaṁ āpatti thullaccayassa"
.
11. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ tesaṁ sannike pārisuddhi ārocetabbā. Uddesakānaṁ āpatti thullaccayassa"
12. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ. Tesaṁ santike pārisuddhi ārocetabbā uddesakānaṁ āpatti thullaccayassa".

13. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti bahutarā tehi bhikkhave, bhikkhuhi puna pātimokkhaṁ udditabbaṁ uddesakānaṁ āpatti thullaccayassa"
.
[BJT Page 328]

14. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhu āgacchanti samasamā. Uddiṭṭhaṁ suuddiṭṭhaṁ tesaṁ santike pārisuddhi ārocetatabbaṁ. Uddesakānaṁ āpatti thullaccayassa"
.
15. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho'ti. Bhedapurekkhārā uposathaṁ karonti. Pātimokkhaṁ uddisanti. Tehi uddiṭṭhamatte pātimokkhe sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Uddiṭṭhaṁ suuddiṭṭhaṁ tesaṁ sannike pārisuddhi ārocetabbā uddesakānaṁ āpatti thullaccayassa".

Bhedapurekkhārapaṇṇarasakaṁ niṭṭhitaṁ

Pañcavīsatitikā niṭṭhitā.

[BJT Page 330]

1. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahuposathe sambahulā āvāsikā bhikkhū sannipatanti cattāro vā atirekā vā. Te na jānanti "aññe āvāsikā bhikkhū anto sīmaṁ okkantī'ti. - Pe - te na jānanti 'aññe āvāsikā bhikkhū anto sīmaṁ okkantā'ti. - Pe - te na passanti "aññe āvāsike bhikkhū anto sīmaṁ okkamante'ti. - Pe - te na passanti 'aññe āvāsike bhikkhū anto sīmaṁ okkante - pe - te na suṇanti āvāsike anto sīmaṁ okkamantī'ti. Te na suṇanti aññe āvāsikā bhikkhū āvāsikā ekasatapañcasattatitikā 1nayato. Āvāsikena āgantukā āgantukena āvāsikā āgantukena āgantukā peyyālamukhena sattatikasatāni honti"

2. "Idha pana bhikkhave, āvāsikānaṁ bhikkhūnaṁ cātuddaso hoti. Āgantukānaṁ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṁ anuvattitabbaṁ. Sace samasamā honti āgantukehi āvāsikānaṁ anuvattitabbaṁ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṁ anuvattitabbaṁ"

3. "Idha pana bhikkhave, āvāsikānaṁ bhikkhūnaṁ paṇṇaraso hoti. Āgantukānaṁ cātuddaso sace āvāsikā bahutarā honti āgantukehi āvāsikānaṁ anuvattitabbaṁ. Sace samasamā honti āgantukehi āvāsikānaṁ anuvattitabbaṁ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṁ anuvattitabbaṁ"

4. "Idha pana bhikkhave, āvāsikānaṁ bhikkhūnaṁ pāṭipado hoti. Āgantukānaṁ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaṁ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṁ gantvā uposatho kātabbo. Sace samasamā honti āvāsikehi āgantukānaṁ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṁ gantvā uposatho kātabbo. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṁ sāmaggi vā dātabbaṁ. Nissīmaṁ vā gantabbaṁ

5. "Idha pana bhikkhave, āvāsikānaṁ bhikkhūnaṁ paṇṇaraso hoti. [page 133] āgantukānaṁ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṁ sāmaggi vā dātabbaṁ. Nissīmaṁ vā gantabbaṁ. Sace samasamā honti āgantukehi āvāsikānaṁ sāmaggi vā dātabbā. Nissīmaṁ vā gantabbaṁ. Sace agantukā bahutarā honti āgantukehi āvāsikānaṁ na akāmā dātabbā sāmaggi. Āvāsikehi nissīmaṁ gantvā uposatho kātabbo."

1. "Pañcasattatitikanayato" machasaṁ [PTS]

[BJT Page 332]

6. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaṁ bhikkhūnaṁ āvāsikākāraṁ āvāsikaliṅgaṁ āvāsikanimittaṁ āvāsikuddesaṁ suppaññattaṁ mañcapīṭhaṁ bhisibimbohanaṁ pānīyaṁ paribhojanīyaṁ supaṭṭhitaṁ pariveṇaṁ susammaṭṭhaṁ passitvā vematikā honti 'atthi nu kho āvāsikā bhikkhū natthi nu kho'ti. Te vematikā na vicinanti. Avicinitvā uposathaṁ karonti. Āpatti dukkaṭassa. Te vematiko vicinanti. Vicinitvā na passanti. Apassitvā uposathaṁ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaṁ karonti. Anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṁ uposathaṁ karonti. Āpatti dukkaṭassa. Te vematikā vicinanti. Vicinitvā passanti. Pasasitvā 'nasasantete vinassantete. Ko tehi attho'ti bhedapurekkhārā uposathaṁ karonti. Āpatti thullaccayassa."

7. "Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṁ bhikkhūnaṁ āvāsikākāraṁ āvāsikaliṅgaṁ āvāsikanimittaṁ āvāsikuddesaṁ caṅkamantānaṁ padasaddaṁ sajjhāyasaddaṁ ukkāsitasaddaṁ khipitasaddaṁ sutvā vematikā honti. 'Atthi nu kho āvāsikā bhikkhu natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṁ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaṁ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaṁ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṁ uposathaṁ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pasasitvā 'nasasantete vinassantete ko tehi attho'ti bhedapurekkhārā uposathaṁ karonti. Āpatti thullaccayassa."

8. "Idha pana bhikkhave, āvāsikā bhikkhū passati āgantūkākāraṁ bhikkhūnaṁ āvāsikākāraṁ āgantukaliṅgaṁ āgantukanimittaṁ āgantukuddesaṁ aññātakaṁ pattaṁ aññātakaṁ cīvaraṁ aññātakaṁ nisidanaṁ pādānaṁ dhotaṁ udakanissekaṁ passitvā vematikā honti. 'Atthi nu kho āgantukā bhikkhū natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṁ karonti āpatti dukkaṭassa. Te vematikā vicinanti vicinitvā na passanti. Apassitvā uposathaṁ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā ekato uposathaṁ karonti. Anāpatti te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato uposathaṁ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaṁ uposathaṁ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā 'nassantena vinassantete ko ko tehi attho'ti bhedapurekkhārā uposathaṁ karonti. Āpatti thullaccayassa."

[BJT Page 334]

9. "Idha pana bhikkhave, āvāsikā bhikkhū suṇanti āgantukānaṁ bhikkhūnaṁ āgantukākāraṁ āgantukaliṅgaṁ āgantukanimittaṁ āgantukuddesaṁ āgacchantānaṁ padasaddaṁ upāhanapapphoṭhanasaddaṁ ukkāsitasaddaṁ khipitasaddaṁ sutvā vematikā honti. 'Atthi nu kho āgantukā bhikkhū natthi nu kho?'Ti. Te vematikā na vicinanti. Avicinitvā uposathaṁ karonti āpatti dukkaṭassa. Te vematiko vicinanti vicinitvā na passanti. Apassitvā uposathaṁ karonti anāpatti. Te vematikā vicinanti. Vicinitvā passanti. Passasitvā
Ekato uposathaṁ karonti anāpatti. Te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṁ uposathaṁ karonti. Āpatti dukkaṭassa te vematikā vicinanti. Vicinitvā passanti. Pāṭekkaṁ uposathaṁ karonti. Āpatti dukkaṭassa. Te vematikā vicitanti. Vicinitvā passanti. Passitvā 'nassantena vinassantete ko ko tehi attho'ti bhedapurekkhārā uposathaṁ karonti. Āpatti [page 134] thullaccayassa."
10. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṁvāsake. Te samānasaṁvāsakadiṭṭhiṁ paṭilabhanti. Samānasaṁvāsakadiṭṭhiṁ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṁ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaṁ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṁ uposathaṁ karonti. Anāpatti.

11. "Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānāsaṁvāsake. Te nānāsaṁvāsakadiṭṭhiṁ paṭilabhanti. Nānāsaṁvāsakadiṭṭhiṁ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṁ karonti. Anāpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṁ uposathaṁ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṁ uposathaṁ kāronti. Anāpatti. Dukkaṭassa te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaṁ karonti. Anāpatti."

12. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhu nānāsaṁvāsake. Te samānasaṁvāsakadiṭṭhiṁ paṭilabhanti. Samānasaṁvāsakadiṭṭhiṁ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṁ karonti. Anāpatti. Te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato uposathaṁ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā nābhivitaranti anabhivitaritvā pāṭekkaṁ uposathaṁ karonti. Anāpatti."

13. "Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṁvāsake. Te nānāsaṁvāsakadiṭṭhiṁ paṭilabhanti. Nānāsaṁvāsakadiṭṭhiṁ paṭilabhitvā na pucchanti. Apucchitvā ekato uposathaṁ karonti. Āpatti. Dukkaṭassa te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṁ uposathaṁ karonti. Āpatti dukkaṭassa. Te pucchanti. Pucachitvā abhivitaranti abhivitaritvā ekato uposathaṁ karonti. Anāpatti."
[BJT Page 336]

14. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

17. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

18. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

19. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

20. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.

21. Na bhikkhave, [page 135] tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.

22. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

23. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

24. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhu nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

25. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhu nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

26. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 338]

27. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

28. Na bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

29.
Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāso vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

30. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

31. Na bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

32. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajājava gantunti.

33. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

34. Gantabbo bhikkhave, tadahuposathe sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjava gantunti.

35. Gantabbo bhikkhave, tadahuposathe sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo bhikkhave, tadahuposathe sabhikkhuko anāvāso vā anāvāso vā sabhikko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṁvāsakā yaṁ jaññā sakkomi ajjeva gantunti.

[BJT Page 340]

36. Na bhikkhave, bhikkhuṇiyā nisinnaparisāya pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, apātti dukkaṭassa.

37. Na sikkhamānāya - pe - na sāmaṇerassa - pe - na sāmaṇeriyā - pe - na sikkhaṁ 1- paccakkhātakassa - pe - na antimavatthuṁ ajjhāpannakassa nisinnaparisāya pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, āpatti dukkaṭassa.

38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya. Yathā dhammo, kāretabbo.

39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya - pe - na pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa nisinnaparisāya pātimokkhaṁ uddisitabsabhikkhukodiseyya. Yathā dhammo, kāretabbo.

40. Na paṇḍakassa nisinnaparisāya pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, āpatti dukkaṭassa.

41. Na theyyasaṁvāsakassa - pe - na [page 136] titthiyapakkantakassa - pe - na tiracchānagatassa - pe - na mātughātakassa - pe - na pitughātakassa - pe - na arahantaghātakassa - pe - na bhikkhuṇidusakassa - pe - na saṅghabhedakassa - pe- na lobhituppadakassa - pe - na ubhatobyañajatakassa nisinnaparisāya pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya, āpatti dukkaṭassa.

42. Na bhikkhave, pārivāsikapārisuddhidānena uposatho kātabbo aññatra avuṭṭhitāya parisāya.

43. Na ca bhikkhave, anuposathe uposatho kātabbo aññatra saṅghasāmaggiyāti.
Uposathakkhandhako dutiyo. 2-

Tatiyakabhāṇavāraṁ.

1. "Sikkhā" machasaṁ 2. "Uposathakkhandhakaṁ niṭṭhataṁ" sīmu

[BJT Page 342]

Imamhi khandhake vatthu cha asīti:

Tassa uddānaṁ: -

1. Titthiyā bimbisāro ca sannipatituṁ tuṇhikā,
Dhammaṁ raho 1- pātimokkhaṁ devasikaṁ tadā sakiṁ.

2. Yathāparisā sāmaggaṁ 2- sāmaggi maddakucchi ca,
Sīmā mahatī nadiyā anu dve khuddakāni ca.

3. Navā rājagahe ceva sīmā avippavāsanā,
Sammanne paṭhamaṁ sīmaṁ pacchā sīmaṁ samūhane.

4. Asammatā gāmasīmā nadiyā samudde sare,
Udakukkhepo samhindanti tathevajjhottharanti ca

5. Kati kammāni uddeso savarā asatīpi ca,
Dhammaṁ vinayaṁ tajjenti puna vinayatajjanā.

6. Codanā kate okāse adhammapaṭikkosanā,
Catu pañca parā āvī sañcicca cepi vāyame.

7. Sagahaṭṭhā anajjhiṭṭhā codanamhi na jānati, 3-
Sambahulā na jānanti sajjukaṁ na ca gacchare.

8. Katamī kīvatikā dure ārocetuñca nassari,
Uklāpaṁ 4- āsanaṁ dīpo 5- disā añño 6- bahussuto.

9. Sajjukaṁ vassuposatho 7- suddhikammañca ñātakā,
Gaggo catu tayo dveko āpatti sabhāgā sari.

1. "Dhammaraho" a vi nu pa
2. "Yathāparisā samaggaṁ" machasaṁ "yathāparisāya samaggaṁ" [PTS]
3. "Jāyati" a vi ja vi "yathāparisāya sāmaggā" ma nu pa to vi
4. "Ukalāpo" to vi ma nu pa
5. "Padīpo" [PTS 6.] "Añañe" to vi ma nu pa
7. "Sajjucassuposatho" a vi ja pu ma nu pa "sajjuvavassuposathe" to vi

[BJT Page 344]

10. Sabbo saṅgho vematiko na jānanti 1- bahussuto,
Bahū samasamā thokā parisā avuṭṭhitāya 2- ca

11. Ekaccā vuṭṭhitā sabbā jānanti ca vematikā,
Kappatevāti kukkuccā jānaṁ passaṁ suṇanti ca.

12. Āvāsikena āgantu cātupaṇṇaraso puna,
Pāṭipado paṇṇaraso liṅgasaṁvāsakā 3- ubho.

13. Pārivāsānuposatho 4- aññatra saṅghasāmaggiyā,
Ete vibhattā uddānā vatthu vibhūtakāraṇāti.

1. "Na jānāti" ja vi to vi ma nu pa
2. "Parisāyāvuṭhitāya ca" a vi
Parisāya avuṭhitāca ca [PTS] ja vi ma nu pa
Parisāya avuṭhitā ca" to vi
3. "Liṅgaṁsaṁvāsakā" a vi ja vi to vi ma nu pa
4. "Pārivassānuposatho" a vi ja vi to vi ma nu pa

[BJT Page 346]

Vassūpanāyikakkhandhakaṁ.

1. [page 137] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalanandakanivāpe.

2. Tena kho pana samayena bhagavatā bhikkhūnaṁ vassāvāso appaññatto hoti.

3. Tedha 1- bhikkhū hemantampi gimhampi vassampi cārikaṁ caranti.

4. Manussā ujjhāyanti, khiyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṁ carissanti, haritāni tiṇāni sammaddantā, ekindriyaṁ jivaṁ viheṭhentā, bahū khuddake pāṇe saṅghātaṁ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṁ allīyissanti. Saṅkāsayissanti. 2- Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṁ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaṁ caranti, haritāni tiṇāni sammaddantā, ekindriyaṁ jivaṁ viheṭhentā, bahū khuddake pāṇe saṅghātaṁ āpādentā"ti.

5. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujajhāyantānaṁ khīyantānaṁ vipācentānaṁ.
6. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

7. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaṁ upagantū"nti.

8. Atha kho bhikkhūnaṁ etadahosi: "kadā nu kho vassaṁ upagantabba"nti.

9. Bhagavato ematthaṁ ārocesuṁ: "anujānāmi bhikkhave, vassāne vassaṁ upagantu"nti.

10. Atha kho bhikkhūnaṁ etadahosi. "Kati nu kho 3vassūpanāyikā"ti.

11. Bhagavato etamatthaṁ ārocesuṁ. "Dvemā bhikkhave, vassūpanāyikā: purimikā pacchimikā ca. 4- Aparajjugatāya āsaḷahiyā purimikā upagantabbā. Māsagatāya āsāḷabhiyā pacchimikā upagantabbā. Imā kho bhikkhave, dve vassūpanāyikā"ti.

12. [page 138] tena kho pana samayena chabbaggiyā bhikkhū vassaṁ upantvā antarāvassaṁ cārikaṁ caranti.

1. "Te idha" machasaṁ 2. "Saṅkasa'yissanti" machasaṁ saṅkāpayissanti [PTS]
3. "Kinnukho" kesuvi [PTS] ja vi to vi ma nu pa
4. "Pacchimikāti" machasaṁ [PTS]

[BJT Page 348]

13. Manussā tatheva ujjhāyanti, khiyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā hemantampi gimhampi vassampi cārikaṁ carissanti, haritāni tiṇāni sammaddantā, ekindriyaṁ jivaṁ viheṭhentā, bahū khuddake pāṇe saṅghātaṁ āpādentā? Ime hi nāma aññatitthiyā durakkhātadhammā vassāvāsaṁ allīyissanti. Saṅkāsayissanti. Ime hi nāma sakuntakā rukkhaggesu kulāvakāni karitvā vassāvāsaṁ allīyissanti. Saṅkāsayissanti. Ime hi pana samaṇā sakyaputtiyā hemantampi gimbhampi vassampi cārikaṁ caranti, haritāni tiṇāni sammaddantā, ekindriyaṁ jivaṁ viheṭhentā, bahū khuddake pāṇe saṅghātaṁ āpādentā"ti.

14. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujajhāyantānaṁ khīyantānaṁ vipācentānaṁ ye te bhikkhū appicchā te ujjhāyanti, khiyanti, vipācenti: "kathaṁ hi nāma chabbaggiyā bhikkhū vassaṁ upagantavā antarāvassaṁ cārikaṁ carissantī?"Ti.

15. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

16. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, vassaṁ upagantavā purimaṁ vā temāsaṁ pacchimaṁ vā temāsaṁ avasitvā cārikā pakkamitabbā. Yo pakkameyya, āpatti dukkaṭassā"ti.

17. Tena kho pana samayena chabbaggiyā bhikkhū na icchanti vassaṁ upagantuṁ.

18. Bhagavato ematthaṁ ārocesuṁ: "na bhikkhave, vassaṁ na upantabbaṁ, yo na upagaccheyya, āpatti dukkaṭassā"ti.

19. Tena kho pana samayena chabbaggiyā bhikkhū tadahu vassūpanāyikāya vassaṁ anupagantukāmā sañcicca āvāsaṁ atikkamanti.

20. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, tadahu vassūpanāyikāya vassaṁ anupagantukāmena sañcicca āvāsaṁ atikkamitabbo. Yo atikkameyya, āpatti dukkaṭassā"ti.

21. Tena kho pana samayena rājā māgadho seniyo bimbisāro vassaṁ ukkaḍḍhitukāmo bhikkhūnaṁ santike dutaṁ pāhesi: "yadi panayyā āgame juṇhe vassaṁ upagaccheyyu"nti.

22. Bhagavato ematthaṁ ārocesuṁ "anujānāmi bhikkhave, rājūnaṁ anuvattitu"nti.
23. [page 139] atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena sāvatthi, tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthī, tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jevane anāthapiṇḍikassa ārāme.

[BJT Page 350]

24. Tena kho pana samayena kosalesu janapadesu udenena upāsakena saṅghaṁ uddissa vihāro kārāpito hoti.

25. So bhikkhūnaṁ santike dutaṁ pāhesi: "āgacchantu bhadantā, icchāmi dānaṁ ca dātuṁ, dhammaṁ ca sotuṁ, bhikkhū ca passitu"nti.

26. Bhikkhū evamāhaṁsu: bhagavatā āvuso, paññattaṁ na vassaṁ upagantavā purimaṁ vā temāsaṁ pacchimaṁ vā temāsaṁ avasitvā cārikā pakkamitabbāti. Āgametu udeno upāsako yāva bhikkhū vassaṁ vasanti. Vassaṁ vutthā āgamissanti. Sace panassa accāyikaṁ karaṇīyaṁ, tattheva āvāsikānaṁ bhikkhūnaṁ santike vihāraṁ patiṭṭhāpetu"ti.
27. Udeno upāsako ujjhāyanti, khīyati, vipāceti: "kathaṁ hi nāma bhadantā mayā pahite na āgamissanti. 1- Ahaṁ hi dāyako kārako saṅghūpaṭṭhāko"ti.

28. Assosuṁ kho bhikkhū udenassa upāsakassa ujjhāyantassa khīyantassa vipācentassa.
29. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: anujānāmi bhikkhave, sattannaṁ sattāhakaraṇīyena pahite gantuṁ, na tveva appahite - bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā upāsakassa upasikāya. Anujānāmi bhikkhave, imesaṁ sattannaṁ sattāhakaraṇīyena pahite gantuṁ. Na tveva appahite sattāhaṁ santivatto kātabbo"

30. "Idha pana bhikkhave upāsakena saṅghaṁ uddissa vihāro kārāpito hoti. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṁ ca dātuṁ, dhammaṁ ca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaṁ sannivatto kātabbo"

1. "Āgacchissanti" machasaṁ [PTS]

[BJT Page 352]
31. "Idha pana bhikkhave upāsakena saṅghaṁ uddissa aḍḍhayogo kārāpito hoti. - Pe - pāsādo kārāpito hoti - pe - hammiyaṁ kārāpitaṁ hoti - pe - guhā kārāpitā hoti - pe - pariveṇaṁ kārāpitaṁ hoti koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - kappiyakuṭi kārāpitā hoti - pe - vaccakuṭi kārāpitā hoti - pe - pe - caṅkamo kārāpito hoti - pe - vaṅkamanasālā kārāpitā hoti - pe udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - jantāgharaṁ kārāpitā hoti- pe - [page 140] janatāgharasālā kārāpitā hoti - pe - pokkharaṇi kārāpitā hoti - pe - maṇḍapo kārāpito hoti - pe - ārāmo kārāpito hoti - pe - ārāmatthu kārāpitaṁ hoti so ce bhikkhūnaṁ santike dutaṁ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṁ ca dātuṁ, dhammaṁ ca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇiyena pahite na tveva appahite, sattāhaṁ sannivatto kātabbo"
32. "Idha pana bhikkhave, upāsakena sambahule bhikkhū uddissa - pe - ekaṁ bhikkhūṁ udidissa vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hamhiyaṁ kārāpitaṁ hoti. Guhā kārāpitā hoti. Pariveṇaṁ kārāpitaṁ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṁ kārāpitaṁ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṁ hoti. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṁ ca dātuṁ, dhammañca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṁ sannivatto kātabbo"
33. "Idha pana bhikkhave upāsakena bhikkhuṇisaṅghaṁ uddissa - pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaṁ bhikkhuṇiṁ udidissa - pe - sambahulā sikkhamānāyo uddissa -pe - ekaṁ sikkhamānaṁ uddissa - pe - sabbahule sāmaṇere uddissa - pe ekaṁ sāmaṇeraṁ uddissa - pe - sambahulā sāmaṇeriyo uddissa - pe - ekaṁ sāmaṇeriṁ uddissa -pe - vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṁ kārāpitaṁ hoti. Guhā kārāpitā hoti. Pariveṇaṁ kārāpitaṁ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṁ hoti. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya 'āgacchantu bhadantā, icchāmi dānaṁ ca dātuṁ, dhammaṁ ca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇiyena pahite. Na tveva appahite, sattāhaṁ sannivatto kātabbo"
34. "Idha pana bhikkhave upāsakena attano atthāya nivesanaṁ kārāpitaṁ hoti. -Pe - pe - sayanigharaṁ kārāpitaṁ hoti - pe - uddosito1 kārāpito hoti - pe - aṭṭo kārāpito hoti - pe - mālo kārāpito hoti - pe - āpaṇo kārāpito hoti - pe - āpaṇasālā kārāpitā hoti - pe - pāsādo kārāpito hoti - pe - hammiyaṁ kārāpitaṁ hoti - pe - guhā kārāpitā hoti - pe - piriveṇaṁ kārāpitaṁ hoti - pe - koṭṭhako kārāpito hoti - pe - upaṭṭhānasālā kārāpitā hoti - pe - aggisālā kārāpitā hoti - pe - rasavatī kārāpitā hotipe - vaccakuṭī kārāpitā hoti - pe - caṅkamo kārāpito hoti - pe - caṅkamanasālā kārāpitā hoti - pe - udapāno kārāpito hoti - pe - udapānasālā kārāpitā hoti - pe - janatāgharaṁ kārāpitaṁ hoti. - Pe - jantāgharasālā kārāpitā hoti. - Pe - pokkharaṇi kārāpitā hoti. - Pe - maṇḍapo kārāpito hoti. - Pe - ārāmo kārāpito hoti. - Pe - ārāmavatthu kārāpitaṁ hoti. - Pe - puttassa vā vāreyyaṁ hoti. - Pe - dhītuyā vā vāreyyaṁ hoti. - Pe - gilāno vā hoti. - Pe - abhiññātaṁ vā suttannaṁ bhaṇati. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya 'āgacchantu [page 141] palujjati'ti aññataraṁ vā panassa kiccaṁ hoti karaṇīyaṁ vā, so ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'āgacchantu bhadantā, icchāmi dānañca ca dātuṁ, dhammañca ca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṁ sannivatto kātabbo"

35. "Idha pana bhikkhave, upāsikāya saṅghaṁ uddissa vihāro kārāpito hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'āgacchantu ayyā, icchāmi dānañca dātuṁ, dhammañca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṁ sannivatto kātabbo"

36. "Idha pana bhikkhave upāsikāya saṅghaṁ uddissa aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṁ kārāpitaṁ hoti. Guhā kārāpitā hoti. Pariveṇaṁ kārāpitaṁ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Kappiyakuṭi kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṁ kārāpitaṁ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṁ hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya 'āgacchantu ayyā, icchāmi dānañca dātuṁ, dhammañca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaṁ sannivatto kātabbo"

1. "Udāsīto" machasaṁ

[BJT Page 356]

37. "Idha pana bhikkhave upāsikāya sambahule bhikkhū uddissa - pe - ekaṁ bhikkhuṁ udidissa - pe - bhikkhuṇī saṅghaṁ uddissa -pe - sambahulā bhikkhuṇiyo uddissa - pe - ekaṁ bhikkhuṇiṁ uddissa - pe - sambahulā sikkhamānāyo udidissa - pe - ekaṁ sikkhamānaṁ uddissa -pe - sambahule sāmaṇere uddissa - pe - ekaṁ sāmaṇeraṁ uddissa pe attano atthāya nivesanaṁ kārāpitaṁ hoti. Sayanīgharaṁ kārāpitaṁ hoti. Uddosito kārāpito hoti. Aṭṭo kārāpito hoti. Mālo kārāpito hoti. Āpaṇo kārāpito hoti. Āpaṇa sālā kārāpitā hoti. Pāsādo kārāpito hoti. Hammiyaṁ kārāpitaṁ hoti. Guhā kārāpitā hoti. Pariveṇaṁ kārāpitaṁ hoti. Koṭṭhako kārāpito hoti. Upaṭṭhānasālā kārāpitā hoti. Aggisālā kārāpitā hoti. Rasavatī kārāpitā hoti. Vaccakuṭi kārāpitā hoti. Caṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpito hoti. Udapānasālā kārāpitā hoti. Jantāgharaṁ kārāpitaṁ hoti. Jantāgharasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṁ hoti. Putassa vā vāreyyaṁ hoti. Dhituyā vā vāreyyaṁ hoti. Gilānā vā hoti. Abhiññātaṁ vā suttannaṁ bhaṇati. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya 'āgacchantu ayyā, imaṁ suttantaṁ pariyāpuṇissanti, purāyaṁ suttanno palujjati'ti. Aññataraṁ vā panassā kiccaṁ hoti karaṇiyaṁ vā. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'āgacchantu ayyā, icchāmi dānañca dātuṁ, dhammañca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite na tveva appahite, sattāhaṁ sannivatto kātabbo"

38. "Idha pana bhikkhave bhikkhunā saṅghaṁ uddissa - pe - bhikkhuṇiyā saṅghaṁ udidissa - pe - sikkhamānāya saṅghaṁ uddissa -pe - sāmaṇerena saṅghaṁ uddissa - pe - sāmaṇeriyā saṅghaṁ uddissa - pe - sambahule bhikkhu udidissa - pe - ekaṁ bhikkhuṁ uddissa -pe - bhikkhuṇi saṅghaṁ uddissa - pe - sambahulā bhikkhuṇīyo uddissa - pe - ekaṁ bhikkhuṇiṁ uddissa - pe - sambahulā sikkhamānāyo uddissa - pe - ekaṁ sikkhamānaṁ uddissa - pe - sambahule sāmaṇere uddissa - pe - ekaṁ sāmaṇeraṁ uddissa - pe - [page 142] sambahulā sāmaṇeriyo uddissa - pe - ekaṁ sāmaṇeriṁ uddissa - pe - attano atthāya vihāro kārāpito hoti. Aḍḍhayogo kārāpito hoti. Pāsādo kārāpito hoti. Hammiyaṁ kārāpitaṁ hoti. Guhā kārāpitā hoti. Pariveṇaṁ kārāpitaṁ hoti. Koṭṭhako kārāpito hoti. Upaṭṭānasālā kārāpitā hoti. Aggisālā kārāpitā kappiyakuṭī kārāpitā hoti. Vaṅkamo kārāpito hoti. Caṅkamanasālā kārāpitā hoti. Udapāno kārāpitā hoti. Udapānasālā kārāpitā hoti. Pokkharaṇi kārāpitā hoti. Maṇḍapo kārāpito hoti. Ārāmo kārāpito hoti. Ārāmavatthu kārapitaṁ hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya 'āgacchantu ayyā, icchāmi dānañca dātuṁ, dhammañca sotuṁ, bhikkhū ca passitu"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite. Na tveva appahite, sattāhaṁ sannivatto kātabbo"

[BJT Page 358]

39. Tena kho pana samayena aññataro bhikkhū gilāno hoti. So bhikkhūnaṁ santike dutaṁ pahesi: "ahaṁ hi 1- gilāno. Āgacchantu bhikkhu icchāmi bhikkhūnaṁ āgata"nti.

40. Bhagavato etamatthaṁ ārocesuṁ: - "anujānāmi bhikkhave, pañcannaṁ sattāhakaraṇīyena appahitepi gantuṁ pageva pahitebhikkhussa bhikkhuṇīyā sikkhamānāya sāmaṇerassa sāmaṇeriyā. 2- Anujānāmi bhikkhave, imesaṁ pañcannaṁ sattāhakaraṇīyena appahitepi gantuṁ, pageva pahite. Sattāhaṁ sannivatto kātabbo."

41. "Idha pana bhikkhave, bhikkhu gilāno hoti. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi gilāno. Āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṁ vā pariyesissāmi, gilānupaṭṭhākabhattaṁ vā pariyesissāmi, gilānabhesajjaṁ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā ti. Sattāhaṁ sannivatto kātabbo".

42. "Idha pana bhikkhave, bhikkhussa anabhirati uppannā hoti. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'anabhirati me uppannā, āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'anabhiratiṁ vūpakāsessāmi vā, vūpakāsāpessāmi vā, dhammakathaṁ vāssa karissāmi ti. Sattāhaṁ sannivatto kātabbo".

43. "Idha pana bhikkhave, bhikkhussa kukkuccaṁ uppannaṁ hoti. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'kukkuccaṁ me uppannaṁ, āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kukkuccaṁ vinodessāmi vā, vinodāpessāmi vā, dhammakathaṁ vāssa karissāmi ti. Sattāhaṁ sannivatto kātabbo".

44. "Idha pana bhikkhave, bhikkhussa diṭṭhigataṁ uppannaṁ hoti. So ce [page 143] bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'diṭṭhigataṁ me uppannaṁ, āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'diṭṭhigataṁ vivecessāmi vā, vivecāpessāmi vā, dhammakathaṁ vāssa karissāmi ti. Sattāhaṁ sannivatto kātabbo".

1. "Ahaṁ" machasaṁ a vi ja vi to vi ma nu pa
2. "Sāmeṇerāya" sī mu

[BJT Page 360]

45. "Idha pana bhikkhave bhikkhu garudhammaṁ ajjhāpanno hoti. Parivāsāraho. So ce bhikkhūnaṁ santike dutaṁ pahesi: "ahaṁ hi garudhammaṁ ajjhāpanno parivāsāraho āgacchantu bhikkhū icchāmi bhikkhūnaṁ āgata"nti. Gantabbaṁ bhikkhave, sattāhakaraṇiyena appahitepi pegeva pahite: 'parivāsadānaṁ ussukkaṁ karissamāmi vā, anusāvessāmi vā; gaṇapurako vā bhavissāmī'ti. Sattāhaṁ sannivatto kātabbo"

46. "Idha pana bhikkhave bhikkhu mulāyā paṭikassanāraho hoti. So ce bhikkhunaṁ santike dutaṁ pahesi: "ahaṁ hi mūlāyā paṭikassanāraho āgacchantu bhikkhū icchāmi bhikkhūnaṁ āgata"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: 'mūlāyā paṭikassanaṁ ussukkaṁ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmī'ti. Sattāhaṁ sannivatto kātabbo"

47. "Idha pana bhikkhave, bhikkhu mānattāraho hoti. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi mānattāraho āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mānattadānaṁ ussukaṁ karissāmi vā, anusāvessāmi vā, gaṇapūrako vā bhavissāmi'ti. Sattāhaṁ sannivatto kātabbo".

48. "Idha pana bhikkhave, bhikkhu abbhānāraho hoti. So ce bhikkhūnaṁ santike dutaṁ pahesi: "ahaṁ hi abbhānāraho āgacchantu bhikkhu icchāmi bhikkhūnaṁ āgata"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pegeva pahite: 'abbhānaṁ ussukkaṁ karissāmi vā, anusāvessāmi vā gaṇapūrako vā bhavissāmī'ti. Sattāhaṁ sannivatto kātabbo"
49. "Idha pana bhikkhave bhikkhussa saṅgho kammaṁ kattukāmo hoti. Tajjanīyaṁ vā niyassaṁ vā pabbajaniyaṁ vā paṭisāraṇiyaṁ vā ukkhepanīyaṁ vā so ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: "saṅgho me kammaṁ kattukāmo. Āgacchantu bhikkhū icchāmi bhikkhūnaṁ āgata"nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinti [page 144] nu kho saṅgho kammaṁ na kareyya lahutāya vā pariṇāmeyyā'ti. Sattāhaṁ sannivatto kātabbo"

[BJT Page 362]

50. "Kataṁ vā panassa hoti saṅghena tajjaniyaṁ vā niyassaṁ vā pabbājaniyaṁ vā paṭisāraṇiyaṁ vā ukkhepaniyaṁ vā so ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'saṅgho me kammaṁ akāsi. Āgacchantu bhikkhū icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinni nu kho sammā vatteyya? Lomaṁ pāteyya? Netthāraṁ vatteyya? Saṅgho taṁ kammaṁ paṭippassambheyyā' ti sattāhaṁ sannivatto kātabbo".

51. "Idha pana bhikkhave, bhikkhuṇi gilānā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi gilānā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṁ vā pariyesissāmi. Gilānupaṭṭhākabhattaṁ vā pariyesissāmi. Gilānabhesajjaṁ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

52. "Idha pana bhikkhave, bhikkhuṇiyā anabhirati uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'anabhirati me uppannā āgacchantu ayyā icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'anabhiratiṁ vupakāssomi vā vupakāsāpessāmi. Vā dhammakathaṁ vāssā karissāmi'ti. Sattāhaṁ sannivatto kātabbo"

53. "Idha pana bhikkhave, bhikkhuṇiyā kukkuccaṁ upannaṁ hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'kukkuccaṁ me uppannaṁ āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kukkuccaṁ vinodessāmi vā, vinodāpessāmi vā, dhammikathaṁ vāssā karissāmi'ti. Sattāhaṁ sannivatto kātabbo"

54. "Idha pana bhikkhave, bhikkhuṇiyā diṭṭhigataṁ uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'diṭṭhigataṁ me uppannaṁ āgacchantu ayyā, icchāmi ayyānaṁ āgata'nti gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'diṭṭhigataṁ vivecessāmi vā, vivecāpessāmi vā, dhammikathaṁ vāssā karissāmi'ti. Sattāhaṁ sannivatto kātabbo"

55. "Idha pana bhikkhave, bhikkhuṇi garudhammaṁ ajjhāpannā hoti. Mānattārahā. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi [page 145] garudhammaṁ ajjhāpannā mānattārahā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mānattadānaṁ ussukkaṁ karissāmī'ti. Sattāhaṁ sannivatto kātabbo"

[BJT Page 364]

56. "Idha pana bhikkhave, bhikkhuṇi mūlāyā paṭikassanārahā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi mūlāya paṭikassanārahā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'mūlāya paṭikassanaṁ ussukkaṁ karissāmi'ti. Sattāhaṁ sannivatto kātabbo".

57. "Idha pana bhikkhave, bhikkhuṇi abbhānārahā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi abbhānārahā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'abbhānaṁ ussukkaṁ karissāmi'ti. Sattāhaṁ sannivatto kātabbo"

58. "Idha pana bhikkhave, bhikkhuṇiyā saṅgho kammaṁ kattukāmo hoti. Tajjaniyaṁ vā niyassaṁ vā pabbājaniyaṁ vā paṭisāraṇiyaṁ vā ukkhepaniyaṁ vā. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'saṅgho me kammaṁ kattukāmo āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinni nu kho saṅgho kammaṁ na kareyya? Lahutāya vā pariṇāmeyyā'ti. Sattāhaṁ sannivatto kātabbo"

59. "Kataṁ vā panassā hoti. Saṅgho kammaṁ tajjaniyaṁ vā niyassaṁ vā pabbājaniyaṁ vā paṭisāraṇiyaṁ vā ukkhepaniyaṁ vā. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'saṅgho me kammaṁ akāsi. Āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'kinti nu kho sammāvatteyya? Lomaṁ pāteyya? Netthāraṁ vatteyya? Saṅgho taṁ kammaṁ paṭippassambheyyā'ti. Sattāhaṁ sannivatto kātabbo"

60. "Idha pana bhikkhave, sikkhamānā gilānā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi gilānā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti gantabbaṁ bhikkhave, sattāhakaraṇūyena appahitepi pageva pahite: 'gilānabhattaṁ vā pariyesissāmi, gilānupaṭṭhāka bhattaṁ vā pariyesissāmi, gilānabhesajjaṁ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

[BJT Page 366]

61. "Idha pana bhikkhave, sikkhamānāya [page 146] anabhirati uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṁ ussukkaṁ karissāmī'ti. Sattāhaṁ sannivatto kātabbo"

"Idha pana bhikkhave, sikkhamānāya kukkuccaṁ uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṁ ussukkaṁ karissāmī'ti. Sattāhaṁ sannivatto kātabbo"

"Idha pana bhikkhave, sikkhamānāya diṭṭhigataṁ uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṁ ussukkaṁ karissāmī'ti. Sattāhaṁ sannivatto kātabbo"

Idha pana bhikkhave, sikkhamānāya kupitā hoti. Sā ce bhikkhunaṁ santike dutaṁ pahiṇeyya: 'sikkhā me kupitā āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhāsamādānaṁ ussukkaṁ karissāmī'ti. Sattāhaṁ sannivatto kātabbo"
62. "Idha pana bhikkhave, sikkhamānā upasampajjitukāmā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi upasampajjitukāmā. Āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'upasampadaṁ ussukkaṁ karissāmī'ti. Anusāvessāmi vā, gaṇapurako vā bhavissāmi"ti. Sattāhaṁ sannivatto kātabbo"

63. "Idha pana bhikkhave, sāmaṇero gilāno hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi gilāno āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṁ vā pariyesissāmi, gilānupaṭṭhākabhattaṁ vā pariyesissāmi, gilānabhesajjaṁ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

64. "Idha pana bhikkhave, sāmaṇerassa anabhirati uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi vassaṁ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇerassa kukkuccaṁ uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi vassaṁ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇerassa diṭṭhigataṁ uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi vassaṁ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti sattāhaṁ sannivatto kātabbo"

Idha pana bhikkhave, sāmaṇero vassaṁ pucchitukāmo hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ vassaṁ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā ācikkhissāmi vā'ti sattāhaṁ sannivatto kātabbo"

65. "Idha pana bhikkhave, sāmaṇero upasampajjitukāmo hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ vassaṁ pucchitukāmo āgacchantu bhikkhū. Icchāmi bhikkhūnaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'upasampadaṁ ussukkaṁ karissāmi vā, anusāvessāmi vā, gaṇapurako vā bhavissāmī'ti. Sattāhaṁ sannivatto kātabbo"

66. "Idha pana bhikkhave, sāmaṇerī 1- gilānā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi gilānā āgacchantu ayyā. Icchami ayyānaṁ āgata'nti. [page 147] gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṁ vā pariyesissāmi, gilānupaṭṭhākabhattaṁ vā pariyesissāmi, gilānabhesajjaṁ vā pariyesissāmi, pucchissāmi vā, upaṭṭhabhissāmi vā"ti. Sattāhaṁ sannivatto kātabbo"

1. "Sāmaṇerā" sī mu

[BJT Page 368]

67. "Idha pana bhikkhave, sāmaṇeriyā anabhirati uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi vassaṁ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇeriyā kukkuccaṁ uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi vassaṁ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

"Idha pana bhikkhave, sāmaṇeriyā diṭṭhigataṁ uppannā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi vassaṁ pucchitukāmo āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'pucchissāmi vā, ācikkhissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

68. "Idha pana bhikkhave, sāmaṇeriyā sikkhaṁ samādiyitukāmā hoti. Sā ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: 'ahaṁ hi sikkhaṁ samādiyitukāmo āgacchantu ayyā. Icchāmi ayyānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'sikkhā samādānaṁ ussukkaṁ karissāmi'ti. Sattāhaṁ sannivatto kātabbo"

69. Tena kho pana samayena aññatarassa bhikkhuno mātā gilānā hoti. Sā puttassa santike dutaṁ pāhesi: "ahaṁ hi gilānā āgacchatu me putto. Icchāmi puttassa āgata"nti.

70. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ sattannaṁ sattāhakaraṇīyena pahite gantuṁ; na ttheva appahite pañcannaṁ sattāhakaraṇīyena appahitepi gantuṁ. Pageva pahite 1ayaṁ ca me mātā gilānā sā ca anupāsikā. Kathaṁ nu kho mayā paṭipajjitabba"nti.

71. Bhagavato etamatthaṁ ārocesuṁ: - "anujānāmi bhikkhave, sattannaṁ sattāhakaraṇīyena appahitepi gantuṁ. Pageva pahite bhikkhussa bhikkhuṇiyā sikkhamānāya sāmaṇerassa sāmaṇeriyā mātuyā ca pitussa ca anujānāmi bhikkhave, imesaṁ sattannaṁ sattāhakaraṇīyena appahitepi gantuṁ, pageva pahite sattāhaṁ sannivatto kātabbo"
72. "Idha pana bhikkhave, bhikkhussa mātā gilānā hoti. Sā ce puttassa santike dutaṁ pahiṇeyya: "ahaṁ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṁ vā pariyesissāmi, gilānupaṭṭhākabhattaṁ vā pariyesissāmi, gilānabhesajjaṁ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

1. "Pahiteti" machasaṁ

[BJT Page 370]

73. "Idha pana bhikkhave, bhikkhussa [page 148] pitā gilāno hoti. Sā ce puttassa santike dutaṁ pahiṇeyya: "ahaṁ hi gilānā āgacchantu me putto icchāmi. Puttassa āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena appahitepi pageva pahite: 'gilānabhattaṁ vā pariyesissāmi, gilānupaṭṭhākabhattaṁ vā pariyesissāmi, gilānabhesajjaṁ vā pariyesissāmi, pucchissāmi vā, upaṭṭhahissāmi vā'ti. Sattāhaṁ sannivatto kātabbo"

74. "Idha pana bhikkhave, bhikkhussa bhātā gilāno hoti. So ce bhātuno santike dutaṁ pahiṇeyya: "ahaṁ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṁ sannivatto kātabbo"

75. "Idha pana bhikkhave, bhikkhussa bhaginī gilānā hoti. Sā ce bhātuno santike dutaṁ pahiṇeyya: "ahaṁ hi gilāno āgacchantu me bhātā icchāmi. Bhātuno āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṁ sannivatto kātabbo"

76. "Idha pana bhikkhave, bhikkhussa ñātako gilāno hoti. Sā ce bhikkhussa santike dutaṁ pahiṇeyya: "ahaṁ hi gilāno. Āgacchantu bhadanto. Icchāmi bhadantassa āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite sattāhaṁ sannivatto kātabbo"

77. "Idha pana bhikkhave, bhikkhubhatiko1- gilāno hoti. So ce bhikkhūnaṁ santike dutaṁ pahiṇeyya: "ahaṁ hi gilāno āgacchantu bhadantā. 2- Icchāmi bhadantānaṁ āgata'nti. Gantabbaṁ bhikkhave, sattāhakaraṇīyena pahite na ttheva appahite. Sattāhaṁ sannivatto kātabbo"ti. 3-

78. Tena kho pana samayena saṅghassa mahāvihāro 4- udīrayati. Aññatarena upāsakena araññe bhaṇḍaṁ chedāpitaṁ hoti. So bhikkhūnaṁ santike dutaṁ pāhesi "sace bhadantā taṁ bhaṇḍaṁ āvahāpeyyuṁ, 5- dajjāhaṁ bhadantānaṁ taṁ bhaṇḍa"nti. Bhagavato etamatthaṁ "anujānāmi bhikkhave, saṅghakaraṇīyena gantuṁ. Sattāhaṁ sannivatto kātabbo"ti
.
Vassāvāsabhāṇavāraṁ niṭṭhītaṁ.

1. "Bhikkhugatiko" machasaṁ [PTS] "bhikkhugatiko" aṭṭha
2. "Āgacchantu bhikkhū [PTS]
3. "Kātabbo" machasaṁ a vi ja vi to vi ma nu pa
4. "Vihāro" machasaṁ [P TS]
5. "Avahāpeyyūṁ" avahareyyuṁ" machasaṁ [PTS]

[BJT Page 372]

1. Tena kho pana samayena kosalesu janapadesu aññatarasmiṁ āvāse vassūpagatā bhikkhū vāḷehi ubbāḷhā honti gaṇhiṁsupi. Paripātiṁsupi. Bhagavato etamatthaṁ ārocesuṁ. "Idha pana bhikkhave, vassūpagatā bhikkhū vāḷehi ubbāḷhā honti. Gaṇhantipi. Paripātentipi. 'Eseva antarāyo'ti. Pakkamitabbaṁ anāpatti vassacchedassa"

2. "Idha pana bhikkhave, vassūpagatā bhikkhū siriṁsapehi ubbāḷhā honti. Ḍaṁsantipi, paripātentipi. 'Eseva 1- antarāyo'ti. Pakkamitabbaṁ anāpatti vassacchedassa"
.
3. [page 149] "idha pana bhikkhave, vassūpagatā bhikkhū corehi ubbāḷhā honti vilumpantipi ākoṭentipi 'eseva antarāyo'ti. Pakkamitabbaṁ anāpatti vassacchedassa"

4. "Idha pana bhikkhave, vassūpagatā bhikkhū pisācehi ubbāḷhā honti āvisantipi ojampi haranti 2- 'eseva antarāyo'ti. Pakkamitabbaṁ. Anāpatti vassacchedassa"

5. "Idha pana bhikkhave, vassūpagatānaṁ bhikkhūnaṁ gāmo agginā daḍḍho hoti. Bhikkhū piṇḍakena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṁ. Anāpatti vassacchedassa"
.
6. "Idha pana bhikkhave, vassūpagatānaṁ bhikkhūnaṁ senāsanaṁ agginā daḍḍhaṁ hoti. Bhikkhu senāsanena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṁ anāpatti vassacchedassa".

7. "Idha pana bhikkhave, vassūpagatānaṁ bhikkhūnaṁ gāmo udakena vuḷho hoti. Bhikkhū piṇḍakena kilamanti. 'Eseva antarāyo'ti. Pakkamitabbaṁ anāpatti vassacchedassa".
8. "Idha pana bhikkhave, vassūpagatānaṁ bhikkhūnaṁ senāsanaṁ udakena vūḷhaṁ hoti. Bhikkhū senāsanena kilamanti 'eseva antarāyo'ti. Pakkamitabbaṁ. Anāpatti vassacchedassa".
9. Tena kho pana samayena aññatarasmiṁ āvāse vassūpagatānaṁ bhikkhūnaṁ gāmo corehi vuṭṭhāpito 3- hoti. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, yena gāmo, tena gantu"nti. Gāmo dvedhā pabhijjittha. 4- Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, yena bahutarā, tena gantu"nti. Bahutarā assaddhā honti appasannā. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, yena saddhā pasannā, tena gantu"nti.

1. "Eso" ma nupa 2. "Hanti" harantipi" machasaṁ
3. "Vuṭṭhāsi" machasaṁ [PTS] ma nu pa to vi
4. "Bhijjittha" machasaṁ [PTS] to vi a vi ma nu pa ja vi

[BJT Page 374]

10. Tena kho pana samayena kosalesu janapadesu aññatarasmiṁ āvāse vassūpagatā bhikkhū labhiṁsu lukhassa vā paṇitassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Bhagavato etamatthaṁ ārocesuṁ. Idha pana bhikkhave, vassūpagatā bhikkhū na labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṁ pāripūriṁ 'eseva antarāyo'ti. Pakkamitabbaṁ. Anāpatti vassacchedassa"
.
11. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Na labhaṇati sappāyāni bhojanāni. 'Eseva antarāyo'ti pakkamitabbaṁ. Anāpatti vassacchedassa"

12. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Na labhaṇati sappāyāni bhojanāni, 'eseva antarāyo'ti pakkamitabbaṁ. Anāpatti vassacchedassa"

13. "Idha pana bhikkhave, vassūpagatā bhikkhū labhanti lukhassa vā paṇitassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Labhaṇati sappāyāni [page 150] bhojanāni. Labhanti sappāyāni. Bhesajjāni na labhanti patirūpaṁ upaṭṭhākaṁ. 'Eseva antarāyo'ti pakkamitabbaṁ. Anāpatti vassacchedassa".
14. "Idha pana bhikkhave, vassūpagataṁ bhikkhuṁ itthi nimanteti: ehi bhante, hiraññaṁ vā te demi. Suvaṇṇaṁ vā te demi. Khettaṁ vā te demi. Vatthuṁ vā te demi. Gāvuṁ vā te demi. Gāviṁ vā te demi. Dāsaṁ vā te demi. Dāsiṁ vā te demi. Dhitaraṁ vā te demi bhariyatthāya. Ahaṁ vā te bhariyā homi. Aññaṁ vā te bhariyaṁ ānemī"ti. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṁ anāpatti vassacchedassa.

15. "Idha pana bhikkhave, vassūpagataṁ bhikkhuṁ vesī nimanteti: ehi bhante, hiraññaṁ vā te dema. Suvaṇṇaṁ vā te dema. Khettaṁ vā te dema. Vatthuṁ vā te dema. Gāvuṁ vā te dema. Gāviṁ vā te dema. Dāsaṁ vā te dema. Dāsiṁ vā te dema. Dhitaraṁ vā te dema bhariyatthāya. Ahaṁ vā te bhariyā homi. Aññaṁ vā te bhariyaṁ ānemī"ti. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṁ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṁ bhikkhuṁ thullakumārī nimanteti: 'ehi bhante, hiraññaṁ vā te dema. Suvaṇṇaṁ vā te dema. Khettaṁ vā te dema. Vatthuṁ vā te dema. Gāvuṁ vā te dema. Gāviṁ vā te dema. Dāsaṁ vā te dema. Dāsiṁ vā te dema. Dhitaraṁ vā te dema bhariyatthāya. Ahaṁ vā te bhariyā homi. Aññaṁ vā te bhariyaṁ ānemī"ti. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṁ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṁ bhikkhuṁ paṇḍako nimanteti: 'ehi bhante, hiraññaṁ vā te dema. Suvaṇṇaṁ vā te dema khettaṁ vā te dema. Vatthuṁ vā te dema. Gāvuṁ vā te dema. Gāviṁ vā te dema. Dāsaṁ vā te dema. Dāsiṁ vā te dema. Dhitaraṁ vā te demi bhariyatthāya. Ahaṁ vā te bhariyā homi. Aññaṁ vā te bhariyaṁ ānemī"ti. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṁ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṁ bhikkhuṁ ñātakā nimantenti: 'ehi bhante, hiraññaṁ vā te dema. Suvaṇṇaṁ vā te dema khettaṁ vā te dema. Vatthuṁ vā te dema. Gāvuṁ vā te dema gāviṁ vā te dema. Dāsaṁ vā te dema. Dāsiṁ vā te dema. Dhitaraṁ vā te demi bhariyatthāya. Ahaṁ vā te bhariyā homi. Aññaṁ vā te bhariyaṁ ānemī"ti. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṁ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṁ bhikkhuṁ rājāno nimanteti: 'ehi bhante, hiraññaṁ vā te dema. Suvaṇṇaṁ vā te dema. Khettaṁ vā te dema. Vatthuṁ vā te dema. Gāvuṁ vā te dema. Gāviṁ vā te dema. Dāsaṁ vā te dema. Dāsiṁ vā te dema. Dhitaraṁ vā te dema bhariyatthāya. Ahaṁ vā te bhariyā homi. Aññaṁ vā te bhariyaṁ ānemī"ti. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṁ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassupagataṁ bhikkhuṁ corā nimantenti: 'ehi bhante, hiraññaṁ vā te dema. Suvaṇṇaṁ vā te dema. Khettaṁ vā te dema. Vatthuṁ vā te dema. Gāvuṁ vā te dema. Gāviṁ vā te dema. Dāsaṁ vā te dema. Dāsiṁ vā te dema. Dhitaraṁ vā te dema bhariyatthāya. Ahaṁ vā te bhariyā homi. Aññaṁ vā te bhariyaṁ ānemī"ti. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṁ anāpatti vassacchedassa.

"Idha pana bhikkhave, vassūpagataṁ bhikkhuṁ dhuttā nimantenti: 'ehi bhante, hiraññaṁ vā te dema. Suvaṇṇaṁ vā te dema. Khettaṁ vā te dema. Vatthuṁ vā te dema. Gāvuṁ vā te dema. Gāviṁ vā te dema. Dāsaṁ vā te dema. Dāsiṁ vā te dema. Dhitaraṁ vā te dema bhariyatthāya. Ahaṁ vā te bhariyā homi. Aññaṁ vā te bhariyaṁ ānemī"ti. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā. Siyāpi me brahmacariyassa antarāyo"ti. Pakkamitabbaṁ anāpatti vassacchedassa.

[BJT Page 376]

16. "Idha pana bhikkhave, vassūpagato bhikkhu assāmikaṁ nidhīṁ passati. Tatra ce bhikkhuno evaṁ hoti: 'lahuparivattaṁ kho cittaṁ vuttaṁ bhagavatā. Siyāpi me brahmacariyassa antarāyo'ti. Pakkamitabbaṁ anāpatti vassacchedassa"
.
17. "Idha pana bhikkhave, vassūpagato bhikkhū passati. Sambahulo bhikkhū saṅghabhedāya parakkamante. Tatra ce bhikkhuno evaṁ hoti: 'garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaṁ anāpatti vassacchedassa".

18. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṁ hoti: 'garuko kho saṅghabhedo vutto bhagavatā. Mā mayi sammukhibhute saṅgho bhijji"ti. Pakkamitabbaṁ anāpatti vassacchedassa"

19. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṁ hoti: 'te kho me bhikkhū mittā. Tyāhaṁ vakkhāmi - garuko kho āvuso, saṅghabhedo vutto bhagavatā mā āyasmantānaṁ saṅghabhedo ruccitthāti. Karissanti me cavanaṁ sussusissanti. Sotaṁ odahissantī'ti. Pakkamitabbaṁ anāpatti vassacchedassa"

20. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ kira āvāse sambahulā bhikkhu saṅghabhedāya parakkamantī,ti. Tatra ce bhikkhuno evaṁ hoti: 'te kho me bhikkhu na mittā. Api ca ye tesaṁ mittā, te me mittā. Tyāhaṁ vakkhāmi te vutto vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā, mā āyasmantānaṁ saṅghabhedo ruccittāti. Karissanti me1 cavanaṁ sussūsissanti. Sotaṁ odahissantī'ti. Pakkamitabbaṁ anāpatti vassacchedassa"

21. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ kira āvāse sambahulā bhikkhu saṅgho [page 151] bhanno'ti. Tatra ce bhikkhuno evaṁ hoti: 'te kho me bhikkhu mittā, tyāhaṁ vakkhāmi -garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaṁ saṅghabhedo ruccittāti. Karissanti me cavanaṁ sussūsissanti. Sotaṁ odahissantī'ti. Pakkamitabbaṁ anāpatti vassacchedassa"

1. "Tesaṁ" machasaṁ a vi ja pu

[BJT Page 378]

22. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ kira āvāse sambahulehi bhikkhūhi saṅgho bhanno'ti. Tatra ce bhikkhuno evaṁ hoti: 'te kho me bhikkhū na mittā .Api ca ye tesaṁ mittā, te me mittā. Tyāhaṁ vakkhāmi. Te vuttā te vakkhanti - garuko kho āvuso saṅghabhedo vutto bhagavatā. Mā āyasmantānaṁ saṅghabhedo ruccitthāti. Karissanti me1cavanaṁ sussūsissanti sotaṁ odahissantī'ti. Pakkamitabbaṁ. Anāpatti vassacchedassa"

23. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti'ti. Tatra ce bhikkhuno evaṁ hoti: 'tā kho me bhikkhuṇiyo mittā. Tāhaṁ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṁ saṅghabhedo ruccitthāti. Karissanti. Me cavanaṁ sussūsissanti sotaṁ odahissantī'ti. Pakkamitabbaṁ. Anāpatti vassacchedassa"

24. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ2 kira āvāse sambahulā bhikkhuṇīyo saṅghabhedāya parakkamanti'ti. Tatra ce bhikkhuno evaṁ hoti: 'tā kho me bhikkhuṇiyo na mittā. Api ca yā tāhaṁ mittā, tā me mittā. Tāhaṁ vakkhāmi. Tā avuso vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaṁ saṅghabhedo ruccitthāti. Karissanti me cavanaṁ sussūsissanti sotaṁ odahissantī'ti. Pakkamitabbaṁ. Anāpatti vassacchedassa"

25. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno'ti. Tatra ce bhikkhuno evaṁ hoti: 'tā kho me bhikkhuṇiyo na mittā. Tāhaṁ vakkhāmi - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā mā bhaginīnaṁ saṅghabhedo ruccittāti. Karissanti me cavanaṁ sussūsissanti. Sotaṁ odahissantī'ti. Pakkamitabbaṁ. Anāpatti vassacchedassa"

26. "Idha pana bhikkhave, vassūpagato bhikkhu suṇāti. 'Asukasmiṁ2 kira āvāse sambahulāhi bhikkhuṇīhi saṅgho bhinno'ti. Tatra ce bhikkhuno evaṁ hoti: 'tā kho me bhikkhuṇiyo na mittā. Api ca yā tāsaṁ mittā, tā me mittā. Tāhaṁ vakkhāmi. Tā vuttā tā vakkhanti - garuko kho bhaginiyo saṅghabhedo vutto bhagavatā. Mā bhaginīnaṁ saṅghabhedo ruccitthāti. Karissanti me cavanaṁ. Sussūsissanti. Sotaṁ odahissantī'ti pakkamitabbaṁ. Anāpatti vassacchedassa"ti.

1. "Tesaṁ" machasaṁ 2. "Amukasmiṁ" machasaṁ [PTS]

[BJT Page 380]

27. Tena kho pana samayena aññataro bhikkhu vaje vassaṁ [page 152] upagantukāmo hoti. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, vaje vassaṁ upagantu"nti. Vajo vuṭṭhāsi. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, yena vajo, tena gantu"nti.

28. Tena kho pana samayena aññataro bhikkhu upakaṭṭhāya vassūpanāyikāya satthena gantukāmo hoti. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, satthe cassaṁ upantu"nti.

29. Tena kho pana samayena aññataro bhikkhū upakaṭṭhāya vassūpanāyikāya nāvāya gantukāmo hoti. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, nāvāya vassaṁ upantu"nti.

30. Tena kho pana samayena bhikkhū rukkhasusire vassaṁ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi pisācillikā"ti. Bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, rukkhasusire vassaṁ upagantabbaṁ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

31. Tena kho pana samayena bhikkhū rukkhaviṭabhiyā vassaṁ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi migaluddakā"ti. Bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, rukkhaviṭabhiyā vassaṁ upagantabbaṁ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

32. Tena kho pana samayena bhikkhū ajjhokāse vassaṁ upagacchanti. Dve vassānte rukkhamūlampi nibbakosampi upadhāvanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, ajjhokāse vassaṁ upagantabbaṁ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

33. Tena kho pana samayena bhikkhū asenāsanikā vassaṁ upagacchanti. Sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, asenāsanikena vassaṁ upagantabbaṁ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

34. Tena kho pana samayena bhikkhū chavakuṭikāya vassaṁ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi chavaḍāhakā"ti. Bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, chavakuṭikāya vassaṁ upagantabbaṁ. Yo upagaccheyya, āpatti dukkaṭassā"ti.
35. Tena kho pana samayena bhikkhū chatte vassaṁ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gopālakā"ti. Bhagavato etamatthaṁ ārocesuṁ "na bhikkhave, chatte vassaṁ upagantabbaṁ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

[BJT Page 382]

36. [page 153] tena kho pana samayena bhikkhū cāṭiyā vassaṁ upagacchanti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi titthiyā"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave cāṭiyā vassaṁ upagantabbaṁ. Yo upagaccheyya, āpatti dukkaṭassā"ti.

37. Tena kho pana samayena sāvatthiyā saṅghena katikā 1- katā hoti: "antarāvassaṁ na pabbājetabba"nti. Visākhāya migāramātuya nattā bhikkhū upasaṅkamitvā pabbajjaṁ yāci bhikkhū evamāhaṁsu: "saṅghena kho āvuso katikā katā - 'antarāvassaṁ na pabbājetabba'nti. Āgamehi āvuso, yāva bhikkhu vassaṁ vasanti. Vassaṁ vutthā pabbājessanti"ti.

38. Atha kho te bhikkhū vassaṁ vutthā visākhāya migāramātuyā nattāraṁ etadavocuṁ: "ehidāni āvuso pabbajāhī"ti. So evamāhaṁ: "sacāhaṁ bhante pabbajito assaṁ, abhirameyyaṁ cāhaṁ2na'dānāhaṁ bhante, pabbajissāmi"ti. Visākhā migāramātā ujjhāyati khīyati vipāceti: "kathaṁ hi nāma ayyā evarūpaṁ katikaṁ karissanti: 'antarāvassaṁ na pabbājetabba'nti. Kaṁ kālaṁ dhammo na caritabbo"ti.

39. Assosuṁ kho bhikkhū visākhāya migāramātuyā ujjhāyantiyā khīyantiyā vipācentiyā. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, evarūpā katikā kātabbā: 'antarāvassaṁ na pabbājetabba'nti. Yo kareyya, āpatti dukkaṭassā"ti.

40. Tena kho pana samayena āyasmatā upanandena sakyaputtena rañño pasenadissa kosalassa vassāvāso paṭissuto hoti purimikāya.

41. So taṁ āvāsa gacchanto addasa, antarāmagge dve āvāse bahucīvarake. Tassa etadahosi: "yannūnāhaṁ imesu dvīsu āvāsesu vassaṁ vaseyyaṁ, evaṁ me bahuṁ cīvaraṁ 3uppajjissatī"ti.

42. So tesu dvīsu āvāsesu vassaṁ vasi. Rājā pasenadi kosalo ujjhāyanti khīyanti vipāceti: "kathaṁ hi nāma ayyo upanando sakyaputto amhākaṁ vassāvasaṁ paṭissuṇitvā visaṁvādessati? Na nu bhagavatā aneka pariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā?"Ti.

1. "Evarūpā katikā" machasaṁ 2. "Abhirameyyāmahaṁ" ma cha saṁ [PTS]
3. "Bahucīvaraṁ" [PTS] a vi ja pu to vi

[BJT Page 384]

43. Assosuṁ kho bhikkhū rañño pasenadissa kosalassa ujjhāyantassa khīyantassa vipācentassa ye te bhikkhū appicchā, te ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma [page 154] āyasmā upanando sakyaputto rañño pasenadissa kosalassa vassāvāsaṁ paṭissuṇitvā visaṁvādessati? Na nu bhagavatā anekapariyāyena musāvādo garahito? Musāvādā veramaṇi pasatthā"?Ti.

44. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā āyasmantaṁ upanandaṁ sakyaputtaṁ paṭipucchi: "saccaṁ kira tvaṁ upananda, rañño pasenadissa kosalassa vassāvāsaṁ paṭissuṇitvā visaṁvādesī?"Ti. "Saccaṁ bhagavā"1vigarahi buddho bhagavā: "kathaṁ hi nāmaṁ moghapurisa rañño pasenadissa kosalassa vassāvāsaṁ paṭissuṇitvā visaṁvadessasi? Nanu mayā moghapurisa, anekapariyāyena musāvādo garahito? Musāvādā veramani pasatthā? Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi:

45. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya so taṁ āvāsaṁ gacchanto passati antarāmagge dve āvāse bahucīvarake. Tassa evaṁ hoti: 'yannūnāhaṁ imesu dvisu āvāsesu vassaṁ vaseyyaṁ. Evaṁ me bahuṁ cīvaraṁ uppajjassatī'ti. So tesu dvisu āvāsesu vasasaṁ vasati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati paṭissave ca āpatti dukkaṭassa"
.
46. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade 2- vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti pariveṇaṁ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimākā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
47. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
48. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatīhaṁ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
1. "Bhagavāti" machasaṁ 2. "Pāṭipadena" [PTS]

[BJT Page 386]

49. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatīhaṁ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
50. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatīhaṁ vasitvā sattāhakaraṇiyena pakkamati. So taṁ sattāhaṁ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
51. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatīhaṁ vasitvā sattāhakaraṇiyena pakkamati. [page 155] so taṁ sattāhaṁ anto santivattaṁ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
52. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So sattāhaṁ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taṁ āvāsaṁ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
.
53. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gantavā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".
54. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gantavā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa".
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gantavā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatihaṁ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ
Āvāsaṁ gantavā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So divīhatīhaṁ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gantavā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatihaṁ vasitvā sattāhakaraṇiyo pakkamati. So taṁ sattāhaṁ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gantavā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatīhaṁ vasitvā sattāhakaraṇiyo pakkamati. So taṁ sattāhaṁ anto sannivattaṁ karoti. Tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti dukkaṭassa".

[BJT Page 388]

55. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti purimikāya. So taṁ āvāsaṁ gantavā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So sattāhaṁ anāgatāya pavāraṇāya sakaraṇiyo pakkamati. Agaccheyya vā so bhikkhave, bhikkhu taṁ āvāsaṁ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno purimikā ca paññāyati. Paṭissave ca anāpatti"
.
56. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti
. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So tadaheva akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
57. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti
. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So tadaheva sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
58. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvihatīhaṁ vasitvā akaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
59. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvihatīhaṁ vasitvā sakaraṇiyo pakkamati. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
60. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvihatīhaṁ vasitvā sattāhakaraṇiyena pakkamati, so taṁ sattāhaṁ bahiddhā vītināmeti. Tassa bhikkhave bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
[BJT Page 390]

61. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvihatīhaṁ vasitvā sattāhakaraṇiyena pakkamati, so taṁ sattāhaṁ anto sannivattaṁ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca na paññāyati. Paṭissave ca anāpatti"
.
62. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gacchanto bahiddhā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So sattāhaṁ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati, āgaccheyya vā so bhikkhave, bhikkhu taṁ āvāsaṁ, na vā āgaccheyya, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti"
.
63. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gantvā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So tadaheva akaraṇiyo pakkamati, tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
64. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gantvā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So tadaheva sakaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gantvā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatihaṁ vasitvā akaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gantvā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatīhaṁ vasitvā sakaraṇiyo pakkamati,

"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gantvā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatihaṁ vasitvā sattāhakaraṇiyena pakkamati, so taṁ sattāhaṁ bahiddhā vītināmeti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca āpatti dukkaṭassa"
.
"Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gantvā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So dvīhatihaṁ vasitvā sattāhakaraṇiyena pakkamati, so taṁ sattāhaṁ anto sannivattaṁ karoti. Tassa bhikkhave, bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

65. "Idha pana bhikkhave, bhikkhunā vassāvāso paṭissuto hoti pacchimikāya. So taṁ āvāsaṁ gantvā uposathaṁ karoti. Pāṭipade vihāraṁ upeti. Senāsanaṁ paññāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Pariveṇaṁ sammajjati. So sattāhaṁ anāgatāya komudiyā cātumāsiniyā sakaraṇiyo pakkamati. Āgaccheyya vā so bhikkhave, bhikkhu taṁ āvāsaṁ, na vā āgaccheyya, tassa bhikkhave, vassūpanāyikakkhandhako niṭṭhito tatiyo. Bhikkhuno pacchimikā ca paññāyati. Paṭissave ca anāpatti".

1. "Khandhakaṁ niṭṭhitaṁ tatiyaṁ" a vi to vi ja vi ma nu pa si mu.
[BJT Page 392]

Tassauddānaṁ: -

1. Upagantuṁ 1- kadā ceva kati antara 2- vassa ca,
Na icchanti ca sañcicca ukkaḍḍituṁ upāsako.

2. [page 156] gilano mātā pitā ca 3- bhātā ca atha ñātako,
Bhikkhūbhatiko vihāro vāḷā cāpi siriṁsapā.

3. Corā ceva pisācā ca daḍḍhā tadubhayena ca,
Vūḷhodakena vuṭṭhāsi bahutarā ca dāyakā.

4. Lukhappaṇītasappāyabhesajjupaṭṭhakena ca
Itthi vesī kumārī ca paṇḍako ñātakena ca.

5. Rājā corā 4- dhuttā nidhi 5- bhedā aṭṭhavidhena ca 6-,
Vajo sattho ca 7- nāvā ca susire viṭabhāya ca8-

6. Ajjhokāse 9-vassāvāso asenāsanikena ca,
Chavakuṭikā chatte ca cāṭiyā ca upenti te.

7. Katikā paṭisuṇitvā bahiddhā ca uposathā 10-
Purimikā pacchimikā yathā ñāyena yojaye.

8. Akaraṇiyo 11- pakkamati sakaraṇiyo 12- tatheva ca,
Dvīhatīhaṁ 13- vasitvāna sattāhakaraṇena ca14-

9. Sattāhanāgatā ceva āgaccheyya na eyya vā,
Vatthuddāne antarikā tantimaggaṁ nisāmayeti.

Immahi khandhake vatthū 15- dve paṇṇāsa 16-

1. "Upagantu" a vi ja vi ma nu pa to vi 2. " Antarā" ma cha saṁ [PTS]
3. "Mātā ca pitā" machasaṁ [PTS 4.] "Rājacorā" ma nu pa to vi
5. "Dhuttā ca nidhi" to vi ma nu pa 6. "Bheda aṭṭhavidhena ca" machasaṁ
7. "Vajasatthā" machasaṁ "vajāsatthā ca" [PTS] to vi ma nupa
8. "Viṭabhīyā" machasaṁ
9. "Ajjhokāse" machasaṁ
10. "Uposatho" a vi ja vi
11. "Akaraṇi" machasaṁ 12. "Sakaraṇi" machasaṁ
13. "Dvīhatihā ca puna ca" machasaṁ ma nu pa to vi
14. "Sattāhakaraṇiyena ca" machasaṁ [PTS 15.] "Vatthuni" ma cha saṁ
16. "Paṇṇāsā" a vi ja vi

[BJT Page 394]

Pavāraṇakkhandhakaṁ 1. [page 157] tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṁ āvāse vassaṁ upagacchiṁsu.

2. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "kena nu kho mayaṁ upāyena samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vaseyyāma? Na ca piṇḍakena kilameyyāmā?"Ti.

3. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "sace kho mayaṁ aññamaññaṁ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaṁ gāmato piṇḍāya paṭikkameyya so āsanaṁ paññāpeyya pādodakaṁ pādapiṭhaṁ pādakaṭhalikaṁ upanikkhipeyya,avakkārapātiṁ dhovitvā upaṭṭhāpeyya, pānīyaṁ paribhojanīyaṁ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhūttāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya appaharite vā chaḍḍeyya, appāṇake vā udake opilāyye, so āsanaṁ uddhareyya, pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmeyya, avakkārapātiṁ dhovitvā paṭisāmeyya, pānīyaṁ paribhojanīyaṁ paṭisāmeyya, bhattaggaṁ sammajjeyya, yo passeyya pāniyaghaṭaṁ vā paribhojaniyaghaṭaṁ vā rittaṁ, vaccaghaṭaṁ vā tucchaṁ, so upaṭṭhāpeyya, sacassa hoti avisayhaṁ, hatthavikārena dutiyaṁ āmantetvā hatthavilaṅghakena upaṭṭhāpeyya, natveva tappaccayā vācaṁ bhindeyya. Evaṁ kho mayaṁ samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

4. Atha kho te bhikkhū aññamaññaṁ neva ālapiṁsu. Yo paṭhamaṁ gāmato piṇḍāya paṭikkamati, so āsanaṁ paññāpeti. Pādodakaṁ pādapiṭhaṁ pādakaṭhalikaṁ upanikkhipati.Avakkārapātiṁ dhovitvā upaṭṭhāpeti.Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. [page 158] yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhattāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṁ uddharati. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmeti, avakkārapātiṁ dhovitvā paṭisāmeti, pānīyaṁ paribhojanīyaṁ paṭisāmeti, bhattaggaṁ sammajjati, yo passati pāniyaghaṭaṁ vā paribhojaniyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ tucchaṁ, so upaṭṭhāpeti, sacassa hoti avisayhaṁ, hatthavikārena dutiyaṁ āmantetvā hattavilaṅghakena upaṭṭhāpeti, na ttheva tappaccayā vācaṁ bhindati.
[BJT Page 396]

5. Āciṇṇaṁ kho panetaṁ vassaṁ vutthānaṁ bhikkhūnaṁ bhagavantaṁ dassanāya upasaṅkamituṁ. Atha kho te bhikkhū vassaṁ vutatā temāsaccayena senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sāvatthi, tena pakkamiṁsu. Anupubbena yena sāvatthi, jetavanaṁ, anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkamiṁsu upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

6. Āciṇṇaṁ kho panetaṁ buddhānaṁ bhagavantānaṁ āgantukehi bhikkhūhi saddhiṁ paṭisammodituṁ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṁ? Yāpanīyaṁ? Kacci samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

7. "Khamaniyaṁ bhagavā, yāpaniyaṁ bhagavā. Samaggā ca mayaṁ bhante, sammodamānā avivadamānā phāsukaṁ vassaṁ vasimha. Na ca piṇḍakena kilamimhā"ti.

8. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṁ viditvā pucachanti. Kālaṁ viditvā na pucchanti. Atthasaṁhitaṁ tathāgatā pucchanti no anatthasaṁhitaṁ. Anatthasaṁhite setughāto tathāgatānaṁ.

9. Dvīhākārehi buddho bhagavanto bhikkhū paṭipucchanti, "dhammaṁ vā desessāma. Sāvakānaṁ vā sikakhāpadaṁ paññāpessāmā"ti.

10. Atha kho bhagavā te bhikkhū etadavoca: "yathā kathampana tumhe bhikkhave, samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vasittha? Na ca piṇḍakena kilamitthā?"Ti.

11. "Idha mayaṁ bhante, sambahulā sandiṭaṭhā samhattā bhikkhū kosalesu janapadesu aññatarasmiṁ āvāse vassaṁ upagacachimhā. Tesaṁ no bhante, amhākaṁ etadahosi: "kena nu kho mayaṁ upāyena samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vaseyyāma? Na [page 159] ca piṇḍakena kilameyyāmā?"Ti.

[BJT Page 398]

12. "Tesaṁ no bhante, amhākaṁ etadahosi: "sace kho mayaṁ aññamaññaṁ neva ālapeyyāma, na sallapeyyāma, yo paṭhamaṁ gāmato piṇḍāya paṭikkameyya, so āsanaṁ paññāpeyya, pādodakaṁ pādapiṭhaṁ pādakaṭhalikaṁ upanikkhipeyya, avakkārapātiṁ dhovitvā upaṭṭhāpeyya, pānīyaṁ paribhojanīyaṁ upaṭṭhāpeyya. Yo pacchā gāmato piṇḍāya paṭikkameyya, sacassa bhattāvaseso, sace ākaṅkheyya, bhuñjeyya, no ce ākaṅkheyya, appaharite vā chaḍḍeyya, appāṇake vā udake opilāyeyya, so āsanaṁ uddhareyya, pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmeyya, avakkārapātiṁ dhovitvā paṭisāmeyya, pānīyaṁ paribhojanīyaṁ paṭisāmeyya, bhattaggaṁ sammajjeyya, yo passeyya pāniyaghaṭaṁ vā paribhojaniyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ tucchaṁ, so upaṭṭhāpeyya, sacassa hoti avisayhaṁ, hatthavikārena dutiyaṁ āmantetvā hattavilaṅghakena upaṭṭhāpeyya, ttheva tappaccayā vācaṁ bhindeyya. Evaṁ kho mayaṁ samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vaseyyāma. Na ca piṇḍakena kilameyyāmā"ti.

13. Atha kho mayaṁ bhante, aññamaññaṁ neva ālapimhā. Na sallapimhā. Yo paṭhamaṁ gāmato piṇḍāya paṭikkamati, so āsanaṁ paññāpeti. Pādodakaṁ pādapiṭhaṁ pādakaṭhalikaṁ upanikkhipati.Avakkārapātiṁ dhovitvā upaṭṭhāpeti.Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhūttāvaseso, sace ākaṅkhati, bhuñjati, no ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṁ uddharati. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmeti, avakkārapātiṁ dhovitvā paṭisāmeti. Pānīyaṁ paribhojanīyaṁ paṭisāmeti, bhattaggaṁ sammajjati, yo passati pāniyaghaṭaṁ vā paribhojaniyaghaṭaṁ vā vaccaghaṭaṁ vā tucchaṁ, so upaṭṭhāpeti, sacassa hoti avisayhaṁ, hatthavikārena dutiyaṁ āmantetvā hattavilaṅghakena upaṭṭhāpeti, nattheva tappaccayā vācaṁ bhindati. Evaṁ kho mayaṁ bhante, samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vasimhā. Na ca piṇḍakena kilamimhā"ti.

14. Atha kho bhagavā bhikkhū āmantesi: "aphāsukaññeva 1kira'me 2bhikkhave, moghapurisā vutthā 3- samānā phāsukamha 4vutthāti paṭijānanti. Pasusaṁvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vuttā'ti paṭijānanti. Phaḷakasaṁvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthā'ti paṭijānanti. Sapattasaṁvāsaññeva kira'me bhikkhave, moghapurisā vutthā samānā phāsukamha vutthāti paṭijānanti. Kathaṁ hi nāmi'me 5- bhikkhave, moghapurisā mūgabbataṁ titthiyasamādānaṁ samādiyissanti. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, mūgabbataṁ titthiyasamādānaṁ samādiyitabbaṁ. Yo samādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, vassaṁ vutthānaṁ bhikkhūnaṁ tīhi ṭhānehi pavāretuṁ diṭṭhena vā sutena vā parisaṅkāya vā. Sā vo bhavissati aññamaññānulomatā āpattivuṭṭhānatā vinayapurekkhāratā. Evañca pana bhikkhave, pavāretabbaṁ: byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: -

1. "Aphāsuññeva" machasaṁ [PTS 2.] "Kirime' ja vi. 3. "Vuṭṭhā" machasaṁ 4. "Phāsumhā" machasaṁ [PTS 5.] "Kathaṁ hi nāma bhikkhave" machasaṁ
6. "Kathaṁ hā nāma bhikkhave" a vi ma nu pa

[BJT Page 400]
"Suṇātu me bhante saṅgho ajja pavāraṇā yadi saṅghassa pattakallaṁ saṅgho pavāreyyā'ti.

15. Therena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaṁ āvuso pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṁ āyasmanto anukampaṁ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaṁ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṁ āyasmanto anukampaṁ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaṁ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṁ āyasmanto anukampaṁ upādāya. Passanto paṭikarissāmi"ti.

16. Navakena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo "saṅghaṁ bhante pavāremi [page 160] diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṁ āyasmanto anukampaṁ upādāya. Passanto paṭikarissāmi. Dutiyampi āvuso saṅghaṁ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṁ āyasmanto anukampaṁ upādāya. Passanto paṭikarissāmi. Tatiyampi āvuso saṅghaṁ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā. Vadantu maṁ āyasmanto anukampaṁ upādāya. Passanto paṭikarissāmi"ti.

17. Tena kho pana samayena chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaṁ nisinnesu pavārayamānesu āsanesu acchanti. Ye te bhikkhū appicchā teta ujjhāyanti khiyanti vipācenti: "kathaṁ hi nāma chabbaggiyā bhikkhu theresu bhikkhusu ukkuṭikaṁ nisinnesu pavārayamānesu āsanesu acchissanti"ti.

18. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. " Saccaṁ kira bhikkhave, chabbaggiyā bhikkhū theresu bhikkhusu ukkuṭikaṁ nisinnesu pavārayamānesu āsanesu acchantī?, "Saccaṁ bhagavā"

Vigarahi buddho bhagavā, kathaṁ hi nāma te bhikkhave, moghapurisā theresu bhikkhusu ukkuṭikaṁ nisinnesu pavāreyamānesu āsanesu acchissanti?

19. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhu āmantesi: "na bhikkhave, theresu bhikkhusu ukkuṭikaṁ nisinnesu pavārayamānesu āsanesu acchitabbaṁ, yo accheyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, sabbeheva ukkuṭikaṁ nisinnehi pavāretu"nti.

[BJT Page 402]

20. Tena kho pana samayena aññataro thero jarādubbalo yāva sabbe pavārentīti 1- ukkuṭikaṁ nisinno āgamayamāno mucchito papati.

21. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, tadanantarā ukkuṭikaṁ nisīdituṁ yāva pavāreti. Pavāretvā āsane nisīditu"nti.

22. Atha kho bhikkhūnaṁ 2- "kati nu kho pavāraṇā?"Ti. Bhagavato etamatthaṁ ārocasuṁ. "Dve'mā bhikkhave, pavāraṇā: cātuddasikā 3- paṇṇarasikā ca. Imā kho bhikkhave, dve pavāraṇā"ti.

23. Atha kho bhikkhūnaṁ etadahosi "kati nu kho pavāraṇakammānī?"Ti. 4Bhagavato etamatthaṁ ārocasuṁ. "Cattārimāni bhikkhave, pavāraṇakammāni: adhammena vaggaṁ pavāraṇakammaṁ adhammena samaggaṁ pavāraṇakammaṁ. Dhammena vaggaṁ pavāraṇakamma. Dhammena samaggaṁ pavāraṇakammaṁ."

24. "Tatra bhikkhave, yamidaṁ adhammena vaggaṁ pavāraṇakammaṁ, na bhikkhave, evarūpaṁ pavāraṇakammaṁ kātabbaṁ. Na ca mayā evarūpaṁ pavāraṇakammaṁ anuññātaṁ"

25. "Tatra bhikkhave, yamidaṁ adhammena samaggaṁ pavāraṇakammaṁ, na bhikkhave, evarūpaṁ pavāraṇakammaṁ kātabbaṁ. Na ca mayā evarūpaṁ pavāraṇakammaṁ anuññātaṁ"

26. "Tatra bhikkhave, yamidaṁ dhammena vaggaṁ pavāraṇakammaṁ, na bhikkhave, evarūpaṁ pavāraṇakammaṁ kātabbaṁ. Na ca mayā evarūpaṁ pavāraṇakammaṁ anuññātaṁ"

27. "Tatra bhikkhave, yamidaṁ dhammena samaggaṁ pavāraṇakammaṁ, evarūpaṁ bhikkhave pavāraṇakammaṁ kātabbaṁ. Evarūpaṁ mayā pavāraṇakammaṁ anuññātaṁ"

28. "Tasmātiha bhikkhave, evarūpaṁ pavāraṇakammaṁ karissāma, yadidaṁ dhammena samagganti evaṁ hi vo bhikkhave, sikkhitabba nti"

29. Atha kho bhagavā bhikkhū āmantesi: "sannipatatha bhikkhave, saṅgho pavāressatī"ti.
30. Evaṁ vutte aññataro bhikkhu bhagavantaṁ etadavoca: "atthi bhante, bhikkhu gilāno. So anāgato'ti. "Anujānāmi, bhikkhave,gilānena bhikkhunā pavāraṇaṁ dātūṁ. Evañca pana bhikkhave, dātabbo. Tena gilānena bhikkhunā ekaṁ [page 161] bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'pavāraṇaṁ dammi. Pavāraṇaṁ me hara, pavāraṇaṁ me arocehi 5- mamatthāya pavārehi'ti.

1. "Pavārenti" si a vi 2. "Tesaṁ bhikkhūnaṁ" a vi ja vi to vi
3. "Cātuddasikā ca" machasaṁ pa vi ma nu pa 4. "Pavāraṇakammāti" si
5. "Pavāraṇaṁ me ārocehi" ayaṁ pāṭho - sī mu potthake na dissate
.
[BJT Page 404]

Kāyena viññāpeti, vācāya viññāpeti, kāyane vācāya viññāpeti, dinnā hoti pavāraṇā. Na kāyena viññāpeti, na vācāya viññāpeti, na dīnnā hoti pavāraṇā. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, so bhikkhave, gilāno bhikkhu mañcena vā pīṭhena vā saṅghamajjhe ānetvā pavāretabbā.Sace bhikkhave, gilānupaṭṭākānaṁ bhikkhūnaṁ evaṁ hoti, 1'sace kho mayaṁ gilānaṁ ṭhānā cāvessāmi. Ābādho vā abhivaḍḍhisti. Kālakiriyā vā bhavissati'ti. Na bhikkhave, gilāno 2- ṭhanā cāvetabbo. Saṅghena tattha gantavā pavāretabbaṁ. Na ttheva vaggena saṅghena pavāretabbaṁ. Pavāreyya ce, āpatti dukkaṭassa"

31. "Pavāraṇāhārako 3- ce bhikkhave, dinnāya pavāraṇāya tattheva pakkamati, aññassa dātabbā pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya tattheva vibbhamati - pe - kālaṁ karoti pe sāmaṇero paṭijānāti pe 'sikkhaṁ paccakkhātako' paṭijānāti - pe - 'antimavatthuṁ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijanāni - pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme ukkhittako' paṭijānāti - pe - 'pāpikāya diṭṭhiyā appaṭinissagge ukkhittako' paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - 'theyyasaṁvāsako' paṭijānāti -pe - 'titthiyapakkantako' paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe 'pitughātako' piṭajānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūnīdusako' paṭijānāti - pe - 'arahantako' paṭijānāti - pe lohituppādako ' paṭijānāti - pe - 'ubhatobyañajanako' paṭijānāti, aññassa dātabbaṁ pavāraṇā"

32. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge pakkamati, anāhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya antarāmagge vibbhamati - pe - kālaṁ karoti pe 'sāmaṇero' paṭijānāti pe 'sikkhaṁ paccakkhātako' paṭijānāti - pe - 'antimavatthuṁ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijānāni -pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme
Ukkhittako paṭijānāti - pe - pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - theyyasaṁvāsako paṭijānāti -pe - titthiyapakkantako paṭijānāti - pe - tiracchānagato paṭijānāti pe mātūghātako paṭijānāti pe pitughātako paṭijānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūnīdusako' paṭijānāti - pe - arahantako paṭijānāti - pelohituppādako paṭijānāti - pe - ubhatobyañajanako paṭijānāti, anāhaṭā hoti pavāraṇā"

1. "Etadahosi" machasaṁ 2. "Gilāno bhikkhu" machasaṁ
3. "Pavāraṇahārako" machasaṁ

[BJT Page 406]

33. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto pakkamati, āhaṭā hoti pavāraṇā. Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto vibbhamati - pe - kālaṁ karoti - pe- sāmaṇero' paṭijānāti pe sikkhaṁ paccakkhātako' paṭijānāti - pe -
'Antimavatthuṁ ajjhāpannako' paṭijānāti - pe - 'ummattako' paṭijānāti - pe - 'khittacitto' paṭijanāni -pe - 'vedanaṭṭho' paṭijānāti - pe - 'āpattiyā adassate ukkhittako' paṭijānāti -pe - 'āpattiyā appaṭikamme ukkhittako paṭijānāti - pe - 'pāpikāya diṭṭhiyā appaṭinissagge ukkhittako' paṭijānāti - pe - 'paṇḍako paṭijānāti - pe - 'theyyasaṁvāsako' paṭijānāti -pe - 'titthiyapakkantako' paṭijānāti - pe tiracchānagato paṭijānāti pe mātūghātako paṭijānāti - pitughātako paṭijānāti - pe - 'arahantaghātako' paṭijānāti - pe - 'bhikkhūṇīdusako' paṭijānāti - pe - saṅghabhedako paṭijānāti - pe lohituppādako ' paṭijānāti - pe - 'ubhatobyañjanako' paṭijānāti, āhaṭā hoti pavāraṇā"

34. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sutto nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇahārakassa anāpatti 1pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto nāroceti - pe samāpanno nāroceti, āhaṭā hoti pāvaraṇā. Pavāraṇāhārakassa anāpatti."

35. "Pavāraṇāhārako ce bhikkhave, dinnāya pavāraṇāya saṅghappatto sañcicca nāroceti, āhaṭā hoti pavāraṇā. Pavāraṇāhārakassa āpatti dukkaṭassa. Anujānāmi, bhikkhave, tadahu pavāraṇāya pavāraṇaṁ dentena chandampi dātuṁ - santi saṅghassa karaṇiya"nti.

36. Tena kho pana samayena aññataraṁ bhikkhuṁ tadahu pavāraṇāya ñātakā gaṇhiṁsu. Bhagavato etamatthaṁ ārocesuṁ. "Idha pana bhikkhave, bhikkhuṁ tadahu pavāraṇāya ñātakā gaṇhanti. Te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, 3- yāvāyaṁ bhikkhu pavāretī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto muhuttaṁ ekamantaṁ hotha. Yāvāyaṁ bhikkhu pavāraṇaṁ detī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te ñātakā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho pavāreti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṁ. Pavāreyya ce, āpatti dukkaṭassa"
.
1. "Pavāraṇāhārakassa anāpatti"ti kesuvi potthakesu na dissate.
2. "Sutto" machasaṁ to vi ja vi ma nu pa to vi
3. "Muñcetha" to vi to vi ma nu pa a vi

[BJT Page 408]

37. "Idha pana bhikkhave, bhikkhuṁ tadahu pāvāraṇāya rājāno gaṇhanti, te bhikkhu bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu pavāreti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅga tumhe āyasmanto muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhu pavāraṇaṁ detī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho pavāroti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṁ. Pavārayya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṁ tadahupavāraṇāya corā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu pavāretī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhū pavāraṇaṁ detī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho pavāroti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, nattheva vaggena saṅghena pavāretabbaṁ. Pavāreyya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṁ tadahupavāraṇāya dhuttā gaṇahanti, te [page 162] dhuttā bhikkhuhi
Bhikkhuhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu pavāretī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tamhe āyasmanto muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhu pavāraṇaṁ deti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho pavāreti'ti evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, nattheva vaggena saṅghena pavāretabbaṁ. Pavāreyya ce, āpatti dukkaṭassā"ti.

"Idha pana bhikkhave, bhikkhuṁ tadahupavāraṇāya bhikkhupaccatthikā gaṇhanti, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: 'iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ muñcatha, yāvāyaṁ bhikkhu pavāretī'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te bhikkhu paccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto muhuttaṁ ekamantaṁ hotha, yāvāyaṁ bhikkhu pavāraṇaṁ deti'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, te bhikkhupaccatthikā bhikkhūhi evamassu vacanīyā: iṅgha tumhe āyasmanto imaṁ bhikkhuṁ muhuttaṁ nissīmaṁ netha, yāva saṅgho pavāreti'ti evañcetaṁ labhetha, iccetaṁ kusalaṁ no ce labhetha, nattheva vaggena saṅghena pavāretabbaṁ. Pavāreyya ce, āpatti dukkaṭassā"ti.

38. Tena kho pana samayena aññatarasmiṁ āvāse tadahu pavāraṇāya pañca bhikkhū viharanti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ saṅghena pavāretabbanti. Mayañcamha pañca janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṁ ārecesuṁ "anujānāmi bhikkhave, pañcantaṁ saṅghe pavāretu"nti.
39. Tena kho pana samayena aññatarasmiṁ āvāse tadahu pavāraṇāya cattāro bhikkhū viharanti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā anuññātaṁ pañcannaṁ saṅghena pavāretuṁ. 1- Mayañcamha cattāro janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, catuntaṁ aññamaññaṁ pavāretuṁ. Evañca pana bhikkhave, pavāretabbaṁ. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:
40. 'Suṇantu me āyasmanto ajja pavāraṇā yadāyasmantānaṁ pattakallaṁ, mayaṁ aññamaññaṁ pavāreyyāmāti. Therena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā te bhikkhū evamassu vacanīyā: "ahaṁ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā.Vadantū maṁ āyasmanto anukampaṁ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṁ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantū maṁ āyasmanto anukampaṁ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṁ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṁ āyasmanto anukampaṁ upādāya passanto paṭikarissāmi'ti.

41. 'Navakena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṁ āvuso āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṁ āyasmanto anukampaṁ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṁ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantū maṁ āyasmanto anukampaṁ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṁ bhante āyasmante pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṁ āyasmanto anukampaṁ upādāya. Passanto paṭikarissāmi'ti.

1. "Pavāretunti" machasaṁ

[BJT Page 410]

42. Tena kho pana samayena aññatarasmiṁ āvāse tadahu pavāraṇāya tayo bhikkhū viharanti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā anuññātaṁ paññannaṁ saṅghe pavāretuṁ. Catunnaṁ aññamaññaṁ pavāretuṁ. Mayañcamha tayo janā. Kathannu kho amhehi pavāretabba"nti. Bhagavato pavāretabba"nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, tiṇṇannaṁ aññamaññaṁ pavāretuṁ. Evañca pana bhikkhave, pavāretabbaṁ. Vyattena bhikkhunā paṭibalena te bhikkhū ñāpetabbā:
43. 'Suṇantu me āyasmanto, ajja pavāraṇā, yadāyasmantānaṁ pattakallaṁ, mayaṁ aññamaññaṁ pavāreyyāmāti. Therena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṁ āvuso āyasmante pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadantu maṁ āyasmantā anukampaṁ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṁ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantū maṁ āyasmantā anukampaṁ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṁ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṁ āyasmanto anukampaṁ upādāya passanto paṭikarissāmi'ti.

44. 'Navakena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā te bhikkhu evamassu vacanīyā: "ahaṁ bhante āyasmante pavāremi diṭṭhena vā sutte vā parisaṅkāya vā vadantu maṁ āyasmanto anukampaṁ upādāya. Passanto paṭikarissāmi'ti. Dutiyampi ahaṁ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantū maṁ āyasmanto anukampaṁ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṁ bhante āyasmanate pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṁ āyasmanto anukampaṁ upādāya passanto [page 163] paṭikarissāmi'ti.

45. Tena kho pana samayena aññatarasmiṁ āvāse tadahu pavāraṇāya dve bhikkhū viharanti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā anuññātaṁ paññannaṁ saṅghe pavāretuṁ. Catunnaṁ aññamaññaṁ pavāretuṁ. Tiṇṇannaṁ aññamaññaṁ pavāretuṁ. Mayañcamha dve janā kathannu kho amhehi pavāretabba"nti. Bhagavato etamatthaṁ ārecesuṁ. "Anujānāmi bhikkhave, dvinnaṁ aññamaññaṁ pavāretuṁ. Evañca pana bhikkhave, pavāretabbaṁ. Therena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā navo bhikkhu evamassu vacanīyā: "ahaṁ āvuso āyasmantaṁ pavāremi diṭṭhena vā suttena vā parisaṅkāya vā vadatū maṁ āyasmā anukampaṁ upādāya. Pasasanto paṭikarissāmi. Dutiyampi ahaṁ āvuso āyasmantaṁ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṁ āyasmā anukampaṁ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṁ āvuso āyasmanate pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadantu maṁ āyasmā anukampaṁ upādāya. Passanto paṭikarissāmi'ti.

[BJT Page 412]

46. 'Navakena bhikkhunā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā therā bhikkhu evamassa vacanīyā: "ahaṁ bhante āyasmantaṁ pavāremi diṭṭhena vā sutte vā parisaṅkāya vā vadatū maṁ āyasmā anukampaṁ upādāya. Passanto paṭikarissāmi'ti. Dutiyampi ahaṁ bhante āyasmantaṁ pavāremi diṭṭhena vā suttena parisaṅkāya vā vadatu maṁ āyasmā anukampaṁ upādāya. Pasasanto paṭikarissāmi. Tatiyampi ahaṁ bhante āyasmanataṁ pavāremi diṭṭhena vā sutena vā parisaṅkāya vā vadatū maṁ āyasmā anukampaṁ upādāya. Passanto paṭikarissāmi'ti.
47. Tena kho pana samayena aññatarasmiṁ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Atha kho tassa bhikkhuno etadahosi: "bhagavatā anuññātaṁ paññannaṁ saṅghe pavāretuṁ. Catunnaṁ aññamaññaṁ pavāretuṁ. Tiṇṇannaṁ aññamaññaṁ pavāretuṁ. Dvinnaṁ aññamaññaṁ pavāretuṁ. Ahañcamhi ekako. Kathannu kho mayā pavāretabbanti. " Bhagavato etamatthaṁ ārecesuṁ "idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya eko bhikkhu viharati. Tena bhikkhave, bhikkhunā yattha bhikkhu paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā, so deso 1- sammajjitvā pānīyaṁ paribhojanīyaṁ upaṭṭhāpetvā āsanaṁ paññapetvā padīpaṁ katvā nisīditabbaṁ. Sace aññe bhikkhu āgacchanti, tehi saddhīṁ pavāretabbaṁ. No ce āgacchanti 'ajja me pavāraṇā'ti, adhiṭṭhātabbaṁ. No ce adhiṭṭhaheyya, āpatti dukkaṭassa. Tatra bhikkhave, yattha pañca bhikkhu viharanti, na ekassa pavāraṇaṁ āharitvā catūhi saṅghe pavāretabbaṁ. Pavāreyyuṁ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha cattāro bhikkhū viharanti, na ekassa pavāraṇaṁ āharitvā tīhi aññamaññaṁ pavāretabbaṁ. Pavāreyyuṁ ce, āpatti dukkaṭassa. Tatra bhikkhave, yattha tayo bhikkhū viharanti, [page 164] na ekassa pavāraṇaṁ āharitvā dvīhi aññamaññaṁ pavāretabbaṁ. Pavāreyyuṁ ce āpatti dukkaṭassa. Tatra bhikkhave, yattha dve bhikkhu viharanti, ekassa pavāraṇaṁ āharitvā ekena adhiṭṭhātabbaṁ. Adhiṭṭhaheyya ce, 2āpatti dukkaṭassā"ti.

48. Tena kho pana samayena aññataro bhikkhu tadahu pavāraṇāya āpattiṁ āpanno hoti. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ 'na sāpattikena pavāretabba'nti. Ahañcamhi āpattiṁ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṁ ārocesuṁ. "Idha pana bhikkhave, tadahu pavāraṇāya āpattiṁ āpanno hoti. Tena bhikkhave, bhikkhunā ekaṁ bhikkhuṁ upaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaṁ āvuso itthannāmaṁ āpattiṁ āpanno. Taṁ paṭidesemī'ti. Tena vattabbo 'passasī'ti. 'Āma pasasāmi'ti. 'Āyatiṁ saṁvareyyāsī'ti.
1. Sedese? "So deso sammajjitvā'ti = taṁ desaṁ sammajjitvā upayogatthe paccattaṁ" aṭṭhakathā. 2. "Adhiṭṭheyya" machasaṁ

[BJT Page 414]

49. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassu vacanīyo: "ahaṁ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi, 1- tadā taṁ āpattiṁ paṭikarissāmi'ti. Vatvā pavāretabbaṁ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti.

50. Tena kho pana samayena aññataro bhikkhu pavārayamāno āpattiṁ sarati. 2- Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ, na sāpattikena pavāretabba'nti. Ahañcamhi āpattiṁ āpanno. Kathannu kho mayā paṭipajjitabba?"Nti. Bhagavato etamatthaṁ ārocesuṁ. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiṁ sarati. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaṁ āvuso itthānāmaṁ āpattiṁ āpanno. Ito vuṭṭhahitvā taṁ āpattiṁ paṭikarissāmi'ti. Vatvā pavāretabbaṁ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti. "Idha pana bhikkhave, bhikkhu pavārayamāno āpattiyā vematiko hoti. Tena bhikkhave, bhikkhunā sāmanto bhikkhu emassa vacanīyo: "ahaṁ āvuso itthannāmāya āpattiyā vematiko. Yadā nibbematiko bhavissāmi. Tadā taṁ āpattiṁ paṭikarissāmi'ti vatvā pavāretabbaṁ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo'ti.

51. Tena kho pana samayena aññatarasmiṁ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṁ āpattiṁ āpanno hoti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā paññattaṁ 'na sabhāgā apatti desetabbā. Na sabhāgā āpatti paṭiggahetabbā'ti. Ayañca sabbo saṅgho sabhāgaṁ āpattiṁ āpanno. Kathannu kho amhehi paṭipajjitabba"nti.

52. Bhagavato etamatthaṁ ārocesuṁ "idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sabbo saṅgho sabhāgaṁ āpattiṁ āpanno hoti. Tena bhikkhave, bhikkhuhi eko bhikkhu sāmantā āvāsā sajjukaṁ pāhetabbo 'gacchāvuso, taṁ āpattiṁ paṭikaritvā āgaccha mayaṁ te santike taṁ āpattiṁ paṭikarissāmā'ti. Evañcetaṁ labhetha, iccetaṁ kusalaṁ. No ce labhetha, vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

53. "Suṇātu me bhante, saṅgho: 'ayaṁ sabbo saṅgho sabhāgaṁ āpattiṁ āpanno. Yadā aññaṁ bhikkhuṁ suddhaṁ anāpattikaṁ passissati, tadā tassa santike taṁ āpattiṁ paṭikarissatī'ti vatvā pavāretabbaṁ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"

1. "Bhavissāmiti" a vi to vi ma nu pa
2. "Sari" a vi ja vi ma nu pa to vi

[BJT Page 416]

54. "Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pāvāraṇāya sabbo saṅgho sabhāgāya āpattiyā vematiko hoti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho: ayaṁ sabbo saṅgho sabhāgaṁ āpattiyā vematiko. Yadā nibbematiko bhavissati, tadā taṁ āpattiṁ paṭikarissati'ti. Vatvā pavāretabbaṁ. Na tveva tappaccayā pavāraṇāya antarāyo kātabbo"
Paṭhamaka bhāṇavāraṁ niṭṭhitaṁ

1. "Paṭhama bhāṇavāro niṭṭhito" machasaṁ " paṭhama bhāṇavāraṁ niṭṭhitaṁ" [PTS]
[BJT Page 418]

1. Tena kho pana samayena aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiṁsu pañca vā atirekā vā te na jāniṁsu "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṁ. Tehi pavāriyamāne athaññe āvāsikā bhikkhu āgacchiṁsu bahutarā. Bhagavato etamatthaṁ ārocesuṁ.

2. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti [page 165] pañca vā atirekā vā te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhuhi puna pavāretabbaṁ. Pavāritānaṁ ānāpatti. 1-

3. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaṁ. Pavāritānaṁ ānāpatti. 2-

4. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ ānāpatti. 3-

5. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ ānāpatti. 4-

6. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṁ sannike pavāritabbaṁ. Pavāritānaṁ ānāpatti. 5-

[BJT Page 420]

7. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatiṁsu pañca vā atirekā vā. Te na jāniṁsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṁ. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṁ santike pavāritabbaṁ. Pavāritānaṁ anāpatti. 6-

8. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ ānāpatti. 7-

9. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ ānāpatti. 8-

10. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte avuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ ānāpatti. 9-

11. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ ānāpatti. 10-

12. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā tesaṁ sannike pavāritabbaṁ. Pavāritānaṁ ānāpatti. 11-

[BJT Page 422]

13. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniṁsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṁ. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṁ santike pavāritabbaṁ. Pavāritānaṁ anāpatti. 12-

14. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ ānāpatti. 13-

15. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ ānāpatti. 14-

16. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte sabbāya vuṭṭhitā parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ ānāpatti. 15-

Anāpattipaṇṇarasakaṁ niṭṭhitaṁ

[BJT Page 424]

1. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jāniṁsu "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavāresuṁ. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā [page 166] bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te dhammasaññino vinayasaññino vaggā samaggasaññino pavārenti. Tehi pavāritamatte athaññe āvāsikā bhikkhū āgacchanti bahutarā. - Pe - samasamā - pe - thokatarā - pe- avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū ācchanti bahutarā. - Pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 4 - 15

Vaggāvaggasaññipaṇṇarasakaṁ niṭṭhitaṁ.

[BJT Page 426]

1. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṁ pavāretuṁ? Na nu kho kappatī"ti. Vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṁ pavāretuṁ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhu sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṁ pavāretuṁ? Na nu kho kappatī"ti vematikā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 3-

4. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappati nu kho amhākaṁ pavāretuṁ? Na nu kho kappati"ti. Vematikā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 4 - 15

Vematikapaṇṇarasakaṁ niṭṭhitaṁ.

[BJT Page 428]

1. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānatti. "Atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṁ pavāretuṁ. Nāmhākaṁ na kappatī"ti. Kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 1-

2. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṁ pavāretuṁ. Nāmhākaṁ na kappatī"ti kukkūccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa. 2-

3. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṁ pavāretuṁ. Nāmhākaṁ na kappatī"ti kukkuccapakatā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi 1pavāretabbaṁ pavāritānaṁ āpatti dukkaṭassa. 3-
4. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "kappateva amhākaṁ pavāretuṁ. Nāmhākaṁ na kappati"ti. Kukkuccapakatā pavārenti. Tehi pavāritamatte - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - avuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - ekaccāya vuṭṭhitāya parisāya - pe - bahutarā - pe - samasamā - pe - thokatarā - pe - sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā - pe - samasamā - pe - thokatarā pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ āpatti dukkaṭassa
.
Kukkuccapakatapaṇṇarasakaṁ niṭṭhitaṁ.

1. "Avasesehi tesaṁ santike" ityapi

[BJT Page 430]

1. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya [page 167] sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 1-

2. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 2-

3. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamāne athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 3-

4. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Bahutarā tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa.4
5. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 5-

[BJT Page 432]

6. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 6-

7. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 7-

8. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 8-

9. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte avuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṁ sannike pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 9-

10. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 10 -

[BJT Page 434]

11. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 11
12. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte ekaccāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṁ santike pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 12
13. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti bahutarā. Tehi bhikkhave, bhikkhūhi puna pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 13-

14. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhū anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti samasamā. Pavāritā suppavāritā. Avasesehi pavāretabbaṁ. 1Pavāritānaṁ āpatti thullaccayassa. 14-

15. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te jānanti "atthaññe āvāsikā bhikkhu anāgatā"ti. Te "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Tehi pavāriyamatte sabbāya vuṭṭhitāya parisāya athaññe āvāsikā bhikkhū āgacchanti thokatarā. Pavāritā suppavāritā. Tesaṁ sannike pavāretabbaṁ. Pavāritānaṁ āpatti thullaccayassa. 15
Bhedapurekkhārapaṇṇarasakaṁ niṭṭhitaṁ

Pañcavīsatitikā niṭṭhitā

1. "Tesaṁ santike pavāretabbaṁ" machasaṁ

[BJT Page 436]

1. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya sambahulā āvāsikā bhikkhū sannipatanti pañca vā atirekā vā. Te na jānanti "atthaññe1- āvāsikā bhikkhū anto sīmaṁ okkamantī"ti. - Pe - te na jānanti "aññe āvāsikā bhikkhū antosīmaṁ okkantā"ti. - Pe - te na passanti aññe āvāsike bhikkhū antosīmaṁ okkamantī"ti. - Pe - te na suṇanti passanti "aññe āvāsike bhikkhū antosīmaṁ okkante"ti. - Pe - te suṇanti aññe āvāsikā bhikkhū antosīmaṁ okkantā"ti. Āvāsikena āvāsikā ekasatapañcasattatitikā nayato. 2Āvāsikena āgantukā, āgantukena āvāsikā, āgantukena āgantukā - peyyālamukhena sattatikasatāni honti.

2. Idha pana bhikkhave, āvāsikānaṁ bhikkhūnaṁ cātuddaso hoti. Āgantukānaṁ paṇṇaraso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṁ anuvattitabbaṁ. Sace samasamā honti āgantukehi āvāsikānaṁ anuvattitabbaṁ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṁ anuvattitabbaṁ
.
3. Idha pana bhikkhave, āvāsikānaṁ bhikkhūnaṁ paṇṇaraso hoti. Āgantukānaṁ cātuddaso. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṁ anuvattitabbaṁ. Sace samasamā honti āgantukehi āvāsikānaṁ anuvattitabbaṁ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṁ anuvattitabbaṁ
.
4. Idha pana bhikkhave, āvāsikānaṁ bhikkhūnaṁ paṭipado hoti. Āgantukānaṁ paṇṇaraso. Sace āvāsikā bahutarā honti āvāsikehi āgantukānaṁ na akāmā dātabbā sāmaggi. Āgantukehi nissīmaṁ gantvā pavāretabbaṁ. Sace samasamā honti āvāsikehi āgantukānaṁ na akāmā dātabbā sāmaggi. Āgattukehi nissīmaṁ gantvā pāvāretabbaṁ. Sace āgantukā bahutarā honti āvāsikehi āgantukānaṁ sāmaggi vā dātabbā, nissīmaṁ vā gantabbaṁ
.
5. Idha pana bhikkhave, āvāsikānaṁ bhikkhunaṁ paṇṇaraso hoti. Āgantukānaṁ pāṭipado. Sace āvāsikā bahutarā honti āgantukehi āvāsikānaṁ sāmaggi vā dātabbaṁ, nissīmaṁ vā gantabbaṁ. Sace samasamā honti āgantukehi āvāsikānaṁ sāmaggi vā dātabbā, nissīmaṁ vā gantatabbaṁ. Sace āgantukā bahutarā honti āgantukehi āvāsikānaṁ na akāmā dātabbā. Sāmaggi āvāsikehi nissīmaṁ gantavā pavāretabbaṁ.

1. "Athaññe" to vi "atthaññe"ti bahusu sihalakkharapotthakesu dissate
2. "Ekasatapañcasattatikanayato" machasaṁ

[BJT Page 438]

6. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsikānaṁ bhikkhūnaṁ āvāsikākāraṁ āvāsikaliṅgaṁ āvāsikanimittaṁ āvāsikuddesaṁ suppaññattaṁ mañcapīṭhaṁ bhisibimbohanaṁ pānīyaṁ paribhojanīyaṁ supaṭṭhitaṁ pariveṇaṁ susammaṭṭhaṁ. Passitvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti - pe - te vematiko vicinanti vicinitvā passanti. Passitvā pāṭekkaṁ pavārenti. Āpatti dukkaṭassa - pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

7. Idha pana bhikkhave, āgantukā bhikkhū suṇanti āvāsikānaṁ bhikkhūnaṁ āvāsikākāraṁ āvāsikaliṅgaṁ āvāsikanimittaṁ āvāsikuddesaṁ caṅkamantānaṁ padasaddaṁ sajjhāyasaddaṁ ukkāsitasaddaṁ khipitasaddaṁ sutvā vematikā honti "atthi nu kho āvāsikā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti - pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṁ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā. "Nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

8. Idha pana bhikkhave, āvāsikā bhikkhū passanti agantukānaṁ bhikkhūnaṁ āgantūkānaṁ āgantūkaliṅgaṁ āgantūkanimittaṁ āgantūkūddesaṁ aññātakaṁ pattaṁ aññātakaṁ cīvaraṁ aññātakaṁ nisīdanaṁ pādānaṁ dhotaṁ udakanissekaṁ. 1- Passitvā vematikā honti "atthi nu kho āgantukā bhikkhū natthi nu kho"ti. Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematiko vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti. Anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṁ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

9. Idha pana bhikkhave, āvāsikā bhikkhū suṇanti agantukānaṁ bhikkhūnaṁ āgantukākāraṁ āvāsikaliṅgaṁ āgantukanimittaṁ āgantukuddesaṁ āgacchantānaṁ padasaddaṁ upāhanāpapphoṭhanaddaṁ 2- ukkāsitasaddaṁ khipitasaddaṁ. Sutvā vematikā honti. "Atthi nu kho āgantukā bhikkhū natthi nu kho"ti.

1. "Udakanisekaṁ" itipi - aṭṭhakathā.
2. "Upāhatapapphoṭhanasaddaṁ" machasaṁ a vi to vi

[BJT Page 440]

Te vematikā na vicinanti. Avicinitvā pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā na passanti. Apassitvā pavārenti. Anāpatti. - Pe - te vematikā vicinanti. Vicinitvā passanti. Passitvā ekato pavārenti anāpatti. - Pe - te vematiko vicinanti. Vicinitvā passanti. Passitvā pāṭekkaṁ pavārenti. Āpatti dukkaṭassa. - Pe - te vematikā vicinanti. Vicinitvā passanti passitvā "nassantete vinassantete. Ko tehi attho"ti bhedapurekkhārā pavārenti. Āpatti thullaccayassa.

10. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū nānāsaṁvāsake. Te samānasaṁvāsakadiṭṭhiṁ paṭilabhanti. Samānasaṁvāsakadiṭṭhiṁ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaṁ pavārenti. Anāpatti.
11. Idha pana bhikkhave, āgantukā bhikkhū passanti āvāsike bhikkhū samānasaṁvāsake. Te nānāsaṁvāsakadiṭṭhiṁ paṭilabhanti. Nānāsaṁvāsakadiṭṭhiṁ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti. Dukkaṭassa - pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṁ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

12. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū nānāsaṁvāsake. Te samānasaṁvāsakadiṭṭhiṁ paṭilabhanti. Samānasaṁvāsakadiṭṭhiṁ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Anāpatti. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā nābhivitaranti. Anabhivitaritvā pāṭekkaṁ pavārenti. Anāpatti.

13. Idha pana bhikkhave, āvāsikā bhikkhū passanti āgantuke bhikkhū samānasaṁvāsake. Te nānāsaṁvāsakadiṭṭhiṁ paṭilabhanti. Nānāsaṁvāsakadiṭṭhiṁ paṭilabhitvā na pucchanti. Apucchitvā ekato pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā pāṭekkaṁ pavārenti. Āpatti dukkaṭassa. - Pe - te pucchanti. Pucchitvā abhivitaranti. Abhivitaritvā ekato pavārenti. Anāpatti.

14. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

[BJT Page 442]

17. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhu ko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

18. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

19. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

20. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

21. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo. Aññatra saṅghena aññatra antarāyā.

22. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra saṅghena aññatra antarāyā.

23. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

24. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

25. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

26. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

27. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

28. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 444]

29. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.
30. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.
31. Na bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo. Yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

32. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṁvāsakā yaṁ jaññā "sakkomi ajjeva gantu"nti.

33. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko anāvāso yatthassu bhikkhū samānasaṁvāsakā yaṁ jaññā "sakkomi ajjeva gantu"nti. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṁvāsakā yaṁ jaññā "sakkomi ajjeva gantu"nti.

34. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā anāvāsā sabhikkhuko āvāso yatthassu bhikkhū samānasaṁvāsakā yaṁ jaññā "sakkomi ajjeva gantu"nti. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhū samānasaṁvāsakā yaṁ jaññā "sakkomi ajjeva gantu"nti.
35. Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso yatthassu bhikkhu samānasaṁvāsakā yaṁ jaññā "sakkomi ajjeva gantu"nti.

Gantabbo bhikkhave, tadahu pavāraṇāya sabhikkhukā avāsā vā abhikkhukā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā yatthassu bhikkhu samānasaṁvāsakā yaṁ jaññā "sakkomi ajjeva gantu"nti.

36. Na bhikkhave, bhikkhuniyā nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti [page 168] dukkaṭassa.

37. Na sikkhamānāya, - pe - na sāmaṇerassa - pe - na sāmaṇerāya - pe - na sikkhaṁ paccakkhātakassa - pe - na antimavatthuṁ ajjhāpannakassa nisinnanaparisāya pavāretabbaṁ. Yo pavāreyaya āpatti dukkaṭassa

38. Na āpattiyā adassane ukkhittakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya yathādhammo kāretabbo.

39. Na āpattiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya yathādhammo kāretabbo.

Na pāpikāyadiṭṭhiyā appaṭikamme ukkhittakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya yathādhammo kāretabbo.

40. Na paṇḍakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.

[BJT Page 446]
41. Na theyyasaṁvāsakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.
Na titthiyapakkantakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.
Na tiracchānagatassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.

Na mātughātakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.

Na pitūghātakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.

Na arahantaghātakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.

Na bhikkhuṇidusakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.

Na saṅghabhedakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.

Na lohituppādakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.
Na ubhatobyañjanakassa nisinnaparisāya pavāretabbaṁ. Yo pavāreyya āpatti dukkaṭassa.
42. Na bhikkhave, pārivāsikapavāraṇādānena pavāretabbaṁ. Aññatra avuṭṭhitāya parisāya.
43. Na ca bhikkhave, apavāraṇāya pavāretabbaṁ. Aññatra saṅghasāmaggiyā'ti.

Dutiyakabhāṇavāraṁ niṭṭhitaṁ 1-

1. "Dutiyakabhāṇavāro niṭṭhito" machasaṁ

[BJT Page 448]

1. Tena kho pana samayena kosalesu janapadesu aññatarasmiṁ āvāse tadahu pavāraṇāya savarakabhayaṁ ahosi. Bhikkhū nāsakkhiṁsu tevācikaṁ pavāretuṁ. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave dvevācikaṁ pavāretu"nti. Bāḷhataraṁ savarakabhayaṁ ahosi. Bhikkhū nāsakkhiṁsu dvevācikaṁ pavāretuṁ. Bhagavato etamatthaṁ ārocesuṁ: "anujānāmi bhikkhave,ekavācikaṁ pavāratū,nti.Boḷhataraṁ savarakabhayaṁ ahosi.Bhikkhū nāsakkhiṁsu ekavācikaṁ pavāretūṁ.Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave,samānavassitaṁ pavāretu"nti.

2. Tena kho pana samayena aññatarasmiṁ āvāse tadahu pavāraṇāya manussehi dānaṁ dentehi yebhuyyena ratti khepitā hoti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "manussehi dānaṁ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṁ pavāressati. Appavārito'va saṅgho bhavissati athāyaṁ ratti vihāyissati. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṁ ārocesuṁ: "idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya manussehi dānaṁ dentehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaṁ 1evaṁ hoti 'manussehi dānaṁ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṁ pavāressati appavārito'va saṅgho bhavissati. Athāyaṁ ratti vihāyissati'ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi [page 169] dānaṁ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṁ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaṁ ratti vihāyissati. Yadi saṅghassa pattakallaṁ saṅgho dvevācikaṁ pavāreyya. 'Suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṁ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaṁ ratti vihāyissati. Yadi saṅghassa pattakallaṁ saṅgho ekavācikaṁ pavāreyya. 'Suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṁ pavāressati appavārito'va saṅgho bhavissati athāyaṁ ratti vihāyissati. Yadi saṅghassa pattakallaṁ saṅgho samānavassikaṁ pavāreyyā"ti.

3. Idha pana bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya bhikkhūhi dhammaṁ bhaṇantehi yebhuyyena ratti khepitā hoti. Tatra ce bhikkhūnaṁ evaṁ hoti 'manussehi dānaṁ dentehi yebhuyyena ratti khepitā, sace saṅgho tevācikā pavāressati appavārito'va saṅgho bhavissati. Athāyaṁ ratti vibhāyissati'ti, byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho bhikkhūhi kalahaṁ karontehi yebhuyyena ratti khepitā, sace saṅgho tevācikaṁ pavāressati appavārito'va saṅgho bhavissati. Athāyaṁ ratti vibhāyissati. Yadi saṅghassa pattakallaṁ saṅgho dvevācikaṁ 'suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā. Sace saṅgho tevācikaṁ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaṁ ratti vibhāyissati. Yadi saṅghassa pattakallaṁ saṅgho dvocikaṁ 'suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṁ pavāressati appavārito'va saṅgho bhavissati athāyaṁ ratti vibhāyissati. Yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṁ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaṁ ratti vibhāyissati. Yadi saṅghassa ekavācicikaṁ 'suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṁ pavāressati appavārito'va saṅgho bhavissati athāyaṁ ratti vibhāyissati yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṁ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaṁ ratti vibhāyissati. Yadi saṅghassa samānavassikaṁpavāreyyāti 'suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṁ pavāressati appavārito'va saṅgho bhavissati athāyaṁ ratti vibhāyissati yadi saṅghassa ñāpetabbo: 'suṇātu me bhante, saṅgho manussehi dānaṁ dentehi yebhuyyena ratti khepitā sace saṅgho tevācikaṁ pavāressati. Appacārito'va saṅgho bhavissati. Athāyaṁ ratti vibhāyissati. Yadi saṅghassa samānavassikaṁ pavāreyyā"ti.

1. "Bhikkhave bhikkhunaṁ" machasaṁ 2. "Vinicchantehi" to vi ma nu pa ja vi

[BJT Page 450]

4. Tena kho pana samayena kosalesu janapadesu aññatarasmiṁ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti. Parittañca anovassikaṁ 1- hoti. Mahā ca megho 2uggato hoti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "ayaṁ kho mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṁ mahā ca megho uggato. Sace saṅgho tevācikaṁ pavāressati, appavārito'va saṅgho bhavissati. Athāyaṁ megho pavassissati. 3Kathannu kho amhehi paṭipajjitabbaṁ"nti. Bhagavato etamatthaṁ ārocesuṁ "idha bhikkhave, aññatarasmiṁ āvāse tadahu pavāraṇāya mahābhikkhusaṅgho sannipatito hoti. Parittañca anovassikaṁ hoti. Mahā ca mogho uggato hoti. Tatra ce bhikkhūnaṁ evaṁ hoti. 'Ayaṁ kho mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṁ. Mahā ca megho uggato. Sace saṅgho tevācikaṁ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaṁ megho pavassissati'ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante saṅgho, ayaṁ mahābhikkhusaṅgho sannipatito. Parittañca anovassikaṁ. Mahā ca megho uggato. Sace saṅgho tevācikaṁ pavāressati, appavārito'va saṅgho bhavissati, athāyaṁ megho pavassissati. Yadi saṅghassa pattakallaṁ saṅgho bhavissati. 'Suṇātu me bhante, saṅgho ayaṁ mahābhikkhusaṅgho sannipatito parittañca anovassikaṁ mahā ca megho uggato. Sace sakātuṁ. Tevācikaṁ pavāressati appavārito'va saṅgho bhavissati. Athāyaṁ megho pavassissati yadi saṅghassa pattakallaṁ saṅgho samānavassikaṁ pavāreyyā"ti.

5. "Idha kho bhikkhave aññatarasmiṁ āvāse tadahu pavāraṇāya rājantarāyo hoti - pe - corantarāyo hoti - pe - agyantarāyo hoti - pe - udakantarāyo heti - pe manussantarāya pe amanussantarāya pe - vāḷantarāyo hoti - pe - siriṁsapantarāyo hoti - pe - jīvitantarāyo hoti - pe - brahmacariyantarāyo hoti. Tatra ce bhikkhūnaṁ evaṁ hoti 'ayaṁ kho brahmacariyantarāyo [page 170] sace saṅgho tevācikaṁ pavāressati. Appavārito'va saṅgho bhavissati. Athāyaṁ brahmacariyantarāyo bhavissati'ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante, saṅgho ayaṁ brahmacariyantarāyo. Sace saṅgho tevācikaṁ pavāressati, appavārito'va saṅgho bhavissati. Athāyaṁ brahmacariyantarāyo bhavissati. Yadi saṅghassa pattakallaṁ, dvocikaṁ - pe - ekacācikaṁ - pe - samānavassikaṁ pavāreyyā"ti.

6. Tena kho pana samayena chabbaggiyā bhikkhū sāpattikā pavārenti bhagavato etamatthaṁ ārocasuṁ: "na bhikkhave, sāpattikena pavāretabbaṁ. Yo pavareyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, yo sāpattiko pavāreti, tassa okāsaṁ kārāpetvā āpattiyā codetu"nti.

1. "Anovassakaṁ" a vi ja vi to vi 2. "Mahāmeso" ja vi
3. "Vassissati" to vi ma nupa

[BJT Page 452]

7. Tena kho pana samayena chabbaggiyā bhikkhū okāsaṁ kārāpiyamānā na icchanti okāsaṁ kātuṁ. Bhagavato etamatthaṁ ārocasuṁ: "anujānāmi bhikkhave, okāsaṁ akarontassa pavāraṇaṁ ṭhapetuṁ. Evañca pana bhikkhave, ṭhapetabbā: tadahu pavāraṇāya cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhibhute saṅghamajjhe udāharitabbaṁ: 'suṇātu me bhante, saṅgho. Itthannāmo puggalo sāpattiko. Tassa pavāraṇaṁ ṭhapemi. Na tasmīṁ sammukhibhute pavāretabba'nti. Ṭhapitā hoti pavāraṇā".

8. Tena kho pana samayena chabbaggiyā bhikkhū "puramhākaṁ pesalā bhikkhu pavāraṇaṁ ṭhapentī"ti. Paṭigacceva suddhānaṁ bhikkhūnaṁ anāpattikānaṁ avatthusmiṁ akāraṇe pavāraṇaṁ ṭhapenti. Pavāritānampi pavāraṇaṁ ṭhapenti. Bhagavato etamatthaṁ ārocasuṁ: "na bhikkhave, suddhānaṁ bhikkhūnaṁ anāpattikānaṁ avatthusmiṁ akāraṇe pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa. Na ca bhikkhave, pavāritānampi pavāraṇā ṭhapetabbā. Yo ṭhapeyya, āpatti dukkaṭassa"

9. "Evaṁ kho bhikkhave, ṭhapitā hoti pavāraṇā, evaṁ aṭṭhapitā. Kathaṁ ca bhikkhave, aṭṭhapitā hoti pavāraṇā? Tevācikāya ce bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṁ ṭhapeti, aṭṭhapitā hoti pavāraṇā. Dvevācikāya ce bhikkhave, - pe - ekavācikāya ce bhikkhave, - pe - samānavassikāya ce bhikkhave, pavāraṇāya bhāsitāya lapitāya pariyositāya pavāraṇaṁ ṭhapeti, [page 171] aṭṭhapitā hoti pavāraṇā. Evaṁ kho bhikkhave, aṭṭhapitā hoti pavāraṇā."

11. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṁ ṭhapeti. Tañce bhikkhuṁ aññe bhikkhū jānanti 'ayaṁ kho āyasmā aparisuddhakāyasamācāro aparisuddhavacisamācāro āparisuddhaājivo, bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaṁ dātu'nti. 'Alaṁ bhikkhu, mā bhaṇḍanaṁ, mā kalahaṁ, mā viggahaṁ mā vivāda'nti. Omadditvā saṅghena pavāretabbaṁ."

12. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṁ ṭhapeti. Tañce bhikkhuṁ aññe bhikkhū jānanti 'ayaṁ kho āyasmā parisuddhakāyasamācāro aparisuddhavacisamācāro āparisuddhājivo, bālo avyatto na paṭibalo anuyuñjiyamāno anuyogaṁ dātu'nti. 'Alaṁ bhikkhu, mā bhaṇḍanaṁ, mā kalahaṁ, mā viggahaṁ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaṁ."

[BJT Page 454]

13. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṁ ṭhapeti. Tañce bhikkhuṁ aññe bhikkhū jānanti 'ayaṁ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro āparisuddhājivo, bālo avyatto na paṭibalo. Anuyuñjiyamāno anuyogaṁ dātu'nti. 'Alaṁ bhikkhu, mā bhaṇḍanaṁ mā kalahaṁ, mā viggahaṁ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaṁ,"

14. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhu bhikkhussa pavāraṇaṁ ṭhapeti. Tañce bhikkhuṁ aññe bhikkhu jānanti. 'Ayaṁ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro parisuddhājivo, bālo avyatto na paṭibalo. Anuyuñjiyamāno anuyogaṁ dātu'nti. 'Alaṁ bhikkhu, mā bhaṇḍanaṁ, mā kalahaṁ, mā viggahaṁ, mā vivāda'nti. Omadditvā saṅghena pavāretabbaṁ."

15. "Idha pana bhikkhave, tadahu pavāraṇāya bhikkhū bhikkhussa pavāraṇaṁ ṭhapeti. Tañce bhikkhuṁ aññe bhikkhū jānanti. 'Ayaṁ kho āyasmā parisuddhakāyasamācāro parisuddhavacisamācāro parisuddhājivo, paṇḍito vyatto paṭibalo anuyuñjiyamāno anuyogaṁ dātu'nti. So evamassa vacanīyo: 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno pavāraṇaṁ ṭhapesi, kimhi naṁ ṭhapesi? Silavipattiyā 1- ṭhapesi? Ācāravipattiyā ṭhapesi? [page 172] diṭṭhivipattiyā ṭhapesi'ti?"

16. "So ce evaṁ vadeyya: 'silavipattiyā vā ṭhapemi. Ācāravipattiyā vā ṭhapemi. Diṭṭhivipattiyā vā ṭhapemi'ti. So evamassa vacanīyo: 'jānāti 2- panāyasmā silavipattiṁ? Jānāti ācāravipattiṁ? Jānāti diṭṭhivipatti'nti?. So ce evaṁ vadeyya: 'jānāmi kho ahaṁ āvuso silavipattiṁ jānāmi. Ācāra vipattiṁ jānāmi. Diṭṭhivipatti'nti. So evamassa vacanīyo. 'Katamā panāvuso silavipatti? Katamā ācāravipatti? Katamā diṭṭhivipattī"ti?

17. " So ce evaṁ vadeyya: - 'cattāri pārājikāni terasa saṅghādisesā ayaṁ sīlavipatti. Thullaccayaṁ pācittiyaṁ pāṭidesanīyaṁ dukkaṭaṁ dubbhāsitaṁ ayaṁ ācāravipatti. Micchādiṭṭhi antaggāhikādiṭṭhi ayaṁ diṭṭhivipatti'ti. So evamassa vacanīyo: 'yaṁ kho tvaṁ āvuso imassa bhikkhuno pavāraṇaṁ ṭhapesi, diṭṭhena ṭhapesi? Sutena ṭhapesi? Parisaṅkāya ṭhapesī'ti?".

1. "Sīlavipattiyā vā' machasaṁ 2. "Jānāsi" machasaṁ

[BJT Page 456]

18. "So ce evaṁ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapesi. Kinte diṭṭhaṁ? Kinti te diṭṭhaṁ? Kadā te diṭṭhaṁ? Kattha te diṭṭhaṁ? Pārājikaṁ ajjhāpanno diṭṭho? Saṅghādisesaṁ ajjhāpanno diṭṭho? Thullaccayaṁ ajjhapanno diṭṭho? Kattha ca tvaṁ ahosi? Kattha cāyaṁ bhikkhu ahosi? Kiñca tvaṁ karosi? Kiñcāyaṁ bhikkhu karotī?"Ti.

"So ce evaṁ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapesi. Kinte diṭṭhaṁ? Kinti te diṭṭhaṁ? Kadā te diṭṭhaṁ? Kattha te diṭṭhaṁ? Pārājikaṁ ajjhāpanno diṭṭho? Saṅghādisesaṁ ajjhāpanno diṭṭho? Pācittiyaṁ ajjhapanno diṭṭho? Kattha ca tvaṁ ahosi? Kattha cāyaṁ bhikkhu ahosi? Kiñca tvaṁ karosi? Kiñcāyaṁ bhikkhu karotī?"Ti.

"So ce evaṁ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapesi. Kinte diṭṭhaṁ? Kinti te diṭṭhaṁ? Kadā te diṭṭhaṁ? Kattha te diṭṭhaṁ? Pārājikaṁ ajjhāpanno diṭṭho? Saṅghādisesaṁ ajjhāpanno diṭṭho? Pāṭidesanīyaṁ ajjhapanno diṭṭho? Kattha ca tvaṁ ahosi? Kattha cāyaṁ bhikkhu ahosi? Kiñca tvaṁ karosi? Kiñcāyaṁ bhikkhu karotī?"Ti.

"So ce evaṁ vadeyya: diṭṭhena vā ṭhapemi. Sutte vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapesi. Kinte diṭṭhaṁ? Kinti te diṭṭhaṁ? Kadā te diṭṭhaṁ? Kattha te diṭṭhaṁ? Pārājikaṁ ajjhāpanno diṭṭho? Saṅghādisesaṁ ajjhāpanno diṭṭho? Dukkaṭaṁ ajjhapanno diṭṭho? Kattha ca tvaṁ ahosi? Kattha cāyaṁ bhikkhu ahosi? Kiñca tvaṁ karosi? Kiñcāyaṁ bhikkhu karotī?"Ti.

"So ce evaṁ vadeyya: diṭṭhena vā ṭhapemi. Sutena vā ṭhapemi. Parisaṅkāya vā ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapesi. Kinte diṭṭhaṁ? Kinti te diṭṭhaṁ? Kadā te diṭṭhaṁ? Kattha te diṭṭhaṁ? Pārājikaṁ ajjhāpanno diṭṭho? Saṅghādisesaṁ ajjhāpanno diṭṭho? Dubbhāsitaṁ ajjhapanno diṭṭho? Kattha ca tvaṁ ahosi? Kattha cāyaṁ bhikkhu ahosi? Kiñca tvaṁ karosi? Kiñcāyaṁ bhikkhu karotī?"Ti.

19. "So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapemi. Api ca sutena pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno sutena pavāraṇaṁ ṭhapesi. Kinte sutaṁ? Kinti te sutaṁ? Kadā te sutaṁ? Kattha te sutaṁ? Pārājikaṁ ajjhāpannoti sutaṁ? Saṅghādisesaṁ ajjhāpannoti sutaṁ? Thullaccayaṁ ajjhāpannoti sutaṁ ? Bhikkhussa sutaṁ? Bhikkhuṇiyā sutaṁ? Sikakhamānāya sutaṁ? Sāmaṇerassa sutaṁ? Sāmaṇeriyā sutaṁ? Upāsakassa sutaṁ? Upāsikāya sutaṁ? Rājānaṁ sutaṁ? Rājamahāmattānaṁ sutaṁ? Titthiyānaṁ sutaṁ? Titthiyasāvakānaṁ suta?Nti"

"So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapemi api ca sutena pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno sutena pavāraṇaṁ ṭhapesi. Kinte sutaṁ? Kinti te sutaṁ? Kadā te sutaṁ? Kattha te sutaṁ? Pārājikaṁ ajjhāpannoti sutaṁ? Saṅghādisesaṁ ajjhāpannoti sutaṁ pācittiyaṁ ajjhāpannoti sutaṁ? Bhikkhussa sutaṁ? Bhikkhuṇiyā sutaṁ? Sikakhamānāya sutaṁ? Sāmaṇerassa sutaṁ? Sāmaṇeriyā sutaṁ? Upāsakassa sutaṁ? Upāsikāya sutaṁ? Rājānaṁ sutaṁ? Rājamahāmattānaṁ sutaṁ? Titthiyānaṁ sutaṁ? Titthiyasāvakānaṁ suta?Nti"

"So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapemi. Api ca sutena pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno sutena pavāraṇaṁ ṭhapesi. Kinte sutaṁ? Kinti te sutaṁ? Kadā te sutaṁ? Kattha te sutaṁ? Pārājikaṁ ajjhāpannoti sutaṁ? Saṅghādisesaṁ ajjhāpannoti sutaṁ? Pāṭidesanīyaṁ ajjhāpannoti sutaṁ? Bhikkhussa sutaṁ? Bhikkhuṇiyā sutaṁ? Sikakhamānāya sutaṁ? Sāmaṇerassa sutaṁ? Sāmaṇeriyā sutaṁ? Upāsakassa sutaṁ? Upāsikāya sutaṁ? Rājānaṁ sutaṁ? Rājamahāmattānaṁ sutaṁ? Titthiyānaṁ sutaṁ? Titthiyasāvakānaṁ suta?Nti"

"So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapemi. Api ca sutena pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno sutena pavāraṇaṁ ṭhapesi. Kinte sutaṁ? Kinti te sutaṁ? Kadā te sutaṁ? Kattha te sutaṁ? Pārājikaṁ ajjhāpannoti sutaṁ? Saṅghādisesaṁ ajjhāpannoti dukkaṭaṁ ajjhāpannoti sutaṁ? Bhikkhussa sutaṁ? Bhikkhuṇiyā sutaṁ? Sikakhamānāya sutaṁ? Sāmaṇerassa sutaṁ? Sāmaṇeriyā sutaṁ? Upāsakassa sutaṁ? Upāsikāya sutaṁ? Rājānaṁ sutaṁ? Rājamahāmattānaṁ sutaṁ? Titthiyānaṁ sutaṁ? Titthiyasāvakānaṁ suta?Nti"

"So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno diṭṭhena pavāraṇaṁ ṭhapemi. Api ca sutena pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo 'yaṁ kho tvaṁ āvuso, imassa bhikkhuno sutena pavāraṇaṁ ṭhapesi. Kinte sutaṁ? Kinti te sutaṁ? Kadā te sutaṁ? Kattha te sutaṁ? Pārājikaṁ ajjhāpannoti sutaṁ? Saṅghādisesaṁ ajjhāpannoti sutaṁ? Dubbhāsitaṁ ajjhāpannoti sutaṁ? Bhikkhussa sutaṁ? Bhikkhuṇiyā sutaṁ? Sikakhamānāya sutaṁ? Sāmaṇerassa sutaṁ? Sāmaṇeriyā sutaṁ? Upāsakassa sutaṁ? Upāsikāya sutaṁ? Rājānaṁ sutaṁ? Rājamahāmattānaṁ sutaṁ? Titthiyānaṁ sutaṁ? Titthiyasāvakānaṁ suta?Nti"

20. "So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno sutena pavāraṇaṁ ṭhapemi. Api ca parisaṅkāya pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo'yaṁ kho tvaṁ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṁ ṭhapesi. Kiṁ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṁ [page 173] ajjhāpannoti parisaṅkasi? Saṅghādisesaṁ
Ajjhāpannoti parisaṅkasi? Thullaccayaṁ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā? Parisaṅkasi? Sāmaṇerassa sutvā? Parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṁ sutvā parisaṅkasi? Rājamahāmattānaṁ sutvā parisaṅkasi? Titthiyānaṁ sutvā parisaṅkasi? Titthiyasāvakānaṁ sutvā parisaṅkasī?Ti"

"So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno sutena pavāraṇaṁ ṭhapemi. Api ca parisaṅkāya pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo'yaṁ kho tvaṁ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṁ ṭhapesi. Kiṁ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṁ ajjhāpannoti parisaṅkasi? Saṅghādisesaṁ ajjhāpannoti parisaṅkasi? Pacittiyaṁ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṁ sutvā parisaṅkasi? Rājamahāmattānaṁ sutvā parisaṅkasi? Titthiyānaṁ sutvā parisaṅkasi? Titthiyasāvakānaṁ sutvā parisaṅkasī?Ti"

"So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno suttena pavāraṇaṁ ṭhapemi. Api ca parisaṅkāya pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo'yaṁ kho tvaṁ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṁ ṭhapesi. Kiṁ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṁ ajjhāpannoti parisaṅkasi? Saṅghādisesaṁ ajjhāpannoti parisaṅkasi? Paṭidesanīyaṁ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṁ sutvā parisaṅkasi? Rājamahāmattānaṁ sutvā parisaṅkasi? Titthiyānaṁ sutvā parisaṅkasi? Titthiyasāvakānaṁ sutvā parisaṅkasī?Ti"
"So ce evaṁ vadeyya: 'na kho ahaṁ avuso imassa bhikkhuno suttena pavāraṇaṁ ṭhapemi. Api ca parisaṅkāya pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo'yaṁ kho tvaṁ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṁ ṭhapesi. Kiṁ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṁ ajjhāpannoti parisaṅkasi? Saṅghādisesaṁ ajjhāpannoti parisaṅkasi? Dukkaṭaṁ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṁ sutvā parisaṅkasi? Rājamahāmattānaṁ sutvā parisaṅkasi? Titthiyānaṁ sutvā parisaṅkasi? Titthiyasāvakānaṁ sutvā parisaṅkasī?Ti"

"So ce evaṁ vadeyya: 'na kho ahaṁ āvuso imassa bhikkhuno suttena pavāraṇaṁ ṭhapemi. Api ca parisaṅkāya pavāraṇaṁ ṭhapemi'ti. So evamassa vacanīyo'yaṁ kho tvaṁ āvuso, imassa bhikkhuno parisaṅkāya pavāraṇaṁ ṭhapesi. Kiṁ parisaṅkasi? Kinti parisaṅkasi? Kattha parisaṅkasi? Pārājikaṁ ajjhāpannoti parisaṅkasi? Saṅghādisesaṁ ajjhāpannoti parisaṅkasi? Dubbhāsitaṁ ajjhāpannoti parisaṅkasi? Bhikkhussa sutvā parisaṅkasi? Bhikkhuṇiyā sutvā parisaṅkasi? Sāmaṇerassa sutvā parisaṅkasi? Sāmaṇeriyā sutvā parisaṅkasi? Upāsakassa sutvā parisaṅkasi? Upāsikāya sutvā parisaṅkasi? Rājānaṁ sutvā parisaṅkasi? Rājamahāmattānaṁ sutvā parisaṅkasi? Titthiyānaṁ sutvā parisaṅkasi? Titthiyasāvakānaṁ sutvā parisaṅkasī?Ti"

21. "So ce evaṁ vadeyya: 'na kho ahaṁ āvuso imassa bhikkhuno parisaṅkāya pavāraṇaṁ ṭhapemi. Api ca ahaṁ 1- na jānāmi - kena ahaṁ imassa bhikkhuno pavāraṇaṁ ṭhapemi'ti. So ce bhikkhave, codako bhikkhu anuyogena viññunaṁ sabrahmacārīnaṁ cittaṁ na ārādheti. 'Ananuvādo cudito bhikkhū'ti alaṁ vacanāya. So ce bhikkhave, codako bhikkhu anuyogena viññunaṁ sabrahmacārīnaṁ cittaṁ ārādheti, 'sānuvādo cutito bhikkhū'ti. Alaṁ vacanāya"
.
1. "Api ca ahampi" machasaṁ

[BJT Page 458]

22. "So ce bhikkhave, codako bhikkhu amūlakena pārājikena anuddhaṁsitaṁ paṭijānāti, saṅghadisesaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena saṅghādisesena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena thullaccayena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

"So ce bhikkhave codako bhikkhu amūlakena pācittiyena anuddhaṁsitaṁ paṭijānāti, pācittiyaṁ āropetvā saṅghena saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena pācittiyena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena pācittiyena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

"So ce bhikkhave codako bhikkhu amūlakena pāṭidesanīyena anuddhaṁsitaṁ paṭijānāti, pāṭidesanīyaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena pāṭidesanīyena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena pāṭidesaniyena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

"So ce bhikkhave codako bhikkhu amūlakena dukkaṭena anuddhaṁsitaṁ paṭijānāti, dukkaṭaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena dukkaṭena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena dukkaṭena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

"So ce bhikkhave codako bhikkhu amūlakena dubbhāsitena anuddhaṁsitaṁ paṭijānāti, dubbhāsitaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena dubbhāsitena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ. So ce bhikkhave, codako bhikkhu amūlakena dubbhāsitena anuddhaṁsitaṁ paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

23. "So ce bhikkhave cudito bhikkhu pārājikaṁ ajjhāpannoti paṭijānāti, nāsetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu saṅghādisesaṁ ajjhāpannoti paṭijānāti, saṅghodisesaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu thullaccayaṁ ajjhāpannoti paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

"So ce bhikkhave cudito bhikkhu thullaccayaṁ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu thullaccayena ajjhāpannoti paṭijānāti, thullaccayaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu thullaccayaṁ ajjhāpannoti paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

"So ce bhikkhave cudito bhikkhu pācittiyaṁ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu pācittiyena ajjhāpannoti paṭijānāti, pācittiyaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu pācittiyaṁ ajjhāpannoti paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

"So ce bhikkhave cudito bhikkhu pāṭidesanīyaṁ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu pāṭidesanīyena ajjhāpannoti paṭijānāti, pācaṭidesanīyaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu pāṭidesanīyaṁ ajjhāpannoti paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

"So ce bhikkhave cudito bhikkhu dukkaṭaṁ ajjhāpannoti paṭijānāti,
Nāsetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu dukkaṭena ajjhāpannoti paṭijānāti, dukkaṭaṁ āropetvā saṅghena pavāretabbaṁ. So ce bhikkhave, cudito bhikkhu dukkaṭaṁ ajjhāpannoti paṭijānāti, yathādhammaṁ kārāpetvā saṅghena pavāretabbaṁ"

24. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṁ ajjhāpanno hoti. Ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave, bhikkhu thullaccayadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā. Yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya thullaccayaṁ ajjhāpanno hoti. Ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu [page 174] pācittiyadiṭṭhino honti. - Pe - ekacce bhikkhu thullaccayadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīya diṭṭhino honti. - Pe - ekacce bhikkhu thullaccaya diṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu thullaccayadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā. Yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti.

[BJT Page 460]

25. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya pācittiyaṁ ajjhāpanno hoti. Ekacce bhikkhū pācittiyadiṭṭhino honti. Ekacce bhikkhū saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū pācittiyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā. Yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu pācittiyadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu pācittiya diṭṭhino honti. Ekacce bhikkhu pāṭidesaniyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu pācittiyadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu pācitiyadiṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu pācittiyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā. Yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti.

26. "(Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) pāṭidesanīyaṁ ajjhāpanno hoti. (Ekacce bhikkhu pāṭidesaniyadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhu pāṭidesaniyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā. Yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesatiyadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu pāṭidesaniyadiṭhino honti. Ekacce bhikkhu pācittiyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesaniyadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu pāṭidesaniya diṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu pāṭidesaniyadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā)'ti.
25 - 28 - Idha pana pācittiyato yāva dubbhāsitāpattiyā āgatā pāḷi vattamāna potthakesu "idha pana bhikkhave bhikkhu tadahu pavāraṇāya pācittiyaṁ ajjhāpanno hoti pāṭidesanīyaṁ ajjhāpanno hoti" iccādinā peyyālamukhena atisaṅkhittattā avisadā tasmāmbhehi sukhagahaṇatthāya āpattivāravasena "(- )" imehi attaritapadāni pāḷinayaṁ nissāya peyyālamukhena uddharitāni.
[BJT Page 462]

27. ("Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) dukkaṭaṁ ajjhāpanno hoti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū dukkaṭadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā, yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu thullaccaya diṭṭhino honti. - Pe - idha pana bhikkhave - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu
Pācittiyadiṭṭhino honti - pe - idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīyadiṭṭhino honti. - Pe - idha pana bhikkhave, - pe - ekacce bhikkhu dukkaṭadiṭṭhino honti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ye te bhikkhave bhikkhu dukkaṭadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā. Yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti. )

28. "(Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya) dubbhāsitaṁ ajjhāpanno hoti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu saṅghādisesadiṭṭhino honti. Ye te bhikkhave bhikkhū dubbhāsitadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā. Yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti. Idha pana bhikkhave, tadahu pāvāraṇaya dubbhāsitaṁ ajjhāpanno hoti. Ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu thullaccayadiṭṭhino honti. (- Pe - idha pana bhikkhave) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu pācittiyadiṭṭhino honti. (- Pe - idha pana bhikkhave, - pe - ) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu pāṭidesanīya diṭṭhino honti. (- Pe - idha pana bhikkhave, - pe - ) ekacce bhikkhu dubbhāsitadiṭṭhino honti. Ekacce bhikkhu dukkaṭadiṭṭhino honti. Ye te bhikkhave bhikkhu dubbhāsitadiṭṭhino, tehi so bhikkhave, bhikkhu ekamantaṁ apanetvā yathādhammaṁ kārāpetvā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'yaṁ kho so āvuso bhikkhu āpattiṁ āpanno, sāssa yathādhammaṁ paṭikatā. Yadi saṅghassa pattakallaṁ, saṅgho pavāreyyā'ti.

29. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho, idaṁ vatthu paññāyati, na puggalo. Yadi saṅghassa pattakallaṁ, vatthuṁ ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā kho āvuso visuddhānaṁ pavāraṇā paññattā. Sace vatthu paññāyati, na puggalo, idāneva naṁ vadehī"ti.

[BJT Page 464]

30. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho, ayaṁ puggalo paññāyati, na vatthu. Yadi saṅghassa pattakallaṁ, puggalaṁ ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā āvuso visuddhānañca 1- samaggānañca pavāraṇā paññattā. Sace puggalo, paññāyati, na vatthu, idāneva naṁ vadehī"ti.

31. "Idha pana bhikkhave, bhikkhu tadahu pavāraṇāya saṅghamajjhe udāhareyya: 'suṇātu me bhante saṅgho. Idaṁ vatthu ca puggalo ca paññāyati. Yadi saṅghassa pattakallaṁ, vatthuñca puggalañca ṭhapetvā saṅgho pavāreyyā'ti. So evamassa vacanīyo: 'bhagavatā kho āvuso visuddhānañca samaggānañca pavāraṇā paññattā. Sace vatthu ca puggalo ca paññāyati, idāneva taṁ vadehī"ti. Pubbe ce bhikkhave, pavāraṇāya vatthu paññāyati, pacchā puggalo, kallaṁ vacanāya. Pubbe ce bhikkhave, [page 175] pavāraṇāya vatthu ca puggalo ca paññāyati, pacchā vatthu, kallaṁ vacanāya. Pubbe ce bhikkhave, pavāraṇāya vatthu ca puggalo ca paññāyati, tañce katāya pavāraṇāya ukkoṭeti. Ukkoṭanakaṁ pācittiya'nti".

32. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā bhikkhū kosalesu janapadesu aññatarasmiṁ āvāse vassaṁ upagacchiṁsu. Tesaṁ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṁ upagacchiṁsu: " mayaṁ tesaṁ bhikkhūnaṁ vassaṁ vutthānaṁ pavāraṇāya pavāraṇaṁ ṭhapessāmā"ti. Assosuṁ kho te bhikkhū "amhākaṁ kira sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṁ upagatā "mayaṁ tesaṁ bhikkhūnaṁ vassaṁ vutthānaṁ pavāraṇāya pavāraṇaṁ ṭhapessāmā"ti. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṁ ārocesuṁ.

33. "Idha pana bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṁ āvāse vassaṁ upagacchanti. Tesaṁ sāmantā aññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā vassaṁ upagacchanti: "mayaṁ tesaṁ bhikkhūnaṁ vassaṁ vutthānaṁ pavāraṇāya pavāraṇaṁ ṭhapessāmā"ti. Anujānāmi bhikkhave, tehi bhikkhūhi dve tayo uposathe cātuddasike kātuṁ 'kathaṁ mayaṁ tehi bhikkhūhi paṭhamataraṁ pavāreyyāmā'ti".

34. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṁ āvāsaṁ āgacchanti, tehi bhikkhave, āvāsikehi bhikkhūhi lahuṁ lahuṁ sannipatitvā pavāretabbaṁ. Pavāretvā vattabbā: 'pavāritā kho mayaṁ āvuso. Yathāyasmantā maññanti, tathā kārontu'ti".

1. "Visuddhānaṁ" iti marammakkharapotthake na dissate

[BJT Page 466]

35. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā asaṁvihitā taṁ āvāsaṁ āgacchanti, tehi bhikkhave, āvāsikehi bhikkhūhi āsanaṁ paññapetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccugantavā pattacīvaraṁ paṭiggahetabbaṁ pānīyena pucchitabbā. 1Te saṁvikkhitvā 2nissīmaṁ gantvā pavāretabbaṁ. Pavāretvā vattabbā: 'pavāritā kho mayaṁ avuso, yathāyasmantā maññanti, tathā karontu'ti. Evañcetaṁ labhetha, iccetaṁ kūsalaṁ. No ce labetha,āvāsikena bhikkhave, bhikkhunā byattena paṭibalena āvāsikā bhikkhū ñāpetabbā: 'suṇannu me āyasmantā āvāsikā, yadāyasmantānaṁ pattakallaṁ, idāni uposathaṁ kareyyāma. Patimokkhaṁ uddiseyyāma. [page 176] āgame kāḷe pavāreyyāmā'ti.

36. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū, evaṁ vadeyyu: 'sādhāvuso, idāneva no pavārethā'ti. Te evamassu vacanīyā: 'anissarā kho tumhe āvuso amhākaṁ pavāraṇāya. Na tāva mayaṁ pavāreyyāmā'ti.

37. "Te ce bhikkhave, bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā taṁ kāḷaṁ anuvaseyyuṁ, āvāsikena bhikkhave, bhikkhunā 3byattena paṭibalena āvāsikā bhikkhū ñāpetabbā: 'suṇantu me āyasmantā āvāsikā, yadāyasmantānaṁ pattakallaṁ, idāni uposathaṁ kareyyāma. Pātimokkhaṁ uddiseyyāma. Āgame juṇhe pavāreyyāmā'ti.

38. "Te ce bhikkhave, bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā te bhikkhū, evaṁ vadeyyuṁ: 'sādhāvuso, idāneva no pavārethā'ti. 4- Te evamassu vacanīyā: 'anissarā kho tumhe āvuso amhākaṁ pavāraṇāya. Na tāva mayaṁ pavāreyyāmā'ti.

39. "Te ce bhikkhave, bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā tampi juṇhaṁ anuvaseyyuṁ, tehi bhikkhave, bhikkhūhi sabbeheva āgame juṇhe komudiyā cātumāsiniyā akāmā pavāreyyāmā'ti.

40. "Tehi ce bhikkhave, bhikkhuhi pavāriyamāne gilāno agilānassa pavāraṇaṁ ṭhapeti. So evamassa vacanīyo: 'āyasmā kho gilāno; gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāva arogo hosi. Ārogo ākaṅkhamāno codessasī'ti. Evaṁ ce vuccamāno codeti, anādariye pācittiyaṁ.

1. "Paripucchitabbā" machasaṁ
2. "Vikkhipāpetvā"ti ekacce, ācikkhitvā "ti aññe
3. "Āvāsikena bhikkhunā" machasaṁ to vi ma nu pa
4. "Pavāreyyāthāti" machasaṁ

[BJT Page 468]

41. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne agilāno gilānassa pavāraṇaṁ ṭhapeti, so evamassa vacanīyo: 'ayaṁ kho āvuso bhikkhu gilāno. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāvayaṁ bhikkhu arogo hoti. Ārogaṁ ākaṅkhamāno codessasī'ti. Evañce vuccamāno codeti, anādariye pācittiyaṁ.

42. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne gilāno gilānassa pavāraṇaṁ ṭhapeti, so evamassa vacanīyo: 'āyasmantā kho gilānā. Gilāno ca ananuyogakkhamo vutto bhagavatā. Āgamehi āvuso yāva arogā hotha. Ārogo arogaṁ ākaṅkhamāno codessasī'ti. Evaṁ ce vuccamāno codeti, anādariye pācittiyaṁ.
43. "Tehi ce bhikkhave, bhikkhūhi pavāriyamāne agilāno agilānassa pavāraṇaṁ ṭhapeti. Ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā 1- yathādhammaṁ kārāpetvā saṅghena pavāretabba"nti.

44. Tena kho pana samayena sambahulā sandiṭṭhā sambhattā [page 177] bhikkhū kosalesu janapadesu aññatarasmiṁ āvāse vassaṁ upagacchiṁsu. Tesaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ viharataṁ aññataro phāsuvihāro adhigato hoti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "amhākaṁ kho samaggānaṁ sammodamānānaṁ avivādamānānaṁ viharataṁ aññataro phāsuvihāro adhigato. Sace mayaṁ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṁ pakkameyyuṁ. Evaṁ mayaṁ imamhā phāsuvihārā paribāhirā bhavissāma. Kathannu kho amhehi paṭipajjitabba"nti. Bhagavato etamatthaṁ ārocesuṁ.

45.
Idha pana bhikkhave, sambahulā sandiṭṭhā sambhattā bhikkhū aññatarasmiṁ āvāse vassaṁ upagacchanti, tesaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ viharataṁ aññataro phāsuvihāro adhigato hoti. Tatra ce bhikkhūnaṁ evaṁ hoti: "amhākaṁ kho samaggānaṁ sammodamānānaṁ avivādamānānaṁ viharataṁ aññataro phāsuvihāro adhigato. Sace mayaṁ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṁ pakkameyyuṁ. Evaṁ mayaṁ imamhā phāsuvihārā paribāhirā bhavissāmā'ti.

1. "Samanubhāsitvā" iti ekaccesu sihalakkharapotthakesu ca marammakkhara potthake ca na dissate.

[BJT Page 470]

46. "Anujānāmi bhikkhave, tehi bhikkhūhi pavāraṇāsaṅgahaṁ kātuṁ. Evañca pana bhikkhave, kātabbo: sabbeheva ekajjhaṁ sannipatitabbaṁ. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

47. "Suṇātu me bhante saṅgho amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ viharataṁ aññataro phāsuvihāro adhigato. Sace mayaṁ idāni pavāressāma, siyāpi bhikkhu pavāretvā cārikaṁ pakkameyyuṁ. Evaṁ mayaṁ imamhā phāsuvihārā paribāhirā bhavissāma. Yadi saṅghassa pattakallaṁ, saṅgho pavāraṇāsaṅgahaṁ kareyya. Idāni uposathaṁ kareyya. Pātimokkhaṁ uddiseyya. Āgame 1- komudiyā cātumāsiniyā pavāreyya. Esā ñatti"

48. "Suṇātu me bhante saṅgho amhākaṁ samaggānaṁ sammodamānānaṁ avivadamānānaṁ viharataṁ aññataro phāsuvihāro adhigato. Sace mayaṁ idāni pavāressāma, siyāpi bhikkhū pavāretvā cārikaṁ pakkameyyuṁ. Evaṁ mayaṁ imamhā phāsuvihārā paribāhirā bhavissāma. Saṅgho pavāraṇāsaṅgahaṁ karoti, idāni uposathaṁ karissati, pātimokkhaṁ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. Yāssāyasmato khamati pavāraṇāsaṅghahassa karaṇaṁ. Idāni uposathaṁ karissati, pātimokkhaṁ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. So tuṇhassa yassa nakkhamati, so bhāseyya"

49. "Kato saṅghena pavāraṇāsaṅgaho idāni uposathaṁ karissati, pātimokkhaṁ uddisissati. Āgame komudiyā cātumāsiniyā pavāressati. 'Khamati saṅghassa tasmā tuṇhi evametaṁ dhārayāmī"ti.

50. "Tehi ce bhikkhave, bhikkhūhi kate pavāraṇāsaṅgahe aññataro bhikkhu evaṁ vadeyya: 'icchāmahaṁ āvuso janapadacārikaṁ pakkamituṁ, atthi me janapade karaṇiya'nti. So evamassa vacanīyo: 'sādhāvuso, pavāretvā gacchāhī'ti.

51. "So [page 178] ce bhikkhave, bhikkhu pavārayamāno aññatarassa bhikkhuno pavāraṇaṁ ṭhapeti. So evamassa vacanīyo: 'anissaro kho me tvaṁ āvuso pavāraṇāya. Na tāvāhaṁ pavāressāmi'ti. Tassa ce bhikkhave, bhikkhuno pavārayamānassa aññataro bhikkhū pavāraṇaṁ ṭhapeti 2ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā yathādhammaṁ kārāpetabbā.

1. "Āgame juṇahe" machasaṁ
2. "Ṭhapeti tassa bhikkhuno" machasaṁ to vi [PTS] ja vi to vi

[BJT Page 472]

52. "So ce bhikkhave, bhikkhu janapade taṁ karaṇīyaṁ tīretvā punadeva antokomudiyā cātumāsiniyā taṁ āvāsaṁ āgacchati, tehi ce bhikkhave, bhikkhūhi pavāriyamāne aññataro bhikkhu tassa bhikkhuno pavāraṇaṁ ṭhapeti, so evamassa vacanīyo: 'anissaro kho me tvaṁ āvuso pavāraṇāya, pavārito aha'nti. Tehi ce bhikkhave, bhikkhūhi pavāriyamāne so bhikkhu aññatarassa bhikkhuno pavāraṇaṁ ṭhapeti, ubho saṅghena samanuyuñjitvā samanugāhitvā samanubhāsitvā yathādhammaṁ kārāpetvā saṅghena pavāretabba"nti.

Pavāraṇakkhandheko niṭṭhito catuttho

Tassa uddānaṁ: -

1. Vassaṁ vutthā kosalesu āgamma 1- santhudassanaṁ, 2-
Aphāsu 3- pasusaṁvāsaṁ aññamaññānulomatā.

2. Pavārentāsane 4- dve ca kammaṁ 5- gilānañātakā,
Rājā corā ca dhuttā ca bhikkhūpaccatthikā tathā.

3. Pañca catu tayo dveko āpanno vemati sarī,
Sabbo saṅgho vematiko bahu samā ca 6- thokikā.

4. Āvāsikā cātuddaso 7- liṅgasaṁvāsakā ubho,
Gantabbaṁ na nisinnāya 8- chandadāne pavāraṇā 9-

5. Savarehi khepitā megho antarā ca pavāraṇā,
Na karonti 10- puramhākaṁ 11- aṭṭhapitā ca bhikkhuno.

6. Kimhi cāti 12- katamañca diṭṭhena sutasaṅkayā 13-,
Codako cuditako ca thullaccaya 14- vatthu bhaṇḍanaṁ, 15-
Pavāraṇā 16- saṅgaho ca anissaro pavārayeti 17-

Immahi khandhake vatthu chacattārisā.

1. "Agamuṁ" machasaṁ 2. "Satthuṁ dassanaṁ" a vi 3. "Aphāsuṁ" machasaṁ 4. "Pavārentā paṇāmañca" machasaṁ "paṇāme ca" [PTS]
5. "Kamma" to vi ma nu pa 6. "Bahusamāna" a vi to vi ja vi
7. "Cātuddasa" machasaṁ "catuddasā" [P T S] to vi
8. "Nisinnāya" to vi ma nu pa 9. "Chandadāna pavāraṇā" itipi
10. "Na icchanti" machasaṁ 11. "Punamhākaṁ" ma nu pa to vi
12. "Kimahicāti" machasaṁ 13. "Sutasaṅkāya" machasaṁ
14. "Thullaccayaṁ" a vi machasaṁ ja vi 15. "Thullaccayañca bhaṇḍanaṁ" nu pa to vi 16. "Pavāraṇassa" ma nu pa to vi 17. "Pavāreti" ma nu pa to vi "pavāraṇā" ja vi

[BJT Page 474]

Cammakkhandhakaṁ

[page 179]
1. Tena kho pana samayena buddho bhagavā rājagahe viharati gijjhakuṭe pabbate. Tena kho pana samayena rājā māgadho seniyo bimbisāro asītiyā gāmasahassesu issariyādhipaccaṁ rajjaṁ kāreti. 1- Tena kho pana samayena campāyaṁ soṇo nāma koḷivīso seṭṭhiputto sukhumāḷo hoti. Tassa pādatalesu lomāni jātāni honti. Atha kho rājā māgadho seniyo bimbisāro tāni asītigāmikasahassāni sannipātāpetvā kenacideva karaṇīyena soṇassa koḷīvīsassa sannike dutaṁ pāhesi: "āgacchatu soṇo icchāmi soṇassa āgata"nti.

2. Atha kho soṇassa koḷivīsassa mātāpitaro soṇaṁ koḷivīsaṁ etadavocuṁ: "rājā te tāta. Soṇa, pāde dakkhitukāmo. Mā kho tvaṁ tāta, soṇa, yena rājā tena pāde abhippasāreyyāsi. Rañño purato pallaṅkena nisīda. Nisinnassa te rājā pade dakkhissatī"ti.

3. Atha kho soṇaṁ koḷivīsaṁ sivikāya ānesuṁ. Atha kho soṇo koḷivīso yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ abhivādetvā rañño purato pallaṅkena nisīdi. Addasā kho rājā māgadho seniyo bimbisāro soṇassa koḷivīsassa pādatalesu lomāni jātāni.

4. Atha kho rājā māgadho seniyo bimbisāro tāni asīti gāmikasahassāti diṭṭhadhammike atthe anusāsitvā uyyojesi. "Tumhe khavattha bhaṇe. Mayā diṭṭhadhammike atthe anusiṭṭhā. 2Gacchatha taṁ bhagavantaṁ payirupāsatha. So no bhagavā samparāyike atthe anusāsissatī"ti. Atha kho tāni asītigāmikasahasasāni yena gijjhakuṭo pabbato tenupasaṅkamiṁsu.

5. Tena kho pana samayena āyasmā sāgato bhagavato upaṭṭhāko hoti. Atha kho tāni asītigāmikasahassāni yenāyasmā sāgato tenupasaṅkamiṁsu. Upaṅkamitvā āyasmantaṁ sāgataṁ [page 180] etadavocuṁ: "imāni bhante, asītigāmikasahassāni idhūpasaṅkantāni bhagavantaṁ dassanāya. Sādhu mayaṁ bhante, labheyyāma bhagavantaṁ dassanāyā"ti. Tena hi tumhe āyasmanto muhuttaṁ idheva tāva hotha, yāvāhaṁ bhagavantaṁ paṭivedemī"ti.
6. Atha kho āyasmā sāgato tesaṁ asītiyā gāmikasahassānaṁ purato pekkhamānānaṁ pāṭikāya nimmujjitvā bhagavato purato ummujjitvā bhagavantaṁ etadavoca: "imāni bhante, asīti gāmikasahasasāni idhupasaṅkantāni bhagavantaṁ dassanāya yassadāni bhante, bhagavā kālaṁ maññatī"ti.

1. "Karoti" to vi a vi ma nu pa
2. "Anusāsitā" machasaṁ

[BJT Page 476]

7. "Tena hi tvaṁ sāgata, vihārapacchāyāyaṁ āsanaṁ paññapehi"ti. "Evaṁ bhante"ti. Kho āyasmā sāgato bhagavato paṭissuṇitvā pīṭhaṁ gahetvā bhagavato purato nimmujjitvā tesaṁ asītiyā gāmikasahassānaṁ purato pekkhamānānaṁ pāṭikāya ummujjitvā vihārapacchāyāyaṁ āsanaṁ paññapesi. 1-

8. Atha kho bhagavā vihārā nikkhamitvā vihārapacchāyāyaṁ paññatte āsane nisīdi. Atha kho nāni asītigāmikasahassāni yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

9. Atha kho tāni asitigāmikasahassani āyasmantaṁyeva sāgataṁ samannāharanti. No tathā bhagavantaṁ. Atha kho bhagavā tesaṁ asītiyā gāmikasahasasānaṁ cetasā ceto parivitakkamaññāya āyasmantaṁ sāgataṁ āmantesi: "tena hi tvaṁ sāgata, bhiyyosomattāya uttarimanussa dhammaṁ 2- iddhipāṭihāriyaṁ dassehī"ti. "Evaṁ bhante"ti. Kho āyasmā sāgato bhagavato paṭissuṇitvā vehāsaṁ abbhuggantvā ākāse antalikkhe caṅkamatipi, tiṭṭhatipi, nisīdatipi, seyyampi kappeti, dhūpāyatipi, 3pajjalatipi, antaradhāyatipi.

10. Atha kho āyasmā sāgato ākāse antalikkhe anekavihitaṁ uttarimanussadhammaṁ iddhipāṭihāriyaṁ dassetvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca: "satthā me bhante, bhagavā. Sāvako'hamasmi. Satthā me bhante, bhagavā sāvako'hamasmi.

11. Atha kho tāni asītigāmikasahassāni "accariyaṁ vata bho! Abbhutaṁ vata bho! Sāvako hi nāma evaṁ mahiddhiko bhavissati. Evaṁ mahānubhāvo. Aho nūna satthā"ti. Bhagavantaṁyeva samannāharanti. No tathā āyasmantaṁ sāgataṁ.

12. Atha kho bhagavā tesaṁ asitiyā gāmikasahassānaṁ cetasā ceto parivitakkamaññāya ānupubbikathaṁ kathesi. Seyyathīdaṁ - dānakathaṁ silakathaṁ [page 181] saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi.

13. Yadā te bhagavā aññāsi kallacitte muducitte vinivaraṇacitte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā - taṁ pakāsesi, dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya, evameva tesaṁ asītiyā gāmikasahassānaṁ tasmiṁ yeva āsane virajaṁ vitamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhammaṁ"nti.
1. "Paññāpeti" machasaṁ 2. "Uttarimanussadhammaṁ" sī mu
3. "Dhumāyatipi" machasaṁ " padhupāyatipi" si.

[BJT Page 478]

14. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇa vicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṁ etadavocuṁ: "abhikkantaṁ bhaneta, abhikkantaṁ bhante, seyyathāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, muḷhassa vā maggaṁ ācikkheyya, anandhakāre vā telapajjotaṁ dhāreyya, 'cakkhumanto rūpāni dakkhinti'ti. Evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṁ bhante, bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjategge pāṇupete saraṇaṁ gate"ti.

15. Atha kho soṇassa koḷivisassa etadahosi: "yathā yathā kho ahaṁ bhagavatā dhammaṁ desitaṁ ājānāmi, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Yannunāhaṁ kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajeyya'nati.

16. Atha kho tāni asiti gāmikasahassāni bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho soṇo koḷivīso acirapakkantesu tesu asītiyā gāmikasahassesu yena bhagavā tenupasaṅkami. Upasaṅkamitavā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho soṇo koḷivīso bhagavantaṁ etadavoca: "yathā yathāhaṁ bhante, bhagavatā dhammaṁ desitaṁ ājānāmi, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Icchāmahaṁ bhante, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Pabbājetu maṁ bhante, bhagavā"ti. Alattha kho soṇo koḷivīso bhagavato santike pabbajjaṁ alattha upasampadaṁ

17. Acirūpasampanno [page 182] ca panāyasmā soṇo sitavane viharati. Tassa accāraddhaviriyassa caṅkamato pādā bhijjiṁsu. Caṅkamo lohitena phuṭṭho hoti. Seyyathāpi gavāghātanaṁ

18. Atha kho āyasmato soṇassa rahogatassa patisallinassa evaṁ cetaso parivitakko udapādi: "ye kho keci bhagavato sāvakā āraddhaviriyā viharanti. Ahaṁ tesaṁ aññataro. Atha ca pana me na anupādāya āsavehi cittaṁ vimuccati. Saṁvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñjituṁ. Puññāni ca kātuṁ. Yannūnāhaṁ hināyāvattitvā bhoge ca bhuñjeyyaṁ. Puññāni ca kareyya"nti.

19. Atha kho bhagavā āyasmato soṇassa cetasā ceto parivitakka maññāya seyyathāpi nāma balavā puriso sammiñajitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evameva gijjhakuṭe pabbate antarahito sītavane pāturahosi.

[BJT Page 480]

20. Atha kho bhagavā sambahulehi bhikkhūhi saddhiṁ senāsanacārikaṁ āhiṇḍanto yenāyasmato soṇassa caṅkamo tetanupasaṅkami. Addasā kho bhagavā āyasmato soṇassa caṅkamaṁ lohitena phuṭṭhaṁ. Disvāna bhikkhū āmantesi: "kassa khvāyaṁ bhikkhave, caṅkamo lohitena phuṭṭho. Seyyathāpi gavāghātana"nti. "Āyasmato bhante, soṇassa accāraddha viriyassa caṅkamato pādā bhijjiṁsu. Tassāyaṁ caṅkamo lohitena phuṭṭho. Seyyathāpi gavāghātana"nti.

21. Atha kho bhagavā yenāyasmato soṇassa vihāro tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Āyasmāpi kho soṇo bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ soṇaṁ bhagavā etadavoca: "nanu te soṇa, rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: 'ye kho keci bhagavato sāvakā accāraddhaviriyā viharanti, ahaṁ tesaṁ aññataro. Atha ca pana me na anupādāya āsavehi cittaṁ vimuccati. Saṁvijjanti kho pana me kule bhogā. Sakkā bhoge ca bhuñajituṁ puññāni ca kātuṁ. Yannūnāhaṁ hināyāvattitvā bhoge ca bhuñjeyyaṁ. Puññāni ca kareyya"nti. "Evaṁ bhante"ti.

22. "Taṁ kimmaññasi soṇa, kusalo tvaṁ pubbe agārikabhuto viṇāya tantissare?"Ti. "Evaṁ bhante, "ti. "Taṁ kimmaññasi soṇa, yadā te viṇāya tantiyo accāyatā honti, api nu te vīṇā tasmiṁ samaye saravatī vā hoti kammaññā vā?"Ti. "No hetaṁ bhante"ti. "Taṁ kimmaññasi soṇa, yadā te viṇāya tantiyo atisithilā honti, api nu te vīṇā tasmiṁ samaye saravati vā hoti kammaññā vā?"Ti. "No hetaṁ bhante"ti. "Taṁ kimmaññasi soṇa, yadā te vīṇāya tantiyo neva accāyatā honti nātisithilā, same guṇe patiṭṭhitā, api nu te vīṇā tasmiṁ samaye saravatī vā hoti kammaññā vā?"Ti. "Evaṁ bhante"ti.

23. "Evameva kho soṇa, accāraddhaviriyaṁ uddhaccāya saṁvattati. [page 183] atilīnaviriyaṁ kosajjāya saṁvattati. Tasmātiha tvaṁ soṇa, viriyasamataṁ 1- adhiṭṭhaha. Indriyānañca samataṁ 2paṭivijjha. Tattha ca nimittaṁ gaṇhāhī"ti. "Evaṁ bhante"ti. Kho āyasmā soṇo bhagavato paccassosi.

24. Atha kho bhagavā āyasmantaṁ soṇaṁ iminā ovādena ovaditvā seyyathāpi nāma balavā puriso sammiñajitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñejayya, evameva sītavane āyasmato soṇassa pamukhe antarahito gijjhakūṭe pabbate pāturahosi.

1. "Viriyasamathaṁ" ja vi 2. "Indrayānañca samathaṁ" ja vi

[BJT Page 482]

25. Atha kho āyasmā soṇo aparena samayena viriyasamataṁ adhiṭṭhāsi. Indriyānañca samataṁ paṭivijjhi. Tattha ca nimittaṁ aggahesi. Atha kho āyasmā soṇo eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto na cirasseva yassatthāya kulaputtā sammadve agārasmā anagāriyaṁ pabbajanti, tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. "Khīṇā jāti vusitaṁ brahmacariyaṁ kataṁ karaṇīyaṁ nāparaṁ itthattāyā"ti. Abbhaññāsi. 1Aññataro ca panāyasmā soṇo arahataṁ ahosi.

26. Atha kho āyasmato soṇassa arahattaṁ pattassa etadahosi: "yannūnāhaṁ bhagavato santike aññaṁ byākareyya"nti. Atha kho āyasmā soṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmā soṇo bhagavantaṁ etadavoca:

27. "Yo so bhante, bhikkhu arahaṁ khīṇāsavo vusitavā katakaraṇiyo ohitabhāro anuppattasadattho parikkhīṇabhavasañño jano sammadaññā vimutto, so cha ṭhānāni adhīmutto hoti. Nekkhammādhi mutto hoti. Pavivekādhimutto hoti. Abyāpajjhādhimutto hoti. Upādānakkhayādhimutto hoti. Taṇhakakhayādhimutto hoti. Asammohādhimutto hoti.

28. "Siyā kho pana bhante idh'ekaccassa āyasmato evamassa: 'kevalaṁ saddhāmattakaṁ nūna ayamāyasmā nissāya nekkhammādhimutto'ti. Na kho panetaṁ bhante, evaṁ daṭṭhabbaṁ khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano 2asamanupassanto katassa vā paticayaṁ, khayā rāgassa vītarāgattā nekkhammādhimutto hoti. Khayā mohassa vītamohattā nekkhammādhimutto hoti.

29. "Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'lābhasakkārasilokaṁ nūna āyasmā nikāmayamāno [page 184] pavivekādhimutto'ti. Na kho panetaṁ bhante, evaṁ daṭṭhabbaṁ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṁ, khayā rāgassa vitarāgattā nekkhammādhimutto hoti. Khayā dosassa vitadohattā pavivekādhimutto hoti. Khayā mohassa vītamohattā pavivekādhīmutto hoti.

1. "Abhiññāsi" machasaṁ
2. "Karaṇīyamattānaṁ" sī mu machasaṁ "karaṇiyaṁ attano" aṅguttarapāḷī
.
[BJT Page 484]

30. "Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'silabbataparāmāsaṁ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaṁ evaṁ daṭṭhabbaṁ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṁ,khayā rāgassa vītarāgattā abyāpachajhādhimutto hoti.Khayā dosassa pe khayā mohassa vitarāgattā abyāpajjhādhimutto hoti. Khayā dohassa vitadosattā abyāpajjhādhimutto hoti.

"Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'silabbataparāmāsaṁ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaṁ evaṁ daṭṭhabbaṁ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṁ, khayā rāgassa vitarāgattā upadānakkhayādhimutto hoti. Khayā mohassa vitamohattā upadānakkhayādhimutto hoti.

"Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'silabbataparāmāsaṁ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaṁ evaṁ daṭṭhabbaṁ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṁ, khayā rāgassa vitarāgattā taṇhākkhādhimutto hoti. Khayā dosassa vitadohattā taṇhakkhayādhimutto hoti.

"Siyā kho pana bhante, idh'ekaccassa āyasmato evamassa 'silabbataparāmāsaṁ nūna ayamāyasmā sārato paccāgacchanto abyāpajjhādhimutto"ti. Na kho panetaṁ evaṁ daṭṭhabbaṁ. Khīṇāsavo bhante, bhikkhu vusitavā katakaraṇīyo karaṇiyamattano asamanupassanto katassa vā paticayaṁ, khayā rāgassa vitarāgattā asammohādhimutto hoti. Khayā dosassa vitadosattā asammohādhimutto hoti.

31. "Evaṁ sammā vimuttacittassa bhante, bhikkhuno bhusā cepi cakkhu viññayyo rūpā cakkhussa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissīkatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati.

Bhusā cepi sotaviññayyā saddā sotassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissīkatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati.
Bhusā cepi ghāṇaviññayyā gandhā ghāṇassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissīkatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati.
Bhusā cepi jivhāviññayyā rasā jivhassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissīkatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati.
Bhusā cepi kāyaviññayyā phoṭṭhabbā kāyassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissikatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati.
Bhusā cepi manoviññayyā dhammā manassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissikatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati. 32. "Seyyathāpi bhante, selo pabbato acchiddo asusiro ekaghano, puratthimāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṁ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi, neva naṁ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi uttarāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṁ saṅkampeyya na sampakampeyya. Na sampavedheyya pacchimāya cepi disāya āgaccheyya. Bhusā vātavuṭṭhi dakkhiṇāya cepi disāya āgaccheyya bhusā vātavuṭṭhi, neva naṁ saṅkampeyya. Na sampakampeyya. Na sampavedheyya. Evameva bhante, evaṁ sammā vimuttacittassa bhikkhuno bhusā cepi cakkhu cakkhuviññayyā rūpā cakkhussa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissīkatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati. Bhusā cepi sotaviññayyā saddā sotassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissikatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati. Bhusā cepi ghāṇaviññayyā gandhā ghāṇassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissīkatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati. Bhusā cepi jivhāviññayyā rasā jivhassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissīkatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati. Bhusā cepi kāyaviññayyā phoṭṭhabbā kāyassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissīkatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati. Bhusā cepi manoviññayyā dhammā manassa āpāthaṁ āgacchanti, nevassa cittaṁ pariyādiyanti. Amissikatamevassa cittaṁ hoti ṭhitaṁ ānejjappattaṁ. Vayañcassānupassati"ti.

[BJT Page 486]

33. "Nekkhammaṁ adhimuttassa pavivekañca cetaso,
Abyāpajjhādhimuttassa upādānakkhayassa ca;
[page 185] taṇhakkhayādhimuttassa asammohañca cetaso, disvā ayātanuppādaṁ sammā cittaṁ vimuccati.

34. Tassa sammā vimuttassa santacittassa bhikkhuno,
Katassa paticayo natthi karaṇīyaṁ na vijjati.

35. Selo yathā ekaghano vātena na samīrati,
Evaṁ rūpā rasā saddā gandhā phassā ca kevalā;
Iṭṭhā dhammā aniṭṭhā ca na ppavedhenti tādino,
Ṭhitaṁ cittaṁ vippamuttaṁ vayañcassānupassatī"ti.

36. Atha kho bhagavā bhikkhu āmantesi: "evaṁ kho bhikkhave, kulaputtā aññaṁ vyākaronti. Attho ca vutto. Attā ca anupanīto. Atha ca panidhekacce moghapurisā hasamānakā 1maññe aññaṁ vyākaronti. Te pacchā vighātaṁ āpajjantī"ti.

37. Atha kho bhagavā āyasmantaṁ soṇaṁ āmantesi: "tvaṁ kho'si soṇa, sukumālo. Anujānāmi te soṇa, phakapalāsikaṁ upāhana"nti. "Ahaṁ kho bhante, asītisakaṭavāhe hiraññaṁ ohāya agārasmā anagāriyaṁ pabbajito sattahatthikañca aṇikaṁ. Athāhaṁ bhante, phakapalāsikaṁ ce upāhanaṁ pariharissāmi, 2- tassa me bhavissanti cattāro: 'soṇo koḷivīso asītisakaṭavāhe hiraññaṁ ohāya āgarasmā anagāriyaṁ pabbajito sattahatthikañca aṇikaṁ. So dānāyaṁ phakapalāsikāsu upāhanāsu satto'ti. Sace bhagavā bhikkhusaṅghassa anujānissati, ahampi paribhuñjissāmi. No ce bhagavā bhikkhusaṅghassa anujānissati, ahampi na paribhuñjissāmi"ti.

38. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, phakapalāsikaṁ upāhanaṁ na bhikkhave, diguṇā upāhanā dharetabbā. Na tiguṇā upāhanā dharetabbā na gaṇaṅgaṇupāhanā 3- dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

39. Tena kho pana samayena chabbagigayā bhikkhu sabbanīlikā 4upāhanāyo dhārenti. Sabbapītikā 5- upāhanāyo dhārenti. Sabbalohitikā 6- upāhanāyo dhārenti. Sabbamañjeṭṭhikā 7upāhanāyo dhārenti. Sabbakaṇhā 8upāhanāyo dhārenti. Sabbamhāraṅgarattā upāhanāyo dhārenti. Sabbamahānāmarattā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.
1 1. "Hasamānakaṁ" machasaṁ [PTS] ma nu pa to vi "hasamānā" aṭṭhakathā
2. "Athāhaṁ bhante ekapalāsikaṁ ce upāhanaṁ pariharissamī" ti sīhalakkharapotthakesu na dissate marammarakkhara potthake "upāhanaṁ" na dissate
3. "Guṇaṅguṇūpāhanā" machasaṁ
4. "Sabbanīlikāyo" a vi ma nu pā to vi ja vi
5. "Sabbāpītikāyo" ma nu pa a vi to vi ja vi
6. "Sabbalohitikāyo" ma nupa a vi to vi ja vi
7. "Mañjeṭṭhikāyo" ma nu pa a vi to vi ja vi "mañjiṭṭhikā" machasaṁ ma nu pa aṭṭhakathā
8. "Sabbakaṇhāyo" ma nu pa a vi to vi ja vi.

[BJT Page 488]

40. Bhagavato etamatthaṁ ārocesuṁ: "na bhikkhave, sabbanīlikā upāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti. "Na bhikkhave, sabbapītikā upāhanā dhāretabbā. Na sabbalohitikā upāhanā dhāretabbā. Na sabbamañjeṭṭhikā upāhanā dharetabbā. Na sabbakaṇhā upāhanā dharetabbā. Na sabbamahāraṅgarattā upāhanā dharetabbā. Na sabbamahānāmarattā upāhanā dharetabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

41. Tena kho pana samayena chabbaggiyā [page 186] bhikkhū nīlakavaṭṭikā 1upāhanāyo dhārenti. - Pe - pītakavaṭṭhikā upāhanāyo dhārenti. Lohitavaṭṭikā upāhanāyo dhārenti. Mañjeṭṭhikavaṭṭhikā upāhanāyo dhārenti. Kaṇhavaṭṭhikā upāhanāyo dhārenti. Mahāraṅgarattavaṭṭikā upāhanāyo dhārenti. Mahānāmarattavaṭṭikā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.

42. Bhagavato etamatthaṁ ārocesuṁ: "na bhikkhave, nīlakavaṭṭikā upāhānā dhāretabbā. - Pe - na pītakavaṭṭikā upāhanā dhāretabbā. Na lohitakavaṭṭikā upāhanā dharetabbā. Na mañjeṭṭhikavaṭiṭikā upahānā dhāretabbā. Na kaṇhakavaṭṭikā upahanā dhāretabbā. Na mahāraṅgarattavaṭiṭikā upāhanā dharetabbā. Na mahānāmarattatavaṭṭikā upāhanā dharetabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.
43. Tena kho pana samayena chabbaggiyā bhikkhu khallikabaddhā 2upāhanāyo dhārenti. - Pe - puṭabaddhā upāhanāyo dhārenti. Pāḷiguṇṭhimā upāhanāyo dhārenti. Tulapuṇṇikā 3upāhanāyo dhārenti. Tittirapattikā upāhanāyo dhārenti. Meṇḍavisāṇavaṭṭikā 4- upāhanāyo dhārenti. Ajavisāṇavaṭṭikā 5- upāhanāyo dhārenti. Vicchikāḷikā upāhanāyo dhārenti. Morapiñajaparisibbitā 6- upāhanāyo dhārenti. Citrā upāhanāyo dhārenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti.

44. Bhagavato etamatthaṁ ārocesuṁ: "na bhikkhave, khallikabaddhā upāhānā dharetabbā. - Pe - na puṭabaddhā upāhanā dhāretabbā. Na pāḷiguṇṭhimā upāhanā dharetabbā. Na tulapuṇṇikā upahānā dhāretabbā. Na tittirapattikā upahanā dhāretabbā. Na meṇḍavisāṇavaṭiṭikā upāhanā dharetabbā. Na ajavisāṇavaṭṭikā upāhanā dhāretabbā. Na vicchikāḷikā upahanā dhāretabbā. Na morapiñjaparisibbitā upāhanā dhāretabbā. Na citrā upahanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

1. "Nīlakavaddhikā" machasaṁ ettha pitakādisu ca sabbattha vadadhikā'ti dissate.
2. "Khallakabandhā" machasaṁ [PTS] ma nu pa ja vi to vi
3. "Tulapaṇaṇikā" to vi 4 - 5 "baddhikā" sī mu "bandhikā" [PTS]
5. "Ajavisāṇavaddhikā" aṭṭhakathā 6. "Morapicchaparisibbitā" ma cha saṁ

[BJT Page 490]

45. Tena kho pana samayena chabbaggiyā bhikkhu sihacammaparikkhaṭā upāhānāyo dhārenti. - Pe - vyagghacammaparikkhaṭā upāhanāyo dhārenti. Dipicammaparikkhaṭā upāhanāyo dhārenti. Ajinacammaparikkhaṭā upahānāyo dhārenti. Uddacammaparikkhaṭā upahanāyo dhārenti. Majjāracammaparikkhaṭā upāhanāyo dhārenti. Kāḷakacammaparikkhaṭā upāhanāyo dhārenti. Ulukacammaparikkhaṭā 1- upahanāyo dhārenti. Manussā ujjhāyanti khiyanti vipācanti: "seyyathāpi gihi kāmabhogino"ti.
46. Bhagavato etamatthaṁ ārocesuṁ: "na bhikkhave, sihacammaparikkhaṭā upāhānā dhāretabbā. - Pe - na vyagghacammaparikkhaṭā upāhanā dhāretabbā. Na dipicammaparikkhaṭā upāhanā dhāretabbā. Na ajinacammaparikkhaṭā upahānā dhāretabbā. Na uddacammaparikkhaṭā upahanā dhāretabbā. Na majjāracammaparikkhaṭā upāhanā dhāretabbā. Na kāḷakacammaparikkhaṭā upāhanā dhāretabbā. Na ulukacammaparikkhaṭā upahanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

47. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya rājagahaṁ piṇḍāya pāvisi aññatarena bhikkhunā pacchāsamanena. Atha kho so bhikkhu khañjamāno bhagavantaṁ piṭṭhito piṭṭhito anubandhī.

48. Addasā kho aññataro upāsako gaṇaṅgaṇupāhanaṁ 2ārohitvā bhagavantaṁ duratova āgacchantaṁ disvāna upāhanā orohitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā etadavoca: "kissa bhante, ayyo khañjati"ti. "Pādā me āvuso phalitā"ti. 3- "Handa bhante, upāhanāyo"ti. [page 187] "alaṁ āvuso paṭikkhittā. Bhagavatā gaṇaṅgaṇupāhanā"ti. "Gaṇhāhetā bhikkhu upāhanāyo"ti.

49. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhu āmantesi: "anujānāmi bhikkhave, omukkaṁ gaṇaṅgaṇupāhanaṁ. Na bhikkhave, navā gaṇaṅgaṇupāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

50. Te na kho pana samayena bhagavā ajjhokāse anupāhano caṅkamati. "Satthā anupāhano caṅkamati"ti. Therāpi bhikkhu anupāhanā caṅkamanti.

51. Chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamanti. Ye te bhikkhu appicchā. Te ujjhāyanti, khiyanti, vipācenti: "kathaṁ hi nāma chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantī"ti.

52. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, chabbaggiyā bhikkhu satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissantī?"Ti. "Saccaṁ bhagavā"

1. "Luvakacamma parikkhaṭā" machasaṁ 2. "Gaṇaṅgaṇupāhanā" ma nu pa a vi ja vi to vi 2. "Guṇaṅguṇupāhanā" machasaṁ 3. "Phālitāti" sī mu.

[BJT Page 492]

53. "Vigarahi buddho bhagavā "kathaṁ hi nāma te bhikkhave, moghapurisā satthari anupāhane caṅkamamāne theresupi bhikkhusu anupāhanesu caṅkamamānesu saupāhanā caṅkamissanti? Imehi nāma bhikkhave, gihī kāma bhogino odātavasanā 1- abhijīvanikassa sippassa kāraṇā ācariyesu sagāravā sappatissā 2sabhāgavuttikā viharissanti. Idha kho taṁ bhikkhave, sobhetha, yaṁ tumhe evaṁ svākkhāte dhammavinaye pabbajitā samānā ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu agāravā appatissā asabhāgavuttikā vihareyyātha?

54. Netaṁ bhikkhave, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā3- saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, ācariyesu ācariyamattesu upajjhāyesu upajjhāyamattesu anupāhanesu caṅkamamānesu saupāhanena caṅkamitabbaṁ. Yo caṅkameyya, āpatti dukkaṭassa. Na bhikkhave, 3- ajjhārāme upāhanā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

55. Tena kho pana samayena aññatarassa bhikkhuno pādakhīlābādho hoti. Bhikkhū taṁ bhikkhuṁ 4- pariggahetvā uccārampi passāvampi nikkhāmenti. Addasā kho bhagavā senāsanacārikaṁ āhiṇḍanto te bhikkhū taṁ bhikkhuṁ pariggahetvā [page 188] uccārampi passāvampi nikkhāmente disvāna yena te bhikkhu tenupasaṅkami. Upasaṅkamitvā te bhikkhu etadavoca: "kiṁ imassa bhikkhave, bhikkhuno ābādho"ti. "Imassa bhante āyasmato pādakhīlābādho. Imaṁ mayaṁ pariggahetvā uccārampi passāvampi nikkhāmemā"ti.

56. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yassa pādā vā dukkhā, pādā vā elitā, pādakhīlo vā ābādho, 5upāhanaṁ dharetu"nti.

57. Tena kho pana samayena bhikkhū adhotehi pādehi mañcampi pīṭhampi abhiruhanti. Cīvarampi senāsanampi dussati. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, 'idāni mañcaṁ vā pīṭhaṁ vā abhiruhissāmī ti upāhanaṁ dharetu"nti.

58. Tena kho pana samayena bhikkhū rattiyā uposathaggampi sannisajjampi gacchantā andhakāre khāṇumpi kaṇṭakampi akkamanti. Pādā dukakhā honti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, ajjhārāme upāhanaṁ dharetuṁ ukkaṁ padīpaṁ kattaradaṇḍa"nti.

1. "Gihī odātavatthavasanā" machasaṁ 2. "Sappatissavā" sī mu
3. "Na ca bhikkhave" machasaṁ [PTS 4.] "Taṁ bhikkhuṁ machasaṁ
5. "Pādakhīlābādho vā" si
[BJT Page 494]

60. Tena kho pana samayena chabbaggiyā bhikkhū rattiyā paccūsasamayaṁ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse vaṅkamanatti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṁ tiracchānakathaṁ kathentā - seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ antakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ sūratathaṁ visikhākathaṁ kumhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā, kīṭakampi akkamitvā mārenti, bhikkhūpi samādhimhā cāventi.

61. Ye te bhikkhū appicchā te ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma chabbaggiyā bhikkhū rattiyā paccūsasamayaṁ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse vaṅkamissanti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṁ tiracchānakathaṁ kathentā - seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ antakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ sūratathaṁ visikhākathaṁ kumhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā, kīṭakampi akkamitvā mārenti, bhikkhūpi [page 189] samādhimhā cāvessanti"ti.

62. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, chabbaggiyā bhikkhū rattiyā paccūsasamayaṁ paccuṭṭhāya kaṭṭhapādukāyo abhiruhitvā ajjhokāse caṅkamanatti uccāsaddā mahāsaddā khaṭakhaṭasaddā anekavihitaṁ tiracchānakathaṁ kathentā - seyyathīdaṁ: rājakathaṁ corakathaṁ mahāmattakathaṁ senākathaṁ bhayakathaṁ yuddhakathaṁ antakathaṁ pānakathaṁ vatthakathaṁ sayanakathaṁ mālākathaṁ gandhakathaṁ ñātikathaṁ yānakathaṁ gāmakathaṁ nigamakathaṁ nagarakathaṁ janapadakathaṁ itthikathaṁ purisakathaṁ sūrakathaṁ visikhākathaṁ kumhaṭṭhānakathaṁ pubbapetakathaṁ nānattakathaṁ lokakkhāyikaṁ samuddakkhāyikaṁ itibhavābhavakathaṁ iti vā?, Kīṭakampi akkamitvā mārenti, bhikkhūpi samādhimhā cāventi?"Ti. "Saccaṁ bhagavā"
63. Vigarahi buddho bhagavā ananucchaviyaṁ bhikkhave, tesaṁ moghapurisānaṁ ananulomikaṁ appanirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṁ upanāmessanti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñjissanti? Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhu āmantesi: "na bhikkhave, kaṭaṭhapādukāyo dhāretabbā. Yo dhāreyya, āpatti dukkaṭassā"ti.

64. Atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena bārāṇasi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena bārāṇasī tadavasari. Tatrasudaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye.

65. Tena kho pana samayena bhikkhu "bhagavatā kaṭṭhapādukā paṭikkhittā"ti tālataruṇe chedāpetvā tālapattapādukāyo dhārenti. Tāni tālataruṇāni chinnāni milāyanti. Manussā ujjhāyanti khīyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti? Tāni tālataruṇāni chinnāni milāyanti. Ekindriyaṁ samaṇā sakyaputtiyā jivaṁ viheṭhenti"nti.
66. Assosuṁ kho bhikkhū tesaṁ manussā ujjhāyantānaṁ khīyantānaṁ, vipācentānaṁ: atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, chabbaggiyā bhikkhu tālataruṇe chedāpetvā tālapattapādukāyo dhārenti. Tāni tālataruṇāni chinnāni milāyantī?"Ti "saccaṁ bhagavā"

[BJT Page 496]

67. Vigarahi buddho bhagavā "kathaṁ hi nāma te bhikkhave, moghapurisā tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti? Tāni tālataruṇāni chinnāni milāyanti jivasaññino hi bhikkhave, manussā rukkhasmiṁ netaṁ bhikkhave, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhu āmantesi: "na bhikkhave, tālapattapādukā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

68. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavatā tālapattapādukā paṭikkhittā"ti. Veḷutaruṇe chedāpetvā veḷupattapādukāyo dhārenti. Tāni veḷutaruṇāni chinnāni milāyanti. Manussā ujjhāyanti khīyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā veḷutaruṇe chedāpetvā veḷupattapādukāyo dhāressanti? Tāni veḷutaruṇāni chinnāni milāyanti. Ekindriyaṁ samaṇā sakyaputtiyā jivaṁ viheṭhentī"ti.

69. Asesāsuṁ kho bhikkhu tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ, vipācentānaṁ: atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ "saccaṁ kira bhikkhave, chabbaggiyā bhikkhu tālataruṇe chedāpetvā tālapattapādukāyo dhāressanti. Tāni tālataruṇāni chinnāni milāyanti?"Ti "na bhikkhave, veḷupattapādukā dhāratabbā yo dhareyya, āpatti dukkaṭassā"ti.
70. Atha kho bhagavā bārāṇasiyaṁ yathābhirattaṁ viharitvā yena bhaddiyaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena bhaddiyaṁ tadavasari. Tatrasudaṁ bhagavā bhaddiye viharati isipatane jātiyāvane.

71. Tena [page 190] kho pana samayena bhaddiyā bhikkhu anekavihitaṁ pādukamaṇḍanānuyogamanuyuttā viharanti. Tiṇapādukaṁ kārontipi. Kārāpentipi. Muñujapādukaṁ karontipi. Kārāpettipi. Babbajapādukaṁ kārontipi. Kārāpentipi. Hintālapādukaṁ kārontipi. Kārāpentipi. Kamalapādukaṁ karontipi. Kārāpentipi. Kambalapādukaṁ kārontipi. Kārāpentipi. Riñcanti uddesaṁ paripucchaṁ adhisīlaṁ adhicittaṁ adhipaññaṁ
.
72. Ye te bhikkhū appicchā te ujjhāyanti khiyanti, vipācenti: "kathaṁ hi nāma bhaddiyā bhikkhū anekavihitaṁ pādukamaṇḍanānuyogamanuyuttā viharissanti. ? Tiṇapādukaṁ kārissantipi?. Kārāpessantipi?. Muñjapādukaṁ? Karissantipi?. Kārāpessantipi?. Babbajapādukaṁ kārissantipi?. Kārāpessantipi. Hintālapādukaṁ? Kārissantipi. Kārāpessantipi?. Kamalapādukaṁ karissantipi?. Kārāpessantipi?. Kambalapādukaṁ kārissantipi?. Kārāpessantipi?. Riñcissanti uddesaṁ paripucchaṁ adhisīlaṁ adhicittaṁ adhipaññaṁ"nti. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

73. "Saccaṁ kira bhikkhave, bhaddiyā bhikkhu anekavihitaṁ pādukamaṇḍanānuyogamanuyuttā viharissanti. ? Tiṇapādukaṁ karontipi? Kārāpentipi? Muñjapādukaṁ? Karontipi? Kārāpentipi? Babbajapādukaṁ karontipi? Kārāpentipi hintālapādukaṁ? Karontipi kārāpentipi? Kamalapādukaṁ karontipi? Kārāpentipi? Kambalapādukaṁ karontipi? Kārāpentipi? Riñcanti uddesaṁ paripucchaṁ adhisīlaṁ adhicittaṁ adhipaññaṁ?Nti". "Saccaṁ bhagavā"

[BJT Page 498]

74. Vigarahi buddho bhagavā "kathaṁ hi nāma te bhikkhave, moghapurisā anekavihitaṁ pādukamaṇḍanānuyogamanuyuttā viharissanti. - Tiṇapādukaṁ kārissantipi?. Kārāpessantipi?. Muñjapādukaṁ? Karissantipi?. Kārāpessantipi?. Babbajapādukaṁ1karissantipi?. Kārāpessantipi. Hintālapādukaṁ? Kārissantipi?. Kārāpessantipi?. Kamalapādukaṁ karassantipi?. Kārāpessantipi?. Kambalapādukaṁ karissantipi?. Kārāpessantipi?. Riñcissanti uddesaṁ paripucchaṁ adhisīlaṁ adhicittaṁ adhipaññaṁ
.
75. "Netaṁ bhikkhave, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhu āmantesi: na bhikkhave, tiṇapādukā dhāretabbā. Na muñjapādukā dhāretabbā. Na babbajapādukā dhāretabbā. Na hintālapādukā dhāretabbā. Na kamalapādukā dhāretabbā. Na kambalapādukā dhāretabbā. Na sovaṇṇamayā pādukā dhāretabbā. Na rūpimayā 2pādukā dhāretabbā. Na maṇimayā pādukā dhāretabbā. Na veḷuriyamayā pādukā dhāretabbā. Na phaḷikamayā pādukā dhāretabbā. Na kaṁsamayā pādukā dhāretabbā. Na kācamayā pādukā dhāretabbā. Na tipumayā pādukā dhāretabbā. Na sīsamayā pādukā dhāretabbā. Na tambalohamayā pādukā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Na ca bhikkhave, kāci saṅkamanīyā pādukā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tisso pādukāyo 3dhuvaṭṭhānīyā asaṅkamaniyāyo: vaccapādukaṁ passāvapādukaṁ ācamanapāduka"nti.

76. Atha kho bhagavā bhaddiye yathābhirattaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatrasudaṁ bhagavā sāvatthiyaṁ viharati jetane anāthapiṇḍikassa ārāme.
77. Tena kho pana samayena jabbaggiyā [page 191] bhikkhu aciravatiyā nadiyā gāvinaṁ tarantīnaṁ visāṇesupi gaṇhanti. Kaṇhesupi gaṇahanti. Gīvāyapi gaṇhanti. Cheppāyapi 4gaṇhanti. Piṭṭhimpi abhirūhanti. Rattacittāpi aṅgajātaṁ vacchatarimpi ogāhetvā mārenti.

78. Manussā ujjhāyanti, khīyanti, vipācenti: kathaṁ hi nāma samaṇā sakyaputtiyā gāvīnaṁ tarantinaṁ visāṇesupi gaṇhanti?. Kaṇṇesupi gaṇhanti?. Givāyapi gaṇhanti?. Cheppāyapi gaṇhanti?. Piṭṭhimpi abhirūhissnti?. Rattacittāpi aṅgajātaṁ jupissanti? Vacchatarimpi ogāhetvā māressanti? Seyyathāpi gihī kāmabhogino?"Ti.

79. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ: atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, - pe - "saccaṁ bhagavā ti. "
1. "Pabbajapādukaṁ" machasaṁ 2. "Rūpiyamayā" machasaṁ 3. "Pādukā" machasaṁ 4. "Cheppāpi" machasaṁ "cheppāyampi" [PTS] a vi to vi ja vi

[BJT Page 500]

80. Vigarahi buddho bhagavā ananucchaviyaṁ bhikkhave, tesaṁ moghapurisānaṁ ananulomikaṁ appanirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave, moghapurisā duntivatthā duppārutā anākappasampannā piṇḍāya carissanti? Manussānaṁ bhuñjamānānaṁ upari bhojanepi uttiṭṭhapattaṁ upanāmessanti? Upari khādaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari sāyaniyepi uttiṭṭhapattaṁ upanāmessanti? Upari pāniyepi uttiṭṭhapattaṁ upanāmessanti? Sāmaṁ sūpampi odanampi viññāpetvā bhuñjissānti?. Bhattaggepi uccāsaddā mahāsaddā viharanti"?Ti netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhu āmantesi: "na bhikkhave, gāvīnaṁ visāṇesu gāhetabbaṁ. Na kaṇṇesu gahetabbaṁ. Na givāya gahetabbaṁ. Na cheppāya gahetabbaṁ. Na piṭṭhi abhirūhitabbā. Yo abhirūheyya, āpatti dukkaṭassa. Na ca bhikkhave, rattacittena aṅgajātaṁ chupitabbaṁ. Yo chupeyya, āpatti thullaccayassa. Na vacchatari māretabbā. Yo māreyya, yathā dhammo kāretabbo"ti.

81. Tena kho pana samayena chabbaggiyā bhikkhu yānena yāyanti. Itthiyuttenapi purisantarena purisayuttenapi itthantarena. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gaṅgāmahiyāyā"ti. Bhagavato etamatthaṁ ārocesuṁ. - Pe - "na bhikkhave, yānena yāyitabbaṁ. Yo yāyeyya, āpatti dukkaṭassā"ti.

82. Tena kho pana samayena aññataro bhikkhu kosalesu janapadesu sāvatthiyaṁ gacchanto bhagavantaṁ dassanāya antarāmagge gilāno hoti. Atha kho so bhikkhu maggā okkamma aññatarasmiṁ rukkhamule nisīdi.

83. Manussā taṁ bhikkhuṁ passitvā 1- etadavocuṁ: "kahaṁ bhante, ayyo gamissatī"ti. "Sāvatthiyaṁ kho ahaṁ āvuso, gamissāmi bhagavantaṁ dassanāyā"ti. "Ehi bhante, gamissāmā"ti. "Nāhaṁ āvuso, sakkomi. Gilānomhī'ti. "Ehi bhante, yānaṁ abhiruhā"ti. "Alaṁ āvuso, paṭikkhittaṁ bhagavatā yāna"nti. Kukkuccāyanto yānaṁ nābhīruhi.

84. Atha kho so bhikkhu sāvatthiyaṁ gantvā bhikkhunaṁ etamatthaṁ ārocesi. Bhikkhu bhagavato etamatthaṁ ārocesuṁ - pe - anujānāmi bhikkhave, gilānassa yāna"nti.
85. Atha kho bhikkhūnaṁ etadahosi: "itthiyuttaṁ nu kho purisayuttaṁ nu kho"ti. Bhagavato etamatthaṁ ārocesuṁ [page 192] "anujānāmi bhikkhave, purisayuttaṁ hatthavaṭṭaka"nti.
86. Tena kho pana samayena aññatarassa bhikkhuno yānugghātena bāḷhataraṁ aphāsu ahosi. Bhagavato etamatthaṁ ārocesuṁ - pe - "anujānāmi bhikkhave, sivikaṁ pāṭaṅki"nti.

87. Tena kho pana samayena chabbaggiyā bhikkhu uccāsayana mahāsayanāni dhārenti. Seyyathīdaṁ: āsandiṁ pallaṅkaṁ goṇakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tulikaṁ vikatikaṁ uddalomiṁ 2ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇīṁ 3- kadalimigapavarapaccattharaṇaṁ 4- sauttaracchadaṁ ubhato lohitakupadhānaṁ. 5-

1. "Disvā" machasaṁ
2. "Uddhalomiṁ" machasaṁ 3. "Ajitapaveṇiṁ" machasaṁ
4. "Kadalimigapavarapaccattharaṇaṁ" machasaṁ 5. "Lohitakupadhānanti" machasaṁ

[BJT Page 502]

88. Manussā vihāracārikaṁ āhiṇḍantā passitvā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṁ ārocesuṁ - pe - "na bhikkhave, uccāsayanamahāsayanāni dhāretabbāni. Seyyathīdaṁ: āsandi pallaṅko goṇako cittako paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomi kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇī kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhato lohitakupadhānaṁ. Yo dhāreyya, āpatti dukkaṭassā"ti.

89. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavato uccāsayanamahāsayanāni paṭikkhittānī"ti. Mahācammāni dhārenti. Sīhacammaṁ byagghacammaṁ dipīcammaṁ tāni mañcappamāṇenapi chinnāni honatti. Paṭhappamāṇenapi chinnāni honti. Antopi mañce paññattāni honnati. Bahipi mañce paññattāni honti. Antopi pīṭhe paññattāni honti. Bahipi piṭhe papaññattāni henti. Manussā vihāracārikaṁ āhiṇḍantā passitvā ujjhāyatti khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti bhagavato etamatthaṁ ārocesuṁ - pe - "na bhikkhave, mahācammāni dhāretabbāni. Sīhacammaṁ byagghacammaṁ dīpicammaṁ. Yo dhāreyya, āpatti dukkaṭassā"ti.

90. Tena kho pana samayena chabbaggiyā bhikkhu "bhagavatā mahācammāni paṭikkhittānī"ti. Gocammāni dhārenti. Tāni mañcappamāṇenapi chinnāni honatti. Piṭhappamāṇenapi chinnāni honti. Antopi mañce paññattāni honnati. Bahipi mañce paññattāni honti. Antopi pīṭhe paññattāni honti. Bahipi piṭhe papaññattāni honti.
91. Aññataropi pāpabhikkhu aññatarassa pāpūpāsakassa kulupago 1hoti. Atha kho so pāpabhikkhu pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena tassa pāpūpāsakassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho [page 193] so pāpūpāsako yena so pāpabhikkhu tenupasaṅkami. Upasaṅkamitvā taṁ pāpabhikkhuṁ abhivādetvā ekamantaṁ nisīdi.

92. Tena kho pana samayena tassa pāpūpāsakassa vacchato hoti taruṇako abhirūpo dassanīyo pāsādiko citro seyyathāpi dīpicchāpo. Atha kho so pāpabhikkhu taṁ vacchakaṁ sakakkaccaṁ upanijjhāyati. Atha kho so pāpūpāsako taṁ pāpabhikkhuṁ etadavoca: "kissa bhante, ayyo imaṁ vacchakaṁ sakkaccaṁ upanijjhāyatī"ti. "Attho me āvuso, imassa vacchakassa cammenā"ti. Atha kho so pāpūpāsako taṁ vacchakaṁ vadhitvā cammaṁ vidhunitvā tassa pāpabhikkhuno pādāsi. Atha kho so pāpabhikkhu taṁ cammaṁ saṅghāṭiyā paṭicchādetvā agamāsi.

1. "Kulupako" machasaṁ

[BJT Page 504]

93. Atha kho gāvī vacchagiddhinī taṁ pāpabhikkhuṁ piṭṭhito piṭṭhito anubandhi. Bhikkhu evamāhaṁsu. "Kissa tyāyaṁ āvuso, gāvī piṭṭhito piṭṭhito anubaddhā"ti. 1"Ahampi kho āvuso, na jānāmi kena myāyaṁ gāvī piṭṭhito piṭṭhito anubaddhā"ti.

94. Tena kho pana samayena tassa pāpabhikkhuno paṅghāṭi lohitena makkhitā hoti. Bhikkhu evamāhaṁsu: "ayaṁ pana te āvuso, saṅghāṭi kiṁ katā?"Ti. Atha kho so pāpabhikkhu bhikkhūnaṁ etamatthaṁ ārocesi. "Kiṁ pana tvaṁ āvuso, pāṇātipāte samādapesī"ti. "Evamāvuso"ti. Ye te bhikkhū appicchā, te ujjhāyanti khīyanti, vipācenti: "kathaṁ hi nāma bhikkhu pāṇātipāte samādapessati? Nanu bhagavatā anekapariyāyena pāṇātipāto garahito? Pāṇātipātā veramaṇi pasatthā"ti. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā taṁ pāpabhikkhuṁ paṭipucchi "saccaṁ kira tvaṁ bhikkhu pāṇātipāte samādapesī"ti. "Saccaṁ bhagavā "

95. Vigarahi buddho bhagavā "kathaṁ hi nāma tvaṁ moghapurisā pāṇātipāte samādapessasi? Nanu mayā moghapurisā anekapariyāyena pāṇātipāto garahito? Pāṇātipātā veramaṇī pasatthā? Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāya"ti. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dubharatāya dupposanāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kolajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhunaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhu āmantesi: "na bhikkhave, pāṇātipāte samadapetabbaṁ. Yo samādapeyya, yathā dhammo kāretabbo. Na bhikkhave, gocammaṁ dhāretabbaṁ. Yo dhāreyya, āpatti dukkaṭassa. Na ca bhikkhave, kiñci cammaṁ dhāretabbaṁ. Yo dhāreyya, āpatti dukkaṭassā"ti.

96. [page 194] tena kho pana samayena manussānaṁ mañcopi 2- pīṭhampi cammonaddhāni honti cammavinaddhāni. Bhikkhu kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gihivikaṭaṁ 3- abhinisīdituṁ nattheva abhinipajjitu"nti.

97. Tena kho pana samayena vihārā cammavaṭṭehi ogumbīyanti, 4bhikkhu kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, bandhanamattaṁ abhinisīditu"nti.

98. Tena kho pana samayena chabbaggiyā bhikkhu saupāhanā gāmaṁ pavisanti. Manussā ujjhāyanti khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, saupāhaneta gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā"ti.

99. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā upāhane na gāmaṁ pavisitūṁ. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gilānena bhikkhunā saupāhaneta gāmaṁ pavisitu"nti.

1. "Anubandhiti" machasaṁ "anubandhā" sī mu 2. "Mañcemapi" ma cha saṁ
3. "Gihicikataṁ" machasaṁ 4. "Ogumathīyanti" machasaṁ

[BJT Page 506]

100. Tena kho pana samayena āyāsmā mahākaccāyano avantīsu viharati kuraraghare 1papāte 2- pabbate. Tena kho pana samayena soṇo upāsako kuṭikaṇṇo3 āyasmato mahākaccāyanassa upaṭṭhāko hoti.

101. Atha kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahākaccāyanaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṁ mahākaccāyanaṁ etadavoca: "yathā yathāhaṁ bhante, ayyena mahākaccāyanena dhammaṁ desitaṁ ājānāmi, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Icchāmahaṁ bhante, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Pabbājetu maṁ bhante ayyo mahākaccāyano'ti. 4- "Dukkaraṁ kho so, yāvajīvaṁ ekaseyyaṁ ekabhattaṁ brahmacariyaṁ carituṁ. Iṅgha tvaṁ soṇa, tattheva agārikabhuto buddhānaṁ sāsanaṁ anuyuñja kālayuttaṁ ekaseyyaṁ ekabhattaṁ brahmacariya"nti.

102. Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro, so paṭippassambhi. Dutiyampi kho soṇo upāsako [page 195] kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahākaccāyanaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṁ mahākaccāyanaṁ etadavoca: "yathā yathāhaṁ bhante, ayyena mahākaccāyanena dhammaṁ desitaṁ ājānāmi, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Icchāmahaṁ bhante, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Pabbājetu maṁ bhante ayyo mahākaccāyano'ti. Atha kho āyasmā mahākaccāyano soṇaṁ upāsakaṁ kuṭikaṇṇaṁ pabbājasi.

Atha kho soṇassa upāsakassa kuṭikaṇṇassa yo ahosi pabbajjābhisaṅkhāro,
So paṭippassambhi. Tatiyampi kho soṇo upāsako kuṭikaṇṇo yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahākaccāyanaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho soṇo upāsako kuṭikaṇṇo āyasmantaṁ mahākaccāyanaṁ etadavoca: "yathā yathāhaṁ bhante, ayyena mahākaccāyanena dhammaṁ desitaṁ ājānāmi, nayidaṁ sukaraṁ agāraṁ ajjhāvasatā ekantaparipuṇṇaṁ ekantaparisuddhaṁ saṅkhalikhitaṁ brahmacariyaṁ carituṁ. Icchāmahaṁ bhante, kesamassuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabbajituṁ. Pabbājetu maṁ bhante ayyo mahākaccāyano'ti. Atha kho āyasmā mahākaccāyano soṇaṁ upāsakaṁ kuṭikaṇṇaṁ pabbājasi.

103. Tena kho pana samayena avantidakkhiṇāpatho appabhikkhuko hoti. Atha kho āyasmā mahākaccāyano tiṇṇaṁ vassānaṁ accayena kicchena kasireṇa tato tato dasavaggaṁ bhikkhusaṅghaṁ sannipātāpetvā āyasmantaṁ soṇaṁ upasampādesi.

104. Atha kho āyasmato soṇassa vassaṁ vuttassa rahogatassa patisallinassa evaṁ cetaso parivitakko udapādi: "sutoyeva kho me so bhagavā 'ediso ca ediso cā'ti. Na ca mayā sammukhā diṭṭho gaccheyyāhaṁ taṁ bhagavattaṁ dassanāya arahantaṁ sammāsambuddhaṁ, sace maṁ upajjhāyo anujāneyyā"ti.

1. "Kururaghare" machasaṁ 2. "Papatako" machasaṁ
3. "Koṭikaṇṇo" aṭṭhakathā.
4. "Evaṁ vutte āyasmā mahākaccāyano soṇaṁ upāsakaṁ kuṭikaṇṇaṁ etadavoca"si.
[BJT Page 508]

105. Atha kho āyasmā soṇo sāyaṇhasamayaṁ patisallānā vuṭṭhito yenāyasmā mahākaccāyano tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ mahākaccāyanaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā soṇo ayasmantānaṁ mahākaccāyanaṁ etadavoca: "idha mayhaṁ bhanenata, rahogatassa patisallitassa evaṁ cetaso parivitakko udapādi: 'sutoyeva kho me so bhagavā 'ediso ca ediso cā'ti. Na ca mayā sammukhā diṭṭho gaccheyyāhaṁ taṁ bhagavattaṁ dassanāya arahantaṁ sammāsambuddhaṁ, sace maṁ upajjhāyo anujāneyyā"ti. 'Gaccheyyāhaṁ bhante, taṁ bhagavattaṁ dassanāya arahantaṁ sammāsambuddhaṁ, sace maṁ upajjhāyo anujāneyyā"ti. "Sādhu sādhu soṇa, gaccha tvaṁ soṇa, taṁ bhagavattaṁ dassanāya arahantaṁ sammāsambuddhaṁ, dakkhissasi tvaṁ soṇa taṁ bhagavantaṁ pāsādikaṁ pasādaniyaṁ 1- santindriyaṁ santamānasaṁ uttamadamatha samathamanuppattaṁ santaṁ guttaṁ yatindriyaṁ nāgaṁ
.
106. "Tena hi tvaṁ soṇa, mama vacanena bhagavato pāde sirasā vanda 'upajjhāyo me bhante, āyasmā mahākaccayano bhagavato pāde sirasā vandatī'ti. Evañca vadehi avantidakkhiṇāpatho bhante, appabhikkhuko tiṇṇaṁ me vassānaṁ accayena kiccena kasirena tato tato dasavaggaṁ bhikkhusaṅghaṁ sannipātāpetvā upasampadaṁ alatthaṁ. Appeva nāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaṁ anujāneyyā"ti.
107. "Avantidakkhiṇāpathe bhante, kaṇahuttarā bhūmi kharā gokaṇṭakahatā. Appeva nāma bhagavā avantidakkhiṇāpathe [page 196] gaṇaṅgaṇupāhanaṁ anujāneyya.

108. "Avantidakkhiṇāpathe bhante, nāganagarukā manussā udakasuddhikā. Appeva nāma bhagavā avantidakkhiṇāpathe dhuvanahānaṁ anujāneyya.

109. "Avantidakkhiṇāpathe bhante, cammāni attharaṇāni phaḷakacammaṁ ajacammaṁ migacammaṁ. Seyyathāpi bhante, majjhimesu janapadesu pharagu moragu majjāru jantu, 2- evameva kho bhante, avantidakkhiṇāpathe cammāni attharaṇāni phaḷakacammaṁ ajacammaṁ migacammaṁ appeva nāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya eḷakacammaṁ ajacammaṁ migacammaṁ.
110. "Etarahi bhante, manussā nissimagatānaṁ bhikkhūnaṁ cīvaraṁ denti: 'imaṁ cīvaraṁ itthannāmassa demā'ti. Te āgantvā ārocenti: 'itthannāmehi te āvuso manussehi cīvaraṁ dinna'nti. Te kukkuccāyantā na sādiyanti' mā no nissaggiyaṁ ahosī'ti. Appeva nāma bhagavā civare pariyāyaṁ ācikkheyyā"ti.

1. "Pāsādikaṁ pāsādanīyaṁ" a vi ma nu pa to vi ja vi
2. "Erako merako jandurakā manduraka: " iti dissate "divyāvadāne"

[BJT Page 510]

115. "Evaṁ bhante"ti. Kho āyasmā soṇo āyasmato mahā kaccāyanassa paṭissutvā uṭṭhāyasanā āyasmantaṁ mahākaccāyanaṁ abhivādetvā padakkhiṇaṁ katvā senāyasanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena sāvatthīyaṁ tena pakkāmi.

116. Anupubbena yena sāvatthī jetavanaṁ anāthapiṇḍikassa ārāmo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nasidi. Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: "imassa ānanda, āgantukassa bhikkhuno senāsanaṁ paññāpehī"ti.

117. Atha kho āyasmā ānando "yassa kho maṁ bhagavā āṇāpeti 'imassa ānanda, āgantukassa bhikkhuno senāsanaṁ paññapehī'ti, iccati bhagavā tena bhikkhunā saddhiṁ ekavihāre vatthuṁ. Icchati bhagavā āyasmatā soṇena saddiṁ ekavihare vatthu"nti. Yasmīṁ vihare bhagavā viharati, tasmiṁ vihare āyasmato soṇassa senāsanaṁ paññāpesi.

118. Atha kho bhagavā bahudeva rattiṁ ajjhokāse vitināmetvā vihāraṁ pāvisi. Āyasmāpi kho soṇo bahudeva rattiṁ ajjhokāse vitināmetvā vihāraṁ pāvisi.
119. Atha kho bhagavā rattiyā paccūsamayaṁ paccuṭṭhāya āyasmantaṁ soṇaṁ ajjhesi: paṭibhātu taṁ bhikkhu dhammo bhāsitu"nti. "Evaṁ bhante"ti. Kho āyasmā soṇo bhagavato paṭissuṇitvā sabbāneva aṭṭhakavaggikāni sareṇa abhāsi.

120. Atha kho bhagavā āyasmato soṇassa sarabhaññapariyosāte abbhanumodi: sādhu sādhu bhikkhu, 'suggahītāni kho te bhikkhu, aṭṭhakavaggikāni [page 197] sumanakasitāni sūpadhāritāni. Kalyāṇiyāsi 1- vācāya samantāgato vissaṭṭhāya aneḷagalāya atthassa viññāpaniyā. Kati vassosi tvaṁ bhikkhū?"Ti. "Ciradiṭṭho2- me bhante, kāmesu ādīnavo. Api ca sambādho gharāvāso 3- bahukicco bahukaraṇiyo"ti. 4-

121. Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ
Udānesi.

"Disvā ādinavaṁ loke ñatvā dhammaṁ nirūpadhiṁ,
Ariyo na ramati pāpe pāpe na ramati sucī"ti.

1. "Kalyāṇiyāpi" machasaṁ "kalyāṇiyāsipi" [PTS]
2. "Ciraṁ diṭṭho" machasaṁ [PTS]
3. "Sambādhā gharāvāsā" machasaṁ [PTS] to vi ma nu pa
4. "Bahukiccā bahukaraṇiyā" machasaṁ [PTS] ma nu pa to vi

[BJT Page 512]

122. Atha kho āyasmā soṇo "paṭisammodati kho maṁ bhagavā. Ayaṁ khavassa kālo yaṁ me upajjhāyo paridassī"ti 1uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhagavato pāde sirasā nipatitvā bhagavantaṁ etadavoca: "upajjhāyo me bhante, āyasmā mahākaccāyano bhagavato pāde sirasā vandati. Evañca vadeti:

123. "Avantidakkhiṇāpatho bhante, appabhikkhuko tiṇṇaṁ me vassānaṁ accayena kicchena kasirena tato tato dasavaggaṁ bhikkhu saṅghaṁ sannipātāpetvā upasampadaṁ alatthaṁ. Appeva nāma bhagavā avantidakkhiṇāpathe appatarena gaṇena upasampadaṁ anujāneyya.

124. "Avantidakkhiṇāpathe bhante, kaṇhuttarā bhumi kharā gokaṇṭakahatā. Appevanāma bhagavā avanti dakkhiṇāpathe gaṇaṅgaṇupāhanaṁ anujāneyya.

125. "Avantidakkhiṇāpathe bhante, nāhanagarukā manussā udakasuddhikā appeva nāma bhagavā avantidakkhiṇāpathe dhuvanahānaṁ anujāneyya,

126. "Avantidakkhiṇāpathe bhante, cammāni attharaṇāni: eḷakacammaṁ ajacammaṁ migacammaṁ seyyathāpi bhanate, majjhimesu janapadesu eragu moragu majjāru jantu, evameva kho bhante, avantidakkhiṇāpathe cammāni attharaṇāni eḷakacammaṁ ajacammaṁ migacammaṁ. Appeva nāma bhagavā avantidakkhiṇāpathe cammāni attharaṇāni anujāneyya: eḷakacammaṁ ajacammaṁ migacammaṁ"

127. "Etarahi bhante, manussā nissimagatānaṁ bhikkhūnaṁ cīvaraṁ denti: 'imaṁ cīvaraṁ itthannāmassa demā'ti. Te āgantvā ārocenti: 'itthannāmehi te āvuso manussehi cīvaraṁ dinna'nti. Te kukkuccāyantā na sādiyanti' mā no nissaggiyaṁ ahosī'ti. Appeva nāma bhagavā civare pariyāyaṁ ācikkheyyā"ti.

128. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhu āmantesi. "Avantidakkhiṇapatho bhikkhave, appabhikkhuko anujānāmi bhikkhave, sabbapaccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṁ.

129. "Tatirame paccantimā janapadā: puratthimāya disāya kajaṅgalaṁ 2nāma nigamo. Tassāparena 3- mahāsālā. Tato parā paccantimā janapadā orato majjhe. Puratthimadakkhiṇāya disāya salalavati 4- nāma nadi. To parā paccantimā janapadā. Orato majjhe dakkhiṇāya disāya setakaṇṇikaṁ nāma nigamo. Tato parā paccantimā janapadā. Orato majjhe pacchimāya disāya thūṇaṁ nāma brāhmaṇagāmo. Tato parā paccantimā janapadā. Orato majjhe uttarāya disāya usiradadhajo nāma pabbato. Tato parā paccantimā janapadā. Orato majjhe. Anujānāmi bhikkhave, evarūpesu paccantimesu janapadesu vinayadharapañcamena gaṇena upasampadaṁ.

1. "Paridassatīti" ma nu pa to vi
2. "Kajaṅgalo" a vi ma nu pa to vi to vi ja vi"gajaṅgalaṁ" machasaṁ
3. "Tassaparena" machasaṁ ma nu pa to vi to vi 4. "Sallavati" machasaṁ a vi
[BJT Page 514]

130. "Avannidakkhiṇāpathe bhikkhave, kaṇhuttarā bhumi kharā gokaṇṭakahatā.. Anujānāmi bhikkhave, sabbapaccantimesu janapadesu gaṇaṅgaṇūpāhanaṁ"

131. "Avantidakkhiṇāpathe bhikkhave, nāgakarukā manussā udakasuddhikā. Anujānāmi bhikkhave, sabbapaccantimesu janapadesu dhuvanahānaṁ"

132. "Avantidakkhiṇāpetha bhante, cammāni attharaṇāni phaḷakacammaṁ [page 198] ajacammaṁ vigacammaṁ. Seyyathāpi bhikkhave, majjhimesu janapadesu pharagu moragu majjāru jantu, evameva kho bhikkhave, avantidakkhiṇāpathe cammāni attharaṇāni phaḷakacammaṁ ajacammaṁ migacammaṁ. Anujānāmi, bhikkhave, sabbapaccantimesu janapadesu cammāni attharaṇāti: elakacammaṁ ajacammaṁ migacammaṁ".

133. "Idha pana bhikkhave, manussā nissimagatānaṁ bhikkhūnaṁ cīvaraṁ denti: 'imaṁ cīvaraṁ ittannāmassa demā'ti. Anujānāmi bhikkhave, sādiyituṁ. 1- Na tāva taṁ gaṇanūpagaṁ yāva na hatthaṁ gacchati"ti.

Cammakkhandhako niṭṭhito pañcamo.

1. "Sādituṁ" machasaṁ ma nu pa to vi

[BJT Page 516]

Imamhi khandhake vatthu tesaṭṭhi.

Tassa uddānaṁ: -
1. Rājā ca māgadho soṇo asitisahassissaro,
Sāgato gijjhakuṭamhi bahuṁ dassesi uttariṁ. 1-

2. Pabbajjāraddhabhijjiṁsu vīṇaṁ ekapalāsikaṁ,
Nīlā pītā lohitikā 2- mañejaṭṭhā kaṇhameva ca.

3. Mahāraṅgā mahānāmā vaṭṭikā ca3- paṭikkhipi,
Khallīkā 4- puṭa pāḷī ca tulatittirameṇḍajā.

4. Vicchikā moracitrā ca 5- sīhabyagghā ca dīpikā,
Ajinuddā majjāri ca kāḷoluka 6- parikkhaṭā.

5. Elitupāhanā 7- khīlā dhotakhāṇukhaṭaṅkhaṭā,
Tālaveḷutiṇañce ca muñjababbajahintalā. 8-

6. Kamalakambalasovaṇṇā rūpikā maṇi veḷuri,
Eḷikā kaṁsakāvā ca tipu sīsañca tambakā.

7. Gāvī yānaṁ gilāno ca purisayuttaṁ 9- sivikā,
Sayanāni mahācammā gocammehi ca pāpako

8. Gihīnaṁ cammabaddhehi pavisanti gilānakā 10-,
Mahākaccāyano soṇo sarenaṭṭhakavaggikaṁ 11-

9. Upasampadaṁ pañcahi gaṇaṅgaṇā dhuvasināyanā12,
Cammattharaṇānuññāsi na tāva gaṇanūpagaṁ;
Adāsi'me vare pañca soṇattherassa nāyakoti.

1. "Dasseti uttarī" machasaṁ a vi
2. "Nīlapītalohitanā" a vi to vi ma nu pa to vi
3. "Mahāraṅga mahānāmā vadadhīkā" machasaṁ ja vi
4. "Khallakā" machasaṁ to vi
5. "Citrañca" a vi to vi ma nu pa ja vi
6. "Kāḷaluva" machasaṁ 7. "Phalitupāhanā" machasaṁ
8. "Hintālā" machasaṁ "hintali" to vi ma nu pa a vi ja vi
9. "Purisāyutta" ma ca saṁ ma nu pa to vi
10. "Gilāyano" machasaṁ
11. "Sarena aṭṭhakavaggikaṁ" machasaṁ 12. "Dhuvasinā" machasaṁ

[BJT Vol V-3-2] [\z Vin /] [\w IIIb /]
[BJT Page 520]
[PTS Vol V - 1] [\z Vin /] [\f I /]
[page 199]
Mahāvaggapāḷiyā

Dutiyo bhāgo

Namo tassa bhagavato arahato sammā sambuddhassa.

6 Bhesajjakkhandhakaṁ
1. Tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhikkhūnaṁ sāradikena ābādhena phuṭṭhānaṁ yāgupi pītā uggacchati. Bhattampi bhuttaṁ uggacchati. Te tena kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Addasā kho bhagavā te bhikkhū kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaṁ ānandaṁ āmantesi: "kinnukho ānanda etarahi bhikkhū kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?" Ti.

2. Etarahi bhante bhikkhūnaṁ sāradikena ābādhena phuṭṭhānaṁ yāgupi pītā uggacchati. Bhattampi bhuttaṁ uggacchati. Te tena kisā honti1 lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

3. Atha kho bhagavato rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "etarahi kho bhikkhūnaṁ sāradikena ābādhena phuṭṭhānaṁ yāgupi pītā uggacchati. Bhattampi bhuttaṁ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnū kho ahaṁ bhikkhūnaṁ bhesajjaṁ anujāneyyaṁ, yaṁ bhesajjañceva assa bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā" ti.

1. "Honti" ūnaṁ sī mu.

[BJT Page 522]

4. Atha kho bhagavato etadahosi: "imāni kho pañca bhesajjāni. Seyyathīdaṁ: sappi navanītaṁ telaṁ madhu phāṇitaṁ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaṁ bhikkhūnaṁ imāni pañca bhesajjāni anujāneyyaṁ kāle paṭiggahetvā kāle paribhuñjitu"nti.
5. Atha kho bhagavā sāyaṇhasamayaṁ patisallānā vuṭṭhito etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "idha mayhaṁ bhikkhave, rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: 'etarahi kho bhikkhūnaṁ sāradikena ābādhena phuṭṭhānaṁ yāgupi pītā uggacchati. Bhattampi bhuttaṁ uggacchati. Te tena kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā. Kinnu kho ahaṁ bhikkhūnaṁ bhesajjaṁ anujāneyyaṁ. Yaṁ kho1 bhesajjaṁ ceva assa, bhesajjasammatañca lokassa. Āhāratthañca phareyya. Na ca oḷāriko āhāro paññāyeyyā"ti.

6. Tassa mayhaṁ bhikkhave, etadahosi: "imāni kho pañca bhesajjāni. [page 200] seyyathīdaṁ: sappi navanītaṁ telaṁ madhu phāṇitaṁ bhesajjāni ceva bhesajjasammatāni ca lokassa. Āhāratthañca pharanti. Na ca oḷāriko āhāro paññāyati. Yannūnāhaṁ bhikkhūnaṁ imāni pañca bhesajjāni anujāneyyaṁ kāle paṭiggahetvā kāle paribhuñjitu"nti. "Anujānāmi bhikkhave, tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjitu" nti.

7. Tena kho pana samayena bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṁ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā.

8. Addasā kho bhagavā te bhikkhū bhiyyosomattāya kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte. Disvāna āyasmantaṁ ānandaṁ āmantesi: "kinnu kho ānanda, etarahi bhikkhū bhiyyosomattāya kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā?"Ti.

9. Etarahi bhante bhikkhū tāni pañca bhesajjāni kāle paṭiggahetvā kāle paribhuñjanti. Tesaṁ yānipi tāni pākatikāni lūkhāni bhojanāni, tānipi nacchādenti. Pageva senesikāni 2. Te tena ceva sāradikena ābādhena phuṭṭhā iminā ca bhattacchādakena 3 tadubhayena bhiyyosomattāya kisā honti lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā"ti.

1. "Kho" ūnaṁ. Machasaṁ.
2. "Sinehikāni" katthaci "sineyikāni" machasaṁ. (Yojanā)
3. "Bhattācchādakena, machasaṁ. Bhattācchantakena" itipi

[BJT Page 524]

10. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, tāni pañca bhesajjāni paṭiggahetvā kālepi vikālepi paribhuñjitu" nti.

11. Tena kho pana samayena gilānānaṁ bhikkhūnaṁ vasehi bhesajjehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave vasāni bhesajjāni: acchavasaṁ macchavasaṁ susukāvasaṁ sūkaravasaṁ gadrabhavasaṁ kāle paṭiggahitaṁ kāle nippakkaṁ1 kāle saṁsattaṁ2 telaparibhogena paribhuñjituṁ. Vikāle ce bhikkhave, paṭiggahitaṁ vikāle nippakkaṁ vikāle saṁsattaṁ, tañce paribhuñjeyya, āpatti tiṇṇaṁ dukkaṭānaṁ. Kāle ce bhikkhave, paṭiggahitaṁ vikāle nippakkaṁ vikāle saṁsattaṁ, tañce paribhuñjeyya, āpatti dvinnaṁ dukkaṭānaṁ. Kāle ce bhikkhave, paṭiggahitaṁ kāle nippakkaṁ vikāle saṁsattaṁ, taṁ ce paribhuñjeyya, āpatti dukkaṭassa. Kāle ce bhikkhave, paṭiggahitaṁ kāle nippakkaṁ kāle saṁsattaṁ, tañce paribhuñjeyya, anāpattī" ti.
12. Tena kho pana samayena gilānānaṁ bhikkhūnaṁ mūlehi bhesajjehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. [page 201] "anujānāmi bhikkhave, mūlāni bhesajjāni: haliddiṁ siṅgiveraṁ vacaṁ vacatthaṁ ativisaṁ kaṭukarohiṇiṁ usīraṁ bhaddamuttakaṁ. Yāni vā panaññānipi atthi mūlāni bhesajjāni neva khādanīye khādanīyatthaṁ pharanti, na bhojanīye bhojanīyatthaṁ pharanti, tāni paṭiggahetvā yāvajīvaṁ pariharituṁ, sati paccaye paribhuñjituṁ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

13. Tena kho pana samayena gilānānaṁ bhikkhūnaṁ mūlehi bhesajjehi piṭṭhehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, nisadaṁ nisadapotaka"nti3 .

14. Tena kho pana samayena gilānānaṁ bhikkhūnaṁ kasāvehi bhesajjehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, kasāvāni bhesajjāni: nimbakasāvaṁ kuṭajakasāvaṁ paṭolakasāvaṁ siggavakasāvaṁ nattamālakasāvaṁ. Yāni vā panaññānipi atthi kasāvāni4 bhesajjāni neva khādanīye khādanīyatthaṁ pharanti, na bhojanīye bhojanīyatthaṁ pharanti, tāni paṭiggahetvā yāvajīvaṁ pariharituṁ, sati paccaye paribhuñjituṁ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā' ti.
15. Tena kho pana samayena gilānānaṁ bhikkhūnaṁ paṇṇehi bhesajjehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, paṇṇāni bhesajjāni: nimbapaṇṇaṁ kuṭajapaṇṇaṁ paṭolapaṇṇaṁ sulasipaṇṇaṁ kappāsipaṇṇaṁ.5 Yāni vā panaññānipi atthi paṇṇāni bhesajjāni neva khādanīye khādanīyatthaṁ pharanti, na bhojanīye bhojanīyatthaṁ pharanti, tāni paṭiggahetvā yāvajīvaṁ pariharituṁ, sati paccaye paribhuñjituṁ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā' ti.
1. "Nipakkaṁ" itipi. 2. "Saṁsaṭṭhaṁ" ṭīkā. 3. "Nisadapotanti" a. Vi. To vi. [P T S.] Ja vi. 4. "Kasāva" machasaṁ. 5. "Kappāsapaṇṇaṁ" machasaṁ. 5. "Kappāsikapaṇṇaṁ" [PTS]

[BJT Page 526]

16. Tena kho pana samayena gilānānaṁ bhikkhūnaṁ phalehi bhesajjehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, phalāni bhesajjāni: viḷaṅgaṁ pipphaliṁ maricaṁ harīṭakaṁ vibhīṭakaṁ āmalakaṁ goṭṭhaphalaṁ1, yāni vā panaññāni pi atthi phalāni bhesajjāni, neva khādanīye khādanīyatthaṁ pharanti, na bhojanīye bhojanīyatthaṁ pharanti, tāni paṭiggahetvā yāvajīvaṁ pariharituṁ. Sati paccaye paribhuñjituṁ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.
17. Tena kho pana samayena gilānānaṁ bhikkhūnaṁ jatūhi bhesajjehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, jatūni bhesajjāni: hiṅgu giṅgujatu2 hiṅgusipāṭikaṁ takaṁ takapattiṁ [page 202] takapaṇṇiṁ sajjulasaṁ, yāni vā panaññānipi atthi jatūni bhesajjāni neva khadanīye khādanīyatthaṁ pharanti, na bhojanīye bhojanīyatthaṁ pharanti, tāni paṭiggahetvā yāvajīvaṁ pariharituṁ, sati paccaye paribhuñjituṁ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.
18. Tena kho pana samayena gilānānaṁ bhikkhūnaṁ loṇehi bhesajjehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, loṇāni bhesajjāni: sāmuddaṁ kāḷaloṇaṁ sindhavaṁ ubbhidaṁ biḷālaṁ3, yāni vā panaññānipi atthi loṇāni bhesajjāni, neva khādanīye khādanīyatthaṁ pharanti, na bhojanīye bhojanīyatthaṁ pharanti, tāni paṭiggahetvā yāvajīvaṁ pariharituṁ, sati paccaye paribhuñjituṁ. Asati paccaye paribhuñjantassa āpatti dukkaṭassā" ti.

19. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa4 thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhū udakena temetvā temetvā apakaḍḍhanti.
20. Addasā kho bhagavā senāsanacārikaṁ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṁ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante āyasmato thullakacchābādho. Lasikāya cīvarāni kāye lagganti. Tāni mayaṁ udakena temetvā temetvā apakaḍḍhāmā" ti.

21. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kāyo vā duggandho, cuṇṇāni bhesajjāni. Agilānassa chakaṇaṁ mattikaṁ rajananippakkaṁ. Anujānāmi bhikkhave, udukkhalamusala"nti.

1. Koṭṭhaphalaṁ itipi 2. "Hiṅgu" "hiṅgujatuṁ" machasaṁ.
3. "Bilaṁ" ma ja saṁ. 4. "Belaṭṭhasīsassa" ma ja saṁ. [P T S.]

[BJT page 528 22.] Tena kho pana samayena gilānānaṁ bhikkhūnaṁ cuṇṇehi bhesajjehi cālitehi attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, cuṇṇacālini"nti. Saṇhehi attho hoti. "Anujānāmi bhikkhave, dussacālini"nti.

23. Tena kho pana samayena aññatarassa bhikkhuno amanussikābādho hoti. Taṁ ācariyupajjhāyā upaṭaṭhahantā nāsakkhiṁsu arogaṁ kātuṁ. So sūkarasūnaṁ gananvā āmakamaṁsañca 1 khādi. Āmakalohitañca2 pivi. Tassa so amanussikābādho paṭippassambhi. Bhagavato etamatthaṁ [page 203] ārocesuṁ. "Anujānāmi bhikkhave, amanussikābādhe āmakamaṁsaṁ āmakalohita" nti.

24. Tena kho pana samayena aññatarassa bhikkhuno cakkhurogābādho hoti. Taṁ bhikkhu pariggahetvā uccārampi passāvampi nikkhāmenti.

25. Addasā kho bhagavā senāsanacārikaṁ āhiṇḍanto te bhikkhū taṁ bhikkhuṁ pariggahetvā uccārampi passāvampi nikkhāmente. Disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṁ imassa bhikkhave, bhikkhuno ābādho" ti. "Imasasa bhaneta, āyasmato cakkhurogābādho. Imaṁ mayaṁ pariggahetvā uccārampi passāvampi nikkhāmemā" ti.
26. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmanetasi: "anujānāmi bhikkhave, añjanaṁ: kāḷañjanaṁ rasañjanaṁ sotañjanaṁ gerukaṁ kapallaka"3 nti. Añjanūpapiṁsanehi4 attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, candanaṁ tagaraṁ kāḷānusāriyaṁ tālīsaṁ bhaddamuttaka" nti.
27. Tena kho pana samayena bhikkhū piṭṭhāni añjanāni thālakesupi5 sarāvakesupi nikkhipanti. Tiṇacuṇṇehipi paṁsukehipi okirīyanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, añjani" nti.

28. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā añjaniyo dhārenti: sovaṇṇamayaṁ rūpīmayaṁ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, uccāvacā añjaniyo6 dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṁ dantamayaṁ visāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ jatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimaya"nti.

29. Tena kho pana samayena añjaniyo apārutā honti. Tiṇacuṇṇehipi paṁsukehipi okirīyanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, apidhāna" nti. Apidhānaṁ patati 7. "Anujānāmi bhikkhave, suttakena bandhitvā añjaniyā bandhitu"nti. Añjanī phalati 8. Anujānāmi bhikkhave, suttakena sibbetu" nti.
1. "Āmakamaṁsaṁ" machasaṁ. [P T S. 2.] "Āmakalohitaṁ" machasaṁ. 3. "Kapallaṁ" ma ja saṁ 4. "Añjanūpapisanehi" machasaṁ [P T S. 5.] "Carukesupi" ma cha saṁ. 6. "Añjanī" machasaṁ. [P T S. 7.] "Bhagavato etamatthaṁ ārocesuṁ" machasaṁ. 8. "Bhagavato etamatthaṁ ārocesuṁ" [P T S.]
[BJT Page 530]
30. Tena kho pana samayena bhikkhū aṅguliyā añjanti. Akkhīni dukkhāni honti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, añjanisalāka" nti.
31. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacā añjanisalākāyo dhārenti sovaṇṇamayaṁ rūpīmayaṁ. 1 Manussā [page 204] ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, uccāvacā añjanisalākā dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṁ dantamayaṁ visāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ jatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimaya" nti.
32. Tena kho pana samayena añjanisalākā bhūmiyaṁ patitā pharusā hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, salākodhāniya"nti 2.
33. Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi hatthena pariharanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, añjanitthavika" nti. Aṁsavaṭṭako 3 na hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, aṁsavaṭṭakaṁ4 bandhanasutta" nti.

34. Tena kho pana samayena āyasmato pilindivacchassa 5 sīsābhitāpo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, muddhani telaka"nti. Nakkhamaṇiyo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, natthukammanti. Natthu galati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, natthukaraṇi" nti.

35. Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā natthukaraṇiyo dhārenti: sovaṇṇamayaṁ rūpīmayaṁ. Manussā ujjhāyanti, khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, uccāvacā natthukaraṇī dhāretabbā. Yo dhāreyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṁ dantamayaṁ visāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ chatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimaya"nti. Natthuṁ visamaṁ āsiñcīyati 6. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, yamakaṁ natthukaraṇi" nti. 7 Nakkhamaṇīyo hoti. Bhagavato etamatthaṁ ārocesuṁ. 'Anujānāmi bhikkhave, dhūmaṁ pātu" nti. Taññeva vaṭṭiṁ ālimpetvā pivanti. Kaṇṭho8 ḍahati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, dhūmanetta" nti.

36. Tena kho pana samayena chabbaggiyā bhikkhu uccāvacāni dhūmanettāni, dhārenti sovaṇṇamayaṁ rūpīmayaṁ. Manussā ujjhāyanti. Khīyanti, vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, uccāvacāni dhūmanettāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassa. "Anujānāmi bhikkhave, aṭṭhimayaṁ dantamayaṁ visāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ chatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimaya"nti.

37. Tena kho pana samayena dhūmanettāni apārutāni honti. Pāṇakā pavisanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, apidhāna"nti.

1. "Rūpīmayaṁ" machasaṁ. 2. "Salākaṭhāniyanti" machasaṁ. "Salākādhāniyanti' ma nu pa. 3. "Aṁsabaddhako" machasaṁ. [P T S. 4.] "Aṁsabaddhakaṁ" machasaṁ. [P T S. 5.] "Piḷindacacchassa" machasaṁ. [P T S.] A vi. To vi. 6. "Āsiñcanti" machasaṁ. [P T S. 7.] "Yamaka natthukaraṇinti" ma cha saṁ. [P T S. 8.] "Kaṇṭhaṁ" [P T S.]

[BJT Page 532]

38. Tena kho pana samayena bhikkhū dhūmanettāni hatthena pariharanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, dhūmanettatthavika" nti. Ekato ghaṁsīyanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, yamakatthavika" nti. Aṁsavaṭṭako na hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, aṁsavaṭṭakaṁ bandhanasutta" nti.
+++++++++ 39. Tena kho pana samayena āyasmato pilindicchavassa [page 205] vātābādho hoti. Vejjā evamāhaṁsu: "telaṁ pacitabba" nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, telapāka" nti. Tasmiṁ kho pana telapāke majjaṁ pakkhipitabbaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, telapāke majjaṁ pakkhipitu" nti.

40. Tena kho pana samayena chabbaggiyā bhikkhū atipakkhittamajjāni telāni pacanti. Tāni pivitvā majjanti bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave, atipakkhittamajjaṁ telaṁ pātabbaṁ. Yo piveyya, yathā dhammo kāretabbo. Anujānāmi bhikkhave, yasmiṁ telapāke majjassa na ca vaṇṇo1 na ca gandho na ca raso paññāyati, evarūpaṁ majjapakkhittaṁ telaṁ pātu" nti.

41. Tena kho pana samayena bhikkhūnaṁ bahuṁ atipakkhittamajjaṁ telaṁ pakkaṁ hoti. Atha kho bhikkhūnaṁ etadahosi: "kathannu kho atipakkhittamajje tele paṭipajjitabba" nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, abbhañjanaṁ adhiṭṭhātu" nti.
42. Tena kho pana samayena āyasmato pilindivacchassa bahuṁ telaṁ pakkaṁ hoti. Telabhājanaṁ na vijjati 2. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, tīni tumbāni: lohatumbaṁ kaṭṭhatumbaṁ phalatumba" nti.
43. Tena kho pana samayena āyasmato pilindivacchassa aṅgavāto hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sedakamma" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, sambhāraseda" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave mahāseda" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave bhaṅgodaka" nti. Nakkhakamanīyo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, udakakoṭṭhaka" nti.

44. Tena kho pana samayena āyasmato pilindivacchassa pabbavāto hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, lohitaṁ mocetu" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, lohitaṁ mocetvā visāṇena gahetu"nti. 3

45. Tena kho pana samayena ayasmato pilindivacchassa pādā phalitā 4 honti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pādabbhañjana" nti. Nakkhamanīyo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pajjaṁ abhisaṅkaritu" nti.

1. "Majjassa na vaṇṇo" machasaṁ. [P T S. 2.] "Saṁvijjati" ma nu pa. [P T S. 3.] "Gāhetunti" machasaṁ. To vi. A vi. 4. "Phālitā" sī mu.
[BJT Page 534]
46. Tena kho pana samayena aññatarassa bhikkhuno gaṇḍābādho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, satthakamma" nti. Kasāvodakena attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave kasāvodaka"nti. Tilakakkena attho hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, tilakakka"nti. Kabalikāya attho hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, kabalika"nti. Vaṇabandhanacolakena1 attho hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, vaṇabandhanacolaka" nti. Vaṇo kaṇḍuvati. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi, bhikkhave, sāsapakuṇḍena2 phositu" nti. Vaṇo kilijjittha 4. Bhagavato etamatthaṁ ārocesuṁ. [page 206] "anujānāmi bhikkhave, dhūmaṁ kātu" nti. Vaḍḍhamaṁsaṁ 5 vuṭṭhāti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, loṇasakkharikāya chinditu" nti. Vaṇo na rūhati. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, vaṇatela" nti. Telaṁ galati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, vikāsikaṁ sabbaṁ vaṇapaṭikamma" nti.

47. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, cattāri mahāvikaṭāni dātuṁ: guthaṁ muttaṁ chārikaṁ mattika" nti. Atha kho bhikkhūnaṁ etadahosi: "apaṭiggahītāni nu kho udāhu paṭiggahetabbānī" ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sati kappīyakārake paṭiggahāpetuṁ, asati kappiyakārake sāmaṁ gahetvā paribhuñjitu" nti.
48. Tena kho pana samayena aññatarena bhikkhunā visaṁ pītaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gūthaṁ pāyetu" nti. Atha kho bhikkhūnaṁ etadahosi: "apaṭiggahito nu kho udāhu paṭiggahetabbā" ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, yaṁ karonto patigaṇhāti, sveva paṭiggaho kato hoti. Na puna paṭiggahāpetabbo" ti.
49. Tena kho pana samayena aññatarassa bhikkhuno gharadinnakābādho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sītāḷoliṁ pāyetu" nti.
50. Tena kho pana samayena aññataro bhikkhu duṭṭhagahaṇiko hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, āmisakhāraṁ pāyetu" nti.
51. Tena kho pana samayena aññatarassa bhikkhuno paṇḍurogābādho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, muttaharīṭakaṁ pāyetu" nti.

52. Tena kho pana samayena aññatarassa bhikkhuno chavidosābādho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gandhālepaṁ kātu" nti. 1.

"Vaṇabandhanacolena" machasaṁ. [P T S.] A vi. Cha vi. 2. "Sāsapakuḍḍena" sī mu. "Sāsapakuṭṭhena" machasaṁ. [P T S] cha vi 3. "Dhovitunti" ma nu pa. Cha vi. 4. "Kilijjattha" sī mu. 5. "Vaṇamaṁsaṁ" [P T S. ".] "Posituṁ" sī. Mu. Phusituṁ?

[BJT Page 536]
53. Tena kho pana samayena aññataro bhikkhu abhisannakāyo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, virecanaṁ pātu" nti. Acchakañjiyā attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, acchakañji" nti. Akaṭayūsena attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave akaṭayūsa" nti. Kaṭākaṭena attho hoti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave kaṭākaṭa" nti. Paṭicchādanīyena attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, paṭicchādanīya" nti.

54. Tena kho pana samayena āyasmā pilindivaccho rājagahe pabbhāraṁ sodhāpeti leṇaṁ kattukāmo. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ pilindivacchaṁ [page 207] abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṁ pilindivacchaṁ etadavoca: "kiṁ bhante thero kārāpetī" ti. "Pabbhāraṁ mahārāja, sodhāpemi leṇaṁ kattukāmo" ti. "Attho bhante, ayyassa ārāmikenā" ti. "Na kho mahārāja, bhagavatā ārāmiko anuññāto" ti. "Tena hi bhante, bhagavantaṁ paṭipucchitvā mama āroceyyāthā" ti. "Evaṁ mahārāja" ti kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa paccassosi.

55. Atha kho āyasmā pilindivaccho rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho rājā māgadho seniyo bimbisāro āyasmatā pilindivacchena dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā āyasmantaṁ pilindivacchaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

56. Atha kho āyasmā pilindivaccho bhagavato santike dūtaṁ pāhesi: "rājā bhante, māgadho seniyo bimbisāro ārāmikaṁ dātukāmo. Kathannu kho bhante1 paṭipajjitabba"nti. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ārāmika" nti.

57. Dutiyampi kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ pilindivacchaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā māgadho seniyo bimbisāro āyasmantaṁ pilindivacchaṁ etadavoca: "anuññāto bhante, bhagavatā ārāmiko" ti. "Evaṁ mahārājā" ti. "Tena hi bhante, ayyassa ārāmikaṁ dammī" ti.

1. "Bhaneta mayā" machasaṁ.

[BJT Page 538]
58. Atha kho rājā māgadho seniyo bimbisāro āyasmato pilindivacchassa ārāmikaṁ paṭissutvā vissaritvā cirena satiṁ paṭilabhitvā aññataraṁ sabbatthakaṁ mahāmattaṁ āmanetasi: "yo mayā bhaṇe, ayyassa ārāmiko paṭissuto, dinno so ārāmiko" ti. "Na kho deva ayyassa ārāmiko dinno" ti. "Kīva cirannu kho bhaṇe, ito hi 1 taṁ hoti" ti. Atha kho so mahāmatto rattiyo vigaṇetvā 2 rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ etadavoca: "pañca deva rattisatānī" ti. "Tena hi bhaṇe, ayyassa pañca ārāmikasatāni dehī" ti. 3 "Evaṁ devā" ti kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā āyasmato pilindivacchassa pañca ārāmikasatāni pādāsi. Pāṭiyekko gāmo nivisi. Ārāmikagāmotipi4 naṁ āhaṁsu. Pilindigāmotipi5 naṁ [208] āhaṁsu.

59. Tena kho pana samayena āyasmā pilindivaccho tasmiṁ gāmake kulūpago hoti. Atha kho āyasmā pilindivaccho pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya pilindigāmaṁ piṇḍāya pāvisi.
60. Tena kho pana samayena tasmiṁ gāmake ussavo hoti. Dārakā alaṅkitā6 mālākitā kīḷanti. Atha kho āyasmā pilindivaccho pilindigāmake sapadānaṁ piṇḍāya caramāno yena aññatarassa ārāmikassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.
61. Tena kho pana samayena tassā ārāmikiniyā dhītā aññe dārake alaṅkite mālākite passitvā rodati: "mālaṁ me detha. Alaṅkāraṁ me dethā" ti. Atha kho āyasmā pilindivaccho taṁ ārāmikiniṁ etadavoca: "kissāya dārikā rodatī" ti. "Ayaṁ bhaneta, dārikā aññe dārake alaṅkite mālākite passitvā rodati: 'mālaṁ me detha. Alaṅkāraṁ me dethā' ti. Kuto amhākaṁ duggatānaṁ mālā. Kuto alaṅkāro" ti.
62. Atha kho āyasmā pilindivaccho aññataraṁ tiṇaṇḍupakaṁ gahetvā taṁ ārāmikiniṁ etadavoca: "handimaṁ tiṇaṇḍupakaṁ tassā dārikāya sīse paṭimuñcā"ti. Atha kho sā ārāmikinī taṁ tiṇaṇḍupakaṁ gahetvā tassā dārikāya sīse paṭimuñci. Sā ahosi suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā raññopi antepure suvaṇṇamālā. Manussā rañño māgadhassa seniyassa bimbisārassa ārocesuṁ: "amukassa deva, ārāmikassa seniyassa bimbisārassa ārocesuṁ: "amukassa deva, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā devassāpi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaṁsayaṁ corikāya ābhatā" ti. Atha kho rājā māgadho seniyo bimbisāro taṁ ārāmikakulaṁ bandhāpesi.

1. "Ito rattī" si. . 2. "Gaṇetvā" machasaṁ. 3. "Dethāti" sīmu. 4. "Ārāmīka gāmakotipi" 5. "Piḷindagāmakotipi" machasaṁ. 6. "Alaṅkatā" machasaṁ.
[BJT Page 540]

63. Dutiyampi kho āyasmā pilindivaccho pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya pilindigāmaṁ piṇḍāya pāvisi. Pilindigāmake sapadānaṁ piṇḍāya caramāno yena tassa ārāmikassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paṭivissake pucchi: "kahaṁ imaṁ ārāmikakulaṁ gata" nti. "Etissā bhante, suvaṇṇamālāya kāraṇā raññā bandhāpita" nti.

64. Atha kho āyasmā pilindivaccho yena rañño māgadhassa seniyassa bimbisārassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho rājā māgadho seniyo bimbisāro yenāyasmā pilindivaccho tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ pilindivacchaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ [page 209] kho rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ āyasmā pilindivaccho etadavoca: "kissa mahārāja ārāmikakulaṁ bandhāpita" nti. "Tassa bhante, ārāmikassa ghare suvaṇṇamālā abhirūpā dassanīyā pāsādikā. Natthi tādisā amhākampi antepure suvaṇṇamālā. Kuto tassa duggatassa? Nissaṁsayaṁ corikāya ābhatā" ti.

65. Atha kho āyasmā pilindivaccho rañño māgadhassa seniyassa bimbisārassa pāsādaṁ suvaṇṇanti adhimucci. So ahosi sabbasovaṇṇamayo. "Idaṁ pana te mahārāja, tāva bahuṁ suvaṇṇaṁ kuto" ti. "Aññātaṁ bhaneta, ayyassa eso1 iddhānubhāvo" ti taṁ ārāmikakulaṁ muñcāpesi. Manussā "ayyena kira pilindivacchena sarājikāya parisāya uttarimanussadhammā2 iddhipāṭihāriyaṁ dassita" nti attamanā abhippasannā āyasmato pilindivacchassa pañca bhesajjāni abhihariṁsu. Seyyathīdaṁ: sappi3 navanītaṁ telaṁ madhu4 phāṇita" nti.

66. Pakatiyāpi ca āyasmā pilindivaccho lābhī hoti pañcannaṁ bhesajjānaṁ. Laddhaṁ laddhaṁ parisāya vissajjeti. Parisā cassa hoti bāhulikā5. Laddhaṁ laddhaṁ kolambepi ghaṭepi pūretvā paṭisāmeti6. Parissāvanānipi thavikāyopi pūretvā vātapānesu laggeti. Tāni olīnavilīnāni tiṭṭhanti. Undūrehipi vihārā okiṇṇā vikiṇṇā honti. Manussā vihāracārikaṁ āhiṇḍantā passītvā ujjhāyanti, khīyanti, vipācenti: "anetā koṭṭhāgārikā ime samaṇā sakyaputtiyā seyyathāpi rājā māgadho seniyo bimbisāro" ti.

67. Assosuṁ kho bhikkhu tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaṁ hi nāma bhikkhū evarūpāya bāhullāya cetessantī" ti. Atha kho te bhikkhū7 bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, bhikkhū evarūpāya bāhullāya cetentī"8ti. "Saccaṁ bhagavā" bhagavato etamatthaṁ ārocesuṁ. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi. "Yāni kho pana tāni gilānānaṁ bhikkhūnaṁ paṭisāyanīyāni bhesajjāni, seyyathīdaṁ: sappi navanītaṁ telaṁ madhu phāṇitaṁ, tāni paṭiggahetvā sattāhaparamaṁ sannidhikārakaṁ paribhuñjitabbāni. Taṁ atikkāmayato yathā dhammo kāretabbo" ti.

Bhesajjaanuññātabhāṇavāro paṭhamo

1. "Ayyasseveso" machasaṁ. 2. "Uttarimanussa dhammaṁ" ma cha saṁ. [P T S. 3.] "Sappiṁ" machasaṁ. [P T S. 4.] "Madhuṁ" machasaṁ 5. "Bāhullikā" machasaṁ. [P T S. 6.] "Paṭisāmenti" a vi. Cha vi. 7. "Te anekapariyāyena vigarahitvā" machasaṁ. 8. "Cetessantīti" sī mu.

[BJT Page 542]

1. Atha kho bhagavā sāvatthiyaṁ yathābhirattaṁ viharitvā [page 210] yena rājagahaṁ tena cārikaṁ pakkāmi.

2. Addasā kho āyasmā kaṅkhārevato antarāmagge guḷakaraṇaṁ okkamitvā guḷe piṭṭhampi chārikampi pakkhipante. Disvāna "akappiyo guḷo. Sāmiso. Na kappati guḷo vikāle paribhuñjitu" nti kukkuccāyanto sapariso guḷaṁ na paribhuñjati. Yepissa sotabbaṁ maññanti, tepi guḷaṁ na paribhuñjanti. Bhagavato etamatthaṁ ārocesuṁ. "Kimatthāya1 bhikkhave, guḷe piṭṭhampi chārikampi pakkhipantī" ti. "Bandhanatthāya2 bhagavā" ti. "Sace bhikkhave, bandhanatthāya3 guḷe piṭṭhampi chārikampi pakkhipanti, so ca guḷotveva saṅkhaṁ gacchati. Anujānāmi bhikkhave, yathāsukhaṁ guḷaṁ paribhuñjitu" nti.

3. Addasā kho āyasmā kaṅkhārevato antarāmagge vacce muggaṁ jātaṁ. Passitvā "akappiyā muggā. Pakkāpi muggā jāyantī" ti kukkuccāyanto sapariso muggaṁ na paribhuñjati. Yepissa sotabbaṁ maññanti tepi muggaṁ na paribhuñjanti. Bhagavato etamatthaṁ ārocesuṁ. "Sace bhikkhave, pakkāpi muggā jāyanti, anujānāmi bhikkhave, yathāsukhaṁ muggaṁ paribhuñjitu"nti.

4. Tena kho pana samayena aññatarassa bhikkhuno udaravātābādho hoti. So loṇasovīrakaṁ apāyi. Tassa so udaravātābādho paṭippassambhī. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gilānassa loṇasovīrakaṁ agilānassa udakasambhinnaṁ pānaparibhogena paribhuñjitu" nti.

5. Atha kho bhagavā anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. Tatra sudaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavato udaravātābādho hoti.

6. Atha kho āyasmā ānando "pubbepi bhagavato udaravātābādho tekaṭulāya4 yāguyā phāsu hotī" ti sāmaṁ tilampi taṇḍulampi muggampi viññāpetvā anto vāsetvā anto sāmaṁ pacitvā bhagavato upanāmesi "pivatu bhagavā tekaṭulayāgu" nti.

7. Jānantāpi tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṁ viditvā pucchanti. Kālaṁ viditvā na pucchanti. Atthasaṁhitaṁ tathāgatā pucchanti. No anatthasaṁhitaṁ. Anatthasaṁhite setughato tathāgatānaṁ. Dvīhi ākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaṁ vā desissāma sāvakānaṁ vā sikkhāpadaṁ paññāpessāmā" ti.

8. Atha kho bhagavā āyasmantaṁ [page 211] ānandaṁ āmantesi "kuto yaṁ5 ānanda, yāgū ti.

1. "Kimatthiyā" machasaṁ. [P T S. 2.] "Baddhatthāya" ma cha saṁ. '' "Thaddhanatthāya" [P T S. 3.] "Thaddhatthāya" machasaṁ sīmu - kattha ci. 4. "Tekaṭula" machasaṁ. 5. "Kutāyaṁ" ma cha saṁ [P T S.]

[BJT Page 544]

9. Atha kho āyasmā ānando bhagavato etamatthaṁ ārocesi. Vigarahi buddho bhagavā "ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ ānanda, evarūpāya bāhullāya cetessasi? Yadapi ānanda, anto vutthaṁ1, tadapi akappiyaṁ. Yadapi anto pakkaṁ, tadapi akappiyaṁ. Yadapi sāmaṁ pakkaṁ, tadapi akappiyaṁ. Netaṁ ānanda, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, anto vutthaṁ anto pakkaṁ sāmaṁ pakkaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassa. Anto ce bhikkhave, vutthaṁ anto pakkaṁ aññehi pakkaṁ, tañce paribhuñjeyya, āpatti dvinnaṁ dukkaṭānaṁ. Bahi ce bhikkhave, vutthaṁ anto pakkaṁ sāmaṁ pakkaṁ, tañce paribhuñjeyya, āpatti dvinnaṁ dukkaṭānaṁ. Anto ce bhikkhave vutthaṁ bahi pakkaṁ aññehi pakkaṁ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṁ anto pakkaṁ aññehi pakkaṁ, tañce paribhuñjeyya, āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṁ bahi pakkaṁ sāmaṁ pakkaṁ, tañce paribhuñjeyya āpatti dukkaṭassa. Bahi ce bhikkhave, vutthaṁ bahi pakkaṁ aññehi pakkaṁ, tañce paribhuñjeyya, anāpattī" ti.

10. Tena kho pana samayena bhikkhū "bhagavato sāmaṁpāko paṭikkhitto" ti puna pāke kukkuccāyanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, puna pākaṁ pacitu" nti.

11. Tena kho pana samayena rājagahaṁ dubbhikkhaṁ hoti. Manussā loṇampi telampi taṇḍulampi khādanīyampi ārāmaṁ āharanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍikāpi khādanti. Corāpi haranti. Damakāpi haranti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, anto vāsetu" nti. Anto vāsetvā bahi pācenti. Damakā parivārenti. Bhikkhū avissatthā2 paribhuñjanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, anto pacitu" nti. Dubbhikkhe kappiyakārakā bahutarā haranti. Appataraṁ bhikkhūnaṁ denti. Bhagavato [page 212] etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sāmaṁ pacituṁ. Anujānāmi bhikkhave, anto vutthaṁ3 anto pakkaṁ sāmaṁ pakkaṁ" nti.

12. Tena kho pana samayena sambahulā bhikkhū kāsīsu vassaṁ vutthā4 rājagahaṁ gacchantā bhagavantaṁ dassanāya antarāmagge na labhiṁsu lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Bahuñca phalakhādanīyaṁ ahosi. Kappiyakārako ca na ahosi. Atha kho te bhikkhū kilantarūpā yena rājagahaṁ veḷuvanaṁ kalandakanivāpo yena bhagavā tenupasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

1. "Anto vuṭṭhaṁ" machasaṁ. 2. "Avisaṭṭhā" machasaṁ. [P T S. 3.] "Antovuṭṭhaṁ" machasaṁ. '' "Avissatthāya" to vi. Ma nu pa.
4. "Vassaṁ vuṭṭhā" machasaṁ.

[BJT Page 546]

13. Āciṇṇaṁ kho panetaṁ buddhānaṁ bhagavantaṁ āgantukehi bhikkhūhi saddhiṁ paṭisammodituṁ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṁ? Kacci yāpanīyaṁ? Kaccittha appakilamathena addhānaṁ āgatā? Kuto ca tumhe bhikkhave, āgacchathā?" Ti. "Khamanīyaṁ bhagavā yāpanīyaṁ bhagavā. Idha mayaṁ bhante kāsīsu vassaṁ vutthā rājagahaṁ āgacchantā bhagavantaṁ dassanāya antarāmagge na labhimhā lūkhassa vā paṇītassa vā bhojanassa yāvadatthaṁ pāripūriṁ. Bahuñca phalakhādanīyaṁ ahosi. Kappiyakārako ca na ahosi. Tena mayaṁ kilantarūpā addhānaṁ āgatā" ti.

14. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakareṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yattha phalakhādanīyaṁ passati, kappiyakārako ca na hoti, sāmaṁ gahetvā haritvā kappiyakārakaṁ1 passitvā bhūmiyaṁ nikkhipitvā paṭiggahāpetvā paribhuñjituṁ. Anujānāmi bhikkhave. Uggahitapaṭiggahita" nti2.

15. Tena kho pana samayena aññatarassa brāhmaṇassa navā ca tilā navañca madhu uppannā honti. Atha kho tassa brāhmaṇassa etadahosi: "yannūnāhaṁ nave ca tile navaṁ ca madhuṁ buddhapamukhassa bhikkhusaṅghassa dadeyya" nti. Atha kho so brāhmaṇo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi3. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so brāhmaṇo bhagavantaṁ etadavoca: "adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. [page 213] atha kho so brāhmaṇo bhagavato adhivāsanaṁ viditvā pakkāmi.
16. Atha kho so brāhmaṇo tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo bho gotama, niṭṭhitaṁ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena tassa brāhmaṇassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.
17. Atha kho so brāhmaṇo buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho taṁ brāhmaṇaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
18. Atha kho tassa brāhmaṇassa acirapakkantassa bhagavato etadahosi: "yesaṁ kho mayā atthāya buddhapamukho bhikkhusaṅgho nimantito nave ca tile navaṁ ca madhuṁ dassāmī" ti te mayā pammuṭṭhā4 dātuṁ. Yannūnāhaṁ nave ca tile navañca madhuṁ kolambehi ca ghaṭehi ca ārāmaṁ āharāpeyya" nti 5.

1. "Kappiyakārake" ma ja saṁ. 2. "Uggahitaṁ paṭiggahitunti" ma cha saṁ. 3. "Paṭisammodi" machasaṁ. 4. "Pamuṭṭhā" machasaṁ. 5. "Harāpeyyanti"

[BJT Page 548]

19. Atha kho so brāhmaṇo nave ca tile navañca madhuṁ kolambehi ca ghaṭehi ca ārāmaṁ āharāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so brāhmaṇo bhagavantaṁ etadavoca: "yesaṁ kho mayā bho gotama, atthāya buddhapamukho bhikkhusaṅgho nimantito 'nace ca tile navañca madhuṁ dassāmī' ti, te mayā pammuṭṭhā dātuṁ. Patigaṇhātu me bhavaṁ gotamo nave ca tile navañca madhu" nti. "Tena hi brāhmaṇa, bhikkhūnaṁ dehī" ti.

20. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha1 bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, tato nīhaṭaṁ bhuttāvinā pavāritena anatirittaṁ paribhuñjitu"nti.

21. Tena kho pana samayena āyasmato upanandassa sakyaputtassa upaṭṭhākakulaṁ saṅghassa atthāya khādanīyaṁ pāhesi: "idaṁ khādanīyaṁ2 ayyassa upanandassa dassetvā saṅghassa dātabba" nti.

22 Tena kho pana samayena āyasmā upanando [page 214] sakyaputto gāmaṁ piṇḍāya paviṭṭho hoti.

23. Atha kho te manussā ārāmaṁ gantvā bhikkhū pucchiṁsu: "kahaṁ bhante, ayyo upanando" ti. Esāvuso āyasmā upanando sakyaputto gāmaṁ piṇḍāya paviṭṭho"ti. Idaṁ bhante khādanīyaṁ ayyassa upanandassa dassetvā saṅghassa dātabba" nti. Bhagavato etamatthaṁ ārocesuṁ. "Tena hi bhikkhave, paṭiggahetvā nikkhipatha yāva upanando āgacchatī" ti.

24. Atha kho āyasmā upanando sakyaputto purebhattaṁ kulāni payirupāsitvā divā āgacchati.

25. Tena kho pana samayane bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. Anujānāmi bhikkhave, purebhattaṁ paṭiggahitaṁ bhuttāvinā pavāritena anatirittaṁ paribhuñjitu" nti.

26. Atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

27. Tena kho pana samayena āyasmato sāriputtassa kāyaḍāhābādho hoti.

1. "Paṭigaṇhatha" machasaṁ. 2. "Idaṁ khādanīyaṁ" iti marammakkharapotthake na dissate
[BJT Page 550]

28. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca: "pubbe te āvuso sāriputta, kāyaḍāhābādho kena phāsu hotī" ti. "Bhisehi ca me āvuso muḷālikāhi cā" ti.

29. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.
30. Addasā kho aññataro nāgo āyasmantaṁ mahāmoggallānaṁ dūratova āgacchantaṁ. Disvāna āyasmantaṁ mahāmoggallānaṁ etadavoca: "etu kho bhante ayyo mahāmoggallāno. Svāgataṁ bhante ayyassa mahāmoggallānassa. Kena bhante, ayyassa attho? Kiṁ dammī" ti. "Bhisehi ca me āvuso attho muḷālikāhi cā" ti.

31. Atha kho so nāgo aññataraṁ nāgaṁ āṇāpesi: "tena hi bhaṇe ayyassa bhise ca muḷālikāyo ca yāvadatthaṁ dehī" ti. Atha kho so nāgo mandākiniṁ pokkharaṇiṁ ogāhetvā soṇḍāya bhisañca bhisamuḷālikañca1 abbāhetvā2 suvikkhālitaṁ [page 215] vikkhāletvā bhaṇḍikaṁ bandhitvā yenāyasmā mahāmoggallāno tenupasaṅkami.

32. Atha kho āyasmā mahāmoggallāno seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evamevaṁ mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi.

33. Sopi kho nāgo mandākiniyā pokkharaṇiyā tīre antarahito jetavane pāturahosi. Atha kho so nāgo āyasmato mahāmoggallānassa bhise ca muḷālikāyo ca paṭiggahāpetvā jetavane antarahito mandākiniyā pokkharaṇiyā tīre pāturahosi.

34. Atha kho āyasmā mahāmoggallāno āyasmato sāriputtassa bhise ca muḷālikāyo ca upanāmesi. Atha kho āyasmato sāriputtassa bhise ca muḷālikāyo ca paribhuttassa3 kāyaḍāhābādho paṭippassambhi. Bahū bhisā ca muḷālikāyo ca avasiṭṭhā honti.

35. Tena kho pana samayena bhikkhū dubbhikkhe appamattakepi pavārenti. Paṭisaṅkhāpi paṭikkhipanti. Sabbo ca saṅgho pavārito hoti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjatha. "Anujānāmi bhikkhave, vanaṭṭhaṁ pokkharaṭṭhaṁ bhuttāvinā pavāritena anatirittaṁ paribhuñjitu" nti.

1. "Bhisa muḷāliṁ" sī mu. 2. "Aggahetvā' ma nu pa. To vi. "Abbāhitvā" machasaṁ. 3. "Bhuttassa" machasaṁ.

[BJT Page 552]
36. Tena kho pana samayena sāvatthiyaṁ bahuṁ phalakhādanīyaṁ uppannaṁ1 hoti. Kappiyakārako ca na hoti. Bhikkhū kukkuccāyantā phalaṁ na paribhuñjanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, abījaṁ nibbaṭṭabījaṁ2 akatakappaṁ phalaṁ paribhuñjitu" nti.
37. Atha kho bhagavā sāvatthiyaṁ yathābhirattaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. Tatra sudaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

38. Tena kho pana samayena aññatarassa bhikkhuno bhagandalābādho hoti. Ākāsagotto vejjo satthakammaṁ karoti. Atha kho bhagavā senāsanacārikaṁ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami. Addasā kho ākāsagotto vejjo bhagavantaṁ dūratova āgacchantaṁ. Disvāna bhagavantaṁ etadavoca: "āgacchatu bhavaṁ gotamo, imassa bhikkhuno vaccamaggaṁ passatu seyyathāpi godhāmukha" nti.

39. [page 216] atha kho bhagavā "mamaṁ3 khvāyaṁ moghapuriso uppaṇḍetī" ti tatova paṭinivattitvā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: "atthi4 bhikkhave, amukasmiṁ vihāre bhikkhu gilāno?"Ti. "Atthi bhagavā" ti. "Kiṁ tassa bhikkhave, bhikkhuno ābādho?" Ti. "Tassa bhante āyasmato bhagandalābādho. Ākāsagotto vejjo satthakammaṁ karotī" ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ bhikkhave, tassa moghapurisassa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma so bhikkhave, moghapuriso sambādhe satthakammaṁ kārāpessati. Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraṁ satthaṁ netaṁ bhikkhave, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, sambādhe satthakammaṁ kārāpetabbaṁ. Yo kārāpeyya, āpatti thullaccayassā" ti.
40. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavato satthakammaṁ paṭikkhitta" nti vatthikammaṁ kārāpenti. Ye te bhikkhū appicchā te ujjhāyanti, khīyanti, vipācenti: "kathaṁ hi nāma chabbaggiyā bhikkhū vatthikammaṁ kārāpessantī" ti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

41. "Saccaṁ kira bhikkhave, chabbaggiyā bhikkhū vatthikammaṁ kārāpentī" ti. "Saccaṁ bhagavā". Sambādhe bhikkhave, sukhumā chavi. Duropayo vaṇo. Dupparihāraṁ satthaṁ netaṁ bhikkhave, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, sambādhassa sāmantā dvaṅgulā satthakammaṁ vā vatthikammaṁ vā kārāpetabbaṁ. Yo kārāpeyya, āpatti thullaccayassā" ti.

1. "Ussannaṁ" sī mu. 2. "Nibbittabījaṁ" machasaṁ.
3. "So maṁ" machasaṁ. 4. "Atthi kira" machasaṁ. [P T S.]
[BJT Page 554]

42. Atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena bārāṇasī tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena bārāṇasī tadavasari. Tatra sudaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye.

43. Tena kho pana samayena bārāṇasiyaṁ suppiyo ca upāsako suppiyā ca upāsikā ubho pasannā1 honti dāyakā kārakā saṅghupaṭṭhākā. Atha kho suppiyā upāsikā ārāmaṁ gantvā vihārena vihāraṁ pariveṇena pariveṇaṁ upasaṅkamitvā bhikkhū pucchati: "ko bhaneta gilāno, kassa kiṁ āharīyatū" ti.

44. Tena kho pana samayena aññatarena bhikkhunā [page 217] virecanaṁ pītaṁ hoti. Atha kho so bhikkhu suppiyaṁ upāsikaṁ etadavoca: "mayā kho bhagini, virecanaṁ pītaṁ. Attho me paṭicchādanīyenā" ti. "Suṭṭhu ayya, āharīyissatī"ti. Gharaṁ gantvā antevāsiṁ āṇāpesi: "gaccha bhaṇe, pavattamaṁsaṁ jānāhī" ti. "Evaṁ ayye" ti kho so puriso suppiyāya upāsikāya paṭissutvā kevalakappaṁ bārāṇasiṁ āhiṇḍanto na addasa pavattamaṁsaṁ. Atha kho so puriso yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaṁ upāsikaṁ etadavoca: "natthayye pavattamaṁsaṁ. Māghāto ajjā" ti.

45. Atha kho suppiyāya upāsikāya etadahosi: "tassa kho gilānassa bhikkhuno paṭicchādanīyaṁ alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Na kho me taṁ patirūpaṁ, yāhaṁ paṭissutvā na harāpeyya"nti. Potthanikaṁ gahetvā ūrumaṁsaṁ ukkantitvā dāsiyā adāsi: "bhanda je imaṁ maṁsaṁ sampādetvā, amukasmiṁ vihāre bhikkhu gilāno, tassa dajjehi2. Yo ca maṁ pucchati, gilānāni paṭivedehī" ti. Uttarāsaṅgena ūruṁ paveṭhetvā3 ovarakaṁ pavisitvā mañcako nipajiji.
46. Atha kho suppiyo upāsako gharaṁ gantvā dāsiṁ pucchi: "kahaṁ suppiyā" ti. "Esayya4 ovarake nipannā"ti. Atha kho suppiyo upāsako yena suppiyā upāsikā tenupasaṅkami. Upasaṅkamitvā suppiyaṁ upāsikaṁ etadavoca: "kissa nipannāsī" ti. Gilānamhī"ti 5. "Kinte ābādho" ti. Atha kho suppiyā upāsikā suppiyassa upāsakassa etamatthaṁ ārocesi.

47. Atha kho suppiyo upāsako "acchariyaṁ vata bho! Abbhutaṁ vata bho! Yāvasaddhāyaṁ suppiyā pasannā, yatra hi nāma attanopi maṁsāni pariccattāni, kimpanimāya6 aññaṁ kiñci adeyyaṁ bhavissatī" ti haṭṭho udaggo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

1. "Ubhato pasannā" machasaṁ. [P T S.] A vi. To vi. 2. "Dajjāhi" machasaṁ. 3. "Veṭhetvā" machasaṁ. 4. "Esāyya" machasaṁ. 5. "Gilānāmbhīti" machasaṁ. 6. "Kimapimāya" machasaṁ. To vi.

[BJT Page 556]

48. Ekamantaṁ nisinno kho suppiyo upāsako bhagavantaṁ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho suppiyo upāsako bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
49. Atha kho suppiyo upāsako tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo bhante, niṭṭhitaṁ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena [page 218] suppiyassa upāsakassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

50. Atha kho suppiyo upāsako yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho suppiyaṁ upāsakaṁ bhagavā etadavoca: "kahaṁ suppiyā" ti. "Gilānā bhagavā" ti. "Tena hi āgacchatū" ti. "Na bhagavā ussahatī " ti. "Tena hi pariggahetvāpi ānethā" ti. Atha kho suppiyo upāsako suppiyaṁ upāsikaṁ pariggahetvā ānesi. Tassā sahadassanena bhagavato tāva mahāvaṇo rūḷho ahosi succhavi lomajāto.

51. Atha kho suppiyo ca upāsako suppiyā ca upāsikā "acchariyaṁ vata bho! Abbhutaṁ vata bho! Tathāgatassa mahiddhikatā mahānubhāvatā, yatra hi nāma sahadassanena bhagavato tāva mahāvaṇo rūḷho bhavissati succhavi lomajāto" ti haṭṭhā udaggā buddhapamukhaṁ bhikkhusaṅghaṁ panītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdiṁsu. Atha kho bhagavā suppiyaṁ ca upāsakaṁ suppiyaṁ ca upāsikaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

52. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: "ko bhikkhave, suppiyaṁ upāsikaṁ maṁsaṁ viññāpesī" ti. Evaṁ vutte so bhikkhu bhagavantaṁ etadavoca: "ahaṁ kho bhante suppiyaṁ upāsikaṁ maṁsaṁ viññāpesi"nti. "Āharīyittha bhikkhū" ti. "Āharīyittha bhagavā"ti. "Paribhuñji tvaṁ bhikkhū" ti. "Pariñjāhaṁ 1 bhagavā" ti. "Paṭivekkhi tvaṁ bhikkhū" ti. "Nāhaṁ bhagavā paṭivekkhi" nti.

53. Vigarahi buddho bhagavā: "ananucchaviyaṁ bhikkhave, tassa moghapurisassa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, appaṭivekkhitvā maṁsaṁ paribhuñjissasi. Manussamaṁsaṁ kho tayā moghapurisa, paribhuttaṁ. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "santi bhikkhave, manussā saddhā pasannā. Tehi attanopi maṁsāni pariccattāni. Na bhikkhave, manussamaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti thullaccayassa. Na ca bhikkhave, appaṭivekkhitvā maṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

1. "Paribhuñjāmahaṁ" machasaṁ.

[BJT Page 558]

54. Tena kho pana samayena rañño hatthi maranti. [page 219] manussā dubbhikkhe hatthimaṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ hatthi maṁsaṁ denti. Bhikkhū hatthimaṁsaṁ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā hatthimaṁsaṁ paribhuñjissanti. Rājaṅgaṁ hatthi. Sace rājā jāneyya, na tesaṁ 1 attamano assā" ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, hatthimaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

55. Tena kho pana samayena rañño assā maranti. Manussā dubbhikkhe assamaṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ assamaṁsaṁ denti. Bhikkhū assamaṁsaṁ paribhuñjanti. Manussā ujjhāpenti, khīyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā assamaṁsaṁ paribhuñjissanti. Rājaṅgaṁ assā. Sace rājā jāneyya, na tesaṁ attamano assā" ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, assamaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

56. Tena kho pana samayena manussā dubbhikkhe sunakhamaṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ sunakhamaṁsaṁ denti. Bhikkhū sunakhamaṁsaṁ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā sunakhamaṁsaṁ paribhuñjissanti. Jeguccho sunakho paṭikkūlo"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, sunakhamaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

57
Tena kho pana samayena manussā dubbhikkhe ahimaṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ ahimaṁsaṁ denti. Bhikkhū ahimaṁsaṁ paribhuñjanti. Manussā ujjhāyanti, khīyanti, vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā ahimaṁsaṁ paribhuñjissanti. Jeguccho ahi paṭikkūlo" ti.

58. Suphassopi 2 nāgarājā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho suphassā nāgarājā bhagavantaṁ etadavoca: "santi hi 3 bhante, nāgā assaddhā appasannā. Te appamattakehipi bhikkhū viheṭheyyuṁ. Sādhu bhante ayyā abhimaṁsaṁ na paribhuñjeyyu" nti.

59. Atha kho bhagavā suphassaṁ nāgarājānaṁ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho suphasso nāgarājā bhagavatā dhammiyā kathā sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

60. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe [page 220] dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, abhimaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

1. "Nesaṁ" machasaṁ. 2. "Supassopi" machasaṁ. [P T S. 3.] "Santī" machasaṁ. [P T S.]

[BJT Page 560]

61. Tena kho pana samayena luddakā sīhaṁ hantvā sīhamaṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ sīhamaṁsaṁ denti. Bhikkhū sīhamaṁsaṁ paribhuñjitvā araññe viharanti. Sīhā maṁsagandhena 1 bhikkhū paripātenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, sīhamaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

62. Tena kho pana samayena luddakā vyagghaṁ hantvā vyaggha maṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ vyagghamaṁsaṁ denti. Bhikkhū vyagghamaṁsaṁ paribhuñjitvā araññe viharanti. Vyagghā maṁsagandhena 2 bhikkhū paripātenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, vyagghamaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

63. Tena kho pana samayena luddakā dīpiṁ hantvā dīpimaṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ dīpimaṁsaṁ denti. Bhikkhū dīpimaṁsaṁ paribhuñjitvā araññe viharanti. Dīpi maṁsagandhena 3 bhikkhū paripātenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave dīpimaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.
64. Tena kho pana samayena luddakā acchaṁ hanatvā acchamaṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ acchamaṁsaṁ denti. Bhikkhū acchamaṁsaṁ paribhuñjitvā araññe viharanti. Acchā maṁsagandhena 4 bhikkhū paripātenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, acchamaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

65. Tena kho pana samayena luddakā taracchaṁ hantvā taracchamaṁsaṁ paribhuñjanti. Bhikkhūnaṁ piṇḍāya carantānaṁ taracchamaṁsaṁ denti. Bhikkhū taracchamaṁsaṁ paribhuñjitvā araññe viharanti. Taracchā maṁsagandhena 5 bhikkhū paripātenti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, taracchamaṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassā" ti.

Suppiyabhāṇavāro dutiyo.

1. "Sīhamaṁsagandhena" machasaṁ. 3. "Dīpimaṁsagandhena" ma cha saṁ. 2. "Vyagghamaṁsagandhena" " 4. "Acchamaṁsagandhena""
5. "Taracchamaṁsagandhena" machasaṁ.

[BJT Page 562]

1. Atha kho bhagavā bārāṇasiyaṁ yathābhirattaṁ viharitvā yena andhakavindaṁ tena cārikaṁ pakkāmi mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.

2. Tena kho pana samayena jānapadā manussā bahuṁ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā buddhapamukhassa bhikkhu saṅghassa piṭṭhito piṭṭhito anubaddhā1 honti "yadā paṭipāṭiṁ labhissāma, tadā bhattaṁ karissāmā" ti. Pañcamattāni ca vighāsādasatāni.
3. Atha kho bhagavā anupubbena cārikaṁ caramāno yena andhakavindaṁ tadavasarī. Atha kho aññatarassa brāhmaṇassa paṭipāṭiṁ alabhantassa etadahosi: "adhikāni 2 kho me dve māsāni buddhapamukhaṁ bhikkhasaṅghaṁ anubandhantassa 'yadā paṭipāṭiṁ labhissāmi, tadā bhattaṁ karissāmī' ti. Na ca me paṭipāṭiṁ labbhati. Ahañcamhi ekako3. Bahu ca me gharāvāsattho hāyati. Yannūnāhaṁ bhattaggaṁ olokeyyaṁ, yaṁ bhattagge nāssa, taṁ paṭiyādeyya" nti. Atha kho so brāhmaṇo bhattaggaṁ olokento dve nāddasa: yāguñca madhugoḷakañca.

4. Atha kho so brāhmaṇo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: "idha me bho ānanda, paṭipāṭiṁ alabhantassa etadahosi: 'adhikāni kho [page 221] me dve māsāni buddhapamukhaṁ bhikkhu saṅghaṁ anubandhantassa 'yadā paṭipāṭiṁ labhissāmi tadā bhattaṁ karissāmī' ti. Na ca me paṭipāṭi labbhati. Ahañcambhi ekako. Bahu ca me gharāvāsattho hāyati. Yannūnāhaṁ bhattaggaṁ olokeyyaṁ, 'yaṁ bhattagge nāssa taṁ paṭiyādeyya' nti. So kho ahaṁ bho ānanda, bhattaggaṁ olokento dve nāddasaṁ: yāguñca madhugoḷakañca. Svāhaṁ bho ānanda, paṭiyādeyyaṁ yāguñca madhugoḷakañca, patigaṇheyya me bhavaṁ gotamo"ti. "Tena hi brāhmaṇa, bhagavantaṁ paṭipucchissāmī" ti.

5. Atha kho āyasmā ānando bhagavato etamatthaṁ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi brāhmaṇa, paṭiyādehī" ti. Atha kho so brāhmaṇo tassā rattiyā accayena pahūtaṁ yāguñca madhugoḷakañca paṭiyādāpetvā bhagavato" upanāmesi: patigaṇhātu me bhavaṁ gotamo yāguñca madhugoḷakañcā" ti. "Tena hi brāhmaṇa, bhikkhūnaṁ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā" ti:
6. Atha kho so brāhmaṇo buddhapamukhaṁ bhikkhusaṅghaṁ pahūtāya yāguyā ca madhugoḷakena ca sahatthā santappetvā sampavāretvā bhagavantaṁ dhotahatthaṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho taṁ brāhmaṇaṁ bhagavā etadavoca: "dasa ime brāhmaṇa, ānisaṁsā yāguyā, 4 yāguṁ dento āyuṁ deti. Vaṇṇaṁ deti. Sukhaṁ deti. Balaṁ deti. Paṭibhāṇaṁ deti. Yāgu pītā khudaṁ 5 paṭihanti 6. Pipāsaṁ paṭivineti 7. Vātaṁ anulometi. Vatthiṁ sodheti. Āmāvasesaṁ pāceti. Ime kho brāhmaṇa, dasānisaṁsā yāguyā" ti.

1. "Anubandhā" sī mu. Machasaṁ. 2. "Atītāni" machasaṁ. [P T S.]
3. "Ekatthako" machasaṁ. 4. "Katame dasa" machasaṁ. [P T S.]
5. "Khuddaṁ" machasaṁ. 6. "Paṭihanti" machasaṁ. [P T S.]
7. "Vineti" machasaṁ.

[BJT Page 564]
7. Yo saññatānaṁ paradattabhojinaṁ
Kālena sakkacca dadāti yāguṁ,
Dasassa ṭhānāni anuppavecchati
Āyuñca vaṇṇañca sukhaṁ balañca.

8. Paṭibhāṇamassa upajāyate tato
Khudaṁ pipāsaṁ 1 vyapaneti vātaṁ,
Sodheti vatthiṁ pariṇāmeti bhuttaṁ 2
Bhesajjametaṁ sugatena vaṇṇitaṁ.
9. Tasmā hi yāguṁ alameva dātuṁ
Niccaṁ manussena sukhatthikena,
Dibbāni vā patthayatā 3 sukhāni
Manussasobhagyatamicchatā 4 vāti.

10. [page 222] atha kho bhagavā taṁ brāhmaṇaṁ imāhi gathāhi anumoditvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yāguñca madhugoḷakañcā" ti.

11. Assosuṁ kho manussā "bhagavatā kira bhikkhūnaṁ 5 yāgu anuññātā madhugoḷakañcā" ti. Te kālasseva bhojjayāguṁ paṭiyādenti madhugoḷakañca. Bhikkhū kālasseva bhojjāya yāguyā 6 dhātā madhugoḷakena ca bhattagge na cittarūpaṁ bhuñjanti. 7

12. Tena kho pana samayena aññatarena taruṇappasannena 8 mahāmattena svātanāya buddhapamukho bhikkhusaṅgho nimantito hoti. Atha kho tassa taruṇappasannassa mahāmattassa etadahosi: "yannūnāhaṁ aḍḍhateḷasannaṁ bhikkhusatānaṁ aḍḍhateḷasāni maṁsapātisatāni paṭiyādeyyaṁ, ekamekassa bhikkhuno ekamekaṁ maṁsapātiṁ upanāmeyya" nti. Atha kho so taruṇappasanno mahāmatto tassā rattiyā accayena paṇitaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā aḍḍhateḷasāni ca maṁsapātisatāni bhagavato kālaṁ ārocāpesi: "kālo bhante, niṭṭhitaṁ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena tassa taruṇappasannassa mahāmattassa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

13. Atha kho so taruṇappasanno mahāmatto bhattagge bhikkhū parivisati. Bhikkhū evamāhaṁsu. "Thokaṁ āvuso dehī" ti. "Mā kho tumhe bhante. "Ayaṁ taruṇappasanno mahāmatto" ti. Thokaṁ thokaṁ patigaṇhittha 9. Bahuṁ me khādanīyaṁ bhojanīyaṁ paṭiyattaṁ aḍḍhateḷasāni 10 maṁsapātisatāni. Ekamekaṁ maṁsapātiṁ upanāmessāmi. 11. Patigaṇhatha bhante yāvadattha" nti. "Na kho mayaṁ āvuso etaṁ kāraṇā thokaṁ thokaṁ patigaṇhāma. Api ca mayaṁ kālasseva bhojjāya yāguyā dhātā madhugoḷakena ca. Tena mayaṁ thokaṁ thokaṁ patigaṇhāmā" ti.

1. "Pipāsañca" machasaṁ. [P T S. 2.] "Bhattaṁ" machasaṁ. Ja vi to vi. Ma nu pa to vi. 3. "Patthayataṁ" 4. "Icchitaṁ" aṭṭhakathā. 5. "Bhagavatā kira yāgu" machasaṁ. 6. "Bhojjayāguyā" machasaṁ. [P T S. 7.] "Paribhuñjanti" ma cha saṁ. 8. "Taruṇapasannena" machasaṁ. 9. "Patigaṇhatha" machasaṁ [P T S. 10.] "Aḍḍhatelasāni ca" machasaṁ. 11. "Upanāmessāmīti' machasaṁ. To vi.

[BJT Page 566]

14. Atha kho so taruṇappasanno mahāmatto ujjhāyati, khīyati, vipāceti: "kathaṁ hi nāma bhadantā mayā nimantitā aññassa bhojjayāguṁ paribhuñjissanti. Na cāhaṁ paṭibalo yāvadatthaṁ dātu" nti kupito anattamano asādanāpekkho bhikkhūnaṁ patte pūrento āgamāsi "bhuñjatha vā. Haratha vā" ti.
15. Atha kho so taruṇappasanno mahāmatto buddhapamukhaṁ bhikkhu saṅghaṁ paṇītena [page 223] khādanīyena bhojanīyena sahatthaṁ santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho taṁ taruṇappasannaṁ mahāmattaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
16. Atha kho tassa taruṇappasannassa mahāmattassa acirapakkantassa bhagavato ahudeva kukkuccaṁ. Ahu vippaṭisāro: "alābhā vata me, na vata me lābhā, dulladdhaṁ vata me, na vata me suladdhaṁ, yohaṁ kupito anattamano āsādanāpekkho bhikkhūnaṁ patte pūrentā agamāsiṁ 'bhuñjatha vā haratha vā' ti. Kinnu kho mayā bahuṁ pasutaṁ puññaṁ vā apuññaṁ vā? Ti.

17. Atha kho so taruṇappasanno mahāmatto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so taruṇappasanno mahāmatto bhagavantaṁ etadavoca: "idha mayhaṁ bhante acirapannantassa bhagavato ahudeva kukkuccaṁ ahu vippaṭisāro: 'alābhā vata me, na vata me lābhā, dulladdhaṁ vata me, na vata me suladdhaṁ, yohaṁ kupito anattamano āsādanāpekkho bhikkhūnaṁ patte pūrento āgamāsiṁ. 'Bhuñjatha vā haratha vā' ti. Kinnu kho mayaṁ bahuṁ pasutaṁ puññaṁ vā apuññaṁ vā?" Ti. Kinnu kho mayā bhante bahuṁ pasutaṁ puññaṁ vā apuññaṁ vā?" Ti. "Yadaggena tayā āvuso, svātanāya buddhapamukho bhikkhusaṅgho nimantito, tadaggena te bahuṁ puññaṁ pasutaṁ. Yadaggena te ekamekena bhikkhunā ekamekaṁ sitthaṁ paṭiggahitaṁ, tadaggena te bahuṁ puññaṁ pasutaṁ. Saggā te āraddhā" ti.

18. Atha kho so taruṇappasanno mahāmatto "lābhā kira me. Suladdhaṁ kira me. Bahuṁ kira mayā puññaṁ pasutaṁ. Saggā kira me āraddhā" ti haṭṭho udaggo uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: "saccaṁ kira bhikkhave bhikkhū aññatra nimantitā aññassa bhojjayāguṁ paribhuñjantī" ti. "Saccaṁ bhagavā" ti. Vigarahi buddho bhagavā "kathaṁ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṁ paribhuñjantī" ti. "Saccaṁ bhagavā" ti. Vigarahi buddho bhagavā: "kathaṁ hi nāma te bhikkhave, moghapurisā aññatra nimantitā aññassa bhojjayāguṁ paribhuñjissanti. Netaṁ bhikkhave, appasannānaṁ vā pasādāya" pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: [page 224] "na bhikkhave, aññatra nimantitena aññassa bhojjayāgu paribhuñjitabbā. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

[BJT Page 568]

19. Atha kho bhagavā andhakavinde yathābhirattaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.

20. Tena kho pana samayane belaṭṭho kaccāno rājagahaṁ andhakavindaṁ addhānamaggapaṭipanno hoti pañcamattehi sakaṭasatehi sabbeheva guḷakumbhapūrehi. Addasā kho bhagavā belaṭṭhaṁ kaccānaṁ dūratova āgacchantaṁ. Disvāna maggā okkamama aññatarasmiṁ rukkhamūle nisīdi.

21. Atha kho belaṭṭho kaccāno yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho belaṭṭho kaccāno bhagavantaṁ etadavoca: "icchāmahaṁ bhante ekamekassa bhikkhuno ekamekaṁ guḷakumbhaṁ dātu"nti. Tena hi tvaṁ kaccāna, ekaṁyeva guḷakumbhaṁ āharā" ti. "Evaṁ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā ekaṁyeva guḷakumbhaṁ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "āhaṭo 1 bhante, guḷakumbho. Kathāhaṁ bhante, paṭipajjāmī" ti. "Tena hi tvaṁ kaccāna, bhikkhūnaṁ guḷaṁ dehī" ti. "Evaṁ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhūnaṁ guḷaṁ datvā bhagavantaṁ etadavoca: "dinno bhante, bhikkhūnaṁ guḷo. Bahu cāyaṁ guḷo avasiṭṭho. Kathāhaṁ bhante, paṭipajjāmī" ti. "Tena hi tvaṁ kaccāna,bhikkhūnaṁ gūlaṁ yāvadatthaṁ dehi"ti." Evaṁ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā bhikkhū guḷehi santappesi. Ekacce bhikkhū pattepi pūresuṁ. Parissāvanānipi thavikāyopi pūresuṁ.

22. Atha kho belaṭṭho kaccāno bhikkhū guḷehi santappetvā bhagavantaṁ etadavoca: "santappitā bhante bhikkhū guḷehi. Bahu cāyaṁ guḷo avasiṭṭho. Kathāhaṁ bhante, paṭipajjāmī"ti. "Tena [page 225] hi tvaṁ kaccāna vighāsādānaṁ guḷaṁ dehī" ti. "Evaṁ bhante"ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaṁ guḷaṁ datvā bhagavantaṁ etadavoca: "dinno bhante, vighāsādānaṁ guḷo. Bahu cāyaṁ guḷo avasiṭṭho. Kathāhaṁ bhante, paṭipajjāmī" ti. "Tena hi tvaṁ kaccāna, vighāsādānaṁ guḷaṁ yāvadatthaṁ dehī" ti. "Evaṁ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsādānaṁ guḷaṁ yāvadatthaṁ datvā bhagavantaṁ etadavoca: "dinno bhante, vighāsādānaṁ guḷo yāvadattho. Bahuṁ cāyaṁ guḷo avasiṭṭho. Kathāhaṁ bhante, paṭipajjāmī" ti. "Tena hi tvaṁ kaccāna, vighāsāde guḷehi santappehī" ti. "Evaṁ bhaneta" ti kho belaṭṭho kaccāno bhagavato paṭissutvā vighāsāde guḷehi santappesi. Ekacce vighāsādā kolambepi ghaṭepi pūreṁsu. Piṭakānipi ucchaṅgepi pūresuṁ.

1. "Āhato" machasaṁ.

[BJT Page 570]

23. Atha kho belaṭṭho kaccāno vighāsāde guḷehi santappetvā bhagavantaṁ etadavoca: "santappitā bhante vighāsādā guḷehi. Bahu cāyaṁ guḷo avasiṭṭho. Kathāhaṁ bhante paṭipajjāmī" ti. "Nāhaṁ taṁ kaccāna, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yasseso guḷo1 paribhutto sammā pariṇāmaṁ gaccheyya aññatra tathāgatassa vā tathāgatasāvakassa vā. Tena hi tvaṁ kaccāna, taṁ guḷaṁ appaharite vā chaḍḍehi. Appāṇake vā udake opilāpehī" ti. "Evaṁ bhante" ti kho belaṭṭho kaccāno bhagavato paṭissutvā taṁ guḷaṁ appāṇake udake opilepesi 2. Atha kho so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati3. Sampadhūpāyati. Seyyathāpi nāma phālo divasasantatto4 udake pakkhitto cicciṭāyati, ciṭiciṭāyati, sandhūpāyati, sampadhūpāyati, evameva so guḷo udake pakkhitto cicciṭāyati. Ciṭiciṭāyati. Sandhūpāyati. Sampadhūpāyati.

24. Atha kho belaṭṭho kaccāno saṁviggo lomahaṭṭhajāto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinassa kho belaṭṭhassa kaccānassa bhagavā ānupubbīkathaṁ kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādinavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi belaṭṭhaṁ kaccānaṁ kallacittaṁ muducittaṁ vinīvaraṇa cittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi. (Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ paṭigaṇheyya, ) evameva belaṭṭhassa [page 226] kaccānassa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbantaṁ nirodhadhamma" nti.

25. Atha kho belaṭṭho kaccāno diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "abhikkantaṁ bhante, abhikkantaṁ bhante, seyyathāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: cakkhumanto rūpāni dakkhintī ti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata" nti.

1. "Yassa so guḷo" machasaṁ. [P T S. 2.] "Opilāpeti" machasaṁ. 3. "Padhūpāyati" machasaṁ. 4. "Divasaṁsantatto" ma cha saṁ.
++ [BJT Page 572]

26. Atha kho bhagavā anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. Tatra sudaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena rājagahe guḷo ussanno hoti. Bhikkhū "gilānasseva bhagavatā guḷo anuññāto. No agilānassā" ti. Kukkuccāyantā guḷaṁ na paribhuñjanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gilānassa guḷaṁ. Agilānassa guḷodaka" nti.

27. Atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena pāṭaligāmo tena cārikaṁ pakkāmi mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi. Atha kho bhagavā anupubbena cārikaṁ caramāno yena pāṭaligāmo tadavasari. Assosuṁ kho pāṭaligāmikā upāsakā "bhagavā kira pāṭaligāmaṁ anuppatto" ti. Atha kho pāṭaligāmikā upāsakā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho pāṭaligāmike upāsake bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho pāṭaligāmikā upāsakā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ etadavocuṁ: "adhivāsetu no bhante bhagavā āvasathāgāraṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

28. Atha kho pāṭaligāmikā upāsakā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā [page 227] padakkhiṇaṁ katvā yena āvasathāgāraṁ tenupasaṅkamiṁsu. Upasaṅkamitvā sabbasanthariṁ āvasathāgāraṁ santharitvā āsanāni paññāpetvā udakamaṇikaṁ patiṭṭhāpetvā telappadīpaṁ āropetvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho pāṭaligāmikā upāsakā bhagavantaṁ etadavocuṁ: "sabbasanthariṁ santhataṁ1 bhante, āvasathā gāraṁ. Āsanāni paññattāni. Udakamaṇiko patiṭṭhāpito. Telappadīpo āropito. Yassadāni bhante, bhagavā kālaṁ maññatī" ti. Atha kho bhagavā nivāsetvā pattacīvaraṁ ādāya saddhiṁ bhikkhusaṅghena yena āvasathāgāraṁ tenupasaṅkami. Upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṁ pavisitvā majjhimaṁ thambhaṁ nissāya puratthābhimukho nisīdi. Bhikkhu saṅghopi kho pāde pakkhāletvā āvasathāgāraṁ pavisitvā pacchimaṁ bhittiṁ nissāya puratthābhimukho nisīdi bhagavantaṁyeva purakkhatvā. Pāṭaligāmikāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṁ pavisitvā puratthimaṁ bhittiṁ nissāya pacchimābhimukhā nisīdiṁsu bhagavantaṁyeva purakkhatvā.

1. Sabbasantharisatthataṁ" machasaṁ.

[BJT Page 574]

29. Atha kho bhagavā pāṭaligāmike upāsake āmantesi: "pañcime gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṁ mahatiṁ bhogajāniṁ nigacchati. Ayaṁ paṭhamo ādīnavo dussīlassa sīlavipattiyā. Punacaparaṁ gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṁ dutiyo ādīnavo dussīlassa sīlavipattiyā. Punacaparaṁ gahapatayo, dussīlo sīlavipanno yaññadeva parisaṁ upasaṅkamati: yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ, avisārado upasaṅkamati maṅkubhūto. Ayaṁ tatiyo ādīnavo. Dussīlassa sīlavipattiyā. Punacaparaṁ gahapatayo, dussīlo sīlavipanno sammūḷho kālaṁ karoti. Ayaṁ catuttho ādīnavo dussīlassa sīlavipattiyā. Punacaparaṁ gahapatayo, dussīlo sīlavipanto kāyassa bhedā parammaraṇā apāyaṁ duggatiṁ vinipātaṁ nirayaṁ upapajjati. Ayaṁ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho gahapatayo. Pañca ādīnavā dussīlassa sīlavipattiyā.

30. Pañcime gahapatayo, ānisaṁsā sīlavato sīlasampadāya. [page 228] katame pañca? Idha gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṁ mahantaṁ bhogakkhandhaṁ adhigacchati. Ayaṁ paṭhamo ānisaṁso sīlavato sīlasampadāya. Punacaparaṁ gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṁ dutiyo ānisaṁso sīlavato sīlasampadāya. Punacaparaṁ gahapatayo, sīlavā sīlasampanno yaññadeva parisaṁ upasaṅkamati: yadi khattiyaparisaṁ yadi brāhmaṇaparisaṁ yadi gahapatiparisaṁ yadi samaṇaparisaṁ, visārado upasaṅkamati amaṅkubhūto. Ayaṁ tatiyo ānisaṁso sīlavato sīlasampadāya. Punacaparaṁ gahapatayo, sīlavā sīlasampanno asammūḷho kālaṁ karoti. Ayaṁ catuttho ānisaṁso sīlavato sīlasampadāya. Punacaparaṁ gahapatayo, sīlavā sīlasampanno kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjati. Ayaṁ pañcamo ānisaṁso sīlavato sīlasampadāya. Ime kho gahapatayo, pañca ānisaṁsā sīlavato sīlasampadāyā"ti.

31. Atha kho bhagavā pāṭaligāmake upāsake bahudeva rattiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uyyojesi "abhikkantā kho gahapatayo, ratti. Yassadāni kālaṁ maññathā" ti. "Evaṁ bhante" ti kho pāṭaligāmikā upāsakā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu. Atha kho bhagavā acirapakkantesu pāṭaligāmikesu upāsakesu suññāgāraṁ pāvisi.

32. Tena kho pana samayena sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāya. Addasā kho bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya dibbena cakkhunā visuddhena atikkanta mānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṁ padesa mahesakkhā devatā vatthūni parigaṇhanti, mahesakkhānaṁ tattha rājūnaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṁ tattha rājūnaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṁ tattha rājūnaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ.

[BJT Page 576]

33. Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: "ko nu kho te ānanda, pāṭaligāme nagaraṁ māpentī" ti. "Sunīdhavassakārā [page 229] bhante, magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāyā" ti. "Seyyathāpi ānanda, devehi tāvatiṁsehi saddhiṁ mantetvā, evameva kho ānanda, sunīdhavassakārā magadhamahāmattā pāṭaligāme nagaraṁ māpenti vajjīnaṁ paṭibāhāya. Idhāhaṁ ānanda, rattiyā paccūsasamayaṁ paccuṭṭhāya addasaṁ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo pāṭaligāme vatthūni parigaṇhantiyo. Yasmiṁ padese mahesakkhā devatā vatthūni parigaṇhanti. Mahesakkhānaṁ tattha rājūnaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese majjhimā devatā vatthūni parigaṇhanti, majjhimānaṁ tattha rājūnaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yasmiṁ padese nīcā devatā vatthūni parigaṇhanti, nīcānaṁ tattha rājūnaṁ rājamahāmattānaṁ cittāni namanti nivesanāni māpetuṁ. Yāvatā ānanda, ariyaṁ āyatanaṁ, yāvatā vaṇippatho, idaṁ agganagaraṁ bhavissati pāṭaliputtaṁ puṭabhedanaṁ. Pāṭaliputtassa kho ānanda, tayo antarāyā bhavissanti aggito vā udakato vā abbhantarato vā mithubhedā" ti.

34. Atha kho sunīdhavassakārā magadhamattā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavatā saddhiṁ sammodiṁsu. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhaṁsu. Ekamantaṁ ṭhitā kho sunīdhavassakārā magadhamahāmattā bhagavantaṁ etadavocuṁ: "adhivāsetu no bhavaṁ gotamo ajjatanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sunīdhavassakārā magadhamahāmattā bhagavato adhivāsanaṁ viditvā pakkamiṁsu.

35. Atha kho sunīdhavassakārā magadhamahāmattā paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesuṁ. "Kālo bho gotama, niṭṭhitaṁ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena sunīdhavassakārānaṁ magadhamahāmattānaṁ parivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

36. Atha kho sunīdhavassakārā magadhamahāmattā buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho sunīdhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi:
37. "Yasmiṁ padese kappeti vāsaṁ paṇḍitajātiyo,
Sīlavantettha bhojetvā saññate brahmacārayo 2.
38. Yā tattha devatā āsuṁ tāsaṁ dakkhiṇamādise,
Tā pūjitā pūjayanti mānitā mānayanti naṁ.
39. [page 230] tato naṁ anukampanti mātā puttaṁ va orasaṁ,
Devatānukampito poso sadā bhadrāni passatī" ti.

1. Vaṇṇippatho - katthaci. 2. "Brahmacārino" si.

[BJT Page 578]

40. Atha kho bhagavā sunīdhavassakāre magadhamahāmatte imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. Tena kho pana samayena sunīdhavassakārā mahadhamahāmattā bhagavantaṁ piṭṭhito piṭṭhito anubaddhā honti: "yena ajja samaṇo gotamo dvārena nikkhamissati, taṁ gotamadvāraṁ nāma bhavissati. Yena titthena gaṅgaṁ nadiṁ uttarissati, taṁ gotamatitthaṁ nāma bhavissatī" ti. Atha kho bhagavā yena dvārena nikkhami, taṁ gotamadvāraṁ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī, tenupasaṅkami. Tena kho pana samayena gaṅgānadī pūrā hoti samatittikā kākapeyyā. Manussā aññe nāvaṁ pariyesanti, aññe uḷumpaṁ pariyesanti, aññe kullaṁ bandhanti orā pāraṁ gantukāmā.

41. Addasā kho bhagavā te manusse aññe nāvaṁ pariyesante aññe uḷumpaṁ pariyesante aññe kullaṁ bandhante orā pāraṁ gantukāme. Disvāna seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evameva1 bhagavā gaṅgāya nadiyā orimatīre antarahito pārimatīre paccuṭṭhāsi saddhiṁ bhikkhusaṅghena. Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

42. "Ye taranti aṇṇavaṁ saraṁ setuṁ katvāna visajja pallalāni,
Kullaṁ hi jano pabandhati 2 tiṇṇā medhāvino janā"ti.

43. Atha kho bhagavā yena koṭigāmo tenupasaṅkami. Tatra sudaṁ bhagavā koṭigāme viharati. Tatra kho bhagavā bhikkhū āmantesi: "catunnaṁ bhikkhave, ariyasaccānaṁ ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Katamesaṁ catunnaṁ: ? Dukkhassa bhikkhave, ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhasamudayassa ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhanirodhassa ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Dukkhanirodhagāminiyā paṭipadāya 3 ariyasaccassa ananubodhā appaṭivedhā evamidaṁ dīghamaddhānaṁ sandhāvitaṁ saṁsaritaṁ mamañceva tumhākañca. Tayidaṁ bhikkhave, dukkhaṁ ariyasaccaṁ [page 231] anubuddhaṁ paṭividdhaṁ. Dukkhasamudayaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ. Dukkhanirodhaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ. Dukkhanirodhagāminīpaṭipadaṁ ariyasaccaṁ anubuddhaṁ paṭividdhaṁ. Ucchinnā bhavataṇhā. Khīṇā bhavanetti. Natthidāni punabbhavo" ti.

44. "Catunnaṁ ariyasaccānaṁ yathābhūtaṁ adassanā,
Saṁsitaṁ 4 dīghamaddhānaṁ tāsu tāsveva jātīsu.

45. Tāni etāni diṭṭhāni bhavanenti samūhatā,
Ucchinnaṁ mūlaṁ 5 dukkhassa natthidāni punabbhavoti.

1. "Evameva kho bhagavā" machasaṁ. 2. "Bandhati" machasaṁ.
3. "Dukkhanirodhagāminīpaṭipadā" sī mu. 4. "Sāsitaṁ" sī mu.
5. "Ucchinnamūlaṁ" sī mu. To vi. Ja vi. Ma nu pa.

[BJT Page 580]

46. Assosi kho ambapāli gaṇikā "bhagavā kira koṭigāmaṁ anuppatto" ti. Atha kho ambapāli gaṇikā bhadrāni bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ 1 abhiruhitvā bhadrehi bhadrehi yānehi vesāliyā niyyāsi bhagavantaṁ dassanāya. Yāvatikā yānassa bhūmi, yānena gantavā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho ambapāliṁ gaṇikaṁ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho ambapālī gaṇikā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho ambapālī gaṇikā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanaṁ bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

47. Assosuṁ kho vesālikā licchavī "bhagavā kira koṭigāmaṁ anuppatto" ti. Atha kho vesālikā licchavī bhadrāni bhadrani yānāni yojāpetvā bhadraṁ bhadraṁ yānaṁ abhirūhitvā bhadrehi bhadrehi yānehi vesāliyā nīyiṁsu 2 bhagavantaṁ dassanāya. Appekacce licchavī nīlā honti nīlavaṇṇā nīlavatthā nīlālaṅkārā. Appekacce licchavī pītā honti pītavaṇṇā pītavatthā pītālaṅkārā. Appekacce licchavī lohitakā honti lohitakavaṇṇā3 lohitakavatthā lohitakālaṅkārā. Appekacce licchavī odātā honti odātavaṇṇā odātavatthā odātālaṅkārā.

48. Atha kho ambapālī gaṇikā daharānaṁ licchavīnaṁ īsāya īsaṁ yugena yugaṁ cakkena cakkaṁ akkhena akkhaṁ pativaṭṭesi. [page 232] atha kho te licchavī ambapāliṁ gaṇikaṁ etadavocuṁ: "kissa je ambapāli, amhākaṁ4 daharānaṁ daharānaṁ licchavīnaṁ īsāya īsaṁ yugena yugaṁ cakkena cakkaṁ akkhena akkhaṁ pativaṭṭesī"ti. "Tathā hi pana mayā ayyaputtā, svātanāya buddhapamukho bhikkhusaṅghe nimantito" ti. "Dehi je ambapāli, amhākaṁ etaṁ bhattaṁ satasahassenā" ti. "Sacepi me ayyaputtā vesāliṁ sāhāraṁ dajjeyyātha, neva dajjā bhatta" nti.

49. Atha kho te licchavī aṅguliṁ poṭhesuṁ: "parājitambha 5 vata bho ambakāya. Parājitambha vata bho ambakāyā" ti.

50. Atha kho te licchavī yena bhagavā tenupasaṅkamiṁsu. Addasā kho bhagavā te licchavī dūratova āgacchante. Disvāna bhikkhū āmantesi: "yehi bhikkhave, bhikkhūhi devā tāvatiṁsā adiṭṭhapubbā, oloketha bhikkhave, licchaviparisaṁ. Apaloketha bhikkhave, licchaviparisaṁ. Upasaṁharatha bhikkhave, licchaviparisaṁ tāvatiṁsaparisa" nti.

1. "Bhadraṁ bhadraṁ yānaṁ" to vi ma nu pa. 2. "Nīyāsu" ma cha saṁ. [P T S.]
3. "Lohitavaṇṇā" machasaṁ. [P T S. 4.] "Ambapāli daharānaṁ" machasaṁ
5. "Jitamha" machasaṁ. A vi to vi.

[BJT Page 582]

51. Atha kho te licchavī yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikāva yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho te licchavī bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho te licchavī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ etadavocuṁ: adhivāsetu no bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā" ti. "Adhivutthomhi licchavī, svātanāya ambapāliyā gaṇikāya bhatta" nti. Atha kho te licchavī aṅguliṁ poṭhesuṁ: "parājitamha vata bho ambakāya. Parājitamha vata bho ambakāyā"ti. Atha kho te licchavī bhagavato bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkamiṁsu.

52. Atha kho bhagavā koṭigāme yathābhirattaṁ viharitvā yena nātikā 1 tenupasaṅkami. Tatra sudaṁ bhagavā nātike viharati giñjakāvasathe. Atha kho ambapāli gaṇikā tassā rattiyā accayena sake ārāme paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo bhante, niṭṭhitaṁ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena ambapāliyā gaṇikāya paṭivesanā tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

53. [page 233] atha kho ambapālī gaṇikā buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho ambapālī gaṇikā bhagavantaṁ etadavoca: "imāhaṁ bhante, ambavanaṁ buddha pamukhassa bhikkhusaṅghassa dammī" ti. Paṭiggahesi bhagavā ārāmaṁ.
54. Atha kho bhagavā ambapāliṁ gaṇikaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā yena mahāvanaṁ tenupasaṅkami. Tatra sudaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ.

Licchavibhāṇavāro tatiyo.

1. 'Nādikā" sī mu. "Ñātikā" [P T S.]

[BJT Page 584]

1. Tena kho pana samayena abhiññātā abhiññātā licchavī santhāgāre 1 sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti. Dhammassa vaṇṇaṁ bhāsanti. Saṅghassa vaṇṇaṁ bhāsanti.

2. Tena kho pana samayena sīho senāpati nigaṇṭhasāvako tassaṁ parisāyaṁ nisinno hoti. Atha kho sīhassa senāpatissa etadahosi: "nissaṁsayaṁ kho so bhagavā arahaṁ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti. Dhammassa vaṇṇaṁ bhāsanti. Saṅghassa vaṇṇaṁ bhāsanti. Yannūnāhaṁ taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddha" nti.
3. Atha kho sīho senāpāti yena nigaṇṭho nātaputto 2 tenupasaṅkami. Upasaṅkamitvā nigaṇṭhaṁ nātaputtaṁ abhivādetvā 3 ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati nigaṇṭhaṁ nātaputtaṁ etadavoca: "icchāmahaṁ bhante, samaṇaṁ gotamaṁ dassanāya upasaṅkamitu" nti. "Kiṁ pana tvaṁ sīha, kiriyavādo samāno akiriyavādaṁ samaṇaṁ gotamaṁ dassanāya upasaṅkamissasi? Samaṇo hi sīha, gotamo akiriyavādo akiriyāya dhammaṁ deseti. Tena ca sāvake vinetī" ti. Atha kho sīhassa senāpatissa yo ahosi gamikābhisaṅkhāro 4 bhagavantaṁ dassanāya so paṭippassambhi.

4. Dutiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti. Dhammassa vaṇṇaṁ bhāsanti. Saṅghassa vaṇṇaṁ bhāsanti. [PTS Page 234 Textvvv isvvv faulvvvtyvvv] tatiyampi kho abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti. Dhammassa vaṇṇaṁ bhāsanti. Saṅghassa vaṇṇaṁ bhāsanti. Tatiyampi kho sīhassa senāpatissa etadahosi: "nissaṁsayaṁ kho so bhagavā arahaṁ sammāsambuddho bhavissati. Tathā hi me abhiññātā abhiññātā licchavī santhāgāre sannisinnā sannipatitā anekapariyāyena buddhassa vaṇṇaṁ bhāsanti. Dhammassa vaṇṇaṁ bhāsanti. Saṅghassa vaṇṇaṁ bhāsanti. Kiṁ hi me karissanti nigaṇṭhā apalokitā vā anapalokitā vā? Yannūnāhaṁ anapaloketvā va nigaṇṭhe taṁ bhagavantaṁ dassanāya upasaṅkameyyaṁ arahantaṁ sammāsambuddha" nti.

5. Atha kho sīho senāpati pañcahi rathasatehi divādivassa vesāliyā nīyyāsi bhagavantaṁ dassanāya yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati bhagavantaṁ etadavoca: "sutammetaṁ bhante, akiriyavādo samaṇo gotamo akiriyāya dhammaṁ deseti. Tena ca sāvake vinetīti. Ye te bhante evamāhaṁsu: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṁ deseti. Tena ca sāvake vinetī' ti. Ye te bhante evamāhaṁsu: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṁ deseti. Tena ca sāvake vinetī' ti. Kacci te bhante, bhagavato vuttavādino? Na ca bhagavantaṁ abhūtena abbhācikkhanti? Dhammassa cānudhammaṁ vyākaronti? Na ca koci sahadhammiko vādānuvādo gārayhaṁ ṭhānaṁ āgacchati? Anabbhakkhātukāmā hi mayaṁ bhante bhagavanta" nti.
1. "Sandhāgāre" machasaṁ. 2. "Nighaṇṭhanātha" sī. Sī mu. "Nighaṇṭhanāṭa" machasaṁ.
3. "Abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sīho senāpati nigaṇṭhaṁ nātaputtaṁ" iti ayaṁ pāṭho na dissate marammakkharapotthake. 4. "Gamiyābhisaṅkhāro" 5. "Vādānupāto" sabbattha.

[BJT Page 586]

6. "Atthi sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.

7. "Atthi sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo kiriyāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.

8. "Atthi sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaṁ deseti. Tena ca sāvake vinetī'ti.

9. "Atthi sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: jegucchī samaṇo gotamo jegucchitāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.

10. "Atthi sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: venayiko samaṇo gotamo vinayāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.
11. "Atthi sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'tapassī samaṇo gotamo tapassitāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.

12. "Atthi sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaṁ deseti. Tena ca sāvake vinetī'ti.

13. 'Atthi sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.

14. "Katamo ca sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṁ [page 235] deseti. Tena ca sāvake vinetī' ti. Ahaṁ hi sīha, akiriyaṁ vadāmi kāyaduccaritassa vacīduccaritassa manoduccaritassa. Anekavihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ akiriyaṁ vadāmi. Ayaṁ kho sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'akiriyavādo samaṇo gotamo akiriyāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.
15. "Katamo ca sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo kiriyāya dhammaṁ deseti. Tena ca sāvake vinetī' ti. Ahaṁ hi sīha, kiriyaṁ vadāmi kāyasucaritassa vacīsucaritassa manosucaritassa. Anekavihitānaṁ kusalānaṁ dhammānaṁ kiriyaṁ vadāmi. Ayaṁ kho sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'kiriyavādo samaṇo gotamo. Kiriyāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.

[BJT Page 588]

16. "Katamo ca sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaṁ deseti. Tena ca sāvake vinetī' ti. Ahaṁ hi sīha, ucchedaṁ vadāmi rāgassa dosassa mohassa. Anekavihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ ucchedaṁ vadāmi. Ayaṁ kho sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'ucchedavādo samaṇo gotamo ucchedāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.

17. "Katamo ca sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'jegucchī samaṇo gotamo jegucchitāya dhammaṁ deseti. Tena ca sāvake vinetī' ti. Ahaṁ hi sīha, jigucchāmi kāya duccaritena vacīduccaritena manoduccaritena. Anekavihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ samāpattiyā jigucchāmi. Ayaṁ kho sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: "jegucchī samaṇo gotamo jegucchitāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.

18. "Katamo ca sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'venayiko samaṇo gotamo vinayāya dhammaṁ deseti. Tena ca sāvake vinetī' ti. Ahaṁ hi sīha, vinayāya dhammaṁ desemi rāgassa dosassa mohassa. Anekavihitānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ vinayāya dhammaṁ desemi. Ayaṁ kho sīha, pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya: 'venayiko samaṇo gotamo vinayāya dhammaṁ deseti. Tena ca sāvake vinetī'ti.

19. "Katamo ca sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'tapassī samaṇo gotamo tapassitāya dhammaṁ deseti. Tena ca sāvake vinetī'ti. Tapanīyāhaṁ sīha, pāpake akusale dhamme vadāmi kāyaduccaritaṁ vacīduccaritaṁ manoduccaritaṁ. Yassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā1 āyatiṁ anuppādadhammā, tamahaṁ tapassīti vadāmi. Tathāgatassa kho sīha, tapanīyā pāpakā akusalā dhammā pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, ayaṁ kho sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: tapassī [page 236] samaṇo gotamo tapassitāya dhammaṁ deseti. Tena ca sāvake vinetī'ti.

1. "Anabhāvaṁ katā" machasaṁ. [P T S.]

[BJT Page 590]

20. "Katamo ca sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaṁ deseti. Tena ca sāvake vinetī' ti. Yassa kho sīha, āyatiṁ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā, tamahaṁ apagabbhoti vadāmi. Tathāgatassa kho sīha, āyatiṁ gabbhaseyyā punabbhavābhinibbatti pahīṇā ucchinnamūlā tālāvatthukatā anabhāvakatā āyatiṁ anuppādadhammā. Ayaṁ kho sīha, pariyāyo yena maṁ pariyāyena sammā vadamāno vadeyya: 'apagabbho samaṇo gotamo apagabbhatāya dhammaṁ deseti. Tena ca sāvake vinetī' ti.
21. "Katamo ca sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaṁ deseti. Tena ca sāvake vinetī' ti. Ahaṁ hi sīha, assattho paramena assāsena. Assāsāya ca 1 dhammaṁ desemi. Tena ca sāvake vinemi. Ayaṁ kho sīha, pariyāyo, yena maṁ pariyāyena sammā vadamāno vadeyya: 'assattho samaṇo gotamo assāsāya dhammaṁ deseti. Tena ca sāvake vinetī" ti.
22. Evaṁ vutte sīho senāpati bhagavantaṁ etadavoca: "abhikkantaṁ bhante. Abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: 'cakkhumanto rūpāni dakkhintī' ti, evamevaṁ bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata" nti.

23. Anuviccakāraṁ kho sīha, karohi. Anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotī ti. Imināpahaṁ bhante bhagavato vacanena bhiyosomattāya 2 attamano abhiraddho, yaṁ maṁ bhagavā evamāha: "anuviccakāraṁ kho sīha, karohi. Anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotī"ti. Mamaṁ hi bhante aññatitthiyā sāvakaṁ labhitvā kevalakappaṁ vesāliṁ paṭākaṁ parihareyyuṁ: 'sīho3 amhākaṁ senāpati sāvakattaṁ upagato' ti. Atha ca pana maṁ bhagavā evamāha: "anuviccakāraṁ kho sīha, karohi. Anuviccakāro tumhādisānaṁ ñātamanussānaṁ sādhu hotī" ti. Esāhaṁ bhante dutiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata" nti.

1. "Assāsāya" machasaṁ. 2. "Bhagavato bhiyyosomantāya" machasaṁ. 3. "Sīho kho" machasaṁ.
[BJT Page 592]
24. Dīgharattaṁ kho te sīha, nigaṇṭhānaṁ opānabhūtaṁ kulaṁ, yena tesaṁ upagatānaṁ piṇḍakaṁ1 dātabbaṁ maññeyyāsī ti. Imināpahaṁ bhante, bhagavato vacanena bhiyosomattāya attamano abhiraddho, yaṁ maṁ bhagavā evamāha: "dīgharattaṁ kho te sīha, nigaṇṭhānaṁ opānabhūtaṁ kulaṁ, yena tesaṁ upagatānaṁ piṇḍakaṁ dātabbaṁ maññeyyāsī" ti.

25. Sutaṁ metaṁ bhante, "samaṇo gotamo evamāha: mayhameva dānaṁ dātabbaṁ. Na aññesaṁ dānaṁ dātabbaṁ. Mayhameva sāvakānaṁ dānaṁ dātabbaṁ. Na aññesaṁ sāvakānaṁ dānaṁ [page 237] dātabbaṁ. Mayhameva dinnaṁ mahapphalaṁ. Na aññesaṁ dinnaṁ mahapphalaṁ. Mayhameva sāvakānaṁ dinnaṁ mahapphalaṁ. Na aññesaṁ sāvakānaṁ dinnaṁ mahapphala" nti. Atha ca pana maṁ bhagavā nigaṇṭhesupi dāne samādapeti. Api ca bhante, mayamettha kālaṁ jānissāma. Esāhaṁ bhante, tatiyampi bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gata nti.

26. Atha kho bhagavā sīhassa senāpatissa ānupubbīkathaṁ kathesi seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ. Nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi sīha senāpatiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya, evameva sīhassa senāpatissa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhamma"nti.

27. Atha kho sīho senāpati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sīho senāpati bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

28. Atha kho sīho senāpati aññataraṁ purisaṁ āṇāpesi: "gaccha bhaṇe, pavattamaṁsaṁ jānāhī" ti. Atha kho sīho senāpati tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo bhante, niṭṭhitaṁ bhatta" nti. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena sīhassa senāpatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

1. "Piṇḍapātaṁ" machasaṁ.

[BJT Page 594]

29. Tena kho pana samayena sambahulā nigaṇṭhā vesāliyaṁ rathiyā rathiyaṁ1 siṅghāṭakena siṅghāṭakaṁ bāhā paggayha kandanti: "ajja sīhena senāpatinā thullaṁ pasuṁ2 vadhitvā samaṇassa gotamassa bhattaṁ kataṁ. Taṁ samaṇo gotamo jānaṁ uddissakaṭaṁ maṁsaṁ paribhuñjati paṭiccakamma" nti.
30. Atha kho aññataro puriso yena sīho senāpati tenupasaṅakami. Upasaṅkamitvā sīhassa senāpatissa upakaṇṇake ārocesi: "yagghe bhante, jāneyyāsi? Ete sambahulā nigaṇṭhā vesāliyaṁ rathiyā rathiyaṁ siṅghāṭakena siṅghāṭakaṁ bāhā paggayha kandanti: ajja sīhena senāpatinā thullaṁ pasuṁ vadhitvā samaṇassa gotamassa bhattaṁ kataṁ. Taṁ samaṇo gotamo jānaṁ uddissakaṭaṁ maṁsaṁ paribhuñjati paṭiccakamma" nti.

31. "Alaṁ ayyo, dīgharattampi te āyasmantā avaṇṇakāmā buddhassa. Avaṇṇakāmā dhammassa. Avaṇṇakāmā saṅghassa. Na ca pana te āyasmantā jīranti 3 taṁ bhagavantaṁ asatā tucchā musā abhūtena abbhācikkhantā. Na ca mayaṁ jīvitahetūpi sañcicca pāṇaṁ jīvitā voropeyyāmā" ti.
32. Atha kho sīho senāpati buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā [page 238] santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho sīhaṁ senāpatiṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
33. Atha kho bhagavā etasmiṁ nidāne pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: " na bhikkhave, jānaṁ uddissakaṭaṁ maṁsaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, tikoṭiparisuddhaṁ macchamaṁsaṁ: adiṭṭhaṁ asutaṁ aparisaṅkita" nti.
34. Tena kho pana samayena vesālī subhikkhā hoti susassā4 sulabhapiṇḍā. Sukarā uñchena paggahena yāpetuṁ.
35. Atha kho bhagavato rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "yāni tāni mayā bhikkhūnaṁ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṁ anto pakkaṁ sāmaṁ pakkaṁ, uggahitapaṭiggahitakaṁ, tato nīhaṭaṁ, purebhattaṁ paṭiggahitaṁ, vanaṭṭhaṁ pokkharaṭṭhaṁ, ajjāpi nu kho tāni bhikkhū paribhuñjantī"ti.

1. "Rathikāya rathikaṁ" machasaṁ. 2. "Thūlaṁ pasuṁ" machasaṁ.
3. "Jīridanti" machasaṁ. 4. "Sussassā" sī mu.

[BJT Page 596]
36. Atha kho bhagavā sāyaṇhasamayaṁ patisallānā vuṭṭhito ayasmantaṁ ānandaṁ āmantesi: "yāni tāni ānanda, mayā bhikkhūnaṁ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṁ anto pakkaṁ sāmaṁ pakkaṁ, uggahitapaṭiggahitakaṁ, tato nīhaṭaṁ, purebhattaṁ paṭiggahitaṁ, vanaṭṭhaṁ, pokkharaṭṭhaṁ, ajjāpi nu kho tāni bhikkhū paribhuñjantī" ti. "Paribhuñjanti bhagavā" ti.

37. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "yāni tāni bhikkhave, mayā bhikkhūnaṁ anuññātāni dubbhikkhe dussasse dullabhapiṇḍe anto vutthaṁ anto pakkaṁ sāmaṁ pakkaṁ, uggahitapaṭiggahitakaṁ, tato nīhaṭaṁ, purebhattaṁ paṭiggahitaṁ, vanaṭṭhaṁ, pokkharaṭṭhaṁ, tānāhaṁ ajjatagge paṭikkhipāmi. Na bhikkhave, anto vutthaṁ anto pakkaṁ sāmaṁ pakkaṁ, uggahitapaṭiggahitakaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, āpatti dukkaṭassa. Na ca bhikkhave, tato nīhaṭaṁ, purebhattaṁ paṭiggahitaṁ. Vanaṭṭhaṁ, pokkharaṭṭhaṁ bhuttāvinā pavāritena anatirittaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya, yathā dhammo kāretabbo" ti.

38. Tena kho pana samayena jānapadā manussā bahuṁ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropetvā bahārāmakoṭṭhake sakaṭaparivattaṁ karitvā acchanti: "yadā paṭipāṭiṁ labhissāma, tadā bhattaṁ karissāmā" ti. Mahā ca [page 239] megho uggato hoti.

39. Atha kho te manussā yenāyasmā ānando tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ ānandaṁ etadavocuṁ: "idha bhante ānanda, bahuṁ loṇampi telampi taṇḍulampi khādanīyampi sakaṭesu āropitā1 tiṭṭhanti. Mahā ca megho uggato. Kathannukho bhante ānanda, 2 paṭipajjitabba" nti.
40. Atha kho āyasmā ānando bhagavato etamatthaṁ ārocesi. "Tenahānanda, saṅgho paccantimaṁ vihāraṁ kappiyabhūmiṁ sammannitvā tattha vāsetu, yaṁ saṅgho ākaṅkhati vihāraṁ vā aḍḍhayogaṁ vā pāsādaṁ vā hammiyaṁ vā guhaṁ vā. Evañca pana bhikkhave, sammannitabbo3 vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ vihāraṁ kappiyabhūmiṁ sammanneyya, esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṁ vihāraṁ kappiyabhūmiṁ sammannati. Yassāyasmato khamati itthannāmassa vihārassa kappiyabhūmiyā sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro kappiyabhūmi. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī" ti.

1. "Āropetvā" sī mu. 2. "Bhante" machasaṁ.
3. "Sammannitabbā" machasaṁ.

[BJT Page 598]

41. Tena kho pana samayena manussā tattheva sammutiyā1 kappiyabhūmiyā yāguyo pacanti. Bhattāni pacanti. Sūpāni sampādenti. Maṁsāni koṭṭenti. Kaṭṭhāni phālenti.
42. Assosi kho bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya uccāsaddaṁ mahāsaddaṁ kākoravasaddaṁ. Sutvāna āyasmantaṁ ānandaṁ āmantesi: "kinnu kho so ānanda uccāsaddo mahāsaddo kākoravasaddo"? Ti. "Etarahi bhante, manussā tattheva sammutiyā kappiyabhūmiyā yāguyo pacanti. Sūpāni sampādenti. Maṁsāni koṭṭenti. Kaṭṭhāni phālenti. So eso bhagavā uccāsaddo mahāsaddo kākoravasaddo" ti.

43. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, sammutikappiyabhūmi paribhuñjitabbā. Yo paribhuñjeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave, tisso kappiyabhūmiyo: ussāvanantikaṁ gonisādikaṁ gahapati"nti.
44. Tena kho pana samayena āyasmā yasojo gilāno hoti. Tassatthāya bhesajjāni āharīyanti. Tāni bhikkhū bahi vāsenti. Ukkapiṇḍakāpi khādanti. Corāpi haranti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sammutiṁ kappiyabhūmiṁ [page 240] paribhuñjituṁ. Anujānāmi bhikkhave, catasso kappiyabhūmiyo: ussāvanantikaṁ gonisādikaṁ gahapatiṁ sammuti" nti.

Sīhabhāṇavāro catuttho.

1. "Sammatikāya si.
[BJT Page 600]

1. Tena kho pana samayena bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo hoti: sīsaṁ nahāyitvā dhaññāgāraṁ sammajjāpetvā padvāre1 nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraṁ pūreti.

2. Bhariyāya evarūpo iddhānubhāvo hoti: ekaññeva āḷhaka thālikaṁ upanisīditvā ekañca sūpabhiñjarakaṁ2 dāsakammakaraporisaṁ bhattena parivisati. Na tāva taṁ khīyati3, yāva sā na vuṭṭhāti.

3. Puttassa evarūpo iddhānubhāvo hoti: ekaṁyeva sahassatthavikaṁ gahetvā dāsakammakaraporisassa chammāsikaṁ4 vetanaṁ deti. Na tāva taṁ khīyati, yāvassa hatthagatā.

4. Suṇisāya evarūpo iddhānubhāvo hoti: ekaññeva catudoṇikaṁ pīṭakaṁ upanisīditvā dāsakammakaraporisassa jammāsikaṁ bījabhattaṁ5 deti. Na tāva taṁ khīyati, yāva sā na vuṭṭhāti.

5. Dāsassa evarūpo iddhānubhāvo hoti: ekena naṅgalena kasantassa satta sītāyo gacchanti.

6. Assosi kho rājā māgadho seniyo bimbisāro "amhākaṁ kira vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaṁ nahāyitvā dhaññāgāraṁ sampajjāpetvā padvāre1 nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṁ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaṁyeva āḷhakathālikaṁ upanisīditvā ekañca sūpabhiñjarakaṁ2 dāsakammakaraporisaṁ bhattena parivisati. Na tāva taṁ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaṁyeva sahassatthavikaṁ gahetvā dāsakammakaraporisassa jammāsikaṁ vetanaṁ deti. Na tāva taṁ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaṁyeva catudoṇikaṁ piṭakaṁ upanisīditvā dāsakammakaraporisassa jammāsikaṁ bījabhattaṁ5 deti. Na tāva taṁ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.

7. Atha kho rājā māgadho seniyo bimbisāro aññataraṁ sabbatthakaṁ mahāmattaṁ āmantesi: "amhākaṁ kira bhaṇe vijite bhaddiyanagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: [page 241] sīsaṁ nahāyitvā dhaññāgāraṁ sammajjāpetvā padvāre nisīdati. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṁ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaṁ upanisīditvā ekañca sūpabhiñjarakaṁ2 dāsakammakaraporisaṁ bhattena parivisati. Na tāva taṁ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo hoti. Ekaṁyeva sahassatthavikaṁ gahetvā dāsakammakaraporisassa jammāsikaṁ vetanaṁ deti. Na tāva taṁ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo hoti. Ekaññeva catudoṇikaṁ piṭakaṁ upanisīditvā dāsakammakaraporisassa jammāsikaṁ bījahattaṁ5 deti. Na tāva taṁ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchantī" ti.
Gaccha bhaṇe. Jānāhi yathā mayā sāmaṁ diṭṭho, evaṁ tava diṭṭho bhavissatī" ti.

1. "Bahidvāre" machasaṁ. 2. "Sūpabhiñjanakaṁ" machasaṁ. 3. "Khīyati" machasaṁ. Ma nu pa. " "Sūpavyañjanakaṁ" [P T S. 4.] "Jamāsikaṁ" machasaṁ. 5. "Bījabhattaṁ" - ettha "bīja" iti ūnaṁ sabba potthakesu. Dhammapadaṭṭhakathāyaṁ ceva taṁsīhalānuvāde saddhammaratanāvalīnāmasīhalaganthe "bat bijuvaṭa" iti ca dissamānattā taṁ idha yojitaṁ.

[BJT Page 602]

8. "Evaṁ devā" tī kho so mahāmatto rañño māgadhassa seniyassa bimbisārassa paṭissutvā caturaṅginiyā senāya yena bhaddiyaṁ tena pāyāsi. Anupubbena yena bhaddiyaṁ yena meṇḍako gahapati tenupasaṅkami. Upasaṅkamitvā meṇḍakaṁ gahapatiṁ etadavoca: "ahaṁ hi gahapati, raññā āṇatto "amhākaṁ kira bhaṇe, vijite bhaddiya nagare meṇḍako gahapati paṭivasati. Tassa evarūpo iddhānubhāvo: sīsaṁ nahāyitvā dhaññāgāraṁ sammajjāpetvā padvāre nisīdati. Antaḷikkhā dhaññassa dhārā opatitvā dhaññāgāraṁ pūreti. Bhariyāya evarūpo iddhānubhāvo: ekaññeva āḷhakathālikaṁ upanisīditvā ekañca sūpabhiñjarakaṁ2 dāsakammakaraporisaṁ bhattena parivisati. Na tāva taṁ khīyati, yāva sā na vuṭṭhāti. Puttassa evarūpo iddhānubhāvo: ekaṁyeva sahassatthavikaṁ gahetvā dāsakammakaraporisassa jammāsikaṁ vetanaṁ deti. Na tāva taṁ khīyati, yāvassa hatthagatā. Suṇisāya evarūpo iddhānubhāvo: ekaññeva catudoṇikaṁ piṭakaṁ upanisīditvā dāsakammakaraporisassa jammāsikaṁ bījabhattaṁ5 deti. Na tāva taṁ khīyati, yāva sā na vuṭṭhāti. Dāsassa evarūpo iddhānubhāvo: ekena naṅgalena kasantassa satta sītāyo gacchanti. ' Gaccha bhaṇe, jānāhi. Yathā mayā sāmaṁ diṭṭho, evaṁ tava diṭṭho bhavissatī" ti. Passāma te gahapati, iddhānubhāva nti.

9. Atha kho meṇḍako gahapati sīsaṁ nahāyitvā dhaññāgāraṁ sammajjāpetvā padvāre nisīdi. Antalikkhā dhaññassa dhārā opatitvā dhaññāgāraṁ pūresi.

10. "Diṭṭho te gahapati, iddhānubhāvo. Bhariyāya te iddhānubhāvaṁ passāmā" ti1. Atha kho meṇḍako gahapati bhariyaṁ āṇāpesi: "tena hi caturaṅginiṁ senaṁ bhattena parivisā"ti. Atha kho meṇḍakassa gahapatissa bhariyā ekaṁyeva āḷhakathālikaṁ upanisīditvā ekañca sūpabhiñjarakaṁ caturaṅginiṁ senaṁ bhattena parivisi. Na tāva taṁ khīyi. 2 Yāva sā na vuṭṭhāsi. 3

11. "Diṭṭho te gahapati bhariyāyapi iddhānubhāvo. Puttassa te iddhānubhāvaṁ passāmā" ti. Atha kho meṇḍako gahapati puttaṁ āṇāpesi: "tena hi caturaṅginiyā senāya jammāsikaṁ vetanaṁ dehī" ti. Atha kho meṇḍakassa gahapatissa putto ekaṁyeva sahassatthavikaṁ gahetvā caturaṅginiyā senāya chammāsikaṁ vetanaṁ adāsi. Na tāva taṁ khīyi, yāvassa hatthagatā.

12. "Diṭṭho te gahapati, puttassapi iddhānubhāvo. Suṇisāya te iddhānubhāvaṁ passamā" ti. Atha kho meṇḍako gahapati suṇisaṁ āṇāpesi: "tena hi caturaṅginiyā senāya chammāsikaṁ bījabhattaṁ dehī" ti. Atha kho meṇḍakassa gahapatissa suṇisā ekaṁyeva catudoṇikaṁ piṭakaṁ upanisīditvā caturaṅginiyā senāya chammāsikaṁ bījabhattaṁ adāsi. Na tāva taṁ khīyi, yāva sā na vuṭṭhāsi.

13. "Diṭṭho te gahapati, suṇisāyapi iddhānubhāvo. Dāsassa te iddhānubhāvaṁ passāmā" ti. "Mayhaṁ kho sāmi, dāsassa iddhānubhāvo khette passitabbo"ti. "Alaṁ gahapati, diṭṭho te dāsassapi iddhānubhāvo" ti.

14. Atha kho so mahāmatto caturaṅginiyā senāya punadeva rājagahaṁ paccāgañjī. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṁ ārocesi.

1. "Passissāmāti" machasaṁ. [P T S. 2.] "Khīyati" machasaṁ. [P T S.]
3. "Na vuṭṭhāti" machasaṁ. [P T S.]

[BJT Page 604]

15. [page 242] atha kho bhagavā vesāliyaṁ yathābhirattaṁ viharitvā yena bhaddiyaṁ tena cārikaṁ pakkāmi mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.

16. Atha kho bhagavā anupubbena cārikaṁ caramāno yena bhaddiyaṁ tadavasari. Tatrasudaṁ bhagavā bhaddiye viharati jātiyāvane.

17. Assosi kho meṇḍako gahapati "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito bhaddiyaṁ anuppatto bhaddiye viharati jātiyāvane. Taṁ kho pana bhagavantaṁ gotamaṁ evaṁ kalyāṇo kittisaddo abbhuggato: "itipi so bhagavā arahaṁ, sammāsambuddho, vijjācaraṇasampanno, sugato, lokavidū, anuttaro, purisadammasārathī, satthā devamanussānaṁ, buddho, bhagavā. 1 So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ, sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ, sayaṁ abhiññā sacchikatvā pavadeti. So dhammaṁ deseti ādikalyāṇaṁ majjhe kalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ. Kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tatharūpānaṁ arahataṁ dassanaṁ hotī" ti.

18. Atha kho meṇḍako gahapati bhadrāni yānāni yojāpetvā bhadraṁ yānaṁ abhirūhitvā bhadrehi bhadrehi yānehi bhaddiyā nīyyāsi bhagavantaṁ dassanāya.

19. Addasaṁsu kho sambahulā titthiyā meṇḍakaṁ gahapatiṁ dūratova āgacchantaṁ disvāna meṇḍakaṁ gahapatiṁ etadavocuṁ: kahaṁ tvaṁ gahapati, gacchasī" ti. "Gacchāmahaṁ bhante, bhagavantaṁ samaṇaṁ gotamaṁ2 dassanāyā"ti. "Kiṁ pana tvaṁ gahapati, kiriyavādo samāno akiriyavādaṁ samaṇaṁ gotamaṁ dassanāya upasaṅkamissasi? Samaṇo hi gahapati, gotamo akiriyavādo akiriyāya dhammaṁ deseti. Tena ca sāvake vinetī "ti.

20. Atha kho meṇḍakassa gahapatissa etadahosi: "nissaṁsayaṁ kho so bhagavā arahaṁ sammā sambuddho bhavissati, yathāpime3 titthiyā usūyantī" ti. Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattikova yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnassa kho meṇḍakassa gahapatissa bhagavā ānupubbīkathaṁ kathesi seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.

1. "Bhagavāti" machasaṁ. Ja vi. A vi. To vi. 2. "Bhante samaṇaṁ gotamaṁ" sī mu. 3. "Yathaime" machasaṁ.

[BJT Page 606]

21. Yadā bhagavā aññāsi meṇḍakaṁ gahapatiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi - dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya, evameva kho meṇḍakassa gahapatissa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma" nti.

22. Atha kho meṇḍako gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakataṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "abhikkantaṁ bhante. Abhikkantaṁ bhante. Seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya: "cakkhumanto rūpāni dakkhintī' ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante, bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ [page 243] gataṁ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

23. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo bhante, niṭṭhitaṁ bhatta" nti.

24. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaramādāya yena meṇḍakassa gahapatissa nivesanaṁ, tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

25. Atha kho meṇḍakassa gahapatissa bhariyā ca putto ca suṇisā ca dāso ca yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tesaṁ bhagavā ānupubbikathaṁ kathesi seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.
26. Yadā te bhagavā aññāsi kallacitte muducitte vinīvaraṇa citte udaggacitte pasannacitte, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi - dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya, evameva tesaṁ tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma' nti.

[BJT Page 608]
27. Te diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparappaccayā satthusāsane bhagavantaṁ etadavocuṁ: abhikkantaṁ bhante. Abhikkantaṁ bhante. Seyyathāpi bhante, nikkujjitaṁ vā ukkujjeyya, paṭicchannaṁ vā vivareyya, mūḷhassa vā maggaṁ ācikkheyya, andhakāre vā telapajjotaṁ dhāreyya - 'cakkhumanto rūpāni dakkhintī' ti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṁ bhante, bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gate" ti.

28. Atha kho meṇḍako gahapati buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinno kho meṇḍako gahapati bhagavantaṁ etadavoca: "yāva bhante bhagavā bhaddiye viharati tāva ahaṁ buddhapamukhassa bhikkhusaṅghassa dhūvabhattenā" ti. Atha kho bhagavā meṇḍakaṁ gahapatiṁ dhammiyā kathā sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
29. Atha kho bhagavā bhaddiye yathābhirattaṁ viharitvā meṇḍakaṁ gahapatiṁ anāpucchā yena aṅguttarāpo tena cārikaṁ pakkāmi. Mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhūsatehī".

30. Assosi kho meṇḍako gahapati "bhagavā kira yena aṅguttarāpo tena cārikaṁ pakkanto mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhūsatehī" ti.
31. Atha kho meṇḍako gahapati dāse ca kammakare ca āṇāpesi: "tena hi bhaṇe, bahuṁ loṇampi telampi madhumpi taṇḍulampi khādanīyampi sakaṭesu āropetvā āgacchatha. Aḍḍhateḷasāni ca gopālakasatāni aḍḍhateḷasāni ca dhenusatāni ādāya āgacchantu. Yattha mayaṁ bhagavantaṁ1 passissāma, dhāruṇhena2 khīrena bhojessāmā" ti.

32. Atha kho meṇḍako [page 244] gahapati bhagavantaṁ antarāmagge kantāre sambhāvesi. Atha kho meṇḍako gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho meṇḍako gahapati bhagavantaṁ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho meṇḍako gahapati bhagavato adhivāsanaṁ viditvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

1. "Yattha bhagavantaṁ" machasaṁ. 2. 'Taruṇena' machasaṁ.

[BJT Page 610]
33. Atha kho meṇḍako gahapati tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo bhante niṭṭhitaṁ bhatta" nti.

34. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya yena meṇḍakassa gahapatissa parivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

35. Atha kho meṇḍako gahapati aḍḍhateḷasāni gopālakasatāni āṇāpesi: "tena hi bhaṇe, ekamekaṁ dhenuṁ gahetvā ekamekassa bhikkhuno upatiṭṭhatha. Dhāruṇhena khīrena bhojessāmā" ti.

36. Atha kho meṇḍako gahapati buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappesi: sampavāresi dhāruṇhena ca khīrena. Bhikkhu kukkuccāyantā khīraṁ na patigaṇhanti. "Patigaṇhātha bhikkhave paribhuñjathā" ti.

37. Atha kho meṇḍako gahapati buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā dhāruṇhena ca khīrena, bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinno kho meṇḍako gahapati bhagavantaṁ etadavoca: "sanni bhante, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṁ. Sādhu bhante, bhagavā bhikkhūnaṁ pātheyyaṁ anujānātū" ti. Atha kho bhagavā meṇḍakaṁ gahapatiṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.
38. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, pañca gorasekhīraṁ dadhi takkaṁ navanītaṁ sappi. Santi bhikkhave, maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṁ. Anujānāmi. Bhikkhave, pātheyyaṁ pariyesituṁ. Taṇḍulo taṇḍulatthikena. Muggo muggatthikena. Māse māsatthikena. Loṇaṁ loṇatthikena. [page 245] guḷo guḷatthikena. Telaṁ telatthikena. Sappi sappitthikena. Santi bhikkhave, manussā saddhā pasannā. Te kappiyakarakānaṁ hatthe hiraññaṁ upanikkhipanti: 'iminā yaṁ ayyassa kappiyaṁ, taṁ dethā'ti. Anujānāmi bhikkhave, yaṁ tato kappiyaṁ, taṁ sādiyituṁ. 1 Na tvevāhaṁ bhikkhave, kenaci pariyāyena jātarūparajataṁ sādiyitabbaṁ2 pariyesitabbanti. Vadāmī" ti.

1. "Sādituṁ" machasaṁ. To vi. 2. "Sāditabbaṁ" machasaṁ. [P T S.]

[BJT Page 612]

39. Atha kho bhagavā anupubbena cārikaṁ caramāno yena āpaṇaṁ, tadavasari. Assosi kho keṇiyo jaṭilo "samaṇo khalu bho gotamo sakyaputto sakyakulā pabbajito āpaṇaṁ anuppatto āpaṇe viharati. 1 Taṁ kho pana bhavantaṁ gotamaṁ evaṁ kalyāṇo
Kittisaddo abbhuggato: itipi so bhagavā arahaṁ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṁ buddho bhagavā. So imaṁ lokaṁ sadevakaṁ samārakaṁ sabrahmakaṁ, sassamaṇabrāhmaṇiṁ pajaṁ sadevamanussaṁ sayaṁ abhiññā sacchikatvā pavadeti. So dhammaṁ deseti ādikalyāṇaṁ majjhe kalyāṇaṁ pariyosānakalyāṇaṁ sātthaṁ sabyañjanaṁ. Kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ pakāseti. Sādhu kho pana tathārūpānaṁ arahataṁ dassanaṁ hotī" ti.

40. Atha kho keṇiyassa jaṭilassa etadahosi: "kinnu kho ahaṁ samaṇassa gotamassa harāpeyya" nti. Atha kho keṇiyassa jaṭilassa etadahosi: "yepi kho te brāhmaṇānaṁ pubbakā isayo mantānaṁ kattāro mantānaṁ pavattāro, yesamidaṁ etarahi brāhmaṇā porāṇaṁ mantapadaṁ gītaṁ pavuttaṁ samīhitaṁ tadanugāyanti, tadanubhāsanti, bhāsita manubhāsanti, vācitamanuvācenti. Seyyathīdaṁ: aṭṭako, vāmako, vāmadevo, vessāmitto, yamataggi2, aṅgīraso, bhāradvājo, vāseṭṭho, kassapo, bhagu, rattūparatā viratā vikālabhojanā. Te evarūpāni pānāni sādiyiṁsu. "Samaṇopi gotamo rattūparato virato vikālabhojanā. Arahati samaṇopi gotamo evarūpāni pānāni sādiyitu" nti. Pahūtaṁ pānaṁ paṭiyādāpetvā kājehi gāhāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho keṇiyo jaṭilo bhagavantaṁ etadavoca: "patigaṇhātu me bhavaṁ gotamo pāna" nti. "Tena hi keṇiya, bhikkhūnaṁ dehī" ti. Bhikkhū kukkuccāyantā na patigaṇhanti. "Patigaṇhātha bhikkhave, paribhuñjathā"ti.

41. Atha kho keṇiyo jaṭilo buddhapamukhaṁ bhikkhusaṅghaṁ pahūtehi pānehi sahatthā santappetvā sampavāretvā, bhagavantaṁ dhotahatthaṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho keṇiyaṁ jaṭilaṁ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi.

1. "Āpaṇe viharatī" ti natthi marammakkhara potthake 2. "Yamadaggi" ityapi.

[BJT Page 614]

42. Atha [page 246] kho keṇiyo jaṭilo bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito bhagavantaṁ etadavoca: "adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvañca brāhmaṇesu abhippasanno"ti. Dutiyampi kho keṇiyo jaṭilo bhagavantaṁ etadavoca: "kiñcāpi bho1 gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaṁ ca brāmhaṇesu abhippasanno, adhivāsetu me bhavaṁ gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. "Mahā kho keṇiya, bhikkhusaṅgho. Aḍḍhateḷasāni bhikkhusatāni. Tvaṁ ca brāhmaṇesu abhippasanno" ti. Tatiyampi kho keṇiyo jaṭilo bhagavantaṁ etadavoca: "kiñcāpi bho gotama, mahā bhikkhusaṅgho aḍḍhateḷasāni bhikkhusatāni, ahaṁ ca brāhmaṇesu abhippasanno, adhivāsetu me bhavaṁ2 gotamo svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā" ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho keṇiyo jaṭilo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā pakkāmi.

43. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, aṭṭha panāni: ambapānaṁ jambupānaṁ vocapānaṁ mocapānaṁ madhupānaṁ3 muddikapānaṁ sālūkapānaṁ phārusakapānaṁ. Anujānāmi bhikkhave, sabbaṁ phalarasaṁ ṭhapetvā dhaññaphalarasaṁ. Anujānāmi bhikkhave, sabbaṁ pattarasaṁ ṭhapetvā ḍākarasaṁ. Anujānāmi bhikkhave, sabbaṁ puppharasaṁ ṭhapetvā madhukapuppharasaṁ. Anujānāmi bhikkhave ucchurasa" nti.

44. Atha kho keṇiyo jaṭilo tassā rattiyā accayena sake assame paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi: "kālo bho gotama, niṭṭhitaṁ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacivaramādāya yena keṇiyassa jaṭilassa assamo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

45. Atha kho keṇiyo jaṭilo buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā, bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho keṇiyaṁ jaṭilaṁ bhagavā imāhi gāthāhi anumodi: -

1. "Aggihuttamukhā yaññā sāvitti chandaso mukhaṁ,
Rājā mukhaṁ manussānaṁ nadīnaṁ sāgaro mukhaṁ.

11. Nakkhattānaṁ mukhaṁ cando ādicco tapataṁ mukhaṁ,
Puññamākaṅkhamānānaṁ4 saṅgho ve yajataṁ mukha"nti.

1. "Kiñcāpi kho" machasaṁ. 2. Adhivāsetu bhavaṁ. Machasaṁ.
3. "Madhukapānaṁ" machasaṁ. 4. "Puññaṁ ākaṅkhamānānaṁ" ma cha saṁ. [P T S.] To vi. Ja vi.

[BJT Page 616]

46. Atha kho bhagavā keṇiyaṁ jaṭilaṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi. [page 247] atha kho bhagavā āpaṇe yathābhirattaṁ viharitvā yena kusinārā, tena cārikaṁ pakkāmi mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.

47. Assosuṁ kho kosinārakā mallā "bhagavā kira kusināraṁ āgacchati mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehī"ti. Te saṅgaraṁ akaṁsu: "yo bhagavato paccuggamanaṁ na karissati, pañcasatānissa daṇḍo" ti.

48. Tena kho pana samayena rojo mallo āyasmato ānandassa sahāyo hoti. Atha kho bhagavā anupubbena cārikaṁ caramāno yena kusinārā, tadavasari. Atha kho kosinārakā mallā bhagavato paccuggamanaṁ akaṁsu.

49. Atha kho rojo mallo bhagavato paccuggamanaṁ karitvā yenāyasmā ānando, tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitaṁ kho rojaṁ mallaṁ āyasmā ānando etadavoca: "uḷāraṁ kho te imaṁ āvuso roja, yaṁ tvaṁ bhagavato paccuggagamanaṁ akāsī" ti. "Nāhaṁ bhante ānanda, bahukato buddhe vā dhamme vā saṅghe vā1. Api ca ñātīhi saṅgaro kato: 'yo bhagavato paccuggamanaṁ na karissati, pañcasatānissa daṇḍo'ti. So kho ahaṁ bhante ānanda, ñātīnaṁ daṇḍabhayā evāhaṁ bhagavato paccuggamanaṁ akāsi" nti.

50. Atha kho āyasmā ānandā anattamano ahosi: "kathaṁ hi nāma rojo mallo evaṁ vakkhatī" ti. Atha kho āyasmā ānandā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "ayaṁ bhante rojo mallo abhiññāto ñātamanusso. Mahiddhiyo2 kho pana evarūpānaṁ ñātamanussānaṁ imasmiṁ dhammavinaye pasādo. Sādhu bhante, bhagavā tathā karotu, yathā rojo mallo imasmiṁ dhammavinaye pasīdeyyā" ti. "Na kho taṁ ānanda, dukkaraṁ tathāgatena yathā rojo mallo imasmiṁ dhammavinaye pasīdeyyā" ti.

51. Atha kho bhagavā rojaṁ mallaṁ mettena cittena pharitvā uṭṭhāyāsanā vihāraṁ pāvisi. Atha kho rojo mallo bhagavatā3 mettena cittena phuṭṭho seyyathāpi nāma gāvī taruṇavacchā4, evameva vihārena vihāraṁ pariveṇena pariveṇaṁ upasaṅkamitvā bhikkhū pucchati: "kahannu kho bhante etarahi so bhagavā viharati arahaṁ sammā sambuddho? Dassanakāmā hi mayaṁ taṁ bhagavantaṁ arahantaṁ sammāsambuddha" nti. "Esāvuso roja, [page 248] vihāro saṁvutadvāro. Tena appasaddo upaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭehi. Vivarissati te bhagavā dvāra"nti

1. "Buddhena vā dhammena vā saṅghena vā" sī mu 1 2. "Mahiddhiko" machasaṁ. 3. "Bhagavato" machasaṁ to vi. 4. "Gāviṁ taruṇavaccho" machasaṁ.

[BJT Page 618]

52. Atha kho rojo mallo yena so vihāro saṁvutadvāro, tena appasaddo upasaṅkamitvā ataramāno ālindaṁ pavisitvā ukkāsitvā aggaḷaṁ ākoṭesi. Vivari bhagavā dvāraṁ. Atha kho rojo mallo vihāraṁ pavisitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnassa kho rojassa mallassa bhagavā ānupubbīkathaṁ kathesi: seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ, kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ, nekkhamme ānisaṁsaṁ pakāsesi.

53. Yadā bhagavā aññāsi rojaṁ mallaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā, taṁ pakāsesi: dukkhaṁ samudayaṁ nirodhaṁ maggaṁ seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya, evameva kho rojassa mallassa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: "yaṁ kiñci samudayadhammaṁ, sabbaṁ taṁ nirodhadhamma" nti.

54. Atha kho rojo mallo diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "sādhu bhante ayyā mamaññeva patigaṇheyyuṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ, no aññesa" nti. "Yesaṁ kho roja, sekhena ñāṇena sekhena dassanena dhammo diṭṭho seyyathāpi tayā, tesampi evaṁ hoti: 'aho nūna ayya amhākaññeva patigaṇheyyuṁ cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhāraṁ, no aññesa' nti. Tena hi roja, tava ceva paṭiggahessanti aññesañcā" ti.

55. Tena kho pana samayena kusinārāyaṁ paṇītānaṁ bhattānaṁ bhattapaṭipāṭi aṭṭhitā hoti. Atha kho rojassa mallassa paṭipāṭiṁ alabhantassa etadahosi: "yannūnā haṁ bhattaggaṁ olokeyyaṁ, yaṁ bhattagge nāssa, taṁ paṭiyādeyya" nti. Atha kho rojo mallo bhattaggaṁ olokento dve nāddasa ḍākañca piṭṭhakhādanīyañca. Atha kho rojo mallo yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: "idha me bhante ānanda, paṭipāṭiṁ alabhantassa etadahosi: 'yannūnāhaṁ bhattaggaṁ olokeyyaṁ, yaṁ bhattagge nāssa, taṁ paṭiyādeyya' nti. So kho ahaṁ bhante ānanda, bhattaggaṁ olokento dve nāddasaṁ ḍākañca piṭṭhakhādanīyañca. Sacāhaṁ bhante ānanda, paṭiyādeyyaṁ ḍākañca piṭṭhakhādanīyañca, patigaṇheyya me bhagavā"ti. "Tena hi roja, bhagavantaṁ paṭipucchissāmī"ti.

56. Atha kho āyasmā ānando bhagavato etamatthaṁ ārocesi. "Tenahānanda, paṭiyādetū" ti. "Tena hi roja, paṭiyādehī" ti.

[BJT Page 620]

57. Atha kho rojo mallo tassā rattiyā accayena pahūtaṁ ḍākañca piṭṭhakhādanīyañca paṭiyādāpetvā bhagavato upanāmesi "patigaṇhātu me bhante bhagavā ḍākañca piṭṭhakhādanīyañcā" ti. "Tena hi roja, bhikkhūnaṁ dehī"ti *. Bhikkhu kukkuccāyantā na patigaṇhanti. [page 249] "patigaṇaṇhātha bhikkhave, paribhuñjathā" ti.

58. Atha kho rojo mallo buddhapamukhaṁ bhikkhusaṅghaṁ pahūtehi ḍākehi ca piṭṭhakhādanīyehi ca sahatthā santappetvā sampavāretvā bhagavantaṁ dhotahatthaṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rojaṁ mallaṁ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

59. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, sabbañca ḍākaṁ sabbañca piṭṭhakhādanīya" nti.

60. Atha kho bhagavā kusinārāyaṁ yathābhirattaṁ viharitvā yena ātumā, tena cārikaṁ pakkāmi mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi.

61. Tena kho pana samayena aññataro buḍḍhapabbajito ātumāyaṁ paṭivasati nahāpitapubbo. Tassa dve dārakā honti mañjukā paṭibhāṇeyyakā dakkhā pariyodātasippā sake ācariyake nahāpitakamme. Assosi kho so buḍḍhapabbajito "bhagavā kira ātumaṁ āgacchati mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehī"ti.

62. Atha kho so buḍḍhapabbajito te dārake etadavoca: "bhagavā kira tātā, ātumaṁ āgacchati mahatā bhikkhusaṅghena saddhiṁ aḍḍhateḷasehi bhikkhusatehi. Gacchatha tumhe tātā, khurabhaṇḍaṁ ādāya. Nāḷiyāvāpakena anugharakaṁ1 āhiṇḍatha. Loṇampi telampi taṇḍulampi khādanīyampi saṁharatha. Bhagavato āgatassa yāgudānaṁ2 karissāmā"ti. "Evaṁ tātā" ti kho te dārakā tassa buḍḍhapabbajitassa paṭissutvā khurabhaṇḍaṁ ādāya nāḷiyā āvāpakena anugharakaṁ āhiṇḍanti loṇampi telampi taṇḍulampi khādanīyampi saṁharantā. Manussā te dārake mañajuke paṭibhāṇeyyake passitvā yepi na kārāpetukāmā, tepi kārāpenti. Kārāpetvāpi bahuṁ denti. Atha kho te dārakā bahuṁ loṇampi telampi taṇḍulampi khādanīyampi saṁhariṁsu.

63. Atha kho bhagavā anupubbena cārikaṁ caramāno yena ātumā tadavasari. Tatra sudaṁ bhagavā ātumāyaṁ viharati bhusāgāre.

* "Atha kho rojo mallaputto bhikkhūnaṁ deti" machasaṁ. Ayaṁ pāṭho sīhalakkharapotthakesu na dissate. 1. "Anugharakaṁ anugharakaṁ" machasaṁ. [P T S.] To vi. A vi. 2. "Yāgupānaṁ" machasaṁ. [P T S.] To vi.

[BJT Page 622]

64. Atha kho so buḍḍhapabbajito tassā rattiyā accayena pahūtaṁ yāguṁ paṭiyādāpetvā bhagavato upanāmesi: "patigaṇhātu me bhante bhagavā yāgu" nti.

65. Jānantāpi [page 250] tathāgatā pucchanti. Jānantāpi na pucchanti. Kālaṁ viditvā pucchanti. Kālaṁ viditvā na pucchanti. Atthasaṁhitaṁ tathāgatā pucchanti no anatthasaṁhitaṁ. Anatthasaṁhite setughāto tathāgatānaṁ. Dvīhākārehi buddhā bhagavanto bhikkhū paṭipucchanti: "dhammaṁ vā desessāma. Sāvakānaṁ vā sikkhāpadaṁ paññāpessāmā"ti.

66. Atha kho bhagavā taṁ buḍḍhapababajitaṁ etadavoca: "kutāyaṁ bhikkhū yāgū"ti. Atha kho so buḍḍhapabbajito bhagavato etamatthaṁ ārocesi: vigarahi buddho bhagavā 'ananucchaviyaṁ moghapurisa, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, pabbajite1 akappiye samādapessasi2. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, pabbajitā akappiye samādapetabbā3. Yo samādapeyya, āpatti dukkaṭassa. Na ca bhikkhave, nahāpitapubbena burabhaṇḍaṁ pariharitabbaṁ. Yo parihareyya āpatti dukkaṭassā" ti.

67. Atha kho bhagavā ātumāyaṁ yathābhirattaṁ viharitvā yena sāvatthi, tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi, tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikasasa ārāme.

68. Tena kho pana samayena sāvatthiyaṁ bahuṁ phalakhādanīyaṁ uppannaṁ hoti4. Atha kho bhikkhūnaṁ etadahosi: "kinnu kho bhagavatā phalakhādanīya anuññātaṁ? Kiṁ ananuññāta"nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sabbaṁ phalakhādanīya" nti.
69. Tena kho pana samayena saṅghikāni bījāni puggalikāya bhūmiyā ropīyanti. Puggalikāni bījāni saṅghikāya bhūmiyā ropīyanti. Bhagavato etamatthaṁ ārocesuṁ. "Saṅghikāni bhikkhave, bījāni puggalikāyā bhūmiyā ropitāni bhāgaṁ datvā paribhuñjitabbāni. Puggalikāni bījāni saṅghikāya bhūmiyā ropitāni bhāgaṁ datvā paribhuñjitabbānī" ti.

1. "Pabbajito" machasaṁ. [P T S.] To vi. Sī mu. Imassa buḍḍhapabbajitassa dve dārakāpi pabbajitā sāmaṇerabhūmiyaṁ ṭhitāti dīghanikāyaṭṭhakathāyaṁ vuttaṁ. Tasmā ettha "pabbajite" ti padaṁ yuttameva. 2. "Samādapesi" machasaṁ. 3. "Pabbajitena samādapetabbā" machasaṁ. [P T S.] To vi. To vi. Ja. Vi 4. "Ussannaṁ" machasaṁ.

[BJT Page 624]

70. Tena kho pana samayena bhikkhūnaṁ kismiñci kismiñci ṭhāne kukkuccaṁ uppajjati: "kinnu kho bhagavatā anuññātaṁ? Kiṁ ananuññāta" nti. Bhagavato etamatthaṁ ārocesuṁ. "Yaṁ bhikkhave, mayā 'idaṁ na kappatī' ti apaṭikkhittaṁ, [page 251] taṁ ce akappiyaṁ anulometi' kappiyaṁ paṭibāhati, taṁ vo na kappati. Yaṁ bhikkhave, mayā 'idaṁ na kappatī' ti apaṭikkhittaṁ, taṁ ce kappiyaṁ anulometi, akappiyaṁ paṭibāhati, taṁ vo kappati. Yaṁ bhikkhave, mayā 'idaṁ kappatīti ananuññātaṁ, taṁ ce akappiyaṁ anulometi, kappiyaṁ paṭibāhati, taṁ vo na kappati. Yaṁ bhikkhave, mayā 'idaṁ kappatī' ti ananuññātaṁ, taṁ ce kappiyaṁ anulometi, akappiyaṁ paṭibāhati, taṁ vo kappatī" ti.

71. Atha kho bhikkhūnaṁ etadahosi: "kappati nu kho yāvakālikena yāmakālikaṁ? Na nu kho kappati? Kappati nu kho yāvakālikena sattāhakālikaṁ? Na nu kho kappati? Kappati nu kho yāvakālikena yāvajīvikaṁ? Na nu kho kappati? Kappati nu kho yāmakālikena sattāhakālikaṁ? Na nu kho kappati? Kappati nu kho yāmakālikena yāvajīvikaṁ? Na nu kho kappati? Kappati nu kho sattāhakālikena yāvajīvikaṁ? Na nu kho kappatī? Ti. Bhagavato etamatthaṁ ārocesuṁ. "Yāvakālikena bhikkhave, yāmakālikaṁ tadahu paṭiggahitaṁ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, sattāhakālikaṁ tadahu paṭiggahitaṁ kāle kappati. Vikāle na kappati. Yāvakālikena bhikkhave, yāvajīvikaṁ tadahu paṭiggahitaṁ kāle kappati. Vikāle na kappati. Yāmakālikena bhikkhave, sattāhakālikaṁ tadahu paṭiggahitaṁ yāme kappati. Yāmātikkante na kappati. Yāmakālikena bhikkhave, yāvajīvikaṁ tadahu paṭiggahitaṁ yāme kappati. Yāmātikkante na kappati. Sattāhakālikena bhikkhave yāvajīvikaṁ tadahu paṭiggahitaṁ sattāhaṁ kappati. Sattāhātikkante na kappatī" ti.

Bhesajjakkhandhako niṭṭhito chaṭṭho

[BJT Page 626]

Imamhi khandhake vatthū ekasataṁ cha vatthū.
Tassa uddānaṁ:

Sāradike vikālepi vasaṁ mūle piṭṭhehi ca,
Kasāvehi paṇṇaṁ phalaṁ jatu loṇaṁ chakanañca.

Cuṇṇaṁ cālinī maṁsañca añjanī1 upapiṁsanī 2,
Añjanī ucca3 pārutā salākā salākodhanī 4.

Thavikaṁ savaṭṭakaṁ 5 suttaṁ muddhani tela6 natthu ca,
Natthukaraṇī dhūma 7 nettañca pidhānaṁ yamakatthavi 8.

Telapākesu majjañca atikkhittaṁ abbhañjanaṁ,
Tumbaṁ sedaṁ sambhārañca mahābhaṅgodakaṁ tathā.

Dakakoṭṭhaṁ lohitañca visāṇaṁ pādabbhañjanaṁ,
Pajjaṁ satthaṁ kasāvañca tilakakkaṁ kabalikaṁ.

[page 252] colaṁ sāsapakuḍḍañca 9 dhūmasakkharikāya ca,
Vaṇatelaṁ vikāsikaṁ vikaṭañca paṭiggahaṁ.

Gūthaṁ karontā roḷiñca khāraṁ muttahariṭakī 10
Gandhā virecanañceva acchā kaṭa 11 kaṭākaṭaṁ.

Paṭicchādanī pabbhārā ārāmā satā pañcahi 12
Guḷaṁ muggaṁ sovīrañca sāmapākā 13 punā pace.

Punānuññāsi dubbhikkhe phalañca tilakhādanī,
Purebhattaṁ kāyaḍāho nibbaṭṭañca bhagandalaṁ.

Vatthikammañca suppī ca 14 manussamaṁsameva ca,
Hatthi assā sunakhāhi 15 sīhabyagghaṁ ca dīpikaṁ. 16

Accha taraccha maṁsañca paṭipāṭi ca yāgu ca,
Taruṇaṁ aññatra guḷaṁ sunīdhāvasathāgaraṁ. 17

Gaṅgā koṭi saccakathā ambapālī ca licchavi,
Uddissa kaṭaṁ subhikkhaṁ punadeva paṭikkhipi.

Megho yaso meṇḍako ca gorasaṁ pātheyyakena ca,
Keṇi ambo jambucoca mocamadhumuddikasālukaṁ.

Phārusakaṁ 18 ḍākapiṭṭhaṁ ātumāyaṁ nahāpito,
Sāvatthiyaṁ phalaṁ bījaṁ kismiṁ ṭhāne ca kāliketi.

1. "Añjanaṁ" machasaṁ. [P T S. 2.] "Upapīsanī" machasaṁ. "Upapiṁsanaṁ" si. [P T S. 3.] "Uccā" machasaṁ. To vi. 4. "Salākaṭhāni" machasaṁ.
5. "Sabandhakaṁ" machasaṁ "bandhakaṁ" [P T S. 6.] "Telaṁ" [P T S.]
7. "Dhūmañca" machasaṁ. [P T S.]
8. "Nettañcāpidha natthavi" machasaṁ. "Nettañcā pidhānaṁ thavi" [P T S.]
9. "Sāsapakuṭṭhakañca" machasaṁ [P T S.] "Sāsapakuṇḍañca" a vi. To vi.
10. "Haritakaṁ' machasaṁ. 11. "Acchākaṭaṁ machasaṁ.
12. "Ārāmasatthāhenaca" machasaṁ. 13. "Sāmaṁpākā" ma cha saṁ.
14. "Suppiñce" machasaṁ. Ja vi. A vi.
15. "Sunakhoca" machasaṁ. [P T S.] Ma nu pa.
16. "Abhisīhañcadīpikaṁ" machasaṁ ja vi. Ma nu pa.
17. "Vasathāgāraṁ" machasaṁ. A vi. [P T S.] Ja vi.
18. "Phārusakā" machasaṁ. Sī mu.

[BJT Page 628]

7

Kaṭhinakkhandhakaṁ

1. [page 253] tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

2. Tena kho pana samayena tiṁsamattā pāveyyākā1 bhikkhū sabbe āraññakā2 sabbe piṇḍapātikā sabbe paṁsukūlikā sabbe tecīvarikā sāvatthiṁ gacchantā3 bhagavantaṁ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhiṁsu sāvatthiyaṁ vassūpanāyikaṁ sambhāvetuṁ. Antarāmagge sākete vassaṁ upagacchiṁsu.

3. Te ukkaṇṭhitarūpā vassaṁ vasiṁsu "āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaṁ labhāma bhagavantaṁ dassanāyā" ti.

4. Atha kho te bhikkhū vassaṁ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā, yena sāvatthi jetavanaṁ anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

5. Āciṇṇaṁ kho panetaṁ buddhānaṁ bhagavantānaṁ āgantukehi bhikkhūhi saddhiṁ paṭisammodituṁ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṁ? Kacci yāpanīyaṁ? Kacci samaggā sammodamānā avivadamānā phāsukaṁ vassaṁ vasittha? Na ca piṇḍakena kilamitthā?" Ti.
6. Khamanīyaṁ bhagavā, yāpanīyaṁ bhagavā. Samaggā ca mayaṁ bhante, sammodamānā avivadamānā vassaṁ vasimha. Na ca piṇḍakena kilamimha. Idha mayaṁ bhante tiṁsamattā pāveyyakā bhikkhū sāvatthiṁ āgacchantā bhagavantaṁ dassanāya upakaṭṭhāya vassūpanāyikāya nāsakkhimha sāvatthiyaṁ vassūpanāyikaṁ sambhāvetuṁ. Antarāmagge sākete vassaṁ upagacchimha. Te mayaṁ bhante ukkaṇṭhitarūpā vassaṁ va- [254] simha 'āsanneva no bhagavā viharati ito chasu yojanesu. Na ca mayaṁ labhāma bhagavantaṁ dassanāyā' ti. Atha kho mayaṁ bhante vassaṁ vutthā temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaṁ āgatā" ti.

7. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathā katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassaṁ vutthānaṁ bhikkhūnaṁ kaṭhinaṁ4 attharituṁ. Atthatakaṭhinānaṁ vo bhikkhave, pañca kappissanti: anāmantacāro, asamādānacāro, gaṇabhojanaṁ, yāvadatthacīvaraṁ, yo ca tattha cīvaruppādo, so nesaṁ bhavissati. 5 Atthatakaṭhinānaṁ vo bhikkhave, imāni pañca kappissanti."

1. "Pāṭheyyakā" aṭṭhakathā. "Pātheyyakā" ja vi. Ma nu pa. To vi.
2. "Āraññikā" machasaṁ. 3. "Āgacchantā" machasaṁ.
4. "Kaṭhinaṁ" machasaṁ. 5. "Bhavissatīti"

[BJT Page 630]

8. Evañca pana bhikkhave kaṭhinaṁ attharitabbaṁ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Idaṁ saṅghassa kaṭhinadussaṁ uppannaṁ. Yadi saṅghassa pattakallaṁ, saṅgho imaṁ kaṭhinadussaṁ itthannāmassa bhikkhuno dadeyya kaṭhinaṁ attharituṁ. Esā ñatti.
"Suṇātu me bhante saṅgho, idaṁ saṅghassa kaṭhinadussaṁ uppannaṁ. Saṅgho imaṁ kaṭhinadussaṁ itthannāmassa bhikkhuno deti kaṭhinaṁ attharituṁ. Yassāyasmato khamati imassa kaṭhinadussassa itthannāmassa bhikkhuno dānaṁ kaṭhinaṁ attharituṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

"Dinnaṁ idaṁ saṅghena kaṭhinadussaṁ itthannāmassa bhikkhuno kaṭhinaṁ attharituṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī" ti.

9. Evaṁ kho bhikkhave, atthataṁ hoti kaṭhinaṁ, evaṁ anatthataṁ. Kathañca bhikkhave, 1 anatthataṁ hoti kaṭhinaṁ? Na ullikhitamattena atthataṁ hoti kaṭhinaṁ. Na dhovanamattena atthataṁ hoti kaṭhinaṁ. Na cīvaravicāraṇamattena atthataṁ hoti kaṭhinaṁ. Na chedanamattena atthataṁ hoti kaṭhinaṁ. Na bandhanamattena atthataṁ hoti kaṭhinaṁ. Na ovaṭṭikaraṇamattena2 atthataṁ hoti kaṭhinaṁ. Na kaṇḍūsakaraṇamattena3 atthataṁ hoti kaṭhinaṁ. Na daḷhīkammakaraṇamattena atthataṁ hoti kaṭhinaṁ. Na anuvātakaraṇamattena atthataṁ hoti kaṭhinaṁ. Na paribhaṇḍakaraṇamattena atthataṁ hoti kaṭhinaṁ. Na ovaṭṭeyyakaraṇamattena 4 atthataṁ hoti kaṭhinaṁ. Na kambalamaddanamattena atthataṁ hoti kaṭhinaṁ. Na nimittakatena atthataṁ hoti kaṭhinaṁ. Na parikathākatena atthataṁ hoti kaṭhinaṁ. Na kukkukatena atthataṁ hoti kaṭhinaṁ. Na sannidhikatena atthataṁ hoti kaṭhinaṁ. Na nissaggiyena atthataṁ hoti. Kaṭhinaṁ. Na akappakatena atthataṁ hoti kaṭhinaṁ. Na aññatra saṅghāṭiyā atthataṁ hoti kaṭhinaṁ. [page 255] na aññatra uttarāsaṅgena atthataṁ hoti kaṭhinaṁ. Na aññatra antaravāsakena atthataṁ hoti kaṭhinaṁ. Na aññatra pañcakena vā atirekapañcakena vā tadaheva sañjinnena samaṇḍalīkatena atthataṁ hoti kaṭhinaṁ. Na aññatra puggalassa atthārā atthataṁ hoti kaṭhinaṁ. Sammā ceva 5 atthataṁ hoti kaṭhinaṁ, tañce nissīmaṭṭho anumodati, evampi anatthataṁ hoti kaṭhinaṁ. Evaṁ kho bhikkhave, anatthataṁ hoti kaṭhinaṁ.

(Catuvīsati ākārā).

1. "Kathañca pana bhikkhave" machasaṁ. 2. "Ovaṭṭiyakaraṇamattena" machasaṁ. 3. "Na gaṇḍūsakaraṇamattena" katthavi. 4. "Ovaddheyyekaraṇamattena" machasaṁ. [P T S]
5. "Sammā ce" machasaṁ.

[BJT Page 632]

10. Kathañca bhikkhave, atthataṁ hoti kaṭhinaṁ? Ahatena atthataṁ hoti kaṭhinaṁ. Ahatakappena atthataṁ hoti kaṭhinaṁ. Pilotikāya atthataṁ hoti kaṭhinaṁ. Paṁsukūlena atthataṁ hoti kaṭhinaṁ. Pāpaṇikena atthataṁ hoti kaṭhinaṁ. Animittakatena atthataṁ hoti kaṭhinaṁ. Aparikathākatena atthataṁ hoti kaṭhinaṁ. Akukkukatena atthataṁ hoti kaṭhinaṁ. Asannidhikatena atthaṁ hoti kaṭhinaṁ. Anissaggiyena atthataṁ hoti kaṭhinaṁ. Kappakatena atthataṁ hoti kaṭhinaṁ. Saṅghāṭiyā atthataṁ hoti kaṭhinaṁ. Uttarāsaṅghena atthataṁ hoti kaṭhinaṁ. Antaravāsakena atthataṁ hoti kaṭhinaṁ. Pañcakena vā atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṁ hoti kaṭhinaṁ. Puggalassa atthārā atthataṁ hoti kaṭhinaṁ. Sammā ceva atthataṁ hoti kaṭhinaṁ, tañce sīmaṭṭho anumodati, evampi atthataṁ hoti kaṭhinaṁ. Evaṁ kho bhikkhave, atthataṁ hoti kaṭhinaṁ.

(Sattarasa ākārā)

1. Kathañca bhikkhave, ubbhataṁ hoti kaṭhinaṁ? Aṭṭhimā bhikkhave, mātikā kaṭhinassa ubbhārāya: pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savaṇantikā āsāvacchedikā sīmātikkantikā sahubbhārā"ti 1.

2. Bhikkhu atthatakaṭhino katacīvaraṁ ādāya pakkamati "na paccessa" nti. Tassa bhikkhuno pakakamanantiko kaṭhinuddhāro. (1)

3. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)
4. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)

5. Bhikkhu atthakaṭhino cīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

1. "Saubbhārāti" to vi. Ma nu pa.

[BJT Page 634]

6. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro suṇāti: [page 256] "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddharo. (5)

7. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

8. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Ādāyasattakaṁ niṭṭhitaṁ.

1. Bhikkhū atthatakaṭhino tatacīvaraṁ samādāya pakkamati. "Na paccessa" nti. Tassa bhikkhuno pakkamanantiko kaṭhinuddhāro. (1)

2. Bhikkhū atthatakaṭhino cīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhe vimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (3)
4. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (5)

[BJT Page 636]

6. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (6)

7. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamatī "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (7)

Samādāyasattakaṁ niṭṭhitaṁ

1. [page 257] bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
(3)
4. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taṁ cīvaraṁ karoti. So katacīvaro suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ karoti. So katacīvaro "paccessaṁ. Paccessa" nti bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. "Paccessa" nti. So bahisīmagato taṁ cīvaraṁ karoti. So katacīvaro "paccessaṁ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Ādāyachakkaṁ niṭṭhitaṁ.

[BJT Page 638]

1. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)
4. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṁ cīvaraṁ karoti. So katacīvaro suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ karoti. So katacīvaro "paccessaṁ. Paccessa" nti bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṁ cīvaraṁ karoti. So katacīvaro "paccessaṁ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (6)

Samādāyachakkaṁ niṭṭhitaṁ.
1.
Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

[BJT Page 640]

3. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)
(Ādāyatikaṁ. 1)

4.
Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṁ hoti. "Idhevimaṁ cīvaraṁ kāressa" nti. [page 258] so taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti. "Idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7.
Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāraressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Ādāyatikaṁ. 3. )

[BJT Page 642]

10. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthakaṭhino cīvaraṁ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati "paccessa" nti . So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino cīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti. Sambhuṇāti [page 259] kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)
(Ādāya chakkaṁ)
(Ādāyapaṇṇarasakaṁ niṭṭhitaṁ)

1. Bhikkhū atthatakaṭhino cīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Samādāyatikaṁ. 1)
4. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṁ hoti. "Idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressa" nti. Tassa bhikkhuno sanniṭṭhākantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti. "Idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāraressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Samādāyatikaṁ. 3. )

10. Bhikkhu atthatakaṭhino cīvaraṁ samadāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthakaṭhino cīvaraṁ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

16. Bhikkhu atthatakaṭhino cīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So tatacīvaro "paccessaṁ. Paccessa" nti bahiddhā kaṭhinuddhāraṁ vītināmeti.

1. Bhikkhu atthatakaṭhino vippakatavīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

2. Bhikkhu atthatakaṭhino vippakatavivaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)

3. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (3)

(Ādāyatikaṁ. 1)
4. Bhikkhu atthatakaṭhino vippatatavīvaraṁ ādāya pakkamati. " Na paccessa " nti. Tassa bahisīmagatassa evaṁ hoti. "Idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)

6. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti. "Idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)
7.
Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati anaṭhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāraressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Ādāyatikaṁ. 3. )

10. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. "Paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nasasti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti. Sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

16.
Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So tatacīvaro "paccessaṁ. Paccessa" nti bahiddhā kaṭhinuddhāraṁ vītināmeti.

17.
Bhikkhu atthatakaṭhino vippakatacīvaraṁ ādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ, na paccessa" nti so taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

1. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ, na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (1)

[BJT Page 644]

2. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (2)
3. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro (3)
(Vippakatasamādāyatikaṁ. 1. )

4. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (4)

5. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. "Na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (5)
6. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressa" nti. So ta cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (6)

(Vippakatasamādāyatikaṁ. 2)

7. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa"nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (7)

8. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (8)

9. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati anadhiṭṭhitena. Nevassa hoti: "paccessa" nti. Na panassa hoti: " na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ, na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (9)

(Vippakatasamādāyatikaṁ. 3)

[BJT page 646 10.] Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa [page 260] evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro. (10)

11. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati " paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro. (11)

12. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro. (12)

13. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro. (13)

14. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati. "Paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ, paccessa" nti bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro. (14)

15. Bhikkhu atthatakaṭhino vippakatacīvaraṁ samādāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro. (15)

(Vippakatasamādāyachakkaṁ)
(Vippakatasamādāyapaṇṇarasakaṁ)

Ādāyabhāṇavāro niṭṭhito.

[BJT Page 648]

1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino cīvarasāya pakkamati. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvarāsaṁ payirupāsissaṁ. Na paccessa" nti. So taṁ cīvarāsaṁ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti so bahisīmagato taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

[BJT Page 650]

8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvarāsaṁ payirupāsissa" nti. So taṁ cīvarāsaṁ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.
9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa"nti. Na panassa hoti "na paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anadhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. So bahisīmagato cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvarāsaṁ payirupāsissaṁ. Na paccessa" nti. So taṁ cīvarāsaṁ payirupāsi. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Anāsā dvādasakaṁ 1 niṭṭhitaṁ.

1. "Doḷasakaṁ" machasaṁ.

[BJT Page 652]

1. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṁ hoti: idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvarāsaṁ payirupāsissaṁ. Na paccessa" nti. So taṁ cīvarāsaṁ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina"nti. Tassa evaṁ hoti: "yato tasmiṁ āvāse ubbhataṁ kaṭhinaṁ, idhevimaṁ cīvarāsaṁ payirupāsissa" nti. So taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: ubbhataṁ [page 261] kira tasmiṁ āvāse kaṭhina" nti. Tassa evaṁ hoti: "yato tasmiṁ āvāse ubbhataṁ kaṭhinaṁ, idhevimaṁ cīvarāsaṁ payirupāsissa" nti. So taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

[BJT Page 654]

7. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa evaṁ hoti: "yato tasmiṁ āvāse ubbhataṁ kaṭhinaṁ, idhevimaṁ cīvarāsaṁ payirupāsissa" nti. So taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

8. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa evaṁ hoti: "yato tasmiṁ āvāse ubbhataṁ kaṭhinaṁ, idhevimaṁ cīvarāsaṁ payirupāsissaṁ. Na paccessa" nti. So taṁ cīvarāsaṁ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati " paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṁ cīvaraṁ kāreti. So katacīvaro suṇāti: "ubbhataṁ kira tasmiṁ āvāse kaṭhina" nti. Tassa bhikkhuno savaṇantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvarāsaṁ payirupāsissaṁ. Na paccessa" nti. So taṁ cīvarāsaṁ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti. Bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino cīvarāsāya pakkamati "paccessa" nti. So bahisīmagato taṁ cīvarāsaṁ payirupāsati. Āsāya labhati. Anāsāya na labhati. So taṁ cīvaraṁ kāreti. So katacīvaro paccessaṁ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Āsādvādasakaṁ niṭṭhitaṁ.

[BJT Page 656]

1. [page 262] bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti. "Idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti. "Nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. . Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthakaṭhino kenacideva karaṇīyena pakkamati. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṁ hoti: "idhevimaṁ cīvarāsaṁ payirupāsissaṁ. Na paccessa" nti. So taṁ cīvarāsaṁ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

5. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

[BJT Page 658]

8. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṁ hoti: "idhevimaṁ cīvarāsaṁ payirupāsissa" nti. So taṁ cīvarāsaṁ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

10. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko [page 263] kaṭhinuddhāro.

11. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anadhiṭṭhitena nevassa hoti "paccessa" nti. Na panassa hoti "na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. So taṁ cīvarāsaṁ payirupāsati. Anāsāya labhati. Āsāya na labhati. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

12. Bhikkhu atthatakaṭhino kenacideva karaṇīyena pakkamati anaṭhiṭṭhitena. Nevassa hoti "paccessa" nti. Na panassa hoti " na paccessa" nti. Tassa bahisīmagatassa cīvarāsā uppajjati. Tassa evaṁ hoti: "idhevimaṁ cīvarāsaṁ payirupāsissaṁ. Na paccessa" nti. So taṁ cīvarāsaṁ payirupāsati. Tassa sā cīvarāsā upacchijjati. Tassa bhikkhuno āsāvacchediko kaṭhinuddhāro.

Karaṇīya dvādasakaṁ niṭṭhitaṁ.

[BJT Page 660]

1.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno1. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti2. So evaṁ vadetī: "amukasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso?"Ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso. Kahaṁ tvaṁ gamissasī?" Ti. 3 So evaṁ vadeti: "amukaṁ nāma4 āvāsaṁ gamissāmi, tattha me bhikkhu cīvaraṁ karissantī"ti. Te evaṁ vadenti: "alaṁ āvuso, mā agamāsi. Mayaṁ te idha cīvaraṁ karissāmā" ti. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.
2.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti. So evaṁ vadetī: "amukasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso?"Ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso. Kahaṁ tvaṁ gamissasī?" Ti. So evaṁ vadeti: "amukaṁ nāma āvāsaṁ gamissāmi, tattha me bhikkhu cīvaraṁ karissantī"ti. Te evaṁ vadenti: "alaṁ āvuso, mā agamāsi. Mayaṁ te idha cīvaraṁ karissāmā" ti. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3.
Bhikkhu atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti. So evaṁ vadetī: "amukasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso?"Ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso. Kahaṁ tvaṁ gamissasī?" Ti. So evaṁ vadeti: "amukaṁ nāma āvāsaṁ gamissāmi, tattha me bhikkhu cīvaraṁ karissantī"ti. Te evaṁ vadenti: "alaṁ āvuso, mā agamāsi. Mayaṁ te idha cīvaraṁ karissāmā" ti. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.
4.
Bhikkhu
Atthatakaṭhino dīsaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti. So evaṁ vadetī: "amukasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso?"Ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso"ti. So taṁ cīvaraṁ ādāya taṁ āvāsaṁ gacchati. Tamenaṁ antarā magge bhikkhū pucchanti. Kahaṁ āvuso gamissasī?" Ti. So evaṁ vadeti: "amukaṁ nāma āvāsaṁ gamissāmi, tattha me bhikkhu cīvaraṁ karissantī"ti. Te evaṁ vadenti: "alaṁ āvuso, mā agamāsi. Mayaṁ te idha cīvaraṁ karissāmā" ti. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. [page 264] tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

1. "Apavilāyamāno" machasaṁ. Vimativinodanī apavinayamāno sī mu
2. "Paṭivīsoti" machasaṁ [P T S. 3.] "Kahaṁ gamissasīti" ma cha saṁ [P T S.] A vi. To vi. To vi. Ma nu pa. 4. "Amukaṁ ca" machasaṁ.

[BJT Page 662]

5. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti. So evaṁ vadeti: "amukasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso. Taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso"ti. So taṁ cīvaraṁ ādāya taṁ āvāsaṁ gacchati. Tamenaṁ antarāmagega bhikkhū pucchanti: "kahaṁ āvuso, gamissasī? Ti. So evaṁ vadeti: " amukaṁ nāma āvāsaṁ gamissāmi. Tattha me bhikkhū cīvaraṁ karissantī" ti. Te evaṁ vadenti: "alaṁ āvuso, mā āgamāsi. Mayaṁ te idha cīvaraṁ karissāmā" ti. Tassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

6. Bhikkhu atthakakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti. So evaṁ vadeti: "amukasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso. Taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso"ti. So taṁ cīvaraṁ ādāya taṁ āvāsaṁ gacchati. Tamenaṁ antarāmagega bhikkhū pucchanti: "kahaṁ āvuso, gamissasī? Ti. So evaṁ vadeti: " amukaṁ nāma āvāsaṁ gamissāmi. Tattha me bhikkhū cīvaraṁ karissantī" ti. Te evaṁ vadenti: "alaṁ āvuso, mā āgamāsi. Mayaṁ te idha cīvaraṁ karissāmā" ti. Tassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

7. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti. So evaṁ vadeti: "amukakasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso. Taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso" ti. So taṁ cīvaraṁ ādāya taṁ āvāsaṁ gacchati. Tassa taṁ āvāsaṁ gatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

8.
Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti. So evaṁ vadeti: "amukakasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso. Taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso" ti. So taṁ cīvaraṁ ādāya taṁ āvāsaṁ gacchati. Tassa taṁ āvāsaṁ gatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

9. Bhikkhu atthatakaṭhino disaṅgamiko pakkamati cīvarapaṭiviṁsaṁ apacinayamāno. Tamenaṁ disaṅgataṁ bhikkhū pucchanti: "kahaṁ tvaṁ āvuso vassaṁ vuttho? Kattha ca te cīvarapaṭiviṁso" ti. So evaṁ vadeti: "amukakasmiṁ āvāse vassaṁ vutthomhi. Tattha ca me cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "gacchāvuso. Taṁ cīvaraṁ āhara. Mayaṁ te idha cīvaraṁ karissāmā" ti. So taṁ āvāsaṁ gantvā bhikkhū pucchati: "kahaṁ me āvuso cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso" ti. Te evaṁ vadenti: "ayaṁ te āvuso cīvarapaṭiviṁso" ti. So taṁ cīvaraṁ ādāya taṁ āvāsaṁ gacchati. Tassa taṁ āvāsaṁ gatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

Apacinayanavakaṁ1 niṭṭhitaṁ.

1. "Apacinayanavakaṁ" sī mu. "Apacilāyananavakaṁ" machasaṁ.

[BJT Page 664]

1. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṁ ādāya pakkamati "amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa bhikkhuno niṭṭhānantiko kaṭhinuddhāro.

2. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṁ ādāya pakkamati "amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṁ hoti: "nevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. Tassa bhikkhuno sanniṭṭhānantiko kaṭhinuddhāro.

3. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṁ ādāya pakkamati "amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vassissāmi. No ce me phāsu bhavissati, amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vassisāmi. No ce me phāsu bhavissati, paccessa"nti. Tassa bahisīmagatassa evaṁ hoti: "idhevimaṁ cīvaraṁ kāressaṁ. Na paccessa" nti. So taṁ cīvaraṁ kāreti. Tassa taṁ cīvaraṁ kayiramānaṁ nassati. Tassa bhikkhuno nāsanantiko kaṭhinuddhāro.

4. Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṁ ādāya pakkamati "amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṁ nāma avāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti bahiddhā kaṭhinuddhāraṁ vītināmeti. Tassa bhikkhuno sīmātikkantiko [page 265] kaṭhinuddhāro.
5.
Bhikkhu atthatakaṭhino phāsuvihāriko cīvaraṁ ādāya pakkamati "amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, amukaṁ nāma avāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati. Amukaṁ nāma āvāsaṁ gamissāmi. Tattha me phāsu bhavissati, vasissāmi. No ce me phāsu bhavissati, paccessa" nti. So bahisīmagato taṁ cīvaraṁ kāreti. So katacīvaro "paccessaṁ. Paccessa" nti sambhuṇāti kaṭhinuddhāraṁ. Tassa bhikkhuno saha bhikkhūhi kaṭhinuddhāro.

Phāsuvihārapañcakaṁ niṭṭhitaṁ.

[BJT Page 666]

1. Dve me bhikkhave, kaṭhinassa paḷibodhā. Dve apaḷibodhā. Katame ca bhikkhave, dve kaṭhinassa paḷibodhā? Āvāsapaḷibodho ca cīvarapaḷibodho ca. Kathañca bhikkhave, āvāsapaḷibodho hoti? Idha bhikkhave, bhikkhu vasati vā tasmiṁ āvāse, sāpekho vā pakkamati "paccessa" nti, evaṁ kho bhikkhave, āvāsapaḷibodho hoti. Kathañca bhikkhave, cīvarapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraṁ akataṁ vā hoti vippakataṁ vā cīvarāsā vā anupacchinnā. Evaṁ kho bhikkhave, cīvarapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa paḷibodhā.

2. Katame ca bhikkhave dve kaṭhinassa apaḷibodhā? Āvāsaapaḷibodho ca cīvaraapaḷibodho ca. Kathañca bhikkhave, āvāsaapaḷibodho hoti? Idha bhikkhave, bhikkhu pakkamati tamhā āvāsā vattena vantena muttena anapekho1 "na paccessa" nti. Evaṁ kho bhikkhave, āvāsaapaḷibodho hoti. Kathañca bhikkhave cīvaraapaḷibodho hoti? Idha bhikkhave, bhikkhuno cīvaraṁ kataṁ vā hoti naṭṭhaṁ vā vinaṭṭhaṁ vā daḍḍhaṁ vā cīvarāsā vā upacchinnā. Evaṁ kho bhikkhave, cīvaraapaḷibodho hoti. Ime kho bhikkhave, dve kaṭhinassa apaḷibodhā" ti.

Kaṭhinakkhandhako niṭṭhito sattamo.

1. Anapekkhena" [P T S]

[BJT Page 668]

Imamhi khandhake vatthu dvādasa. Peyyālamukhāni ekasataṁ aṭṭhārasa.

Tassa uddānaṁ:

Tiṁsapāveyyakā bhikkhū sāketukkaṇṭhitā vasuṁ,
Vassaṁ vutthokapuṇṇehi agamuṁ1 jinadassanaṁ.

Idaṁ vatthu kaṭhinassa kappissanti ca pañcakā,
Anāmantāsamādānaṁ2 tatheva gaṇabhojanaṁ.

Yāvadatthañca uppādo atthānaṁ bhavissati,
Ñatti evatthatañceva evañceva anatthataṁ.

Ullikhā3 dhovanaṁ ceva vicāraṇañca chedanaṁ,
Bandhanovaṭṭikaṇḍusadaḷhikammānuvātakā4.

[page 266] paribhaṇḍaṁ ovaṭṭeyyaṁ5 maddanā nimittakathā6.
Kukkusannidhi nissaggi na kappaññatra te tayo.

Aññatra pañcātireke sañchinnena7 samaṇḍalī,
Nāññatra puggalā sammā nissīmaṭṭhonumodati:
Kaṭhinaṁ anatthataṁ hoti evaṁ buddhena desitaṁ.

Ahatākappapilotī paṁsupāpaṇikāya ca,
Animittā parikathā akukku ca asannidhi.

Anissaggi kappakato8 tathā ticīvareṇa ca,
Pañcake vātireke vā chinne samaṇḍalīkate9.

Puggalassatthārā sammā sīmaṭṭho anumodati,
Evaṁ kaṭhinattharaṇaṁ ubbhārassaṭṭhamātikā:

Pakkamananti niṭṭhānaṁ sanniṭṭhānañca nāsanaṁ,
Savaṇaṁ āsāvacchedī sīmā sa ubbhāraṭṭhamī.

Katacīvaramādāya "na paccessa" nti gacchati,
Tassa taṁ taṭhinuddhāro hoti pakkamanantiko.

Ādāya cīvaraṁ yāti nissīme idaṁ cintayī:
"Kāressaṁ, na paccessa" nti niṭṭhāne kaṭhinuddhāro.

Ādāya nissīmaṁ neva " na paccessa" nti mānaso.
Tassa taṁ kaṭhinuddhāro sanniṭṭhānantiko bhave.

Ādāya cīvaraṁ yāti nissīme idaṁ10 cintayi:
"Kāressaṁ na paccessa"nti kayiraṁ tassa nassati,
Tassa taṁ kaṭhinuddhāro bhavati nāsanantiko.

1. "Āgamuṁ" sī mu. 1. 2. "Anāmantā asamācārā" ma cha saṁ. [P T S]
3. "Ullikhi" machasaṁ. [P T S. 4.] "Daḷhīkammānuvātikā ma cha saṁ. [P T S]
5. "Ovaddheyyaṁ" machasaṁ. 6. "Nimittaṁ kathā" machasaṁ.
7. "Sañchinnena" tovi ma nu pa. 8. "Kappakate" machasaṁ. [P T S.]
9. "Chinnasamaṇḍalīkate" [P T S.] To vi. 10. "Idha" [P T S.] Avi.

[BJT Page 670]

Ādāya yāti paccessaṁ bahi kāreti cīvaraṁ,
Katacīvaro suṇāti ubbhataṁ kaṭhinaṁ tahiṁ;
Tassa taṁ kaṭhinuddhāro bhavati savaṇantiko.

Ādāya yāti paccessaṁ bahi kāreti cīvaraṁ,
Katacīvaro bahiddhā nāmeti kaṭhinuddharaṁ1;
Tassa taṁ kaṭhinuddhāro sīmātikkantiko bhave.

Ādāya yāti paccessaṁ bahi kāreti cīvaraṁ,
Katacīvaro paccessaṁ sambhoti kaṭhinuddharaṁ;
Tassa taṁ kaṭhinuddhāro saha bhikkhūhi jāyati.

Ādāya ca samādāya satta satta vidhā gati, 2
Pakkamanantikā natthi chakke 3 vippakatā4 gati.

Ādāya nissīmagataṁ kāressaṁ iti jāyati,
Niṭṭhānaṁ sanniṭṭhānañca nāsanañca ime tayo.

Ādāya na paccessanti bahi sīme karomīti,
Niṭṭhānaṁ sanniṭṭhānampi nāsanampi ime tayo;
Anadhiṭṭhitena nevassa heṭṭhā tīṇi nayā vidhi.

[page 267] ādāya yāti paccessaṁ bahi sīme karomīti,
Na paccessanti kāreti niṭṭhāne kaṭhinuddharo.

Sanniṭṭhānaṁ nāsanañca savaṇaṁ sīmātikkamo5,
Saha bhikkhūhi jāyetha evaṁ paṇṇarasā gati 6.

Samādāya vippakatā samādāya punā tathā,
Imete caturo vārā sabbe paṇṇarasā vidhi 7.

Anāsāya ca āsāya karaṇīyo ca te tayo,
Nayato taṁ vijāneyya tayo dvādasa dvādasa.

Apacinā nava vettha 8 phāsu pañcavidhā tahiṁ,
Paḷibodhā apaḷibodhā uddānaṁ nayato katanti.

1. "Kaṭhinuddhāraṁ" machasaṁ. "Kaṭhinuddharā" ma nu pa. 2. "Satta satta vidhīyati" to vi. 3. "Chaṭṭhe" sī mu. "Chakkā" [P T S. 4.] "Vippakate" machasaṁ. Sī mu 5. "Savanasīmātikkamā" ma cha saṁ. [P T S.] "Savanāsīmatikkamā" ma nu pa. "Savanaṁ sīmatikkamo" to vi. 6. "Paṇṇarasaṁ gati" machasaṁ [P T S.] Ma nu pa. A vi. To vi 7. "Paṇṇarasavidhi" machasaṁ. [P T S. 8.] "Apavilānā navettha" machasaṁ. "Apavilāyamāneva" si.

[BJT Page 672]

8

Cīvarakkhandhakaṁ

1. [page 268] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena vesāli iddhā ceva hoti phitā ca1. Bahujanā2 ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kuṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇisahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo. Ambapāli ca 3 gaṇikā abhirūpā hoti dassanīyā pāsādikā paramāyā vaṇṇapokkharatāya samannāgatā. Padakkhiṇā4 nacce ca gīte ca vādite ca. Abhisaṭā5 aṭṭhikānaṁ aṭṭhikānaṁ6 manussānaṁ. Paññāsāya ca rattiṁ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati.

2. Atha kho rājagahiko7 negamo vesāliṁ agamāsi. Kenacideva karaṇīyena. Addasā kho rājagahiko negamo vesāliṁ iddhañceva phitañca bahujanaṁ ākiṇṇamanussaṁ subhikkhañca, satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsāde, satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni, satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāme, satta ca pokkharaṇi sahassāni satta ca pokkharaṇisatāni satta ca pokkharaṇiyo, ambapāliṁ ca gaṇikaṁ abhirūpaṁ dassanīyaṁ pāsādikaṁ paramāya vaṇṇapokkharatāya samannāgatā, padakkhīṇaṁ nacce ca gīte ca vādite ca, abhisaṭaṁ aṭṭhikānaṁ aṭṭhikānaṁ manussānaṁ, paññāsāya ca rattiṁ gacchantiṁ, tāya ca vesāliṁ bhiyyosomattāya upasobhitaṁ8.

3. Atha kho rājagahiko negamo vesāliyaṁ taṁ karaṇīyaṁ tīretvā punadeva rājagahaṁ paccāgañchi. Yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ etadavoca: "vesālī deva, iddhā ceva phitā ca. Bahujanā ākiṇṇamanussā. Subhikkhā ca. Satta ca pāsādasahassāni satta ca pāsādasatāni satta ca pāsādā. Satta ca kūṭāgārasahassāni satta ca kūṭāgārasatāni satta ca kūṭāgārāni. Satta ca ārāmasahassāni satta ca ārāmasatāni satta ca ārāmā. Satta ca pokkharaṇīsahassāni satta ca pokkharaṇīsatāni satta ca pokkharaṇiyo. Ambapālī ca gaṇikā abhirūpā dassanīyā pāsādikā paramāya vaṇṇapokkharatāya samannāgatā. Padakkhiṇā nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaṁ aṭṭhikānaṁ manussānaṁ. Paññāsāya ca rattiṁ gacchati. Tāya ca vesālī bhīyyosomattāya upasobhati. Sādhu deva, mayampi gaṇikaṁ vuṭṭhāpeyyāmā" ti 9. "Tena hi bhaṇe, tādisaṁ10 kumāriṁ jānātha11, yaṁ tumhe tādisaṁ gaṇikaṁ vuṭṭhāpyothā" ti.

1. "Phitā" machasaṁ. 2. "Bahujanā ca ākiṇṇamanussā ca subhikkhāca" machasaṁ.
3. "Ambapālikā" [P T S. 4.] "Padakkhā" si. Machasaṁ. 5. "Abhisamā" ma nu pa. 6 "Atthikānaṁ atthikānaṁ" machasaṁ. Aṭṭhakathā. 7. "Rājagahato" machasaṁ. [P T S. 8.] "Upasobhantiṁ" machasaṁ. 9. "Vuṭṭhāpessāmāti" machasaṁ. 10. "Tādisi" machasaṁ. [P T S. 11.] "Jānāhi" [P T S.]

[BJT Page 674]

4. Tena kho pana samayena rājagahe sālavatī nāma kumārikā1 abhirūpā hoti. Dassanīyā pāsādikā paramāya vaṇṇapokakharatāya samannāgatā. Atha kho rājagahiko negamo sālavatiṁ kumāriṁ [page 269] gaṇikaṁ vuṭṭhāpesi. Atha ko sālavatī gaṇikā na cirasseva padakkhiṇā ahosi nacce ca gīte ca vādite ca. Abhisaṭā aṭṭhikānaṁ aṭṭhikānaṁ manussānaṁ. Paṭisatena ca rattiṁ gacchati.

5. Atha kho sālavatī gaṇikā na cirasseva gabbhinī ahosi. Atha kho sālavatiyā gaṇikāya etadahosi: "itthi kho gabbhinī purisānaṁ amanāpā hoti 2. Sace maṁ ko ci jānissati: 'sālavatī gaṇikā gabbhinī'ti sabbo me sakkāro parihāyissati3. Yannūnāhaṁ gilānaṁ paṭivedeyya" nti. Atha kho sālavatī gaṇikā dovārikaṁ āṇāpesi: "mā bhaṇe dovārika, ko ci puriso pāvisi. Yo ca maṁ pucchati, gilānāti paṭivedehī" ti. "Evaṁ ayye" ti kho so dovāriko sālavatiyā gaṇikāya paccassosi. Atha kho sālavatī gaṇikā tassa gabbhassa paripākamanvāya puttaṁ vijāyi. Atha kho sālavatī gaṇikā dāsiṁ āṇāpesi: "bhanda je, imaṁ dārakaṁ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍehi" ti. "Evaṁ ayye" ti kho sā dāsī sālavatiyā gaṇikāya paṭissutvā taṁ dārakaṁ kattarasuppe pakkhipitvā nīharitvā saṅkārakūṭe chaḍḍesi.

6. Tena kho pana samayena abhayo4 rājakumāro kālasseva rājūpaṭṭhānaṁ gacchanto addasa taṁ dārakaṁ kākehi samparikiṇṇaṁ. Disvāna manusse pucchi: "kiṁ etaṁ bhaṇe, kākehi samparikiṇṇa" nti. "Dārako devā" ti. "Jīvatī bhaṇe"ti. "Jīvati devā" ti. "Tena hi bhaṇe, taṁ dārakaṁ amhākaṁ antepuraṁ netvā dhātīnaṁ detha posetu" nti. "Evaṁ devā"ti kho te manussā abhayassa rājakumārassa paṭissutvā taṁ dārakaṁ abhayassa rājakumārassa antepuraṁ netvā dhātīnaṁ adaṁsu "posethā" ti. Tassa jīvatī ti "jīvako" ti nāmaṁ akaṁsu. Kumārena posāpito ti "komārabhacco" ti nāmaṁ akaṁsu.

7. Atha kho jīvako komārabhacco na cirasseva viññūtaṁ pāpuṇi. Atha kho jīvako komārabhacco yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaṁ rājakumāraṁ etadavoca: "kā me deva, mātā? Ko pitā" ti. "Ahampi kho te bhaṇe jīvaka, mātaraṁ na jānāmi. Apicāhaṁ te pitā. Mayāsi 5 posāpito" ti. Atha kho jīvakassa komārabhaccassa etadahosi: "imāni kho rājakuralāni na sukarāni asippena upajīvituṁ. Yannūnāhaṁ sippaṁ sikkheyya" nti.

1. "Kumārī" machasaṁ. [P T S. 2.] "Amanāpā" machasaṁ. [P T S.]
3. "Bhañjissati" machasaṁ. 4. "Abhayo nāma" machasaṁ. [P T S.]
5. "Mayāpi" [P T S.]

[BJT Page 676]

8. Tena kho pana samayena takkasilāyaṁ1 disāpāmokkho vejjo paṭivasati. Atha kho jīvako komārabhacco abhayaṁ rājakumāraṁ anāpucchā yena takkasilā2 [page 270] yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṁ vejjaṁ etadavoca: "icchāmahaṁ ācariya, sippaṁ sikkhitu" nti. "Tena hi bhaṇe jīvaka, sikkhassū" ti.

9. Atha kho jīvako komārabhacco bahuñca gaṇhāti. Lahuñca gaṇhāti. Suṭṭhu ca upadhāreti. Gahitañcassa na pammussati 3. Atha kho jīvakassa komārabhaccassa sattannaṁ vassānaṁ accayena etadahosi: "ahaṁ kho bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti.

10. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṁ vejjaṁ etadavoca: "ahaṁ kho ācariya, bahuñca gaṇhāmi. Lahuñca gaṇhāmi. Suṭṭhu ca upadhāremi. Gahitañca me na pammussati. Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyati. Kadā imassa sippassa anto paññāyissatī" ti. "Tena hi bhaṇe, jīvaka, khaṇittiṁ ādāya takkasilāya samantā yojanaṁ āhiṇḍitvā 4 yaṁ kiñci abhesajjaṁ passeyyāsi taṁ āharā" ti. "Evaṁ ācariyā" ti kho jīvako komārabhacco tassa vejjassa paṭissutvā khaṇittiṁ ādāya takkasilāya samantā yojanaṁ āhiṇḍanto na kiñci abhesajjaṁ addasa.

11. Atha kho jīvako komārabhacco yena so vejjo tenupasaṅkami. Upasaṅkamitvā taṁ vejjaṁ etadavoca: "āhiṇḍitomhi ācariya, takkasilāya samantā yojanaṁ. Na kiñci abhesajjaṁ addasa" nti. "Sikkhitosi 5 bhaṇe jīvaka, alaṁ te ettakaṁ jīvikāyā"ti. Tassa jīvakassa komārabhaccassa parittaṁ pātheyyaṁ pādāsi.

12. Atha kho jīvako komārabhacco taṁ parittaṁ pātheyyaṁ ādāya yena rājagahaṁ tena pakkāmi. Atha kho jīvakassa komārabhaccassa taṁ parittaṁ pātheyyaṁ antarāmagge sākete parikkhayaṁ agamāsi. Atha kho jīvakassa komārabhaccassa etadahosi: "ime kho maggā kantārā appodakā appabhakkhā na sukarā apātheyyena gantuṁ. Yannūnāhaṁ pātheyyaṁ pariyeseyya" nti.

13. Tena kho pana samayena sākete seṭṭhibhariyāya sattavassiko sīsābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṁsu arogaṁ6 kātuṁ. Bahuṁ hiraññaṁ ādāya agamaṁsu. Atha kho jīvako komārabhacco sāketaṁ pavisitvā manusse pucchi: "ko bhaṇe, gilāno? Kaṁ tikicchāmī" ti. "Etissā ācariya, seṭṭhibhariyāya [page 271] sattavassiko sīsābādho. Gaccha ācariya, seṭṭhibhariyaṁ tikicchāhī" ti.

1. "Takkasīlāyaṁ" machasaṁ. 2. "Yena takkasīlā tena pakkāmi. Anupubbena yena takkasīlā yena vejjo tenupasaṅkami" machasaṁ. [P T S.] A vi. Ma nu pa. To vi. 3. "Sammussati" machasaṁ. 4. "Āhiṇḍanto"machasaṁ [P T S. 5.] "Susikkhitosi" machasaṁ. 6. "Ārogaṁ" sī mu.

[BJT Page 678]

14. Atha kho jīvako komārabhacco yena seṭṭhissa gahapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā dovārikaṁ āṇāpesi: "gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada" "vejjo ayye, āgato. So taṁ daṭṭhukāmo" ti. "Evaṁ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaṁ etadavoca: "vejjo ayye, āgato. So taṁ daṭṭhukāmo" ti. "Kīdiso bhaṇe dovārika, vejjo"ti. "Daharako ayye" ti. "Alaṁ bhaṇe dovārika, kiṁ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi1 āgantvā nāsakkhiṁsu arogaṁ kātuṁ. Bahuṁ hiraññaṁ ādāya agamaṁsū" ti.

15. Atha kho so dovāriko yeka jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṁ komārabhaccaṁ etadavoca: "seṭṭhibhariyā ācariya, evamāha: 'alaṁ bhaṇe dovārika, kiṁ me daharako vejjo karissati? Bahū mahantā mahantā disāpāmokkhā vejjāpi āgantvā nāsakkhiṁsu arogaṁ kātuṁ. Bahuṁ hiraññaṁ ādāya agamaṁsū" ti.

16. "Gaccha bhaṇe dovārika, seṭṭhibhariyāya pāvada: - vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaṁ iccheyyāsi, taṁ dajjeyyāsī" ti. "Evaṁ ācariyā" ti kho so dovāriko jīvakassa komārabhaccassa paṭissutvā yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyaṁ etadavoca: "vejjo ayye, evamāha: mā kirayye, pure kiñci adāsi. Yadā arogā hosi, tadā yaṁ iccheyyāsi, taṁ dajjeyyāsī" ti. "Tena hi bhaṇe dovārika, vejjo āgacchatū" ti. "Evaṁ ayye" ti kho so dovāriko seṭṭhibhariyāya paṭissutvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṁ komārabhaccaṁ etadavoca: "seṭṭhibhariyā taṁ ācariya, pakkosatī" ti.

17. Atha kho jīvako komārabhacco yena seṭṭhibhariyā tenupasaṅkami. Upasaṅkamitvā seṭṭhibhariyāya vikāraṁ sallakkhetvā seṭṭhibhariyaṁ etadavoca: "pasatena me 2 ayye, sappinā attho" ti. Atha kho seṭṭhibhariyā jīvakassa komārabhaccassa pasataṁ sappiṁ dāpesi. Atha kho jīvako komārabhacco taṁ pasataṁ sappiṁ nānābhesajjehi nippacitvā seṭṭhibhariyaṁ mañcake uttānaṁ nipajjāpetvā3 natthuto adāsi. Atha kho taṁ sappiṁ natthuto dinnaṁ mukhato uggañchi. Atha kho seṭṭhibhariyā paṭiggahe niṭṭhubhitvā4 dāsiṁ āṇāpesi: "bhanda je, imaṁ sappiṁ picunā gaṇhāhī" ti.

18. Atha kho jīvakassa komārabhaccassa etadahosi: "acchariyaṁ5, yāva lūkhāyaṁ gharaṇī, yatra hi nāma imaṁ chaḍḍanīyadhammaṁ sappiṁ picunā gāhāpessati. Bahukāni [page 272] ca me mahagghāni mahagghāni 6 bhesajjāni upagatāni. Kimpimāyaṅkiñci7 deyyadhammaṁ dassatī" ti.

1. "Vejjā" machasaṁ. 2. "Pasatena" machasaṁ [P T S.] A. Vi ja vi. 3. "Nipātetvā" machasaṁ. 4. "Nuṭṭhuhitvā" [P T S 5.] "Acchariyaṁ vata bho" si. 6. "Mahagghāni" machasaṁ. 7. "Kimpimā yaṁ kañci" si.
[BJT Page 680]

19. Atha kho sā seṭṭhibhariyā jīvakassa komārabhaccassa vikāraṁ sallakkhetvā jīvakaṁ komārabhaccaṁ etadavoca: "kissa tvaṁ ācariya, vimanosī" ti. "Idha me etadahosi: acchariyaṁ yāvalūkhāyaṁ gharaṇī, yatra hi nāma imaṁ chaḍḍanīyadhammaṁ sappiṁ picunā gāhāpessati. Bahukāni ca me mahagghāni mahagghāni bhesajjāni upagatāni. Kimpimāyaṅkiñci deyyadhammaṁ dassatī" ti. "Mayaṁ kho ācariya, agārikā1 nāma upajānāmetassa saññamassa. Varametaṁ sappi dāsānaṁ vā kammakarānaṁ vā pādabbhañjanaṁ vā padīpakaraṇe vā āsittaṁ. Mā tvaṁ ācariya, vimano ahosi. Na te deyyadhammo hāyissatī" ti.

20. Atha kho jīvako komārabhacco seṭṭhibhariyāya sattavassikaṁ sīsābādhaṁ ekeneva natthukammena apakaḍḍhi. Atha kho seṭṭhibhariyā arogā samānā jīvakassa komārabhaccassa cattāri sahassāni pādāsi. Putto "mātā me arogāpitā" ti 2 cattāri sahassāni pādāsi. Suṇisā "sassu me arogāpitā" ti cattāri sahassāni pādāsi. Seṭṭhigahapati "bhariyā me arogāpitā" ti cattāri sahassāni pādāsi dāsañca assarathañca.

21. Akha kho jīvako komārabhacco tāni soḷasasahassāni ādāya dāsañca dāsiñca assarathañca yena rājagahaṁ tena pakkāmi. Anupubbena yena rājagahaṁ yena abhayo rājakumāro tenupasaṅkami. Upasaṅkamitvā abhayaṁ rājakumāraṁ etadavoca: "idaṁ me deva, paṭhamakammaṁ soḷasasahassāni dāso ca dāsī ca assaratho ca. Patigaṇhātu me devo posāvanika"nti. Alaṁ bhaṇe jīvaka, tuyheva hotu. Amhākaññeva antepure nivesanaṁ māpehī"ti. Evaṁ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā antepure nivesanaṁ3 māpesi.

22. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa bhagandalābādho hoti. Sāṭakā lohitena makkhīyanti. Deviyo disvā uppaṇḍenti: "utunī'dāni devo. Pupphaṁ devassa uppannaṁ. Na ciraṁ4 devo vijāyissatī" ti. Tena rājā maṅkū hoti.

23. Atha kho rājā māgadho seniyo bimbisāro abhayaṁ rājakumāraṁ etadavoca: "mayhaṁ kho bhaṇe abhaya, tādiso ābādho. Sāṭakā lohitena makkhiyanti. Deviyo disvā5 uppaṇḍenti: "utunī' dāni devo. Pupphaṁ devassa uppannaṁ. Na ciraṁ devo vijāyissatī" ti. "Iṅgha bhaṇe abhaya, tādisaṁ vejjaṁ jānāhi yo maṁ tikiccheyyā" ti. "Ayaṁ deva, amhākaṁ jīvako vejjo taruṇo bhadrako. So devaṁ tikicchissati" ti. "Tena hi bhaṇe abhaya, [page 273] jīvakaṁ vejjaṁ āṇāpehi. So maṁ tikicchissatī" ti.

1. "Agārikā" machasaṁ. Ja vi. 2. "Ārogāṭhitātī" ma cha saṁ. [P T S.]
3. "Abhayassa rājakumārassa antepure nivesanaṁ" machasaṁ.
4. "Nacirasseva" si. [P T S. 5.] "Maṁ disvā" machasaṁ. [P T S]

[BJT Page 682]

24. Atha kho abhayo rājakumāro jīvakaṁ komārabhaccaṁ āṇāpesi: "gaccha bhaṇe jīvaka, rājānaṁ tikicchāhī" ti. Evaṁ devā" ti kho jīvako komārabhacco abhayassa rājakumārassa paṭissutvā nakhena bhesajjaṁ ādāya yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ etadavoca: "ābādhaṁ1 deva, passāmā" ti.

25. Atha kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa bhagandalābādhaṁ ekeneva ālepena apakaḍḍhi. Atha kho rājā māgadho seniyo bimbisāro ārogo samāno pañca itthisatāni sabbālaṅkāraṁ bhūsāpetvā2 omuñcāpetvā puñjakaṁ kārāpetvā jīvakaṁ komārabhaccaṁ etadavoca: "etaṁ bhaṇe jīvaka, pañcannaṁ itthisatānaṁ sabbālaṅkāraṁ tuyhaṁ hotu" ti. "Alaṁ deva, adhikāraṁ me devo saratu" ti. "Tena hi bhaṇe jīvaka, maṁ upaṭṭhaha. Itthāgārañca buddha pamukhañca saṅgha" nti 3. "Evaṁ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paccassosi.

26. Tena kho pana samayena rājagahitassa seṭṭhissa sattavassiko sīsābādho hoti bahu mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṁsu arogaṁ kātuṁ. Bahuṁ hiraññaṁ ādāya agamaṁsu. Api ca vejjohi paccakkhāto hoti. Ekacce vejjā evamāhaṁsu: "pañcamaṁ divasaṁ seṭṭhi gahapati kālaṁ karissati" ti. Ekacce vejjā evamāhaṁsu: "sattamaṁ divasaṁ seṭṭhigahapati kālaṁ karissatī" ti.

27. Atha kho rājagahikassa negamassa etadahosi: "ayaṁ kho seṭṭhigahapati bahukāro4 rañño ceva negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaṁsu: 'pañcamaṁ divasaṁ seṭṭhigahapati kālaṁ karissatī' ti. Ekacce vejjā evamāhaṁsu: 'sattamaṁ divasaṁ seṭṭhigahapati kālaṁ karissatī' ti. Ayañca rañño jīvako vejjo taruṇo bhadrako. Yannūna mayaṁ rājānaṁ jīvakaṁ vejjaṁ yāceyyāma seṭṭhiṁ gahapatiṁ tikicchitu" nti.

28. Atha kho rājagahiko negamo yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ etadavoca: "ayaṁ deva, seṭṭhigahapati bahukāro devassa ce va negamassa ca. Api ca vejjehi paccakkhāto. Ekacce vejjā evamāhaṁsu: 'pañcamaṁ divasaṁ seṭṭhigahapati kālaṁ karissatī' ti. Ekacce vejjā evamāhaṁsu: 'sattamaṁ divasaṁ seṭṭhigahapati kālaṁ karissati' ti. Sādhu devo jīvakaṁ vejjaṁ āṇāpetu seṭṭhiṁ gahapatiṁ [page 274] tikicchitu" nti. Atha kho rājā māgadho seniyo bimbisāro jīvakaṁ komārabhaccaṁ āṇāpesi: "gaccha bhaṇe jīvaka, seṭṭhiṁ gahapatiṁ tikicchāhi" ti.

1. "Ābādhaṁ te" machasaṁ. 2. "Bhusāpetvā" machasaṁ. [P T S.] Ja vi
3. "Bhikkhusaṅghanti" machasaṁ. [P T S. 4.] "Bahupakāro" ma cha saṁ [P T S.]

[BJT Page 684]

29. "Evaṁ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā yena seṭṭhi gahapati tenupasaṅkami. Upasaṅkamitvā seṭṭhissa gahapatissa vikāraṁ sallakkhetvā seṭṭhiṁ gahapatiṁ etadavoca: "sacāhaṁ taṁ gahapati, arogāpeyyaṁ1, kiṁ me assa deyyadhammo" ti. "Sabbaṁ sāpateyyañca te ācariya, hotu. Ahañca te dāso" ti. "Sakkhissasi pana tvaṁ gahapati, ekena passena sattamāse nipajjitu" nti. "Sakkomahaṁ ācariya, ekena passena sattamāse nipajjitu" nti. "Sakakhissasi pana tvaṁ gahapati, dutiyena passena sattamāse nipajjitu" nti. "Sakkomahaṁ ācariya, dutiyena passena sattamāse nipajjitu" nti. "Sakkhissasi pana tvaṁ gahapati, uttāno sattamāse nipajjitu" nti. "Sakkomahaṁ ācariya, uttāno sattamāse nipajjitu" nti.

30. Atha kho jīvako komārabhacco seṭṭhiṁ gahapatiṁ mañcake nipajjāpetvā mañcakena 2 sambandhitvā sīsacchaviṁ phāletvā3 sibbaniṁ4 vināmetvā dve pāṇake nīharitvā janassa 5 dassesi: "passeyyātha 6 ime dve pāṇake ekaṁ khuddakaṁ ekaṁ mahallakaṁ. Ye te ācariyā evamāhaṁsu: 'pañcamaṁ divasaṁ seṭṭhi gahapati kālaṁ karissati' ti, tehāyaṁ mahallako pāṇako diṭṭho. Pañcamaṁ divasaṁ seṭṭhissa gahapatissa matthaluṅgaṁ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṁ karissati. Sudiṭṭho tehi ācariyehi. Yepi te ācariyā evamāhaṁsu: 'sattamaṁ divasaṁ seṭṭhi gahapati kālaṁ karissati' ti, tehāyaṁ khuddako pāṇako diṭṭho. Sattamaṁ divasaṁ seṭṭhissa gahapatissa matthaluṅgaṁ pariyādiyissati. Matthaluṅgassa pariyādānā seṭṭhi gahapati kālaṁ karissati. Sudiṭṭho tehi ācariyehī" ti. Sibbaniṁ sampaṭipādetvā7 sīsacchaviṁ sibbetvā8 ālepaṁ adāsi.

31. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaṁ komarābhaccaṁ etadavoca: "nāhaṁ ācariya, sakkomi ekena passena sattamāse nipajjitu" nti. Nanu me tvaṁ gahapati, paṭissuṇi: "sakkomahaṁ ācariya, ekena passena sattamāse nipajjītu" nti. "Saccāhaṁ ācariya, paṭissuṇiṁ. Apāhaṁ marissāmi, nāhaṁ sakkomi ekena passena satata māse nipajjitu" nti. "Tena hi tvaṁ gahapati, dutiyena passena sattamāse nipajjāhī" ti.
32. Atha kho seṭṭhigahapati sattāhassa accayena jīvakaṁ komarābhaccaṁ etadavoca: [page 275] "nāhaṁ ācariya, sakkomi dutiyena passena sattamāse nipajjitu" nti. Nanu me tvaṁ gahapati, paṭissuṇi: "sakkomahaṁ ācariya, dutiyena passena sattamāse nipajjītu" nti. "Saccāhaṁ ācariya, paṭissuṇiṁ. Apāhaṁ marissāmi, nāhaṁ9 sakkomi dutiyena passena satta māse nipajjitu" nti. "Tena hi tvaṁ gahapati, uttāno sattamāse nipajjāhī" ti.

1. "Sace tvaṁ gahapati arogo bhaveyyāsi" machasaṁ.
" "Sacāhaṁ taṁ gahapati arogaṁ kareyyaṁ" si.
2. 'Mañcake" machasaṁ [P T S. 3.] "Uppāṭetvā" ma cha saṁ.
4. "Sibbaniṁ" machasaṁ [P T S. "] "Uppaletvā" [P T S.]
5. "Mahājanassa" machasaṁ. 6. "Passathayye" machasaṁ.
6. "Passathayyo" [P T S. 6.] "Passatha" si 7. "Sampaṭipāṭetvā" machasaṁ. 8. "Sibbitvā" machasaṁ. 9. "Nāhaṁ ācariya" machasaṁ. [P T S.]

[BJT Page 686]

33. Atha kho seṭṭhi gahapati sattāhassa accayena jīvakaṁ komārabhaccaṁ etadavoca: "nāhaṁ ācariya, sakkomi uttāno sattamāse nipajjitu" nti. "Nanu me tvaṁ gahapati paṭissuṇi: sakkomahaṁ ācariya, uttāno sattamāse nipajjitu" nti. "Saccāhaṁ ācariya paṭissuṇiṁ. Apāhaṁ marissāmi, nāhaṁ sakkomi uttāno sattamāse nipajjitu" nti. "Ahañcetaṁ gahapati, na vadeyyaṁ, ettakampi tvaṁ na nipajjeyyāsi. Api ca paṭigaccosi mayā ñāto: 'tīhi sattāhehi seṭṭhi gahapati arogo bhavissatī' ti. Uṭṭhehi gahapati, arogo'si. Jānāhi1 kiṁ me deyyadhammo" ti. Sabbaṁ sāpateyyañca te ācariya, hotu. Ahaṁ ca te dāso" ti. "Alaṁ gahapati, mā me tvaṁ sabbaṁ sāpateyyaṁ adāsi. Mā ca me dāso. Rañño satasahassaṁ dehi mayhaṁ satasahassa" nti. Atha kho seṭṭhi gahapati arogo samāno rañño satasahassaṁ adāsi jīvakassa komārabhaccassa satasahassaṁ.

34. Tena kho pana samayena bārāṇaseyyakassa seṭṭhiputtassa mokkhacikāya kīḷantassa antagaṇḍābādho hoti, yena yāgu'pi pītā na sammā pariṇāmaṁ gacchati. Bhattampi bhuttaṁ na sammā pariṇāmaṁ gacchati. Uccāropi passāvopi na paguṇo. So tena kiso hoti lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto.

35. Atha kho bārāṇaseyyakassa seṭṭhissa etadahosi: "mayhaṁ kho puttassa tādiso2 ābādho yena yāgupi pītā na sammā pariṇāmaṁ gacchati. Bhattampi bhūtataṁ na sammā pariṇāmaṁ gacchati. Uccāro'pi passā vo'pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Yannūnāhaṁ rājagahaṁ gantvā rājānaṁ jīvakaṁ vejjaṁ yāceyyaṁ puttaṁ me tikicchitu" nti.

36. Atha kho bārāṇaseyyako seṭṭhi rājagahaṁ gantvā yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rājānaṁ māgadhaṁ seniyaṁ bimbisāraṁ etadavoca: "mayhaṁ kho deva, puttassa tādiso ābādho, yena yāgu'pi 3 pitā na sammā pariṇāmaṁ gacchati. Bhatta'mpi bhuttaṁ na sammā pariṇāmaṁ gacchati. Uccāro'pi passāvo' pi na paguṇo. So tena kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto. Sādhu devo jīvakaṁ [page 276] vejjaṁ āṇāpetu puttaṁ me tikicchitu" nti.

37. Atha kho rājā māgadho seniyo bimbisāro jīvakaṁ komārabhaccaṁ āṇāpesi: gaccha bhaṇe jīvaka, bārāṇasiṁ. Gantvā bārāṇaseyyakaṁ seṭṭhiputtaṁ tikicchāhī" ti. "Evaṁ devā" ti kho jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā bārāṇasiṁ gantvā yena bārāṇaseyyako seṭṭhiputto tenupasaṅkami. Upasaṅkamitvā bārāṇaseyyakassa seṭṭhiputtassa vikāraṁ sallakegakhatvā janaṁ ussāretvā tirokaraṇiṁ4 parikkhipitvā thamhe upanibandhitvā5 bhariyaṁ purato ṭhapetvā udaracchaviṁ uppāṭetvā antagaṇṭhiṁ nīharitvā bhariyāya dassesi: "passa te sāmikassa ābādhaṁ. Iminā yāgu'pi pītā na sammā pariṇāmaṁ gacchati. Bhatta'mpi bhuttaṁ na sammā pariṇāmaṁ gacchati. Uccāro'pi passāvo'pi na paguṇo. Iminā'yaṁ kiso lūkho dubbaṇṇo uppaṇḍuppaṇḍukajāto dhamanisanthatagatto" ti. Antagaṇṭhiṁ viniveṭhetvā antāni paṭipavesetvā udaracchaviṁ sibbetvā ālepaṁ adāsi.

1. Jānāsi. Machasaṁ. 2. "Kidiso" [P T S. 3.] "Yāgupi" [P T S.]
4. "Tirokaraṇīyaṁ" [P T S.] Machasaṁ. Ja vi. Ma nu pa.
5. "Ubbandhatvā [P T S.] Machasaṁ.

[BJT Page 688]

38. Atha kho bārāṇaseyyako seṭṭhiputto na cirasseva arogo ahosi. Atha kho bārāṇaseyyako seṭṭhi "putto me arogāpito" ti. Jīvakassa komārabhaccassa soḷasasahassāni pādāsi. Atha kho jīvako komārabhacco tāni soḷasasahassāni ādāya punadeva rājagahaṁ paccāgañji.

39. Tena kho pana samayena rañño1 pajjotassa paṇḍurogābādho hoti. Bahū mahantā mahantā disāpāmokkhā vejjā āgantvā nāsakkhiṁsu arogaṁ kātuṁ. Bahuṁ hiraññaṁ ādāya agamaṁsu. Atha kho rājā pajjoto rañño māgadhassa seniyassa bimbisārassa santike dūtaṁ pāhesi: "mayhaṁ kho tādiso ābādho. Sādhu devo jīvakaṁ vejjaṁ āṇāpetu. So maṁ tikicchassatī" ti.

40. Atha kho rājā māgadho seniyo bimbisāro jīvakaṁ komārabhaccaṁ āṇāpesi: "gaccha bhaṇe jīvaka, ujjeniṁ gantvā rājānaṁ pajjotaṁ tikicchāhī"ti. "Evaṁ devā"ti jīvako komārabhacco rañño māgadhassa seniyassa bimbisārassa paṭissutvā ujjeniṁ gantvā yena rājā pajjoto tenupasaṅkamī. Upasaṅkamitvā rañño pajjotassa vikāraṁ sallakkhetvā rājānaṁ pajjotaṁ etadavoca: "sappiṁ deva, nippacissāmi 2. Taṁ devo pivissatī" ti. "Alaṁ bhaṇe jīvaka, yaṁ te sakkā vinā sappinā arogaṁ kātuṁ, taṁ karohi. Jegucchaṁ me sappi. Paṭikkūla" nti.

41. Atha kho jīvakassa6 komārabhaccassa etadahosi: "imassa kho rañño tādiso ābādho na sakkā vinā sappinā arogaṁ kātuṁ. Yannūnāhaṁ sappiṁ nippaceyyaṁ kasāvavaṇṇaṁ kasāvagandhaṁ kasāvarasa"nti. Atha kho jīvako komārabhacco nānābhesajjehi sappiṁ nippaci kasāvavaṇṇaṁ kasāvagandhaṁ kasāvarasaṁ.

42. Atha kho jīvakassa komārabhaccassa etadahosi: [page 277] "imassa kho raññā sappi pītaṁ pariṇāmentaṁ uddekaṁ dassati. Caṇḍo'yaṁ rājā ghātāpeyyāpi3 maṁ. Yannūnāhaṁ paṭigacceva āpuccheyya" nti.

43. Atha kho jīvako komārabhacco yena rājā pajjoto tenupasaṅkami. Upasaṅkamitvā rājānaṁ pajjotaṁ etadavoca: "mayaṁ kho deva, vejjā nāma tādisena muhuttena mūlāni uddharāma. Bhesajjāni saṁharāma. Sādhu devo4 vāhanāgāresu ca dvāresu ca āṇāpetu: 'yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaṁ kālaṁ icchati, taṁ kālaṁ gacchatu. Yaṁ kālaṁ icchati taṁ kālaṁ pavisatū" ti.

44. Atha kho rājā pajjoto vāhanāgāresu ca dvāresu ca āṇāpesi: "yena vāhanena jīvako icchati, tena vāhanena gacchatu. Yena dvārena icchati, tena dvārena gacchatu. Yaṁ kālaṁ icchati, taṁ kālaṁ gacchatu. Yaṁ kālaṁ icchati, taṁ kālaṁ pavisatū" ti.

1. Si. "Ujjeniyaṁ rañño" 2. "Sappiṁ dehi. Sappiṁ deva nippacissāmi" machasaṁ. 3. "Ghātāpeyyāsi" [P T S. 4.] Sādhū me devo sī mu.

[BJT Page 690]

45. Tena kho pana samayena rañño pajjotassa bhaddavatikā nāma hatthinikā paññāsayojanikā hoti. Atha kho jīvako komārabhacco rañño pajjotassa sappiṁ1 upanāmesi: "kasāvaṁ devo pivatū"ti. Atha kho jīvako komārabhacco rājānaṁ pajjotaṁ sappi pāyetvā hatthisālaṁ gantvā bhaddavatikāya hatthinikāya nagaramhā nippati.

46. Atha kho rañño pajjotassa taṁ sappi pītaṁ pariṇāmentaṁ udrekaṁ adāsi. Atha kho rājā pajjoto manusse etadavoca: "duṭṭhena bhaṇe, jīvakena sappi pāyito'mhi. Tena hi bhaṇe, jīvakaṁ vejjaṁ vicināthā" ti. "Bhaddavatikāya deva, hatthinikāya nagaramhā nippatito" ti.
47. Tena kho pana samayena rañño pajjotassa kāko nāma dāso saṭṭhiyojaniko hoti amanussena jāto2. Atha kho rājā pajjoto kākaṁ dāsaṁ āṇāpesi. Gaccha bhaṇe kāka, jīvakaṁ vejjaṁ nimattehi: 'rājā taṁ ācariya nivattāpetī'ti. Ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

48. Atha kho kāko dāso jīvakaṁ komārabhaccaṁ antarāmagge kosambiyaṁ sambhāvesi pātarāsaṁ karontaṁ. Atha kho kāko dāso jīvakaṁ komārabhaccaṁ etadavoca: [page 278] "rājā taṁ ācariya, nivattāpetī"ti "āgamehi bhaṇe kāka, yāva bhuñjāmi 3. Handa bhaṇe kāka, bhuñjassū"ti. "Alaṁ ācariya, raññomhi āṇatto, 'ete kho bhaṇe kāka, vejjā nāma bahumāya. Mā cassa kiñci paṭiggahesī" ti.

49. Tena kho pana samayena jīvako komārabhacco nakhena bhesajjaṁ olumpetvā āmalakañca khādati. Pānīyañca pivati. Atha kho jīvako komārabhacco kākaṁ dāsaṁ etadavoca: "handa bhaṇe kāka, āmalakañca khāda. Pāniyañca pivassū"ti. Atha kho kāko dāso "ayañca kho vejjo āmalakañca khādati. Pānīyañca pivati. Na arahati kiñci pāpakaṁ hotu"nti upaḍḍhāmalakañca khādi. Pānīyañca apāyi. Tassa taṁ upaḍḍhāmalakaṁ khāyitaṁ tattheva nicchāresi.

50. Atha kho kāko dāso jīvakaṁ komārabhaccaṁ etadavoca: "atthi me ācariya, jīvita" nti. "Mā bhaṇe kāka, bhāyi. Tvañceva arogo bhavissasi. Rājā ca. Caṇḍo so rājā ghātāpeyyāpi maṁ. Tenāhaṁ na nivattāmī" ti bhaddavatikaṁ hatthinikaṁ kākassa nīyyādetvā yena rājagahaṁ tena pakkāmi. Anupubbena yena rājagahaṁ4 yena rājā māgadho seniyo bimbisāro tenupasaṅkami. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṁ ārocesī. "Suṭaṭhu bhaṇe jīvaka, akāsi yaṁ si 5 na nivatto'. Caṇḍo so rājā ghātāpeyyāpi ta"nti.

51. Atha kho rājā pajjoto arogo samāno jīvakassa komārabhaccassa santike dūtaṁ pāhesi: "āgacchatu jīvako. Varaṁ dassāmi" ti. "Alaṁ ayyo6. Adhikāraṁ me devo saratū" ti.

1. "Taṁ sappiṁ" 2. "Paṭiccajāto" machasaṁ. [P T S.]
3. "Yāva bhuñjāma. " Machasaṁ. [P T S. 4.] "Yena rājā" machasaṁ.
5. "Yampi" machasaṁ. [P T S. 6. "] Alaṁ deva" si.

[BJT Page 692]

52. Tena kho pana samayena rañño pajjotassa sīveyyakaṁ dussayugaṁ uppannaṁ hoti bahunnaṁ1 dussānaṁ bahunnaṁ dussayugānaṁ bahunnaṁ dussayugasatānaṁ bahunnaṁ dussayugasahassānaṁ bahunnaṁ dussayugasatasahassānaṁ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Atha kho rājā pajjoto taṁ sīveyyakaṁ dussayugaṁ jīvakassa komārabhaccassa pāhesi.

53. Atha kho jīvakassa komārabhaccassa etadahosi: "idaṁ kho me sīveyyakaṁ dussayugaṁ raññā pajjotena pahitaṁ bahunnaṁ dussānaṁ bahunnaṁ dussayugānaṁ bahunnaṁ dussayugasatānaṁ bahunnaṁ dussayugasahassānaṁ bahunnaṁ dussayugasatasahassānaṁ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Nayimaṁ2 añño koci paccārahati aññatra tena bhagavatā arahatā sammā sambuddhena, raññā vā māgadhena seniyena bimbisārenā"ti.

54. Tena kho pana samayena bhagavato kāyo dosābhisanno hoti. Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: [page 279] "dosābhisanno kho ānanda tathāgatassa kāyo. Icchati tathāgato virecanaṁ pātu"nti.

55. Atha kho āyasmā ānando yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṁ komārabhaccaṁ etadavoca: "dosābhisanno kho āvuso jīvaka, tathāgatassa kāyo. Icchati tathāgato virecanaṁ pātu"nti. "Tena hi bhante ānanda, bhagavato kāyaṁ katipāhaṁ sinehethā"ti.

56. Atha kho āyasmā ānando bhagavato kāyaṁ katipāhaṁ sinehetvā yena jīvako komārabhacco tenupasaṅkami. Upasaṅkamitvā jīvakaṁ komārabhaccaṁ etadavoca "siniddho kho āvuso jīvaka, tathāgatassa kāyo, yassa'dāni kālaṁ maññasī" ti.

57. Atha kho jīvakassa komārabhaccassa etadahosi: "na kho me taṁ patirūpaṁ, yo' haṁ bhagavato oḷārikaṁ virecanaṁ dadeyya"nti. Tīṇi uppalahatthāni nānābhesajjehi paribhāvetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā ekaṁ uppalahatthaṁ bhagavato upanāmesi: "imaṁ bhante bhagavā paṭhamaṁ uppalahatthaṁ upasiṅghatu. Idaṁ bhagavantaṁ dasakakhattuṁ. Virecessatī"ti. Dutiyaṁ uppalahatthaṁ bhagavato upanāmesi: "imaṁ bhante bhagavā dutiyaṁ uppalahatthaṁ upasiṅghatu. Idaṁ bhagavantaṁ dasakkhattuṁ virecessatī"ti. Tatiyaṁ uppalahatthaṁ bhagavato upanāmesi: "imaṁ bhante bhagavā tatiyaṁ uppalahatthaṁ upasiṅghatu. Idaṁ bhagavantaṁ dasakkhattuṁ virecessatī ti evaṁ bhagavato samatiṁsāya virecanaṁ bhavissati"ti. Atha kho jīvako komārabhacco bhagavato samatiṁsāya virecanaṁ datvā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

1. "Bahūnaṁ" machasaṁ. 2. "Nayīdaṁ" machasaṁ.

[BJT Page 694]

58. Atha kho jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: "mayā kho bhagavato samatiṁsāya virecanaṁ dinnaṁ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṁ samatiṁsakkhattuṁ virecessati. Ekūnatiṁsakkhattuṁ bhagavantaṁ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaṁ bhagavantaṁ sakiṁ virecessati. Evaṁ bhagavato samatiṁsāya virecanaṁ bhavissatī" ti.

59. Atha kho bhagavā jīvakassa komārabhaccassa cetasā cetoparivitakkamaññāya ayasmantaṁ ānandaṁ āmantesi: "idhānanda, jīvakassa komārabhaccassa bahidvārakoṭṭhakā nikkhantassa etadahosi: 'mayā kho bhagavato samatiṁsāya virecanaṁ dinnaṁ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṁ samatiṁsakkhattuṁ virecessati. Ekūnatiṁsakkhattūṁ bhagavantaṁ virecessati. Api ca bhagavā viritto nahāyisasati. Nahātaṁ bhagavantaṁ sakiṁ virecessati. Evaṁ bhagavato samatiṁsāya virecanaṁ bhavissatī' ti. Tena hānanda, uṇhodakaṁ paṭiyādehī" ti. "Evaṁ bhante" ti kho āyasmā ānando bhagavato paṭissutvā uṇhodakaṁ [page 280] paṭiyādesi.

60. Atha kho jīvako komārabhacco yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca: "viritto bhante bhagavā"ti. "Viritto'mhi jīvakā"ti. Idha mayhaṁ bhante bahiddhārakoṭṭhakā nikkhaṇantassa etadahosi: "mayā kho bhagavato samatiṁsāya virecanaṁ dinnaṁ. Dosābhisanno tathāgatassa kāyo. Na bhagavantaṁ samatiṁsakkhattuṁ virecessati. Ekūnatiṁsakkhattuṁ bhagavantaṁ virecessati. Api ca bhagavā viritto nahāyissati. Nahātaṁ bhagavantaṁ sakiṁ virecessati. Evaṁ bhagavato samatiṁsāya virecanaṁ bhavissatī'ti. Nahāyatu bhante bhagavā. Nahāyatu sugato"ti. Atha kho bhagavā uṇhodakaṁ nahāyi. Nahātaṁ bhagavantaṁ sakiṁ virecesi. Evaṁ bhagavato samatiṁsāya virecanaṁ ahosi.

61. Atha kho jīvako komārabhacco bhagavantaṁ etadavoca: "yāva bhante bhagavato kāyo pakatatto hoti, alaṁ tāva yūsapiṇḍapātenā"ti 1.

1.
"Ahaṁ tāva yūsa piṇḍapātetāti" sī mu.
" "Alaṁ yusa piṇḍapātetāti" si.

[BJT Page 696]

62. Atha kho bhagavato kāyo na cirasseva pakatatto ahosi. Atha kho jīvako komārabhacco taṁ sīveyyakaṁ dussayugaṁ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca: "ekāhaṁ bhante, bhagavantaṁ varaṁ yācāmī" ti. "Atikkantavarā kho jīvaka, tathāgatā"ti. Yañca bhante, kappati yañca anavajja"nti. "Vadehi jīvakā"ti. "Bhagavā bhante, paṁsukūliko bhikkhusaṅgho ca. Idaṁ me bhante, sīveyyakaṁ dussayugaṁ raññā pajjotena pahitaṁ bahunnaṁ dussānaṁ bahunnaṁ dussayugānaṁ bahunnaṁ dussayugasatānaṁ bahunnaṁ dussayugasahassānaṁ bahunnaṁ dussayugasatasahassānaṁ aggañca seṭṭhañca mokkhañca uttamañca pavarañca. Patigaṇhātu me bhante, bhagavā sīveyyakaṁ dussayugaṁ. Bhikkhusaṅghassa ca gahapati cīvaraṁ anujānātū"ti. Paṭiggahesi bhagavā sīveyyakaṁ dussayugaṁ.

63. Atha kho bhagavā jīvakaṁ komārabhaccaṁ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

64. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, gahapaticīvaraṁ. Yo icchati, paṁsukūliko hotu. Yo icchati, gahapaticīvaraṁ sādiyatu. Itarītarenapahaṁ1 bhikkhave, santuṭṭhiṁ vaṇṇemī" ti.

65. Assosuṁ kho rājagahe manussā "bhagavatā [page 281] kira bhikkhūnaṁ gahapaticīvaraṁ anuññāta" nti. Te ca manussā haṭṭhā ahesuṁ udaggā: "idāni kho mayaṁ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaṁ gahapaticīvaraṁ anuññā" nti. Ekāheneva rājagahe bahūni cīvarasahassāni uppajjiṁsu.

66. Assosuṁ kho jānapadā manussā "bhagavatā kira bhikkhūnaṁ gahapati cīvaraṁ anuññāta" nti. Te ca manussā haṭṭhā ahesuṁ udaggā: idāni kho mayaṁ dānāni dassāma, puññāni karissāma, yato bhagavatā bhikkhūnaṁ gahapaticīvaraṁ anuññāta"nti. Janapadepi ekāheneva bahūni cīvarasahassāni uppajjiṁsu.

67. Tena kho pana samayena saṅghassa pāvāro uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pāvāra"nti. Koseyyapāvāro uppanno hoti 2. "Anujānāmi bhikkhave, koseyya pāvāra"nti. Kojavaṁ uppannaṁ hoti. "Anujānāmi bhikkhave, kojava"nti.

Paṭhamakabhāṇavāro niṭṭhito

1. "Itarītarenapāhaṁ" machasaṁ. [P T S.] "Itarītarenacāhaṁ"si
2. "Bhagavato etamatthaṁ ārocesuṁ" machasaṁ. [P T S.] A vi. Cha vi.

[BJT Page 698]

1. Tena kho pana samayena kāsirājā jīvakassa komārabhaccassa aḍḍhakāsiyaṁ1 kambalaṁ pāhesi upaḍḍhakāsīnaṁ khamamānaṁ. Atha kho jīvako komārabhacco taṁ aḍḍhakāsiyaṁ kambalaṁ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca: "ayamme bhante, aḍḍhakāsiyo kambalo kāsiraññā pahito upaḍḍhakāsinaṁ khamamāno. Patigaṇhātu me bhante, bhagavā kambalaṁ, yaṁ mama assa dīgharattaṁ hitāya sukhāyā" ti. Paṭiggahesi bhagavā kambalaṁ.

2. Atha kho bhagavā jīvakaṁ komārabhaccaṁ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

3. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, kambala"nti.

4. Tena kho pana samayena saṅghassa uccāvacāni cīvarāni uppajjanti. 2 Atha kho bhikkhūnaṁ etadahosi: "kinnu kho bhagavatā cīvaraṁ anuññātaṁ kiṁ ananuññāta" nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, cha cīvarāni: khomaṁ kappāsikaṁ koseyyaṁ kambalaṁ sāṇaṁ bhaṅga" nti.

5. Tena kho pana samayena ye te bhikkhū 3 gahapaticīvaraṁ [page 282] sādiyanti, te kukkuccāyantā paṁsukūlaṁ na sādiyanti: "ekaṁyeva bhagavatā cīvaraṁ anuññātaṁ. Na dve"ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gahapaticīvaraṁ sādiyantena paṁsukūlampi sādiyituṁ. Tadubhayenapahaṁ bhikkhave, santuṭṭhiṁ vaṇṇemī" ti.

6. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaṁ okkakamiṁsu paṁsukūlāya. Ekacce bhikkhū nāgamesuṁ4. Ye te bhikkhū susānaṁ okkamiṁsu paṁsukūlāya, te paṁsukūlāni labhiṁsu. Ye te bhikkhū nāgamesuṁ, te evamāhaṁsu: "amhākampi āvuso bhāgaṁ dethā" ti. Te evamāhaṁsu: "na mayaṁ āvuso tumhākaṁ bhāgaṁ dassāma. Kissa tumhe nāgamitthā" ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, nāgamentānaṁ na akāmā5 bhāgaṁ dātu" nti.

1. "Aḍḍhakāsikaṁ" machasaṁ. [P T S.] Ja vi. A vi. Ma nu pa. To vi.
2. "Uppannāni honti" machasaṁ. 3. "Te bhikkhū" [P T S.] Ma nu pa
4. "Nāgamiṁsu" ma nu pa. To vi. 5. "Akāmā" machasaṁ.

[BJT Page 700]

7. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū susānaṁ okkamiṁsu paṁsukūlāya. Ekacce bhikkhū āgamesuṁ. Ye te bhikkhū susānaṁ okkamiṁsu paṁsukūlāya, te paṁsukūlāni labhiṁsu. Ye te bhikkhū āgamesuṁ, te evamāhaṁsu: "amhākampi āvuso bhāgaṁ dethā" ti. Te evamāhaṁsu: "na mayaṁ āvuso tumhākaṁ bhāgaṁ dassāma. Kissa tumhe na okkamitthā" ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhavo, āgamentānaṁ akāmā bhāgaṁ dātu" nti.

8. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Ekacce bhikkhū paṭhamaṁ susānaṁ okkamiṁsu paṁsukūlāya. Ekacce bhikkhū pacchā okkamiṁsu. Ye te bhikkhū paṭhamaṁ susānaṁ okkamiṁsu paṁsukūlāya, te paṁsukūlāni labhiṁsu. Ye te bhikkhū pacchā okkamiṁsu, te na labhiṁsu. Te evamāhaṁsu: "amhākampi āvuso bhāgaṁ dethā"ti. Te evamāhaṁsu: "na mayaṁ āvuso tumhākaṁ bhāgaṁ dassāma. Kissa tumhe pacchā okkamitthā" ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pacchā okkamantānaṁ1 na akāmā bhāgaṁ dātu" nti.

9. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te sadisā susānaṁ okkamiṁsu paṁsukūlāya. Ekacce bhikkhū paṁsukūlāni labhiṁsu. Ekacce bhikkhū na labhiṁsu. Ye te bhikkhū na labhiṁsu, te evamāhaṁsu: "amhākampi āvuso bhāgaṁ dethā" ti. Te evamāhaṁsu: "na mayaṁ āvuso tumhākaṁ bhāgaṁ dassāma. Kissa tumhena labhitthā" ti. Bhagavato etamattha ṁ ārocesuṁ. "Anujānāmi bhikkhave sadisānaṁ okkamantānaṁ akāmā bhāgaṁ dātu" nti.

10. Tena kho pana samayena sambahulā bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te katikaṁ katvā susānaṁ okkamiṁsu paṁsukūlāya. Ekacce bhikkhū paṁsukūlāni labhiṁsu. Ekacce bhikkhū na [page 283] labhiṁsu. Ye te bhikkhū na labhiṁsu, te evamāhaṁsu: "amhākampi āvuso bhāgaṁ dethā" ti. Te evamāhaṁsu: "na mayaṁ āvuso tumhākaṁ bhāgaṁ dassāma. Kissa tumhe na labhitthā" ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave sadisānaṁ okkamantānaṁ akāmā bhāgaṁ dātu" nti.

11. Tena kho pana samayena manussā cīvaraṁ ādāya ārāmā āgacchanti. Te paṭiggāhakaṁ alabhamānā paṭiharanti. Cīvaraṁ parittaṁ uppajjati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ cīvarapaṭiggāhakaṁ sammannituṁ: yo na chandāgatiṁ gaccheyya, na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya, gahitāgahitañca jāneyya."

1. "Okkantānaṁ" machasaṁ. [P T S.]

[BJT Page 702]

12. Evañca pana bhikkhave, sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho, yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ bhikkhuṁ cīvarapaṭiggāhakaṁ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ cīvarapaṭiggāhakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammuti, so tuṇhassa yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī" ti.

13. Tena kho pana sahayena cīvarapaṭiggahatā bhikkhū cīvaraṁ paṭiggahetvā tattheva ujjhitvā pakkamanti. Cīvaraṁ nassati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi [page 284] bhikkhave, pañcahaṅgehi samannāgataṁ bhikkhuṁ cīvaranidahakaṁ sammannituṁ: yo na chandāgatiṁ gaccheyya, na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya, nihitānihitañca jāneyya."
14.
Evañca pana bhikkhave, sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ bhikkhuṁ cīvaranidahakaṁ sammanneyya. Esā ñatti. Suṇātu me bhante, saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ cīvaranidahakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvaranidahakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvaranidahako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī" ti.

15. Tena kho pana samayena cīvaranidahakā1 bhikkhū maṇḍapepi rukkhamūlepi nimbakosepi cīvaraṁ nidahanti 2. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmī bhikkhave bhaṇḍāgāraṁ sammannituṁ, yaṁ saṅgho ākaṅkhati vihāraṁ vā aḍḍhayogaṁ vā pāsādaṁ vā hammiyaṁ vā guhaṁ vā."

16. Evañca pana bhikkhave, sammannitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabebā: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ vihāraṁ bhaṇḍāgāraṁ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ vihāraṁ bhaṇḍāgāraṁ sammannati. Yassāyasmato khamati itthannāmassa vihārassa bhaṇḍāgārassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo vihāro bhaṇḍāgāraṁ. Khamati saṅghassa. Tasmā tuṇhi. Evametaṁ dhārayāmī" ti.

1. "Nidahako" machasaṁ. 2. "Nidahati" machasaṁ.

[BJT Page 704]

17. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṁ aguttaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataṁ bhikkhuṁ bhaṇḍāgārikaṁ1 sammannituṁ: yo na chandāgatiṁ gaccheyya, na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya, guttāguttañca jāneyya. " Evañca pana bhikkhave, sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmo bhikkhuṁ bhaṇḍāgārikaṁ sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ bhaṇḍāgārikaṁ sammannati. Yassāyasmato khamati itthannāmassa bhaṇḍāgārikassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. [page 285] khamati saṅghassa. Tasmā tuṇhi. Evametaṁ dhārayāmī" ti.

18. Tena kho pana samayena chabbaggiyā bhikkhū bhaṇḍāgārikaṁ vuṭṭhāpenti. Bhagavato etamatthaṁ ārocesu: "na bhikkhave, bhaṇḍāgāriko vuṭṭhāpetabbo. Yo vuṭṭhāpeyya, āpatti dukkaṭassā" ti

19. Tena kho pana samayena saṅghassa bhaṇḍāgāre cīvaraṁ ussannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetu" nti.

20. Tena kho pana samayena sabbo saṅgho2 cīvaraṁ bhājento kolāhalaṁ akāsi. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pañcahaṅgehi samannāgataṁ bhikkhuṁ cīvarabhājakaṁ sammannituṁ: yo na chandāgatiṁ gaccheyya, na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo: "suṇātu me bhante, saṅgho. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmo bhikkhu cīvarabhājako sammanneyya. Esā ñatti. Suṇātu me bhante saṅgho. Saṅgho itthannāmo bhikkhu cīvarabhājako sammannati. . Yassāyasmato khamati itthannāmassa bhikkhussa cīvarabhājakassa sammuti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī" ti.

21. Atha kho cīvarabhājakānaṁ bhikkhūnaṁ etadahosi: "kathannu kho cīvaraṁ bhājetabba" nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, paṭhamaṁ uccinitvā tulayitvā vaṇṇāvaṇṇaṁ katvā bhikkhū gaṇetvā vaggaṁ bandhitvā cīvarapaṭiviṁsaṁ ṭhapetu"nti.

22. Atha kho cīvarabhājakānaṁ bhikkhūnaṁ etadahosi: "kathannu kho sāmaṇerānaṁ cīvarapaṭiviṁso dātabbo" ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sāmaṇerānaṁ upaḍḍhapaṭiviṁsaṁ dātu"nti.

23. Tena kho pana samayena aññataro bhikkhu sakena bhāgena uttaritukāmo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, uttarantassa sakaṁ bhāgaṁ dātu"nti.

24. Tena kho pana samayena aññataro bhikkhu atirekabhāgena uttaritukāmo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, anukkhepe dinne atirekabhāgaṁ dātu" nti.

25. Atha kho cīvarabhājakānaṁ bhikkhūnaṁ etadahosi: "kathannu kho cīvarapaṭiviṁso dātabbo āgatapaṭipāṭiyā nu kho udāhu yathābuḍḍha" nti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave, vikalake tosetvā kusapātaṁ kātu" nti.

1. "Bhaṇḍāgāriyaṁ" ma nu pa. To vi. A vi. 2. "Saṅgho" ma cha saṁ

[BJT Page 706]

26. Tena kho pana samayena bhikkhū chakaṇenapi paṇḍumattikāyapi [page 286] cīvaraṁ rajenti. Cīvaraṁ dubbaṇṇaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave cha rajanāni: mūlarajanaṁ khandharajanaṁ tacarajanaṁ pattarajanaṁ puppharajanaṁ phalarajana" nti.

27. Tena kho pana samayena bhikkhū sītundikāya1 cīvaraṁ rajenti. Cīvaraṁ duggandhaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, rajanaṁ pacituṁ culliṁ 2 rajanakumbhi" nti. Rajanaṁ uttarīyati bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, uttarālumpaṁ3 bandhitu" nti.

28. Tena kho pana samayena bhikkhū na jānanti rajanaṁ pakkaṁ vā apakkaṁ vā. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, udake vā nakhapiṭṭhikāya vā thevakaṁ dātu" nti.

29. Tena kho pana samayena bhikkhū rajanaṁ oropentā kumbhiṁ āviñjanti 4. Kumbhi pabhijjati 5. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, rajanuḷuṅkaṁ daṇḍakathālika" nti 6.

30. Tena kho pana samayena bhikkhūnaṁ rajanabhājanaṁ na saṁvijjati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, rajanakolambaṁ7 rajanaghaṭa" nti.

31. Tena kho pana samayena bhikkhū pātiyāpi pattepi cīvaraṁ sammaddanti 8. Cīvaraṁ paribhijjati. Bhagavato etamatthaṁ ārocesuṁ: "anujānāmi bhikkhave, rajanadoṇika" nti.

32. Tena kho pana samayena bhikkhū chamāya cīvaraṁ pattharanti. Cīvaraṁ paṁsukitaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, tiṇasantharaka" nti 9. Tiṇasantharako upacikāhi khajjati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, cīvaravaṁsaṁ cīvararajju" nti. Majjhena laggenti. Rajanaṁ ubhato galati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, kaṇṇe bandhitu"nti. Kaṇṇo jīrati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, kaṇṇasuttaka" nti. Rajanaṁ ekato galati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, samparivattakaṁ samparivattakaṁ rajetuṁ. Na ca acchinne theve pakkamitu" nti.

33. Tena kho pana samayena cīvaraṁ patthinnaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, udake osādetu" nti. 10

34. Tena kho pana samayena cīvaraṁ pharusaṁ hoti bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, pāṇinā [page 287] ākoṭetu" nti.

1. "Sītudakāya" machasaṁ. "Sītuntakāya" [P T S] "sītudikāya" si
2. "Cullaṁ" sī mu. 3. "Uttarāḷuvaṁ" si. "Uttaraḷumpiyaṁ" a vi. Ja vi.
4. "Āvajjanti" ma nu pa. To vi. Ja vi. A vi. [P T S.] "Āvaṭanti" si.
5. "Bhijjati" machasaṁ [P T S 6.] "Daṇḍakathālakaṁ" machasaṁ.
7. "Rajanakolumbaṁ" aṭṭhakathā; "rajanakolumpaṁ" sī mu. 8. "Omaddanti" machasaṁ.
9. "Santhārakanti" machasaṁ. 10. "Osāretunti" machasaṁ. [P T S.]

[BJT Page 708]

35. Tena kho pana samayena bhikkhū acchinnakāni dhārenti1 dantakāsāvāni. (Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino" ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave acchinnakāni cīvarāni dhāretabbāni. Yo dhāreyya, āpatti dukkaṭassā"ti)2.

36. Atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena dakkhiṇāgiri tena cārikaṁ pakkāmi. Addasā kho bhagavā magadhakkhettaṁ accibaddhaṁ3 pālibaddhaṁ mariyādabaddhaṁ siṅghāṭakabaddhaṁ. Disvāna āyasmantaṁ ānandaṁ āmantesi: "passasi no tvaṁ ānanda, magadhakkhettaṁ accibaddhaṁ pālibaddhaṁ mariyābaddhaṁ siṅghāṭakabaddha" nti. "Evaṁ bhante" ti. "Ussahasi tvaṁ ānanda, bhikkhūnaṁ evarūpāni cīvarāni saṁvidahitu" nti. "Ussāhāmi bhagavā" ti.

37. Atha kho bhagavā dakkhiṇāgirismiṁ yathābhirattaṁ viharitvā punadeva rājagahaṁ paccāgañchi. Atha kho āyasmā ānando sambahulānaṁ bhikkhūnaṁ cīvarāni saṁvidahitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "passatu me bhante, bhagavā cīvarāni saṁvidahitānī"ti. 4 Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "paṇḍito bhikkhave, ānando; mahāpañño bhikkhave, ānando yatra hi nāma mayā saṅkhittena bhāsitassa vitthārena atthaṁ ājānissati, kusimpi nāma karissati, aḍḍhakusimpi nāma karissati, maṇḍalampi nāma karissati, aḍḍhamaṇḍalampi nāma karissati, vivaṭṭampi nāma karissati, anuvaṭṭampi nāma karissati, gīveyyakampi nāma karissati, jaṅgheyyakampi nāma karissati, bāhantampi nāma karissati. Chinnakañca 5 bhavissati satthalūkhaṁ samaṇasāruppaṁ paccatthikānañca anabhijjhitaṁ. 6 Anujānāmi bhikkhave, chinnakaṁ saṅghāṭiṁ, chinnakaṁ uttarāsaṅghaṁ, chinnakaṁ antaravāsaka" nti.

38. Atha kho bhagavā rājagahe yathābhirattaṁ viharitvā yena vesāli tena cārikaṁ pakkāmi. Addasā7 kho bhagavā antarā ca rājagahaṁ antarā ca vesāliṁ addhānamaggapaṭipanne sambahule bhikkhū cīvarehi ubbhaṇḍite 8 sīsepi cīvarabhisiṁ karitvā bandhepi cīvarabhisiṁ karitvā kaṭiyāpi cīvarabhisiṁ karitvā āgacchante. Disvāna bhagavato etadahosi: "ati lahuṁ kho ime moghapurisā cīvarabāhullāya 9 [page 288] āvattā. Yannūnāhaṁ bhikkhūnaṁ cīvare sīmaṁ bandheyyaṁ. Mariyādaṁ ṭhapeyya" nti.

1. "Cīvarāni dhārenti" machasaṁ.
2. "Manussā ujjhāyanti khīyanti vipācenti seyyathāpināma gihī kāmabhoginoti.
Bhagavato etamatthaṁ ārocesuṁ. Na bhikkhave acchinnakāni cīvarāni dhāretabbāni.
Yo dhāreyya āpatti dukkaṭassātī"ti natthi sihalakkhara potthakesu."
3. "Accibandhaṁ" machasaṁ. [P T S. 4.] "Saṁvihitāni" ma nu pa
5. "Cintakaṁ" machasaṁ. 6. "Anabhicchitaṁ" machasaṁ 7. "Addasa" machasaṁ. [P T S 8.] "Ubbhaṇḍikate" si.
9. "Cīvare bāhullāya" machasaṁ. [P T S.]

[BJT Page 710]

39. Atha kho bhagavā anupubbena cārikaṁ caramāno yena vesālī tadavasari. Tatra sudaṁ bhagavā vesāliyaṁ viharati gotamake cetiye. Tena kho pana samayena bhagavā sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṁ ajjhokāse ekacīvaro nisīdi. Na bhagavantaṁ sītaṁ ahosi. Nikkhante paṭhame yāme sītaṁ bhagavantaṁ ahosi. Dutiyaṁ bhagavā cīvaraṁ pārupi. Na bhagavantaṁ sītaṁ ahosi. Nikkhante majjhime yāme sītaṁ bhagavantaṁ ahosi. Tatiyaṁ bhagavā cīvaraṁ pārupi. Na bhagavantaṁ sītaṁ ahosi. Nikkhante pacchime yāme uddhaste1 aruṇe nandimukhiyā rattiyā sītaṁ bhagavantaṁ ahosi. Catutthaṁ bhagavā cīvaraṁ pārupi. Na bhagavantaṁ sītaṁ ahosi. Atha kho bhagavato etadahosi: "yepi kho te kulaputtā imasmiṁ dhammavinaye pabbajitā sītālukā sītabhīrukā, tepi sakkonti ticīvarena yāpetu. Yannūnāhaṁ bhikkhūnaṁ cīvare sīmaṁ khandheyyaṁ, mariyādaṁ ṭhapeyyaṁ, ticīvaraṁ anujāneyya" nti.

40. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "idhāhaṁ bhikkhave, antarā ca rājagahaṁ antarā ca vesāliṁ addhānamaggapaṭipanno addasaṁ sambahule bhikkhū cīvarehi ubbhaṇḍite sīsepi cīvarabhisiṁ karitvā khandhepi cīvarabhisiṁ karitvā kaṭiyāpi cīvarabhisiṁ karitvā āgacchante. Disvāna me etadahosi: 'atilahuṁ kho ime moghapurisā cīvarabāhullāya āvattā. Yannūnāhaṁ bhikkhūnaṁ cīvare sīmaṁ bandheyyaṁ, mariyādaṁ ṭhapeyya" nti.
41. "Idhāhaṁ bhikkhave, sītāsu hemantikāsu rattīsu antaraṭṭhakāsu himapātasamaye rattiṁ ajjhokāse ekacīvaro nisīdiṁ. Na maṁ sītaṁ ahosi. Nikkante paṭhame yāme sītaṁ maṁ ahosi. Dutiyāhaṁ cīvaraṁ pārupiṁ. Na maṁ sītaṁ ahosi. Nikkhante majjhime yāme sītaṁ maṁ ahosi. Tatiyāhaṁ cīvaraṁ pārupiṁ. Na maṁ sītaṁ ahosi. Nikkhante pacchime yāme uddhaste aruṇe nandamukhiyā rattiyā sītaṁ maṁ ahosi. Catutthāhaṁ cīvaraṁ pārupiṁ. Na maṁ sītaṁ ahosi. Tassa mayhaṁ bhikkhave, etadahosi: 'yepi kho te kulaputtā imasmiṁ dhammavinaye pabbajitā sītālukā2 sītabhīrukā, tepi sakkonti ticīvarena yāpetuṁ. Yannūnāhaṁ bhikkhūnaṁ cīvare sīmaṁ bandheyyaṁ. Mariyādaṁ ṭhapeyyaṁ. [page 289] ticīvaraṁ anujāneyya'nti. Anujānāmi bhikkhave, ticīvaraṁ: diguṇaṁ saṅghāṭiṁ, ekacciyaṁ uttarāsaṅgaṁ, ekacciyaṁ antaravāsaka" nti.

42. Tena kho pana samayena chabbaggiyā bhikkhū "bhagavatā ticīvaraṁ anuññāta" nti aññeneva ticīvarena gāmaṁ pavisanti. Aññeneva ticīvarena ārāme acchanti. Aññeneva ticīvarena nahānaṁ otaranti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma chabbaggiyā bhikkhū atirekacīvaraṁ dhāressantī"ti.

1. "Uddhate" [P T S. 1.] "Dhammavinaye sītālukā" machasaṁ. [P T S.]

[BJT Page 712]

43. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave atirekacīvaraṁ dhāretabbaṁ. Yo dhāreyya, yathā dhammo kāretabbo" ti.

44. Tena kho pana samayena āyasmato ānandassa atirekacīvaraṁ uppannaṁ hoti. Āyasmā ca ānando taṁ cīvaraṁ āyasmato sāriputtassa dātukāmo hoti. Āyasmā ca sāriputto sākete viharati. Atha kho āyasmato ānandassa etadahosi: "bhagavatā paññattaṁ: 'na atireka cīvaraṁ dhāretabba'nti. Idaṁ ca me atirekacīvaraṁ uppannaṁ. Ahañcimaṁ cīvaraṁ āyasmato sāriputtassa dātukāmo. Āyasmā ca sāriputto sākete viharati. Kathannu kho mayā paṭipajjitabba" nti. Atha kho āyasmā ānando bhagavato etamatthaṁ ārocesi. "Kīva ciraṁ panānanda, sāriputto āgacchissatī " ti. "Navamaṁ vā bhagavā, divasaṁ dasamaṁ vā" ti.
45. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhaṇave, dasāhaparamaṁ atirekacīvaraṁ dhāretu" nti.

46. Tena kho pana samayena bhikkhūnaṁ atirekacīvaraṁ uppajjati. Atha kho bhikkhūnaṁ etadahosi: kathannu kho atirekacīvare paṭipajjitabba" nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, atirekacīvaraṁ vikappetu" nti.

47. Atha kho bhagavā vesāliyaṁ yathābhirattaṁ viharitvā yena bārāṇasī tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena bārāṇasī tadavasari. Tatra sudaṁ bhagavā bārāṇasiyaṁ viharati isipatane migadāye.

48. Tena kho pana samayena aññatarassa bhikkhuno antaravāsako chiddo hotī. Atha kho tassa bhikkhuno etadahosi: "bhagavatā ticīvaraṁ anuññātaṁ: dviguṇā saṅghāṭi, ekacaciyo uttarāsaṅgo, [page 290] ekacciyo antaravāsako. Ayañca me antaravāsako chiddo. Yannūnāhaṁ aggaḷaṁ acchupeyyaṁ, samantato dupaṭṭaṁ bhavissati majjhe ekacciya" nti. Atha kho so bhikkhū aggaḷaṁ acchupesi. Addasā kho bhagavā senāsana cārikaṁ āhiṇḍanto taṁ bhikkhuṁ aggaḷaṁ acchupentaṁ. Disvāna yena so bhikkhu, tenupasaṅkami. Upasaṅkamitvā taṁ bhikkhuṁ etadavoca: "kiṁ tvaṁ bhikkhu karosī" ti. "Aggaḷaṁ bhagavā acchupemī" ti. "Sādhu, sādhu, bhikkhu, sādhu kho tvaṁ bhikkhu, aggaḷaṁ acchupesī" ti.

49. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, ahatānaṁ dussānaṁ ahatakappānaṁ dviguṇaṁ saṅghāṭiṁ, ekacciyaṁ uttarāsaṅghaṁ, ekacciyaṁ antaravāsakaṁ, utuddhaṭānaṁ dussānaṁ catugguṇaṁ saṅghāṭiṁ, dviguṇaṁ uttarāsaṅghaṁ, dviguṇaṁ antaravāsakaṁ, paṁsukule yāvadatthaṁ. Pāpaṇike ussāho karaṇiyo. Anujānāmi bhikkhave aggaḷaṁ, tunnaṁ, ovaṭṭikaṁ, kaṇḍūsakaṁ, daḷhīkamma" nti.

[BJT Page 714]

50. Atha kho bhagavā bārāṇasiyaṁ yathābhirattaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

51. Atha kho visākhā migāramātā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho visākhaṁ migāramātaraṁ bhagavā dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi.

52. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho visākhā migāramātā bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

53. Tena kho pana samayena tassā rattiyā accayena cātuddīpiko mahāmegho pāvassi. Atha kho bhagavā bhikkhū āmantesi: "yathā bhikkhave, jetavane vassati, evaṁ catusu dīpesu vassati. Ovassāpetha bhikkhave, kāyaṁ. Ayaṁ pacchimako cātuddīpiko mahāmegho"ti. "Evaṁ bhante" ti kho te bhikkhū bhagavato [page 291] paṭissutvā nikkhittacīvarā kāyaṁ ovassāpenti.

54. Atha kho visākhā migāramātā paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā dāsiṁ āṇāpesi: "gaccha je, ārāmaṁ gantvā kālaṁ ārocehi: kālo bhante, niṭṭhitaṁ bhatta" nti. "Evaṁ ayye" ti kho sā dāsī visākhāya migāramātuyā paṭissutvā ārāmaṁ gantvā addasa bhikkhū nikkhittacīvare kāyaṁ ovassāpente. Disvāna "natthi ārāme bhikkhū. Ājīvakā kāyaṁ ovassāpentī" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaṁ migāramātaraṁ etadavoca:
"Natthayye, ārāme bhikkhū. Ājīvakā kāyaṁ ovassāpenti" ti.

55. Atha kho visākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaṁsayaṁ kho ayyā nikkhittacīvarā kāyaṁ ovassāpenti. Sāyaṁ bālā maññittha: natthi ārāme bhikkhū. Āvajīvakā kāyaṁ ovassāpentī" ti. Puna dāsiṁ āṇāpesi: "gaccha je, ārāmaṁ gantvā kālaṁ ārocehi: kālo bhante, niṭṭhitaṁ bhatta" nti.
56. Atha kho te bhikkhū gattāni sītiṁ karitvā1 kallakāyā cīvarāni gahetvā yathāvihāraṁ pavisiṁsu.

57. Atha kho sā dāsī ārāmaṁ gantvā bhikkhū apassantī "natthi ārāme bhikkhū. Suñño ārāmo" ti yena visākhā migāramātā tenupasaṅkami. Upasaṅkamitvā visākhaṁ migāramātaraṁ etadavoca: "natthayye, ārāme bhikkhū. Suñño ārāmo" ti.

1. "Sītikaritvā"si.

[BJT Page 716]

58. Atha kho viśākhāya migāramātuyā paṇḍitāya viyattāya medhāviniyā etadahosi: "nissaṁsayaṁ kho ayyā gattāni sītiṁ karitvā kallakāyā cīvarāni gahetvā yathāvihāraṁ paviṭṭhā. Sāyaṁ bālā maññittha: natthi ārāme bhikkhū. Suñño ārāmo" ti. Puna dāsiṁ āṇāpesi, "gaccha je, ārāmaṁ gantvā kālaṁ ārocehi: kālo bhante niṭṭhitaṁ bhatta" nti.

59. Atha kho bhagavā bhikkhū āmantesi: "sannahatha1 bhikkhave pattacīvaraṁ. Kālo bhattassā" ti. "Evaṁ bhante" ti kho te bhikkhū bhagavato paccassosuṁ.

60. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya, pasāritaṁ vā bāhaṁ sammiñjeyya, evameva jetavane antarahito visākhāya migāramātuyā koṭṭhake paturahosi. Nisīdi bhagavā paññatte āsane saddhiṁ bhikkhusaṅghena.

61. Atha kho visākhā migāramātā "acchariyaṁ vata bho! Abbhutaṁ vata bho! Tathāgatassa mahiddhikā mahānubhāvatā. Yatra hi nāma jaṇṇukamattesupi oghesu vattamānesu 2 kaṭimattesupi oghesu vattamānesu na hi [page 292] nāma ekabhikkhussapi pādāni vā 3 cīvarāni vā allāni bhavissantī" ti haṭṭhā udaggā buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekakamantaṁ nisīdi.

62. Ekamantaṁ nisinnā kho visākhā migāramātā bhagavantaṁ etadavoca: "aṭṭhāhaṁ bhante bhagavantaṁ varāni yācāmī" ti. "Atikkantavarā kho visākhe, tathāgathā" ti. "Yāni ca bhante kappiyāni yāni ca anavajjānī" ti. "Vadehi visākhe" ti. "Icchāmahaṁ bhante saṅghassa yāvajīvaṁ vassikasāṭikaṁ dātuṁ, āgantukabhattaṁ dātuṁ, gamikabhattaṁ dātuṁ, gilānabhattaṁ dātuṁ, gilānupaṭṭhākabhattaṁ dātuṁ, gilānabhesajjeṁ dātuṁ, dhuvayāguṁ dātuṁ, bhikkhunīsaṅghassa udakasāṭikaṁ dātu" nti.

63. "Kiṁ pana tvaṁ visākhe, atthavasaṁ sampassamānā tathāgataṁ aṭṭha varāni yācasī" ti. "Idhāhaṁ bhante dāsiṁ āṇāpesiṁ: 'gaccha je, ārāmaṁ. Gantvā kālaṁ ārocehi: kālo bhante, niṭṭhitaṁ bhatta' nti. Atha kho sā bhante dāsī ārāmaṁ gantvā addasa bhikkhū nikkhittacīvare kāyaṁ ovassāpente. Disvāna 'natthi ārāme bhikkhū. Ājīvakā kāyaṁ ovassāpentī' ti yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ etadavoca: 'nattheyya, ārāme bhikkhu. Ājīvakā kāyaṁ ovassāpenti'ti. Asuci bhante naggiyaṁ. Jegucchiṁ. Paṭikkūlaṁ. Imāhaṁ bhante atthavasaṁ sampassamānā icchāmi saṅghassa yāvajīvaṁ vassikasāṭikaṁ dātuṁ.

64. "Punacaparaṁ bhante āgantuko bhikkhu na vīthikusalo na gocarakusalo kilanto piṇḍāya carati. So me āgantukabhattaṁ bhuñjitvā vīthikusalo gocarakusalo akilanto piṇḍāya carissati. Imāhaṁ bhante atthavasaṁ sampassamānā icchāmi saṅghassa yāvajīvaṁ āgantukabhattaṁ dātuṁ.

1. "Sandahatha" machasaṁ. 2. "Pavattamānesu" machasaṁ. [P T S.]
3. "Pādavā" machasaṁ. [P T S]

[BJT Page 718]

65. "Puna ca paraṁ bhante, gamiko bhikkhu attano bhattaṁ pariyesamāno satthā vā vihāyissati. Yattha vā vāsaṁ gantukāmo bhavissati, tattha vikāle upagacchissati. Kilanto addhānaṁ gamissati. So me gamikabhattaṁ bhuñjitvā satthā na vihāyissati. Yattha vāsaṁ gantukāmo bhavissati, tattha kālena1 upagacchissati. Akilanto addhānaṁ gamissati. Imāhaṁ bhante, atthavasaṁ sampassamānā icchāmi saṅghassa yāvajīvaṁ gamikabhattaṁ dātuṁ.

66. "Puna ca paraṁ bhante, gilānassa bhikkhuno sappāyāni bhojanāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhattaṁ bhuttassa [page 293] ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaṁ bhante, atthavasaṁ sampassamānā icchāmi saṅghassa yāvajīvaṁ gilānabhattaṁ dātuṁ.

67. "Puna ca paraṁ bhante, gilānupaṭṭhāko bhikkhu attano bhattaṁ pariyesamāno gilānassa ussūre bhattaṁ nīharissati. Bhattacchedaṁ karissati. So me gilānupaṭṭhākabhattaṁ bhuñjitvā gilānassa kālena bhattaṁ nīharissati. Bhattacchedaṁ na karissati. Imāhaṁ bhante, atthavasaṁ sampassamānā icchāmi saṅghassa yāvajīvaṁ gilānupaṭṭhākabhattaṁ dātuṁ.

68. "Puna ca paraṁ bhante gilānassa bhikkhuno sappāyāni bhesajjāni alabhantassa ābādho vā abhivaḍḍhissati. Kālakiriyā vā bhavissati. Tassa me gilānabhesajjaṁ paribhuttaṁ ābādho nābhivaḍḍhissati. Kālakiriyā na bhavissati. Imāhaṁ bhante? Atthavasaṁ sampassasamānā icchāmi saṅghassa yāvajīvaṁ gilānabhesajjaṁ dātuṁ.

69. "Puna ca paraṁ bhante bhagavatā andhakavinde dasānisaṁse sampassamānena yāgu anuññātā. Tyāhaṁ bhante, ānisaṁse samapassamānā icchāmi saṅghassa yāvajīvaṁ dhuvayāguṁ dātuṁ.

70. "Idha bhante bhikkhuniyo aciravatiyā nadiyā vesiyāhi saddhiṁ naggā ekatitthe nahāyanti. Tā bhante vesiyo bhikkhuniyo uppaṇḍesuṁ: kinnu kho nāma tumhākaṁ ayye, daharānaṁ daharānaṁ2 brahmacariyaṁ ciṇṇena? Nanu nāma kāmā paribhuñjitabbā. Yadā jiṇṇā bhavissatha 3. Tadā bramhacariyaṁ carissatha. Evaṁ tumhākaṁ ubho atthā pariggahītā bhavissantī" ti. Tā bhante, bhikkhuniyo vesiyāhi uppaṇḍiyamānā maṅkū ahesuṁ. Asuci bhante, mātugāmassa naggiyaṁ jegucchaṁ. Paṭikkūlaṁ. Imāhaṁ bhante atthavasaṁ sampassamānā icchāmi bhikkhunīsaṅghassa yāvajīvaṁ udakasāṭikaṁ dātu" nti.

1. "Kāle" machasaṁ. 2. "Daharānaṁ" machasaṁ. 3. "Bhavissanti" [P T S.]

[BJT Page 720]

71. "Kiṁ pana tvaṁ visākhe, ānisaṁsaṁ sampassamānā tathāgataṁ aṭṭha varāni yācasī" ti. "Idha bhante disāsu vassaṁ vutthā bhikkhū sāvatthiṁ āgacchissanti bhagavantaṁ dassanāya te bhagavantaṁ upasaṅkamitvā pucchissanti: 'itthannāmo bhante bhikkhu kālakato. Tassa kā gati? Ko abhisamparāyo? Ti. Taṁ bhagavā vyākarissati sotāpattiphale vā sakadāgāmiphale vā anāgāmiphale vā arahatte vā1. Tyāhaṁ upasaṅkamitvā pucchissāmi: 'āgatapubbā nu kho bhante, tena ayyena sāvatthi'ti. Sace me vakkhanti: 'āgatapubbā tena bhikkhuno sāvatthi' ti. [page 294] niṭṭhamettha gacchissāmi: 'nissaṁsayaṁ me paribhuttaṁ2 tena ayyena vassikasāṭikā vā āgantukabhattaṁ vā gamikabhattaṁ vā gilānabhattaṁ vā gilānupaṭṭhākabhattaṁ vā gilānabhesajjaṁ vā dhuvayāgu vā'ti. Tassā me tadanussarantiyā pāmujjaṁ jāyissati. Pamuditāya pīti jāyissati. Pītamanāya kāyo passambhīssati. Passaddhakāyā sukhaṁ vedayissāmi 3. Sukhiniyā cittaṁ samādhiyissati. Sā me bhavissati indriyabhāvanā, balabhāvanā, bojjhaṅgabhāvanā. Imāhaṁ bhante ānisaṁsaṁ sampassamānā tathāgataṁ aṭṭha varāni yācāmi" ti.

72. "Sādhu sādhu visākhe, sādhu kho tvaṁ visākhe, imaṁ ānisaṁsaṁ sampassamānā tathāgataṁ aṭṭha varāni yācasi. Anujānāmi te visākhe, aṭṭha varāni" ti.

73. Atha kho bhagavā visākhaṁ migāramātaraṁ imāhi gāthāhi anumodi:

"Yā annapānaṁ dadatī pamoditā sīlūpapannā sugatassa sāvikā,
Dadāti dānaṁ abhibhuyya maccharaṁ4 sovaggikaṁ sokanudaṁ sukhāvahaṁ.

Dibbaṁ sā labhate āyuṁ āgamma maggaṁ virajaṁ anaṅgaṇaṁ,
Sā puññakāmā5 sukhinī anāmayā saggamhi kāyamhi ciraṁ pamodatī" ti.

74. Atha kho bhagavā visākhaṁ migāramātaraṁ imāhi gāthāhi anumoditvā uṭṭhāyasanā pakkāmi. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, vassikasāṭikaṁ āgantukabhattaṁ gamikabhattaṁ gilānabhattaṁ gilānupaṭṭhākabhattaṁ gilānabhesajjaṁ dhuvayāguṁ bhikkhunīsaṅghassa udakasāṭika" nti.

Visākhābhāṇavāraṁ niṭṭhitaṁ.

1. "Arahattaphale vā" [P T S. 2.] "Nissaṁsayaṁ paribhuttaṁ" sī mu.
3. "Vediyissāmi" 4. "Abhibhuya maccheraṁ" [P T S.]
5. "Dibbaṁ balaṁ sā labhate"si. Ja vi. A vi. To vi.

[BJT Page 722]

1. Tena kho pana samayena bhikkhū paṇītāni bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṁ okkamanti. Tesaṁ muṭṭhassatīnaṁ asampajānānaṁ niddaṁ okkamantānaṁ supinantena asuci muccati. Senāsanaṁ asucinā makkhīyati.

2. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṁ āhiṇḍanto addasa senāsanaṁ asucinaṁ makkhitaṁ. Disvāna āyasmantaṁ ānandaṁ āmantesi: "kiṁ etaṁ ānanda, senāsanaṁ makkhita" nti. "Etarahi bhante, bhikkhū paṇītāni [page 295] bhojanāni bhuñjitvā muṭṭhassatī asampajānā niddaṁ okkamanti. Tesaṁ muṭṭhassatīnaṁ asampajānānaṁ niddaṁ okkamantānaṁ supinantena asuci muccati. Tayidaṁ bhagavā, senāsanaṁ asucinā makkhita" nti. "Evametaṁ ānanda, evametaṁ ānanda, muccati hi ānanda, muṭṭhassatīnaṁ asampajānānaṁ niddaṁ okkamantānaṁ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaṁ okkamanti, tesaṁ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṁ ānanda anavakāso yaṁ arahato asuci mucceyyā"ti.

3. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "idhāhaṁ bhikkhave, ānandena pacchāsamaṇena senāsanacārikaṁ ābhiṇḍanto addasaṁ senāsanaṁ asucinā makkhitaṁ. Disvāna, ānandaṁ āmantesiṁ: 'kiṁ etaṁ ānanda, senāsanaṁ makkhita'nti 'etarahi bhante, bhikkhū paṇītāni bhojanāni bhu bhuñjitvā muṭṭhassatī asampajāna niddaṁ okkamanti. Tesaṁ muṭṭhassatīnaṁ asampajānānaṁ niddaṁ okkamantānaṁ supinantena asuci muccati. Tayidaṁ bhagavā, senāsanaṁ asucinā makkhita' nti. Evametaṁ ānanda, evametaṁ ānanda, muccati hi ānanda, muṭṭhassatīnaṁ asampajānānaṁ niddaṁ okkamantānaṁ supinantena asuci. Ye te ānanda, bhikkhū upaṭṭhitasatī sampajānā niddaṁ okkamanti, tesaṁ asuci na mucacati. Yepi te ānanda, puthujjanā kāmesu vītarāgā, tesampi asuci na muccati. Aṭṭhānametaṁ ānanda, anavakāso yaṁ arahato asuci mucceyyā" ti.

4. "Pañcime bhikkhave, ādīnavā muṭṭhassatissa asampajānassa niddaṁ okkamato: dukkhaṁ supati. Dukkhaṁ paṭibujjhati. Pāpakaṁ supinaṁ passatī. Devatā na rakkhanti. Asuci muccati. Ime kho bhikkhave pañca ādīnavā muṭṭhassatissa asampajānassa niddaṁ okkamato.

5. "Pañcime bhikkhave, ānisaṁsā upaṭṭhitasatissa sampajānassa niddaṁ okkamato: sukhaṁ supati. Sukhaṁ paṭibujjhati. Na pāpakaṁ supinaṁ passati. Devatā rakkhanti. Asuci na muccati. Ime kho bhikkhave, pañca ānisaṁsā upaṭṭhitasatissa sampajānassa niddaṁ okkamato. Anujānāmi bhikkhave, kāyaguttiyā cīvaraguttiyā senāsanaguttiyā nisīdana" nti.

[BJT Page 724]

6. Tena kho pana samayena atikhuddakaṁ nisīdanaṁ na sabbaṁ senāsanaṁ gopeti1. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, yāva mahantaṁ paccattharaṇaṁ ākaṅkhati, tāva mahantaṁ paccattharaṇaṁ kātu" nti.

7. Tena kho pana samayena āyasmato ānandassa upajjhāyassa āyasmato belaṭṭhisīsassa thullakacchābādho hoti. Tassa lasikāya cīvarāni kāye lagganti. Tāni bhikkhu udakena temetvā temetvā apakaḍḍhanti.

8. Addasā kho bhagavā senāsanacārikaṁ āhiṇḍanto te bhikkhū tāni cīvarāni udakena temetvā temetvā apakaḍḍhante disvāna yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: "kiṁ imassa bhikkhave, bhikkhuno ābādho" ti. "Imassa bhante, [page 296] āyasmato thullakacchābādho lasikāya cīvarāni kāye lagganti. Tāni mayaṁ udakena temetvā temetvā apakaḍḍhāmā" ti.

9. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave, yassa kaṇḍu vā piḷakā vā assāvo vā thullakacchu vā ābādho, kaṇḍupaṭicchādi" nti.

10. Atha kho visākhā migāramātā mukhapuñchanacoḷakaṁ ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho visākhā migāramātā bhagavakantaṁ etadavoca: "patigaṇhātu me bhante, bhagavā mukhapuñchanacoḷakaṁ, yaṁ mama assa dīgharattaṁ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaṁ, yaṁ mama assa dīgharattaṁ hitāya sukhāyā" ti. Paṭiggahesi bhagavā mukhapuñchanacoḷakaṁ.

11. Atha kho bhagavā visākhaṁ migāramātaraṁ dhammiyā kathāya sandassesi. Samādapesi. Samuttejesi. Sampahaṁsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

12. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmā bhikkhave, mukhapuñchana coḷaka" nti.

13. Tena kho pana samayena rojo mallo ayasmato ānandassa sahāyo hoti. Rojassa mallassa khomapilotikā āyasmato ānandassa hatthe nikkhittā hoti. Āyasmato ca ānandassa khomapilotikāya attho hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave pañcahaṅgehi samannāgatassa vissāsaṁ gahetuṁ: sandiṭṭho ca hoti, sambhatto, ālapito ca, jīvatī ca, jānāti ca - gahite me attamano bhavissati" ti. Anujānāmi bhikkhave, imehi pañcahaṅgehi samannāgatassa vissāsaṁ gahetu" nti.

1. "Saṅgopeti" machasaṁ.

[BJT Page 726]

14. Tena kho pana samayena bhikkhūnaṁ paripuṇṇaṁ hoti ticīvaraṁ. Attho ca hoti parissāvanehipi. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, parikkhāracoḷaka" nti.

15. Atha kho bhikkhūnaṁ etadahosi: "yāni tāni bhagavatā anuaññātāni ticīvaranti vā vassikasāṭikāti1 vā nisīdananti vā paccattharaṇanti vā kaṇḍupaṭicchādīti [page 297] vā mukhapuñjanacoḷanti vā parikkhāracoḷakanti vā, sabbāni tāni adhiṭṭhātabbāni nu kho? Udāhu vikappetabbānī?" Ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, ticīvaraṁ adhiṭṭhātuṁ, na vikappetuṁ. Vassikasāṭikaṁ vassānaṁ catumāsaṁ adhiṭṭhātuṁ, tato paraṁ vikappetuṁ. Nisīdanaṁ adhiṭṭhātuṁ na vikappetuṁ. Paccattharaṇaṁ adhiṭṭhātuṁ, na vikappetuṁ. Kaṇḍupaṭicchādiṁ yāva ābādhā adhiṭṭhātuṁ, tatoparaṁ vikappetuṁ, mukhapuñchanacoḷakaṁ adhiṭṭhātuṁ, na vikappetuṁ. Parikkhāra coḷakaṁ adhiṭṭhātuṁ, na vikappetu" nti. Atha kho bhikkhūnaṁ etadahosi: "kittakaṁ pacchimaṁ nu kho cīvaraṁ vikappetabba" nti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, āyāmena aṭṭhaṅgulaṁ sugataṅgulena caturaṅgulavitthataṁ pacchimaṁ cīvaraṁ vikappetu" nti.

16. Tena kho pana samayena āyasmato mahākassapassa paṁsukūlakato garuko hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, suttalūkhaṁ kātu" nti. Vikaṇṇo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, vikaṇṇaṁ uddharitu" nti. Suttā okirīyanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, anuvātaṁ parihaṇḍaṁ āropetu" nti. Tena kho pana samayena saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, aṭṭhapadakaṁ kātu" nti.

17. Tena kho pana samayena aññatarassa bhikkhuno ticīvare kayiramāne sabbaṁ chinnakaṁ nappahoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, dve chinnakāni, ekaṁ acchinnaka" nti. Dve chinnakāni ekaṁ acchinnakaṁ nappahoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave dve acchinnakāni. Ekaṁ chinnaka" nti. Dve acchinnakāni ekaṁ chinnakaṁ nappahoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, anvādhikampi āropetuṁ. Na ca bhikkhave, sabbaṁ acchinnakaṁ dhāretabbaṁ. Dhāreyya, āpatti dukkaṭassā" ti.

18. Tena kho pana samayena aññaratassa bhikkhuno bahuṁ cīvaraṁ uppannaṁ hoti. So ca taṁ cīvaraṁ mātāpitunnaṁ2 dātukāmo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Mātāpitaroti kho3 bhikkhave, vadamāne 4 kiṁ vadeyyāma. Anujānāmi [page 298] bhikkhave, mātāpitunnaṁ dātuṁ. Na ca bhikkhave saddhādeyyaṁ vinipātetabbaṁ. Yo vinipāteyya, āpatti dukkaṭassā" ti.

1. "Sāṭikāni" ja vi. To vi. 1. "Sāṭakāni" a vi.
2. "Mātāpitūnaṁ" machasaṁ. A vi. To vi.
3. "Mātāpitūnaṁ kho" ti dissate ekaccesu sīhalakkharapotthakesu.
4. "Dadamāne" machasaṁ. [P T S.] To vi.
4. "Dadamāno ja vi. "Vadamāno" katthaci

[BJT Page 728]

19. Tena kho pana samayena aññataro bhikkhu andhavane cīvaraṁ nikkhipitvā santaruttarena gāmaṁ piṇḍāya pāvisi. Coraṁ taṁ cīvaraṁ avahariṁsu. So bhikkhu duccoḷo hoti lūkhacīvaro. Bhikkhū evamāhaṁsu: "kissa tvaṁ āvuso, duccoḷo lūkhacīvaro" ti. Idhāhaṁ1 āvuso, andhavane cīvaraṁ nikkhipitvā santaruttarena gāmaṁ piṇḍāya pāvisiṁ. Corā taṁ cīvaraṁ avahariṁsu. Tenāhaṁ duccoḷo lūkhacīvaro"ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave, santaruttarena gāmo pavisitabbo. Yo paviseyya, āpatti dukkaṭassā" ti.

20. Tena kho pana samayena āyasmā ānando asatiyā santaruttarena gāmaṁ piṇḍāya pāvisi. Bhikkhū āyasmantaṁ ānandaṁ etadavocuṁ: "nanu kho āvuso ānanda, bhagavatā paññattaṁ 'na santaruttarena gāmo pavisitabbo' ti. Kissa tvaṁ āvuso santaruttarena gāmaṁ paviṭṭho? Ti. "Saccaṁ āvuso, bhagavatā paññattaṁ 'na santaruttarena gāmo pavisitabbo' ti. Api cāhaṁ asatiyā paviṭṭho" ti.
21. Bhagavato etamatthaṁ ārocesuṁ "pañcime bhikkhave, paccayā saṅghāṭiyā nikkhepāya: gilāno vā hoti. Vassikasaṅketaṁ vā hoti. Nadipāragataṁ2 vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṁ vā hoti. Ime kho bhikkhave, pañca paccayā saṅghāṭiyā nikkhepāya.

22. "Pañcime bhikkhave, paccayā uttarāsaṅghassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaṁ vā hoti. Nadīpāragataṁ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṁ vā hoti. Ime kho bhikkhave, pañca paccayā uttarāsaṅghassa nikkhepāya.

23. "Pañcime bhikkhave, paccayā antarāvāsakassa nikkhepāya: gilāno vā hoti. Vassikasaṅketaṁ vā hoti. Nadīpāragataṁ vā hoti. Aggaḷaguttivihāro vā hoti. Atthatakaṭhinaṁ vā hoti. Ime kho bhikkhave, pañca paccayā antarāvāsakassa nikkhepāya.
24. "Pañcime bhikkhave, paccayā vassikasāṭikāya nikkhepāya: gilāno vā hoti. Nissīmagataṁ3 vā hoti. Nadīpāragataṁ vā hoti. Aggaḷagutti vihāro vā hoti. Vassikasāṭikā akatā vā hoti vippakatā vā. Ime kho bhikkhave, pañca paccayā vassikasāṭikāya nikkhepāyā"ti.

25. Tena kho pana samayena aññataro bhikkhu eko vassaṁ vasi. Tattha manussā "saṅghassa demā"ti cīvarāni adaṁsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ catuvaggo pacchimo saṅghoti. Ahañcamhi ekako. Ime ca [page 299] manussā saṅghassa demā' ti cīvarāni adaṁsu. Yannūnāhaṁ imāni saṅghikāni cīvarāni sāvatthiṁ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṁ gantvā bhagavato etamatthaṁ ārocesi. "Tuyheva bhikkhu, tāni cīvarāni yāva kaṭhinassa ubabhārāyā" ti.

1. "Sohanti katthaci" 2. "Nadīpāraṁ gantuṁ vā" machasaṁ. [P T S.]
3. "Nissīmaṁ gantuṁ" machasaṁ. [P T S.]

[BJT Page 730]

26. "Idha pana bhikkhave, bhikkhu ekako vassaṁ vasati. Tattha manussā 'saṅghassa demā' ti cīvarāni denti. Anujānāmi bhikkhave, tasseva tāni cīvarāni yāva kaṭhinassa ubbhārāyā" ti.

27. Tena kho pana samayena aññataro bhikkhu utukālaṁ eko vasi. Tattha manussā "saṅghassa demā" ti cīvarāni adaṁsu. Atha kho tassa bhikkhuno etadahosi: "bhagavatā paññattaṁ 'catuvaggo pacchimo saṅgho' ti. Ahañcamhi ekako. Ime ca manussā 'saṅghassa demā' ti cīvarāni adaṁsu. Yannūnāhaṁ imāni saṅghikāni cīvarāni sāvatthiṁ hareyya" nti. Atha kho so bhikkhu tāni cīvarāni ādāya sāvatthiṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, sammukhībhūtena saṅghena bhājetuṁ."

28. "Idha pana bhikkhave, bhikkhu utukālaṁ ekako vasati. Tattha manussā 'saṅghassa demā'ti cīvarāni denti. Anujānāmi bhikkhave, tena bhikkhunā tāni cīvarāni 'adhiṭṭhātuṁ mayhaṁ imāni cīvarānī'ti. Tassa ce bhikkhave, bhikkhuno taṁ cīvaraṁ anadhiṭṭhite añño bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taṁ cīvaraṁ bhājiyamāne apātite kuse aññe bhikkhu āgacchati, samako dātabbo bhāgo. Tehi ce bhikkhave, bhikkhūhi taṁ cīvaraṁ bhājiyamāne pātite kuse aññe bhikkhu āgacchati, na akāmā dātabbo bhāgo" ti.

29. Tena kho pana samayena dve bhātukā1 therā āyasmā ca isidāso āyasmā ca isibhaddo sāvatthiyaṁ vassaṁ vutthā aññataraṁ gāmakāvāsaṁ agamaṁsu. Manussā "cirassāpi therā āgatā"ti sacīvarāni bhattāni akaṁsu 2. Āvāsikā bhikkhū there pucchiṁsu: "imāni bhante saṅghikāni cīvarāni there āgamma uppannāni. Sādiyissanti therā bhāga" nti. Therā evamāhaṁsu: "yathā kho mayaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāma, tumhākaṁyevetāni3 cīvarāni yāva kaṭhinassa ubbhārāyā"ti.

30. Tena kho pana samayena tayo bhikkhū rājagahe vassaṁ vasanti. Tattha manussā "saṅghassa demā" ti cīvarāni denti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā [page 300] paññattaṁ 'catuvaggo pacchimo saṅgho'ti. Mayañcamha tayo janā. Ime ca manussā 'saṅghassa demā'ti cīvarāni denti. Kathannu kho amhe hi paṭipajjitabba" nti.

31. Tena kho pana samayena sambahulā therā āyasmā ca nīlavāsī, āyasmā ca sāṇavāsī, āyasmā ca gopako, āyasmā ca bhagu, āyasmā ca eḷikasandāno pāṭaliputte viharanti kukkuṭārāme. Atha kho te bhikkhū pāṭaliputtaṁ gantvā there pucchiṁsu. Therā evamāhaṁsu: "yathā kho mayaṁ āvuso, bhagavatā dhammaṁ desitaṁ ājānāma, tumaṁhākaṁ yeva tāni cīvarāni yāva kaṭhinassa ubabhārāyā"ti.

1. "Bhātikā" machasaṁ. 2. "Adaṁsu" machasaṁ [P T S. 3.] "Tumhākaṁ yeva tāni" machasaṁ [P T S]

[BJT Page 732]

32. Tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṁ vassaṁ vuttho aññataraṁ gāmakāvāsaṁ agamāsi. Tattha bhikkhū 1 cīvaraṁ bhājetukāmā sannipatiṁsu. Te evamāhaṁsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga? Nti. "Āmāvuso sādiyissāmī" ti. Tato cīvarabhāgaṁ gahetvā aññaṁ āvāsaṁ agamāsi. Tatthapi bhikkhū cīvaraṁ bhājetukāmā sannipatiṁsu. Tepi evamāhaṁsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti? "Āmāvuso sādiyissāmī' ti tatopi cīvarabhāgaṁ gahetvā aññaṁ āvāsaṁ agamāsi. Tatthapi bhikkhū cīvaraṁ bhājetukāmā sannipatiṁsu. Tepi evamāhaṁsu: "imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti?" "Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaṁ gahetvā mahantaṁ cīvarabhaṇḍiyaṁ 2 ādāya punadeva sāvatthiṁ paccāgañchi.

33. Bhikkhū evamāhaṁsu: "mahāpuññesi tvaṁ āvuso upananda, bahuṁ te cīvaraṁ uppannanti. " "Kuto me āvuso puññaṁ? Idhāhaṁ āvuso sāvatthiyaṁ vassaṁ vuttho aññataraṁ gāmakāvāsaṁ agamāsiṁ. Tattha bhikkhū cīvaraṁ bhājetukāmā sannipatiṁsu. Te maṁ3 evamāhaṁsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāga nti. ' 'Āmāvuso sādiyissāmī' ti tato cīvarabhāgaṁ gahetvā aññaṁ āvāsaṁ agamāsiṁ. Tatthapi bhikkhū cīvaraṁ bhājetukāmā sananipatiṁsu. Temi maṁ evamāhaṁsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ' 'Āmāvuso sādiyissāmī" ti tatopi cīvarabhāgaṁ gahetvā aññaṁ [page 301] āvāsaṁ agamāsiṁ. Tatthapi bhikkhū cīvaraṁ bhājetukāmā sannipatiṁsu. Tepi maṁ evamāhaṁsu: 'imāni kho āvuso saṅghikāni cīvarāni bhājiyissanti. Sādiyissasi bhāganti. ' 'Āmāvuso sādiyissāmī' ti tatopi cīvarabhāgaṁ aggahesiṁ. Evaṁ me bahuṁ cīvaraṁ uppanna" nti.

34. "Kiṁ pana tvaṁ āvuso upananda, aññatra vassaṁ vuttho aññatra cīvarabhāgaṁ sādiyī"ti 4 "evamāvuso"ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma āyasmā upanando sakyaputto aññatra vassaṁ vuttho aññatra cīvarabhāgaṁ sādiyissatī" ti.

35. Bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira tvaṁ upananda, aññatra vassaṁ vuttho aññatra cīvarabhāgaṁ sādiyī" ti. "Saccaṁ bhagavā". Vigarahi buddho bhagavā: "kathaṁ hi nāma tvaṁ moghapurisa, aññatra vassaṁ vuttho aññatra cīvarabhāgaṁ sādiyissasi, netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: na bhikkhave aññatra vassaṁ vutthena aññatra cīvarabhāgo sādiyitabbo. Yo sādiyeyya āpatti dukkaṭassā" ti.

36. Tena kho pana samayena āyasmā upanando sakyaputto eko dvīsu āvāsesu vassaṁ vasi "evaṁ me bahuṁ cīvaraṁ uppajjissatī" ti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "kathannu kho āyasmato upanandassa sakyaputtasasa cīvarapaṭiviṁso dātabbo" ti. Bhagavato etamatthaṁ ārocesuṁ. "Detha bhikkhave, moghapurisassa ekādhippāyaṁ."

1. "Tattha ca bhikkhū" machasaṁ. 2. "Bhaṇḍikaṁ" machasaṁ. [P T S.]
3. "Tepimaṁ [P T S.] A vi. Ja vi. To vi.
4. "Sādiyissati" to vi. Ma nu pa. Ja vi.

[BJT Page 734]

37. "Idha pana bhikkhave, bhikkhu eko dvīsu āvāsesu vassaṁ vasati 'evaṁ me bahuṁ cīvaraṁ uppajjissatī' ti. Sace amutra upaḍḍhaṁ vasati, amutra upaḍḍhaṁ vasati, amutra upaḍḍho, amutra upaḍḍho cīvarapaṭiviṁso dātabbo. Yattha vā pana bahutaraṁ vasati, tato cīvarapaṭiviṁso dātabbo"ti.

38. Tena kho pana samayena aññatarassa bhikkhuno kucchivikārābādho hoti. So sake muttakarīse paḷipanno seti. Atha kho bhagavā āyasmatā ānandena pacchāsamaṇena senāsanacārikaṁ āhiṇḍanto yena tassa bhikkhuno vihāro tenupasaṅkami.

39. Addasā kho bhagavā taṁ bhikkhuṁ sake muttakarīse paḷipannaṁ semānaṁ1. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṁ bhikkhuṁ etadavoca: "kiṁ te bhikkhu, ābādho" ti. "Kucchivikāro me bhagavā" ti. "Atthi pana te bhikkhu, upaṭṭhāko" ti. "Natthi bhagavā" ti. [page 302] "kissaṁ taṁ bhikkhū na upaṭṭhentī" ti 2. "Ahaṁ kho bhante bhikkhūnaṁ akārako. Tena maṁ bhikkhū na upaṭṭhentī" ti.

40. Atha kho bhagavā āyasmantaṁ ānandaṁ āmantesi: "gacchānanda, udakaṁ āhara. Imaṁ bhikkhuṁ nahāpessāmā" ti. "Evaṁ bhante" ti kho āyasmā ānando bhagavato paṭissutvā udakaṁ āhari. Bhagavā udakaṁ āsiñci. Āyasmā ānando paridhovi. Bhagavā sīsato aggahesi. Āyasmā ānando pādato. Uccāretvā mañcake nipātesuṁ.

41. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: "atthi bhikkhave, amukasmiṁ vihāre bhikkhu gilāno" ti. "Atthi bhagavā"ti. "Kiṁ tassa bhikkhave, bhikkhuno ābādho" ti. Tassa bhante āyasmato kucchivikārābādho" ti. "Atthi pana bhikkhave, tassa bhikkhuno upaṭṭhāko"ti. "Natthi bhagavā" ti. "Kissaṁ taṁ bhikkhū na upaṭṭhentī" ti. "Eso bhante, bhikkhū bhikkhūnaṁ akārako. Tena taṁ bhikkhū na upaṭṭhentī" ti.

42. "Natthi vo bhikkhave, mātā, natthi pitā, ye vo upaṭaṭhaheyyuṁ. Tumhe ce bhikkhave, aññamaññaṁ na upaṭṭhahissatha, atha ko carahi upaṭṭhahissati. Yo bhikkhave, maṁ upaṭṭhaheyya, so gilānaṁ upaṭṭhaheyya. Sace upajjhāyo hoti, upajjhāyena yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṁ. Sace ācariyo hoti, ācariyena yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṁ. Sace saddhivihāriko hoti, saddhivihārikena yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṁ. Sace antevāsiko hoti, antevāsikena yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa
Āgametabbaṁ. Sace samānupajjhāyako hoti, samānupajjhāyakena yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṁ. Sace samānācariyako hoti, samānācariyakena yāvajīvaṁ upaṭṭhātabbo. Vuṭṭhānamassa āgametabbaṁ. Sace na hoti upajjhāyo vā ācariyo vā saddhivihāriko vā antevāsiko vā samānupajjhāyako vā samānācariyako vā, saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, āpatti dukkaṭassa.

1. "Sayamānaṁ" machasaṁ [P T S 2.] "Upaṭṭhahanti" machasaṁ.

[BJT Page 736]

43. "Pañcahi bhikkhave, aṅgehi samannāgato gilāno dūpaṭṭho hoti: asappāyakārī hoti, sappāye mattaṁ na jānāti, bhesajjaṁ na paṭisevitaṁ hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṁ ābādhaṁ nāvīkattā hoti abhikkamantaṁ vā abhikkamatī ti paṭikkamantaṁ vā paṭikkamatī ti ṭhitaṁ vā ṭhitoti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ1 kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ anadhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno dūpaṭṭho hoti.

44. "Pañcahi [page 303] bhikkhave, aṅgehi samannāgato gilāno sūpaṭṭho hoti: sappāyakārī hoti, sappāye mattaṁ jānāti, bhesajjaṁ paṭisevitā hoti, atthakāmassa gilānupaṭṭhākassa yathābhūtaṁ ābādhaṁ ācīkattā hoti abhikkamantaṁ vā abhikkamatīti paṭikkamantaṁ vā paṭikkamatīti ṭhitaṁ vā ṭhito' ti, uppannānaṁ sārīrikānaṁ vedanānaṁ dukkhānaṁ tippānaṁ kharānaṁ kaṭukānaṁ asātānaṁ amanāpānaṁ pāṇaharānaṁ adhivāsakajātiko hoti, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilāno sūpaṭṭho hoti.

45. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhākenā nālaṁ gilānaṁ upaṭṭhātuṁ: na paṭibalo hoti bhesajjaṁ saṁvidhātuṁ, sappāyasappāyaṁ na jānāti asappāyaṁ upanāmeti sappāyaṁ apanāmeti, āmisantaro gilānaṁ upaṭṭhāti no mettacitto, jegucchi hoti uccāraṁ vā passāvaṁ vā kheḷaṁ vā vantaṁ vā nīhātuṁ, na paṭibalo hoti gilānaṁ kālena kālaṁ dhammiyā kathāya sandassetuṁ samādapetuṁ samuttejetuṁ sampahaṁsetuṁ, imehi kho bhikkhave, pañcahaṅgehi samannāgato gilānupaṭṭhāko nālaṁ gilānaṁ upaṭṭhātuṁ.

46. "Pañcahi bhikkhave, aṅgehi samannāgato gilānupaṭṭhāko alaṁ gilānaṁ upaṭṭhātuṁ: paṭibalo hoti bhesajjaṁ saṁvidhātuṁ, sappāyāsappāyaṁ jānāti asappāyaṁ apanāmeti sappāyaṁ apanāmeti sappāyaṁ upanāmeti, mettacitto gilānaṁ upaṭṭhāti no āmisantaro, ajegucchi hoti uccāraṁ vā passāvaṁ vā kheḷaṁ vā vantaṁ vā nīhātuṁ, paṭibalo hoti gilānaṁ kālena kālaṁ dhammiyā kathāya sandassetuṁ samādapetu samuttejetuṁ sampahaṁsetu, imehi kho bhikkhave, pañcahaṅgegahi samannāgato gilānupaṭṭhako alaṁ gilānaṁ upaṭṭhātu" nti.

47. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Te aññataraṁ āvāsaṁ upagacchiṁsu. Tattha aññataro bhikkhu gilāno hoti. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "bhagavatā kho āvuso gilānupaṭṭhānaṁ vaṇṇitaṁ. Handa mayaṁ āvuso imaṁ bhikkhuṁ upaṭṭhemā" ti 2 te taṁ upaṭṭhahiṁsu. So tehi upaṭṭhiyamāno3 kālamakāsi.

1. "Tibbānaṁ" machasaṁ. [P T S.] To vi. Ma nu pa.
2. "Upaṭṭhahemāti" machasaṁ. 3. "Upaṭṭhahiyamāno" ma cha saṁ. [P T S.]

[BJT Page 738]

48. Atha kho te bhikkhū tassa bhikkhuno pattacīvaraṁ ādāya sāvatthiṁ gantvā bhagavato etamatthaṁ ārocesuṁ. Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave saṅghena ticīvaraṁ [page 304] ca pattaṁ ca gilānupaṭṭhakānaṁ dātuṁ.

49. "Evañca pana bhikkhave, dātabbaṁ: tena gilānupaṭṭhākena bhikkhunā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'itthannāmo bhante bhikkhu kālakato. Idaṁ tassa ticīvaraṁ ca patto cā' ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: "suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaṁ tassa ticīvarañca patto ca. Yadi saṅghassa pattakallaṁ, saṅgho imaṁ ticīvarañca pattañca gilānupaṭṭhākānaṁ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo bhikkhu kālakato. Idaṁ tassa ticīvarañca patto ca. Saṅgho imaṁ ticīvarañca pattañca gilānupaṭṭhākānaṁ deti. Yassāyasmato khamati imassa ticīvarassa ca pattassa ca gilānupaṭṭhākānaṁ dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṁ idaṁ saṅghena ticīvarañca patto ca gilānupaṭṭhākānaṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī" ti.

50. Tena kho pana samayena aññataro sāmaṇero kālakato hoti. Bhagavato etamatthaṁ ārocesuṁ. "Sāmaṇerassa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena cīvarañca pattaṁ ca gilānupaṭṭhākānaṁ dātuṁ."

51. "Evañca pana bhikkhave, dātabbaṁ: tena gilānupaṭṭhākena bhikkhunā saṅghaṁ upasaṅkamitvā evamassa vacanīyo: 'itthannāmo bhante, sāmaṇero kālakato. Idaṁ tassa cīvarañca patto cā' ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo: 'suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaṁ tassa cīvarañca patto ca. Yadi saṅghassa pattakallaṁ, saṅgho imaṁ cīvarañca pattañca gilānupaṭṭhakānaṁ dadeyya. Esā ñatti. Suṇātu me bhante saṅgho. Itthannāmo sāmaṇero kālakato. Idaṁ tassa cīvarañca patto ca. Saṅgho imaṁ cīvarañca pattañca gilānupaṭṭhākānaṁ deti. Yassāyasmato khamati imassa cīvarassa ca pattassa ca gilānupaṭṭhākānaṁ dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinnaṁ idaṁ saṅghena cīvarañca patto ca gilānupaṭṭhākānaṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī" ti.

52. Tena kho pana samayena aññataro bhikkhu ca sāmaṇero ca gilānaṁ upaṭṭhahiṁsu. So tehi upaṭṭhiyamāno kālamakāsi. Atha kho tassa gilānupaṭṭhākassa bhikkhuno etadahosi: [page 305] "kathannu kho gilānupaṭṭhākassa sāmaṇerassa cīvarapaṭiviṁso dātabbo" ti: bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, gilānupaṭṭhākassa sāmaṇerassa samakaṁ paṭiviṁsaṁ dātu" nti.

[BJT Page 740]

53. Tena kho pana samayena aññataro bhikkhu bahubhaṇḍo bahuparikkhāro kālakato hoti. Bhagavato etamatthaṁ ārocesuṁ. "Bhikkhussa bhikkhave, kālakate saṅgho sāmi pattacīvare. Api ca gilānupaṭṭhākā bahukārā. Anujānāmi bhikkhave, saṅghena ticīvarañca pattañca gilānupaṭṭhākānaṁ dātuṁ. Yaṁ tattha lahubhaṇḍaṁ lahuparikkhāraṁ, taṁ sammukhībhūtena saṅghena bhājetuṁ. Yaṁ tattha garubhaṇḍaṁ garuparikkhāraṁ, taṁ āgatānāgatassa cātuddisassa saṅghassa avissajjikaṁ avebhaṅgika" nti.

54. Tena kho pana samayena aññataro bhikkhu naggo hutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṁ bhante naggiyaṁ anekapariyāyena appicchatāya santuṭṭhiyā1 sallekhāya dhutattāya 2 pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ naggiyaṁ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ. Akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, naggiyaṁ titthiyasamādānaṁ samādiyissasi?. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, naggiyaṁ titthiyasamādānaṁ samādiyitabbaṁ. Yo samādiyeyya, āpatti thullaccayassā"ti.

55. Tena kho pana samayena aññataro bhikkhu kusacīraṁ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṁ bhante, kusacīraṁ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu [page 306] bhante, bhagavā bhikkhūnaṁ kusacīraṁ anujānātū" ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, kusacīraṁ titthiyadhajaṁ dhāressasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, kusacīraṁ titthiyadhajaṁ dhāretabbaṁ. Yo dhāreyya, āpatti thullaccayassā" ti.
Tena kho pana samayena aññataro bhikkhu vākacīraṁ nivāsetvā yena bhagava tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṁ bhante, vākavīraṁ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ vākacīraṁ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, vākacīraṁ titthiyadhajaṁ dhāressasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, vākacīraṁ titthiyadhajaṁ dhāretabbaṁ. Yo dhāreyya, āpatti thullaccayassā"ti. Tena kho pana samayena aññataro bhikkhu valakacīraṁ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṁ bhante, phalakavīraṁ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ phalakacīraṁ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, phalakacīraṁ titthiyadhajaṁ dhāressasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, phalakacīraṁ titthiyadhajaṁ dhāretabbaṁ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu kesakambalaṁ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṁ bhante, kesakambalaṁ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ kesakakambalaṁ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, kesakambalaṁ titthiyadhajaṁ dhāressasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, kesakambalaṁ titthiyadhajaṁ dhāretabbaṁ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu vālakambalaṁ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṁ bhante, vālakambalaṁ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ vālakambalaṁ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, vālakambalaṁ titthiyadhajaṁ dhāressasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, vālakambalaṁ titthiyadhajaṁ dhāretabbaṁ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu ulūkapakkhaṁ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṁ bhante, ulūkapakkhaṁ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ ulūkapakkhaṁ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, ulūkapakkhaṁ titthiyadhajaṁ dhāressasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, ulūkapakkhaṁ titthiyadhajaṁ dhāretabbaṁ. Yo dhāreyya, āpatti thullaccayassā"ti.
Tena kho pana samayena aññataro bhikkhu ajinakkhipaṁ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Idaṁ bhante, ajinakkhipaṁ anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ jinakkhipaṁ anujānātū"ti. Vigarahi buddho bhagavā: "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa, ajinakkhipaṁ titthiyadhajaṁ dhāressasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, ajinakkhipaṁ titthiyadhajaṁ dhāretabbaṁ. Yo dhāreyya, āpatti thullaccayassā"ti. 1. "Santuṭṭhitāya" ma cha saṁ. 2. "Dhutatāya" machasaṁ.

[BJT Page 742]
56. Tena kho pana samayena aññataro bhikkhu akkanāḷaṁ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaṁ bhante akkanāḷo anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ akkanāḷaṁ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ. Akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa akkanāḷaṁ nivāsessasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, akkanāḷo nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.
Tena kho pana samayena aññataro bhikkhu potthakaṁ nivāsetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: "bhagavā bhante, anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādī. Ayaṁ bhante potthako anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutattāya pāsādikatāya apacayāya viriyārambhāya saṁvattati. Sādhu bhante, bhagavā bhikkhūnaṁ potthakaṁ anujānātū" ti. Vigarahi buddho bhagavā "ananucchaviyaṁ moghapurisa, ananulomikaṁ. Appatirūpaṁ. Assāmaṇakaṁ. Akappiyaṁ. Akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa potthakaṁ nivāsessasi. Netaṁ moghapurisa, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, potthako nivāsetabbo. Yo nivāseyya, āpatti dukkaṭassā" ti.
57. Tena kho pana samayena chabbaggiyā bhikkhū sabbanīlakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā sabbanīlakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbapītakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā sabba pītakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino"ti.
Tena kho pana samayena chabbaggiyā bhikkhū sabbalohitakāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā sabba lohitakāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbamañjeṭṭhikāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi samaṇā sakyaputtiyā sabbamañjeṭṭhikāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbakaṇhāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā sabbakaṇahāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū sabbamahāraṅgarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi samaṇā sakyaputtiyā sabbamahāraṅgarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.
Tena kho pana samayena chabbaggiyā bhikkhu sabbamahānāmarattāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā sabbamahānāmarattāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū acchinnadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi samaṇā sakyaputtiyā acchinnadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.
Tena kho pana samayena chabbaggiyā bhikkhu dīghadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā dīghadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū pupphadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi samaṇā sakyaputtiyā pupphadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu phaṇadasāni cīvarāni dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyāvaṇadasāni cīvarāni dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū kañcukaṁ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi samaṇā sakyaputtiyā kañcukaṁ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhu tirīṭakaṁ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā tirīṭakaṁ dhāressanti, seyyathāpi gihī kāmabhogino" ti.

Tena kho pana samayena chabbaggiyā bhikkhū veṭhanaṁ dhārenti. Manussā ujjhāyanti. Khīyanti. Vipācenti: "kathaṁ hi samaṇā sakyaputtiyā veṭhanaṁ dhāressanti, seyyathāpi gihī kāmabhogino" ti.
58. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave sabbanīlakāni cīvarāni dhāretabbāni. Na sabba pītakāni cīvarāni dhāretabbāni. Na sabbalohitakāni cīvarāni dhāretabbāni. Na sabbamañjeṭṭhakāni cīvarāni dhāretabbāni. Na sabbakaṇhāni cīvarāni dhāretabbāni. Na sabbamahāraṅgarattani cīvarāni dhāretabbāni. Na sabbamahānāmarattāni cīvarāni dhāretabbāni. Na acchinnadasāni cīvarāni dhāretabbāni. Na dīghadasāni cīvarāni dhāretabbāni. Na pupphadasāni cīvarāni dhāretabbāni. Na phaṇadasāni cīvarāni dhāretabbāni. Na kañcukaṁ dhāretabbaṁ. Na tirīṭakaṁ dhāretabbaṁ. Na veṭhanaṁ dhāretabbaṁ. Yo dhāreyya, āpatti dukkaṭassā" ti.

59. Tena kho pana samayena vassaṁ vutthā bhikkhu anuppanne [page 307] cīvare pakkamantipi. Vibbhamantipi. Kālampi karonti. Sāmaṇerāpi paṭijānānti. Sikkhaṁ paccakkhātakāpi paṭijānanti. Antimavatthuṁ ajjhāpannakāpi paṭijānanti. Ummattakāpi paṭijānanti. Khittacittāpi paṭijānanti. Vedanaṭṭāpi paṭijānanti. Āpattiyā adassane ukkhittakāpi paṭijānanti. Āpattiyā appaṭikamme ukkhittakāpi paṭijānanti. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti. Paṇḍakāpi paṭijānanti. Theyyasaṁvāsakāpi paṭijānanti. Titthiyapakkantakāpi paṭijānanti. Tiracchānagatāpi paṭijānanti. Mātughātakāpi paṭijānanti. Pitughātakāpi paṭijānanti. Arahantaghātakāpi paṭijānanti. Bhikkhunīdūsakāpi paṭijānanti. Saṅghabhedakāpi paṭijānanti. Lohituppādakāpi paṭijānanti. Ubhatobyañjanakāpi paṭijānanti.

60. Bhagavato etamatthaṁ ārocesuṁ. "Idha pana bhikkhave, vassaṁ vuttho bhikkhu anuppanne cīvare pakkamati, sante patirūpe gāhake dātabbaṁ.
61. "Idha pana bhikkhave, vassaṁ vuttho bhikkhu anuppanne cīvare vibbhamati, kālaṁ karoti, sāmaṇero paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, saṅgho sāmi. 62. "Idha pana bhikkhave, vassaṁ vuttho bhikkhu anuppanne cīvare ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṁ.

63. "Idha pana bhikkhave, vassaṁ vuttho bhikkhu anuppanne cīvare paṇḍako paṭijānāti, theyyasaṁvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi.

64. "Idha pana bhikkhave, vassaṁ vuttho bhikkhu uppanne cīvare abhājite pakkamati, sante patirūpe gāhake dātabbaṁ.

65. "Idha pana bhikkhave, vassaṁ vuttho bhikkhu uppanne cīvare abhājite vibbhamati, kālaṁ karoti, sāmaṇero paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, saṅgho sāmi.

66. "Idha pana bhikkhave, vassaṁ vuttho bhikkhu uppanne cīvare abhājite ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti, sante patirūpe gāhake dātabbaṁ.

67. "Idha pana bhikkhave, vassaṁ vuttho bhikkhu uppanne cīvare abhājite paṇḍako paṭijānāti, theyyasaṁvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdūsako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmi."

[BJT Page 746]

68. "Idha pana bhikkhave, vassaṁ vutthānaṁ bhikkhūnaṁ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṁ pakkhe udakaṁ denti, ekasmiṁ pakkhe cīvaraṁ denti 'saṅghassa demā' ti, saṅghessevetaṁ.

69. "Idha pana bhikkhave, vassaṁ vutthānaṁ bhikkhūnaṁ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṁ pakkhe udakaṁ denti, tasmiṁ yeva pakkhe cīvaraṁ denti [308] saṅghassa demā' ti, saṅghassecetaṁ.

70. "Idha pana bhikkhakeva, vassaṁ vutthānaṁ bhikkhūnaṁ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṁ pakkhe udakaṁ denti, ekasmiṁ pakkhe cīvaraṁ denti 'pakkhassa demā'ti, pakkhassevetaṁ.

71. "Idha pana bhikkhave, vassaṁ vutthānaṁ bhikkhūnaṁ anuppanne cīvare saṅgho bhijjati, tattha manussā ekasmiṁ pakkhe udakaṁ denti, tasmiṁ yeva pakkhe cīvaraṁ denti 'pakkhassa demā' ti, pakkhassevetaṁ.

72. "Idha pana bhikkhave, vassaṁ vutthānaṁ bhikkhūnaṁ uppanne cīvare abhājite saṅgho bhijjati, sabbesaṁ samakaṁ bhājetabba" nti.

73. Tena kho pana samayena āyasmā revato aññatarassa bhikkhuno hatthe āyasmato sāriputtassa cīvaraṁ pāhesi: "imaṁ cīvaraṁ therassa dehī"ti. Atha kho so bhikkhu antarāmagge āyasmato revatassa vissāsā taṁ cīvaraṁ aggahesi. Atha kho āyasmā revato āyasmatā sāriputtena samāgantvā pucchi: "ahaṁ bhante, therassa cīvara pāhesiṁ. Sampattaṁ taṁ cīvaraṁ"nti. "Nāhantaṁ āvuso cīvaraṁ passāmī"ti. Atha kho āyasmā revato taṁ bhikkhuṁ etadavoca: "ahaṁ āvuso āyasmato hatthe therassa cīvaraṁ pāhesiṁ. Kahantaṁ cīvara" nti. "Ahambhante, āyasmato vissāsā taṁ cīvaraṁ aggahesi" nti.

74. Bhagavato etamatthaṁ ārocesuṁ. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahiṇāti: 'imaṁ cīvaraṁ itthannāmassa dehī'ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṁ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṁ.

75. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahīṇāti: 'imaṁ cīvaraṁ itthannāmassa dehī"ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṁ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṁ.

[BJT Page 748]

76. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahīṇāti: 'imaṁ cīvaraṁ itthannāmassa dehī'ti. So antarāmagge suṇāti: 'yo pahiṇāti, so kālakato'ti, tassa matakacīvaraṁ adhiṭṭhāti, svādhiṭṭhitaṁ. Yassa pahīyati, tassa vissāsā gaṇhāti, duggahītaṁ.

77. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahiṇāti: imaṁ cīvaraṁ itthannāmassa dehī'ti. So antarāmagge suṇāti: 'yassa pahīyati, so kālakato'ti, tassa matakacīvaraṁ adhiṭṭhāti dvādhiṭṭhitaṁ. Yo pahiṇāti, tassa vissāsā gaṇhāti, suggahītaṁ.

78. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahiṇati: 'imaṁ cīvaraṁ itthannāmassa dehī'ti. [page 309] so antarāmagge suṇāti: 'ubho kālakatā'ti, yo pahiṇāti, tassa matakacīvaraṁ adhiṭṭhāti, svādhiṭṭhitaṁ. Yassa pahīyati, tassa matakacīvaraṁ adhiṭṭhāti, dvādhiṭṭhitaṁ.

79. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahiṇāti: 'imaṁ cīvaraṁ itthannāmassa dammī" ti. So antarāmagge yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṁ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṁ.

80. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahiṇāti: 'imaṁ cīvaraṁ itthannāmassa dammī'ti. So antarāmagge yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṁ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṁ.

81. "Idha pana bhikkhave, bhikkhu bhikkhu bhikkhussa hatthe cīvaraṁ pahiṇāti: "imaṁ cīvaraṁ itthannāmassa dammī'ti. So antarāmagge suṇāti: 'yo pahiṇāti, so kālakato'ti, tassa matakacīvaraṁ adhiṭṭhāti, dvādhiṭṭhitaṁ. Yassa pahīyati, tassa vissāsā gaṇhāti, suggahītaṁ.

82. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahiṇāti: 'imaṁ cīvaraṁ itthannāmassa dammī'ti. So antarāmagge suṇāti: "yassa pahīyati, so kālakato'ti, tassa matakacīvaraṁ adhiṭṭhāti, svādhiṭṭhitaṁ. Yo pahiṇāti, tassa vissāsā gaṇhāti, duggahītaṁ.

83. "Idha pana bhikkhave, bhikkhu bhikkhussa hatthe cīvaraṁ pahiṇāti: "imaṁ cīvaraṁ itthannāmassa dammī'ti. So antarāmagge suṇāti: 'ubho kālakatā'ti, yo pahiṇāti, tassa matakacīvaraṁ adhiṭṭhāti, dvādhiṭṭhitaṁ. Yassa pahiyati, tassa matakacīvaraṁ adhiṭṭhāti, svādhiṭṭhitaṁ."

84. "Aṭṭhimā bhikkhave, mātikā cīvarassa uppādāya: sīmāya deti. Katikāya deti. Bhikkhāpaññattiyā deti. Saṅghassa deti. Ubhato saṅghassa deti. Vassaṁ vutthasaṅghassa deti. Ādissa deti. Puggalassa deti."

[BJT Page 750]

85. "Sīmāya deti, yāvatikā bhikkhū antosīmagatā, tehi bhājetabbaṁ.

86. "Katikāya deti, sambahulā āvāsā samānalābhā honti, ekasmiṁ āvāse dinne sabbattha dinnaṁ hoti.

87. "Bhikkhāpaññattiyā deti, yattha saṅghassa dhuvakārā karīyanti, tattha deti.

88. "Saṅghassa deti, sammukhībhūtena saṅghena bhājetabbaṁ.

89. "Ubhato saṅghassa deti, bahukāpi bhikkhū honti, ekā bhikkhunī hoti, upaḍḍhaṁ dātabbaṁ. Bahukāpi bhikkhuniyo honti, eko bhikkhu hoti, upaḍḍhaṁ dātabbaṁ.

90. "Vassaṁ vutthasaṅghassa deti, yāvatikā bhikkhū tasmiṁ āvāse vassaṁ vutthā, tehi bhājetabbaṁ.

91. "Ādissa deti, yāguyā vā bhatte vā khādanīye vā cīvare vā senāsane vā bhesajje vā.

92. [page 310] "puggalassa deti: 'imaṁ cīvaraṁ itthannāmassa dammī'ti".

Cīvarakkhandhako niṭṭhito aṭṭhamo.
[BJT Page 752]

Imamhi khandhake vatthū channavuti.

Tassa uddānaṁ:

1. Rājagahako negamo disvā vesāliyaṁ gaṇiṁ,
Puna rājagahaṁ gantvā rañño taṁ paṭivedayi.

2. Putto sālavatikāya abhayassa hi atrajo,
Jīvatīti kumārena saṅkhāto jīvako iti.

3. So hi takkasīlaṁ1 gantvā uggahetvā mahābhiso,
Sattavassikaābādhaṁ natthukammena nāsayi.

4. Rañño bhagandalābādhaṁ ālepena apākari 2,
Mamañca itthāgārañca buddhasaṅghañcupaṭṭhaha 3.

5. Rājagahiko ca seṭṭhi antagaṇṭhiṁ tikicchitaṁ4,
Pajjotassa maha rogaṁ ghatapānena nāsayi.

6. Adhikārañca sīveyyaṁ5 abhisannaṁ sinehayi, 6
Tīhi 7 uppalahatthehi samatiṁsavirecanaṁ.

7. Pakatattaṁ varaṁ yāci sīveyyañca paṭiggahi,
Cīvarañca gihīdānaṁ anuññāsi tathāgato.

8. Rājagahe janapade bahuṁ uppajji cīvaraṁ,
Pāvāro kosikañceva kojavo aḍḍhakāsiyaṁ.

9. Uccāvacā ca santuṭṭhi nāgame sāgamesu ca 8
Paṭhamaṁ pacchā sadisā katikā ca paṭīharuṁ.

10 Bhaṇḍāgāraṁ aguttañca vuṭṭhāpenti tatheva ca,
Ussannaṁ kolāhalañca kathaṁ bhāje kathaṁ dade.

11. Sakātirekabhāgena paṭiviṁso kathaṁ dade,
Chakaṇena sītundī ca 9 uttarituṁ10 na jānare.
12. Oropentā bhājanañca pātiyā ca chamāya ca,
Upacikā majjhe jīranti ekato patthinnena ca.

13. Pharusācchinnaccibaddhā addasāsi ubbhaṇḍite,
Vīmaṁsitvā sakyamunī anuññāsi ticīvaraṁ.
1. "Takkasilāyaṁ" ma nu pa. 2. "Apākaḍhī" machasaṁ "apākaḍḍhī" [P T S.]
3. "Upaṭṭhahī" machasaṁ 4. "Antagaṇṭhi tikicchitaṁ" machasaṁ.
"Antaragaṇṭhi tikicchitaṁ" to vi. Ma nu pa [P T S.]
5. "Siveyyaṁ" machasaṁ [P T S 6.] "Sinehati" machasaṁ. [P T S.]
7. "Tīni" [P T S.] To vi. Ma nu pa. 8. "Nāgame sāgamesuṁ ca" machasaṁ.
9. "Sitūdakā" machasaṁ. "Sītūṁhiva" [P T S 10.] "Uttaritu" ma ja saṁ.

[BJT Page 754]

14. Aññena atirekena uppajji chiddameva ca,
Cātuddīpo varaṁ yāci dātuṁ vassikasāṭikaṁ.

15. Āgantugamigilānaṁ upaṭṭhākañca bhesajaṁ1
Dhūvaṁ udakasāṭiñca paṇītaṁ atikhuddakaṁ.

16. Thullakacchu mukhaṁ khomaṁ paripuṇṇaṁ adhiṭṭhanaṁ2,
Pacchimaṁ3 kato garuko vikaṇṇo suttamokiri 4.

17. [page 311] lujjanti nappahonti ca anvādhikaṁ bahūni ca,
Andhavane asatiyā eko vassaṁ utumhi ca.

18. Dve bhātukā rājagahe upanando puna dvīsu,
Kucchivikāro gilāno ubho ceva gilānakā5.

19. Naggā kusā vākacīraṁ phalako kesakambalaṁ,
Vālaulūkapakkhañca ajinaṁ akkanāḷa ca 6.

20. Potthakaṁ nīlapītañca lohitaṁ mañjeṭṭhena ca 7,
Kaṇhā mahāraṅganāmā8 acchinnadasikaṁ tathā.

21. Dīghapupphaphaṇadasā kañcutirīṭaveṭhanaṁ,
Anuppanne pakkamati saṅgho bhijjati tāvade.

22. Pakkhe dadanti saṅghassa āyasmā revato pahi,
Vissāsagāhādhiṭṭhāti aṭṭha cīvaramātikāti.

1. "Bhesajjaṁ" machasaṁ [P T S.] Ma nu pa. A vi.
2. "Adhiṭṭhānaṁ" machasaṁ. [P T S.] A vi. To vi. 3. "Pacchime" to vi. Ma nu pa. 4. "Suttamokari" to vi. Ja vi. Ma nu pa. 5. Gilāyanā [P T S] to vi. 6 "Akkanālakaṁ" machasaṁ. 7. 'Mañjiṭṭhena ca" machasaṁ.
8. "Mahāraṅganāma" machasaṁ. [P T S.] To vi. Ma nu pa.

[BJT Page 756]

9 Campeyyakkhandhakaṁ
1. [page 312] tena kho pana samayena buddho bhagavā campāyaṁ viharati gaggarāya pokkharaṇiyā tīre. Tena kho pana samayena kāsīsu janapadesu vāsabhagāmo nāma hoti. Tattha kassapagotto nāma bhikkhu āvāsiko hoti tantibaddho ussukkaṁ āpanno "kinti anāgatā ca pesalā bhikkhū āgaccheyyuṁ, āgatā ca pesalā bhikkhū phāsu 1 vihareyyuṁ, ayañca āvāso vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyā"ti.

2. Tena kho pana samayena sambahulā bhikkhū kāsīsu cārikaṁ caramānā yena vāsabhagāmo tadavasaruṁ. Addasā kho kassapagotto bhikkhu te bhikkhū dūratoca āgacchante. Disvāna āsanaṁ paññāpesi. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipi. Paccuggantvā pattacīvaraṁ paṭiggahesi. Pānīyena āpucchi. Nāhāne ussukkaṁ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiṁ.

3. Atha kho tesaṁ āgantukānaṁ bhikkhūnaṁ etadahosi: "bhaddako kho ayaṁ āvuso, avāsiko bhikkhu. Nahāne ussukkaṁ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṁ handa mayaṁ āvuso idheva vāsabhagāme nivāsaṁ kappomā"ti. Atha kho te āgantukā bhikkhū tattheva vāsabhagāme nivāsaṁ kappesuṁ.

4. Atha kho kassapagottassa bhikkhuno etadahosi: "yo kho imesaṁ āgantukānaṁ bhikkhūnaṁ āgantukakilamatho so paṭissaddho. Yepi me gocare appakataññuno, te dānime gocare pakataññuno. Dukkaraṁ kho pana parakulesu yāvajīvaṁ ussukkaṁ kātuṁ. Viññatti ca manussānaṁ amanāpā. Yannūnāhaṁ na ussukkaṁ kareyyaṁ yāguyā khādanīye bhattasmi"nti. So na ussukkaṁ akāsi yāguyā khādanīye bhattasmiṁ.

5. Atha kho tesaṁ āgantukānaṁ bhikkhūnaṁ [page 313] etadahosi: "pubbe khvāyaṁ āvāso āvāsiko bhikkhu nahāne ussukkaṁ akāsi. Ussukkampi akāsi yāguyā khādanīye bhattasmiṁ. So dānāyaṁ na ussukaṁ karoti yāguyā khādanīye bhattasmiṁ duṭṭho dānāyaṁ āvuso, avāsiko bhikkhu. Handa mayaṁ āvuso, avāsikaṁ2 bhikkhuṁ ukkhipāmā" ti.

6. Atha kho te āgantukā bhikkhū sannipatitvā kassapagottaṁ bhikkhuṁ etadavocuṁ: "pubbe kho tvaṁ āvuso nahāne ussakkaṁ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiṁ. Sodāni tvaṁ na ussukkaṁ karosi yāguyā khādanīye bhattasmiṁ. Āpattiṁ tvaṁ āvuso āpanno. Passasetaṁ āpatti"nti. "Natthi me āvuso āpatti, yamahaṁ passeyya" nti.

1. "Phāsu" [P T S.] To vi. 2. "Imaṁ āvāsikaṁ" si.

[BJT Page 758]

7. Atha kho te āgantukā bhikkhū kassapagottaṁ bhikkhuṁ āpattiyā adassane ukkhipiṁsu. Atha kho kassapagottassa bhikkhuno etadahosi: "ahaṁ kho etaṁ na jānāmi - āpatti vā esā anāpatti vā? Āpanno camhi anāpanno vā? Ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā? Yannūnāhaṁ campaṁ gantvā bhagavantaṁ etamatthaṁ puccheyya" nti.

8. Atha kho kassapagotto bhikkhu senāsanaṁ saṁsāmetvā pattacīvaramādāya yena campā tena pakkāmi. Anupubbena yena campā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

9. Āciṇṇaṁ kho panetaṁ buddhānaṁ bhagavantānaṁ āgantukehi bhikkhūhi saddhiṁ paṭisammodituṁ. Atha kho bhagavā kassapagottaṁ bhikkhuṁ etadavoca: "kacci bhikkhu khamanīyaṁ? Kacci yāpanīyaṁ? Kaccasi 1 appakilamathena addhānaṁ āgato? Kuto ca tvaṁ bhikkhu āgacchasī? " Ti.

10. "Khamanīyaṁ bhagavā. Yāpanīyaṁ bhagavā. Appakilamathena cāhaṁ bhante addhānaṁ āgato. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tatthāhaṁ avāsiko tantibaddho ussukkaṁ āpanno: "kinni anāgatā ca pesalā bhikkhu āgaccheyyuṁ. Āgatā ca pesalā bhikkhū phāsuṁ vihareyyuṁ. Ayañce āvāso vuddhiṁ virūḷhiṁ vepullaṁ āpajjeyyā"ti.

11. "Atha kho bhante sambahulā bhikkhū kāsīsu cārikaṁ caramānā yena vāsabhagāmo tadavasaruṁ. Addasaṁ kho ahaṁ bhante, te bhikkhū dūratova āgacchante. Disvāna āsanaṁ paññāpesiṁ. Pādedakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipiṁ. Paccuggantvā pattacīvaraṁ paṭiggahesiṁ. Pānīyena āpucchiṁ. Nahāne ussukkaṁ akāsiṁ. Ussukkampi akāsiṁ yāguyā khādanīye bhattasmiṁ.

12. "Atha kho tesaṁ bhante, āgantukānaṁ bhikkhūnaṁ etadahosi: "bhaddako kho aya āvuso āvāsiko bhikkhu. Nahāne ussukkaṁ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṁ. Handa mayaṁ āvuso idheva vāsabhagāme nivāsaṁ kappemā"ti. [page 314] atha [PTsvvv Page 315] kho te bhante, āgantukā bhikkhū tattheva vāsabhagāme nivāsaṁ kappesuṁ.

13. "Tassa mayhaṁ bhante, etadahosi: "yo kho imesaṁ āgantukānaṁ bhikkhūnaṁ āgantukakilamatho so paṭippassaddho. Yepime gocare appakataññuno, te 'dāni ' me gocare pakataññuno. Dukkaraṁ kho pana parakulesu yāvajīvaṁ ussukkaṁ kātuṁ. Viññatti ca manussānaṁ amanāpā. Yannūnāhaṁ na ussukkaṁ kareyyaṁ yāguyā khādanīye bhattasami"nti. So kho ahaṁ bhante, na ussukkaṁ akāsiṁ yāguyā khādanīye bhattasmiṁ.
1 "Kaccittha" machasaṁ.

[BJT Page 760]

14. "Atha kho tesaṁ bhante, āgantukānaṁ bhikkhūnaṁ etadahosi: 'pubbe khvāyaṁ āvuso avāsiko bhikkhu nahāne ussukkaṁ karoti. Ussukkampi karoti yāguyā khādanīye bhattasmiṁ. So'dānāyaṁ na ussukkaṁ karoti yāguyā khādanīye bhattasmiṁ. Duṭṭho'dānāyaṁ āvuso, avāsiko bhikkhu. Handa mayaṁ āvuso, avāsikaṁ bhikkhuṁ ukkhipāmā'ti.

15. "Atha kho te bhante, āgantukā bhikkhū sannipatitvā maṁ etadavocuṁ: 'pubbe kho tvaṁ āvuso, nahāne ussukkaṁ karosi. Ussukkampi karosi yāguyā khādanīye bhattasmiṁ. So 'dāni tvaṁ na ussukkaṁ karosi yāguyā khādanīye bhattasmiṁ. Āpattiṁ tvaṁ āvuso āpanno. Passasetaṁ āpatti'nti. 'Natthi me āvuso āpatti, yamahaṁ passeyya' nti.
16. "Atha kho te bhante, āgantukā bhikkhu maṁ āpattiyā adassane ukkhipiṁsu. Tassa mayhaṁ bhante etadahosi: 'ahaṁ kho etaṁ na janāmi: āpatti vā esā anāpatti vā, āpanno camhi anāpanno vā, ukkhitto camhi anukkhitto vā dhammikena vā adhammikena vā kuppena vā akuppena vā ṭhānārahena vā aṭṭhānārahena vā. Yannūnāhaṁ campaṁ gantvā bhagavantaṁ etamatthaṁ puccheyya'nti. Tatohaṁ bhagavā āgacchāmī"ti.

17. "Anāpatti esā bhikkhu. Nesā āpatti. Anāpannosi. Nasi āpanno. Anukkhittosi. Nasi ukkhitto. Adhammikenāsi kammena ukkhitto kuppena aṭṭhānārahena. Gaccha tvaṁ bhikkhu, tatve vāsabhagāme nivāsaṁ kappehī"ti. "Evaṁ bhante" ti kho kassapagotto bhikkhu bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena vāsabhagāmo tena pakkāmi.

18. Atha kho tesaṁ āgantukānaṁ bhikkhūnaṁ ahudeva kukkuccaṁ. Ahu vippaṭisāro: "alābhā vata no, na vata no lābhā, dulladdhaṁ vata no, na vata no suladdhaṁ, ye mayaṁ suddhaṁ bhikkhuṁ anāpattikaṁ avatthusmiṁ akāraṇe ukkhipimha. Handa mayaṁ āvuso, campaṁ gantvā bhagavato santike accayaṁ accayato desemā"ti.

19. Atha kho te āgantukā bhikkhū senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena campā tena pakkamiṁsu. Anupubbena yena campā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu.

20. Āciṇṇaṁ kho panetaṁ buddhānaṁ bhagavantānaṁ āgantukehi bhikkhūhi saddhiṁ paṭisammodituṁ. Atha kho bhagavā te bhikkhū etadavoca: "kacci bhikkhave, khamanīyaṁ? Kacci yāpanīyaṁ? Kaccittha appakilamathena addhānaṁ āgatā? Kuto ca tumhe bhikkhave, āgacchathā"ti. "Khamanīyaṁ bhagavā yāpanīyaṁ bhagavā. Appakilamathena ca mayaṁ bhante, addhānaṁ āgatā. Atthi bhante kāsīsu janapadesu vāsabhagāmo nāma. Tato mayaṁ bhagavā āgacchāmā"ti. "Tumhe bhikkhave, avāsikaṁ bhikkhuṁ ukkhipitthā"ti. "Evaṁ bhante"ti. "Kismiṁ bhikkhave, vatthusmiṁ kismiṁ kāraṇe"ti. "Avatthusmiṁ bhagavā akāraṇe"ti.

[BJT Page 762]

21. Vigarahi buddho bhagavā. "Ananucchaviyaṁ moghapurisā, ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ [page 315] akaraṇīyaṁ. Kathaṁ hi nāma tumhe moghapurisā, suddhaṁ bhikkhuṁ anāpattikaṁ avatthusmiṁ akāraṇe ukkhipissatha? Netaṁ moghapurisā, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "na bhikkhave, suddho bhikkhu anāpattiko avatthusmiṁ akāraṇe ukkhipitabbo. Yo ukkhipeyya, āpatti dukkaṭassā"ti.

22. Atha kho te bhikkhū uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavocuṁ: "accayo no bhante, accagamā yathā bāle yathā mūḷhe yathā akusale, ye mayaṁ suddhaṁ bhikkhuṁ anāpattikaṁ avatthusmiṁ akāraṇe ukkhipimha. Tesaṁ no bhante bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā"ti. "Taggha tumhe bhikkhave, accayo accagahā yathā bāle yathā mūḷhe yathā akusale, ye tumhe suddhaṁ bhikkhuṁ anāpattikaṁ avatthusmiṁ akāraṇe ukkhipittha. Yato ca kho tumhe bhikkhave, accayaṁ accayato disvā yathādhammaṁ paṭikarotha, taṁ vo mayaṁ patigaṇhāma. Vuddhi hesā bhikkhave, ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti, āyatiñca saṁvaraṁ āpajjatī" ti.
23. Tena kho pana samayena campāyaṁ bhikkhū evarūpāni kammāni karonti: adhammena vaggakammaṁ karonti. Adhammena samaggakammaṁ karonti. Dhammena vaggakammaṁ karonti. Dhammapatirūpakena vaggakammaṁ karonti. Dhammapatirūpakena samaggakammaṁ karonti. Ekopi ekaṁ ukkhipati. Dvepi ekaṁ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaṁ ukkhipanti. Sambahulāpi ekaṁ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaṁ ukkhipanti. Saṅghopi saṅghaṁ ukkhipati.

24. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti, khīyanti, vipācenti: "kathaṁ hi nāma campāyaṁ bhikkhū evarūpāni kammāni karissanti? Adhammena vaggakammaṁ karissanti? Adhammena samaggakammaṁ karissanti? Dhammena vaggakammaṁ karissanti? Dhammapatirūpakena vaggakammaṁ karissanti? Dhammapatirūpakena samaggakammaṁ karissanti? Ekopi ekaṁ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaṁ ukkhipissati? Dvepi ekaṁ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaṁ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaṁ ukkhipissanti? Saṅghopi saṅghaṁ ukkhipissatī" ti.

[BJT Page 764]

25. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, campāyaṁ bhikkhū evarūpāni kammāni karonti? [page 316] adhammena vaggakammaṁ karonti? Adhammena samaggakammaṁ karonti. Dhammena vaggakammaṁ karonti. Dhammapatirūpakena vaggakammaṁ karonti. Dhammapatirūpakena samaggakammaṁ karonti. Ekopi ekaṁ ukkhipati. Dvepi ekaṁ ukkhipanti. Dvepi dve ukkhipanti. Dvepi sambahule ukkhipanti. Dvepi saṅghaṁ ukkhipanti. Sambahulāpi ekaṁ ukkhipanti. Samabahulāpi dve ukkhipanti. Sambahulāpi sambahule ukkhipanti. Sambahulāpi saṅghaṁ ukkhipanti. Saṅghopi saṅghaṁ ukkhipatī"ti. "Saccaṁ bhagavā."

26. Vigarahi buddho bhagavā "ananucchaviyaṁ bhikkhave, tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā evarūpāni kammāni karissanti? Adhammena vaggakammaṁ karissanti? Adhammena samaggakammaṁ karissanti? Dhammena vaggakammaṁ karissanti? Dhammapatirūpakena vaggakammaṁ karissanti? Dhammapatirūpakena samaggakammaṁ karissanti? Ekopi ekaṁ ukkhipissati? Ekopi dve ukkhipissati? Ekopi sambahule ukkhipissati? Ekopi saṅghaṁ ukkhipissati? Dvepi ekaṁ ukkhipissanti? Dvepi dve ukkhipissanti? Dvepi sambahule ukkhipissanti? Dvepi saṅghaṁ ukkhipissanti? Sambahulāpi sambahule ukkhipissanti? Sambahulāpi saṅghaṁ ukkhipissanti? Saṅghopi saṅghaṁ ukkhipissati. ?

27. "Netaṁ bhikkhave, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaṁ akammaṁ. Na ca karaṇīyaṁ. Adhammena1 samaggakammaṁ akammaṁ. Na ca karaṇīyaṁ. Dhammena vaggakakammaṁ akammaṁ. Na da karaṇīyaṁ. Dhammapatirūpakena vaggakammaṁ akammaṁ. Na ca karaṇīyaṁ. Dhammapatirūpakena samaggakakammaṁ akammaṁ. Na ca karaṇīyaṁ. Ekopi ekaṁ ukkhipati, akammaṁ na ca karaṇīyaṁ. Ekopi dve ukkhipati, akammaṁ. Na ca karaṇīyaṁ. Ekopi sambahule ukkhipati, akammaṁ. Na ca karaṇīyaṁ. Ekopi saṅghaṁ ukkhipati, akammaṁ na ca karaṇīyaṁ. Dvepi ekaṁ ukkhipanti, akammaṁ. Na ca karaṇīyaṁ. Dvepi dve ukkhipanti, akammaṁ na ca karaṇīyaṁ. Dvepi saṅghaṁ ukkhipanti, akammaṁ. Na ca karaṇīyaṁ. Sambahulāpi ekaṁ ukkhipanti, akammaṁ. Na ca karaṇīyaṁ. Sambahulāpi dve ukkhipanti, akammaṁ. Na ca karaṇīyaṁ. Sambahulāpi sambahule ukkhipanti, akammaṁ. Na ca karaṇīyaṁ. Sambahulāpi saṅghaṁ ukkhipanti akammaṁ. Na ca karaṇīyaṁ. Saṅghopi saṅghaṁ ukkhipati, akammaṁ. Na ca karaṇīyaṁ.

28. "Cattārimāni, bhikkhave, kammāni: adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammena samaggakammaṁ.

29. "Tatra bhikkhave, yamidaṁ adhammena vaggakammaṁ, idaṁ bhikkhave, kammaṁ adhammattā vaggattā kuppaṁ aṭṭhānārahaṁ. Na bhikkhave, evarūpaṁ kammaṁ kātabbaṁ. Na ca mayā evarūpaṁ kammaṁ anuññātaṁ.

30. "Tatra bhikkhave, yamidaṁ2 adhammena samaggakammaṁ, idaṁ bhikkhave kammaṁ adhammattā kuppaṁ aṭṭhānārahaṁ. Na bhikkhave, evarūpaṁ kammaṁ kātabbaṁ. Na ca mayā evarūpaṁ kammaṁ anuññātaṁ.

31. "Tatra bhikkhave, yamidaṁ dhammena vaggakammaṁ, idaṁ bhikkhave, kammaṁ vaggattā kuppaṁ aṭṭhanārahaṁ. Na bhikkhave, evarūpaṁ kammaṁ kātabbaṁ. Na ca mayā evarūpaṁ kammaṁ anuññātaṁ.

1. "Adhammena ce bhikkhave" sī. 2. "Yadidaṁ" machasaṁ

[BJT Page 766]

32. "Tatra bhikkhave, yamidaṁ dhammena samaggakammaṁ, idaṁ bhikkhave kammaṁ dhammattā samaggattā akuppaṁ ṭhānārahaṁ. Evarūpaṁ bhikkhave, kammaṁ kātabbaṁ. Evarūpañca mayā kammaṁ anuññātaṁ. Tasmātiha bhikkhave, evarūpaṁ kammaṁ karissāma 'yadidaṁ dhammena samagga'nti evaṁ hi vo bhikkhave sikkhitabba"nti.

33. Tena kho pana samayena chabbaggiyā bhikkhu evarūpāni kammāni karonti: adhammena vaggakammaṁ karonti. Adhammena samaggakammaṁ karonti. Dhammena vaggakammaṁ karonti. Dhammapatirūpakena vaggakammaṁ karonti. Dhammapatirūpakena samaggakammaṁ karonti. Ñattivipannampi kammaṁ karonti anusāvanasampannaṁ. Anusāvanavipannampi kammaṁ karonti ñattisampannaṁ. [page 317] ñattivipannampi anusāvanavippannampi kammaṁ karonti. Aññatrāpi dhammā kammaṁ karonti. Aññatrāpi vinayaṁ kammaṁ karonti. Aññatrāpi satthusāsanā kammaṁ karonti. Paṭikuṭṭhakaṭampi1 kammaṁ karonti adhammikaṁ kuppaṁ aṭṭhanārahaṁ.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhājayanti khīyanti vipācenti: "kathaṁ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena vaggakammaṁ karissanti? Adhammena samaggakammaṁ karissanti? Dhammena vaggakammaṁ karissanti? Dhammapatirūpakena vaggakammaṁ karissanti? Dhammapatirūpakena samaggakammaṁ karissanti? Ñattivipannampi kammaṁ karissanti anusāvanasampannaṁ? Anusāvanavipannampi kamamaṁ karissanti ñattisampannaṁ? Ñattivipannampi anusāvanavipannampi kammaṁ karissanti ? Aññātrāpi dhammā kammaṁ karissanti? Aññatrāpi vinayā kammaṁ karissanti? Aññatrāpi satthusāsanā kammaṁ karissanti? Paṭikuṭṭhakaṭampi kammaṁ karissanti adhammikaṁ kuppaṁ aṭṭhanāraha"nti.

35. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave, chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaṁ karonti? Adhammena samaggakammaṁ karonti. Dhammapatirūpakena vaggakammaṁ karonti. Dhammapatirūpakena samaggakammaṁ karonti. Ñattivipannampi kammaṁ karonti anusāvanasampannaṁ. Anusāvanavipannampi kammaṁ karonti ñattisampannaṁ. Ñattivipannampi anusāvanavippampi kammaṁ karonti. Aññatrāpi dhammā kammaṁ karonti. Aññatrāpi vinayā kammaṁ karonti. Aññatrāpi satthusāsanā kammaṁ karonti. Paṭikuṭṭhakaṭampi kammaṁ karonti adhammikaṁ kuppaṁ aṭṭhanāraha"nti.

36. "Saccaṁ bhagavā" vigarahi buddho bhagavā. "Ananucchaviyaṁ moghapurisā, ananulomika appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. "Kathaṁ hi nāma chabbaggiyā bhikkhū evarūpāni kammāni karissanti: adhammena ggakammaṁ karissanti? Adhammena samaggakammaṁ karissanti? Dhammena vaggakammaṁ karissanti? Dhammapatirūpakena vaggakammaṁ karissanti? Dhammapatirūpakena samaggakammaṁ karissanti? Ñattivipannampi kammaṁ karissanti anusāvanasampannaṁ? Anusāvanavipannampi kammaṁ karissanti ñattisampannaṁ? Ñattivipannampi anusāvanavipannampi kamamaṁ karissanti? Aññatrāpi dhammaṁ kammaṁ karissanti? Aññatrāpi vinayā kammaṁ karissanti? Aññatrāpi satthusāsanā kammaṁ karissanti? Paṭikuṭṭhakaṭampi kammaṁ karissanti adhammikaṁ kuppaṁ aṭṭhānāraha" nti. Netaṁ moghapurisa appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvaya vigarahitvā dhammiṁ kathā katvā bhikkhū āmantesi: "adhammena ce bhikkhave, vaggakammaṁ akammaṁ. Na ca karaṇīyaṁ. Adhammena samaggakammaṁ akammaṁ. Na ca karaṇīyaṁ, dhammena vaggakammaṁ akammaṁ. Na ca karaṇīyaṁ. Dhammapatirūpakena vaggakammaṁ akammaṁ. Na ca karaṇīyaṁ. Dhammapatirūpakena samaggakammaṁ akammaṁ. Na ca karaṇīyaṁ. Ñattivipannaṁ ce bhikkhave, kammaṁ anusāvanasampannaṁ akammaṁ. Na ca karaṇīyaṁ. Anusāvanavipannaṁ ce bhikkhave, kammaṁ ñattisampannaṁ akammaṁ. Na ca karaṇīyaṁ. Ñattivipannaṁ ce bhikkhave, kammaṁ anusāvanavipannaṁ ca akammaṁ. Na ca karaṇīyaṁ. Aññatrāpi dhammā kammaṁ akammaṁ. Na ca karaṇīyaṁ. Aññatrāpi vinayā kammaṁ akammaṁ. Na ca karaṇīyaṁ. Aññatrāpi satthusāsasā kammaṁ akammaṁ. Na ca karaṇīyaṁ. Paṭikuṭṭhakaṭañce bhikkhave, kammaṁ adhammikaṁ kuppaṁ aṭṭhanārahaṁ akammaṁ. Na ca karaṇīyaṁ"

1. "Paṭikuṭṭhakatampi" machasaṁ [P T S]

[BJT Page 768]

37. "Chayimāni bhikkhave, kammāni: adhammakammaṁ, vaggakammaṁ, samaggakammaṁ, dhammapatirūpakena vaggakammaṁ, dhammatirūpakena samaggakammaṁ, dhammena samaggakammaṁ.

38. "Katamañca bhikkhave adhammakammaṁ? Ñattidutiye ce bhikkhave kamme ekāya ñattiyā kammaṁ karoti, na ca kammavavācaṁ anusāveti, adhammakammaṁ.

39. "Ñattidutiye ce bhikkhave, kamme dvīhi ñattīhi kammaṁ karoti, na ca kammavācaṁ anusāveti, adhammakammaṁ.

40. "Ñattidutiye ce bhikkhave, kamme ekāya kammavācāya kammaṁ karoti, na ca ñattiṁ ṭhapeti, adhammakammaṁ.

41. "Ñattidukiye ce bhikkhave, kamme dvīhi kammavācāhi kammaṁ karoti, na ca ñattiṁ ṭhapeti, adhammakammaṁ.

42. "Ñatticatutthe ce bhikkhave, kamme ekāya ñattiyā kammaṁ karoti. Na ca kammavācaṁ anusāveti, [page 318] adhammakammaṁ.

43. "Ñatticatutthe ce bhikkhave, kamme dvīhi ñattīhi kammaṁ karoti, na ca kammavācaṁ anusāveti, adhammakammaṁ.

44. "Ñatticatutthe ce bhikkhave, kamme tīhi ñattīhi kammaṁ karoti, na ca kammavācaṁ anusāveti, adhammakammaṁ.

45. "Ñatticatutthe ce bhikkhave, kamme catūhi ñattīhi kammaṁ karoti, na ca kammavācaṁ anusāveti, adhammakammaṁ.

46. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaṁ karoti, na ca ñattiṁ ṭhapeti, adhammakammaṁ.

47. "Ñatticatutthe ce bhikkhave, kamme dvīhi kammavācāhi kammaṁ karoti, na ca ñattiṁ ṭhapeti, adhammakammaṁ.

48. "Ñatticatutthe ce bhikkhave, kamme tīhi kammavācāhi kammaṁ karoti, na ca ñattiṁ ṭhapeti, adhammakammaṁ.

49. "Ñatticatutthe ce bhikkhave, kamme catūhi kammavācāhi kammaṁ karoti, na ca ñattiṁ ṭhapeti, adhammakammaṁ. Idaṁ vuccati bhikkhave, adhammakammaṁ.

50. "Katamañca bhikkhave, vaggakammaṁ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṁ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṁ.

51. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṁ.

52. "Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṁ.

[BJT Page 770]

53. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṁ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṁ.

54. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā
Honti, chandārahānaṁ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṁ.

55. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, vaggakammaṁ. Idaṁ vuccati bhikkhave, vaggakammaṁ.

56. Katamañca bhikkhave, samaggakammaṁ? Ñattidutiye ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaṁ.

57. "Ñatticatutthe ce bhikkhave, kamme yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, samaggakammaṁ. Idaṁ vuccati bhikkhave, samaggakammaṁ.

58. "Katamañca bhikkhave, dhammapatirūpakena vaggakammaṁ? Ñatti dutiye ce bhikkhave, kamme paṭhamaṁ kammavācaṁ anusāveti, pacchā ñattiṁ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṁ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṁ.

59. "Ñattidutiye ce bhikkhave, kamme paṭhamaṁ kammavācaṁ anusāveti, pacchā ñattiṁ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūkena vaggakammaṁ.

60. "Ñattidutiye ce bhikkhave, kamme paṭhamaṁ kammavācaṁ anusāveti, pacchā ñattiṁ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando āhaṭo hoti, [page 319] sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṁ.

61. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṁ kammavācaṁ anusāveti, pacchā ñattiṁ ṭhapeti, yāvatikā bhikkhū kammappattā, te anāgatā honti, chandārahānaṁ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṁ.

62. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṁ kammavācaṁ anusāveti, pacchā ñattiṁ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando anāhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakamma.

[BJT Page 772]

63. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṁ kammavācaṁ anusāveti, pacchā ñattiṁ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo hoti, sammukhībhūtā paṭikkosanti, dhammapatirūpakena vaggakammaṁ. Idaṁ vuccati bhikkhave, dhammapatirūpakena vaggakammaṁ.

64. "Katamañca bhikkhave, dhammapatirūpakena samaggakammaṁ? Ñattidutiye ce bhikkhave, kamme paṭhamaṁ kammavācaṁ anusāveti, pacchā ñattiṁ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chando āhaṭo, hoti, sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaṁ.

65. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṁ kammavācaṁ anusāveti, pacchā ñattiṁ ṭhapeti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando āhaṭo hoti sammukhībhūtā na paṭikkosanti, dhammapatirūpakena samaggakammaṁ, idaṁ vuccati bhikkhave, dhammapatirūpakena samaggakammaṁ.

66. "Katamañca bhikkhave, dhammena samaggakammaṁ? Ñattidutiye ce bhikkhave, kamme paṭhamaṁ ñattiṁ ṭhapeti, pacchā ekāya kammavācāya kammaṁ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando āhaṭo hoti, sammukhībhūtāna paṭikkosanti, dhammena samaggakammaṁ.

67. "Ñatticatutthe ce bhikkhave, kamme paṭhamaṁ ñattiṁ ṭhapeti, pacchā tīhi kammavācāmi kammaṁ karoti, yāvatikā bhikkhū kammappattā, te āgatā honti, chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, dhammena samaggakammaṁ. Idaṁ vuccati bhikkhave, dhammena samaggakammaṁ."

68. "Pañca saṅghā: catuvaggo bhikkhusaṅgho, pañcavaggo bhikkhusaṅgho, dasavaggo bhikkhusaṅgho, vīsativaggo bhikkhusaṅgho, atirekavīsativaggo bhikkhusaṅgho.

69. "Tatra bhikkhave, yvāyaṁ catuvaggo bhikkhusaṅgho, ṭhapetvā tīṇi kammāni: upasampadaṁ pavāraṇaṁ abbhānaṁ, dhammena samaggo sabbakammesu kammappatto.

70. "Tatra bhikkhave, yvāyaṁ pañcavaggo bhikkhusaṅgho, ṭhapetvā dve kammāni: majjhimesu janapadesu upasampadaṁ, abbhānaṁ, dhammena samaggo sabbakammesu kammappatto.

71. "Tatra bhikkhave, yvāyaṁ dasavaggo bhikkhusaṅgho, ṭhapetvā ekaṁ kammaṁ: abbhānaṁ, dhammena samaggo sabbakammesu kammappatto.

72. "Tatra bhikkhave, yvāyaṁ vīsativaggo bhikkhusaṅgho, dhammena samaggo sabbakammesu kammappatto.

[BJT Page 774]

73. "Tatra bhikkhave, yvāyaṁ atirekavīsativaggo [page 320] bhikkhusaṅgho, dhammena samagegā sabbakammesu kammappatto."

74. "Catuvaggakaraṇaṁ ce bhikkhave, kammaṁ bhikkhunīcatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Catuvaggakaraṇaṁ ce bhikkhave, kammaṁ sikkhamānācatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Catuvaggakaraṇaṁ ce bhikkhave, kammaṁ sāmaṇeracatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Sāmaṇerī catuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Sāmaṇerī catuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Sikkhaṁpaccakkhātakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Antimavatthuṁ ajjhāpannakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Āpattiyā adasasane ukkhittakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Āpattiyā appaṭikamme ukkhittakacatuttho kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Paṇḍakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Paṇḍakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Theyyasaṁvāsakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ titthiyapakkantakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Tiracchānagatacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Mātughātakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Pitughātakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Arahantaghātakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Bhikkhunīdūsakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Saṅghabhedakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Lohituppādakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Ubhatobyañjanakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Nānāsaṁvāsakacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Nānāsīmāyaṭhitacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Iddhiyā vehāse ṭhitacatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Yassa saṅghe kammaṁ karoti, tañcatuttho kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. "1

Catuvaggakaraṇaṁ.

1. (74) Asmiṁ chede "-pe-" peyyālato paraṁ "catuvaggakaraṇaṁ ce bhikkhave, kammaṁ" iti pativākyaṁ yojetabbaṁ.

[BJT Page 776]

1. "Pañcavaggakaraṇaṁ ce bhikkhave, kammaṁ bhikkhunīpañcamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Pañcavaggakaraṇaṁ ce bhikkhave, kammaṁ sikkhāmānāpañcamo1 kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Pañcavaggakaraṇaṁ ce bhikkhave, kammaṁ sāmaṇerapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Sāmaraṇerīpañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Sikkhaṁ paccakkhātapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Antimavatthuṁ ajjhāpannakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Āpattiyā adassane ukkhittakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Āpattiyā appaṭikamme ukkhittakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Paṇḍakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Theyyasaṁvāsakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Titthiyapakkantakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Tiracchānagata pañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Mātughātakakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Pitughātakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Arahantaghātakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Bhikkhunīdūsakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Saṅghabhedakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Lohituppādakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Ubhatobyañjanakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Nāna saṁvāsakapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Nānāsīmāya ṭhitapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Iddhiyā vehāse ṭhitapañcamo kammaṁ kareyya, akammaṁ na ca karaṇīyaṁ. Yassa saṅgho kammaṁ karoti, taṁpañcamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. "2

Pañcavaggakaraṇaṁ.

1. "Dasavaggakaraṇaṁ ce bhikkhave, kammaṁ bhikkhunīdasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ dasavaggakaraṇaṁ ce bhikkhave, kammaṁ sikkhamānādasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ . Dasavaggakaraṇaṁ ce bhikkhave, kammaṁ sāmaṇeradasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Sāmaṇerīdasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Sikkhaṁ paccakkhātakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Antimavatthuṁ ajjhāpannakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Āpattiyā adassane ukkhittakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Āpattiyā appaṭikamme ukkhittakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Paṇḍako dasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Theyyasaṁvāsakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Titthiyapakkantakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Tiracchāgatadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Mātughātakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Pitughātakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Arahantaghātakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Bhikkhunīdūsakadasamo kammaṁ kareyya, akammaṁ.

Paṇḍakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Theyyasaṁvāsakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Titthiyapakkantakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Tiracchānagatadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Mātughātakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Pitughātakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Arahantaghātakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Bhikkhunīdūsakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Saṅghabhedakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Lohituppādakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Ubhatobyañjanakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Nāna saṁvāsakadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Nānāsīmāya ṭhitadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Iddhiyā vehāse ṭhitadasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Yassa saṅgho kammaṁ karoti, taṁdasamo kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. "2

Dasavaggakaraṇaṁ.

1. "Sikkhamānapañcamo" machasaṁ. Ma nu pa ja vi to vi. A vi. Sī mu 2.
2. Asmiṁ chede peyyālamukhena niddiṭṭhāni avuttapadāni pāḷinyato yathārūpaṁ gahetabbāni

[BJT Page 778]

1. "Vīsativaggakaraṇañce bhikkhave, kammaṁ bhikkhuṇīvīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Vīsativaggakaraṇañce bhikkhave, kammaṁ sikkhamānāvīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. "Vīsativaggakaraṇañce bhikkhave, kammaṁ sāmaṇeravīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Sāmaraṇerīvīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Sikkhaṁ paccakkhātakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Antimavatthuṁ ajjhāpannakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Āpattiyā adassane ukkhittakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Āpattiyā appaṭikamme ukkhittakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Paṇḍakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Theyyasaṁvāsakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Titthiyapakkantakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Tiracchānagatavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Mātughātakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Pitughātakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Arahantaghātakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Bhikkhuṇīdūsakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Saṅghabhedakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Lohituppādakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Ubhatobyañjanakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Nānāsaṁvāsakavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Nānāsīmāya ṭhitavīso kammaṁ kareyya akammaṁ. Na ca karaṇīyaṁ. Iddhiyā vehāse ṭhitavīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. Yassa saṅgho kammaṁ karoti, taṁvīso kammaṁ kareyya, akammaṁ. Na ca karaṇīyaṁ. " Vīsativaggakaraṇaṁ

1. "Pārivāsikacatuttho ce bhikkhave, parivāsaṁ dadeyya, mūlāya paṭikasseyya, mānattaṁ dadeyya, taṁvīso abebhayya, akammaṁ. Na ca karaṇīyaṁ. Mūlāya paṭikassanārahacatuttho ce bhikkhave, parivāsaṁ dadeyya, mūlāya paṭikasseyya, mānattaṁ dadeyya, taṁvīso abebhayya, akammaṁ. Na ca karaṇīyaṁ. Mānattārahacatuttho ce bhikkhave, parivāsaṁ dadeyya, mūlāya paṭikasseyya, mānattaṁ dadeyya, taṁvīso abbheyya, akammaṁ. Na ca karaṇīyaṁ. Mānattacārikacatuttho ca bhikkhave, parivāsaṁ dadeyya, mūlāya paṭikasseyya, mānattaṁ dadeyya, taṁvīso [page 321] abbheyya, akammaṁ. Na ca karaṇīyaṁ. " Abbhānārahacatuttho ce bhikkhave, parivāsaṁ dadeyya, mūlāya paṭikasseyya, mānattaṁ dadeyya, taṁvīso abbheyya, akammaṁ. Na ca karaṇīyaṁ."

[BJT Page 780]

2. "Ekaccassa bhikkhave, saṅghamajjhe paṭikkosanā rūhati. Ekaccassa na rūhati. Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā na rūhati? Bhikkhuniyā bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhamānāya bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sāmaṇerāya 1 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Sikkhaṁ paccakkhātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Antimavatthuṁ ajjhāpannakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ummattakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Khittacittassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Vedanaṭṭassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā adassane ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Āpattiyā appaṭikamme ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhittakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Paṇḍakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Theyyasaṁvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Titthiyapakkantakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Tiracchānagatassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Mātughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Pitughātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Arahantaghātakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Bhikkhunīdūsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Saṅghabhedakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Lohituppādakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Ubhatobyañjanakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsaṁvāsakassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Nānāsīmāya ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Iddhiyā vehāse ṭhitassa bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Yassa saṅgho kammaṁ karoti, tassa ca 2 bhikkhave, saṅghamajjhe paṭikkosanā na rūhati. Imesaṁ kho bhikkhave, saṅghamajjhe paṭikkosanā na rūhati.

3. "Kassa ca bhikkhave, saṅghamajjhe paṭikkosanā rūhati? Bhikkhussa bhikkhave, pakatattassa samānasaṁvāsakassa samānasīmāya ṭhitassa antatamaso ānantarikassāpi3 bhikkhuno viññāpentassa saṅghamajjhe paṭikkosanā rūhati. Imassa kho bhikkhave, saṅghamajjhe paṭikkosanā rūhati.

4. "Dvemā bhikkhave, nissāraṇā: atthi bhikkhave, puggalo appatto nissāraṇaṁ, taṁñce saṅgho nissāreti, ekacco sunissārito. Ekacco dunnissārito.

5. "Katamo ca bhikkhave, puggalo appatto nissāraṇaṁ, tañce saṅgho nissāreti dunnissārito? Idha pana bhikkhave, bhikkhu suddho hoti anāpattiko. Tañce saṅgho nissāreti, dunnissārito. Ayaṁ vuccati bhikkhave, puggalo appatto nissāraṇaṁ, tañce saṅgho nissāreti, dunnissārito.

6. "Katamo ca bhikkhave, puggalo appatto nissāraṇaṁ, tañce saṅgho nissāreti sunissārito? Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi 4 [page 322] saṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi, tañce saṅgho nissāreti, sunissārito. Ayaṁ vuccati bhikkhave, puggalo appatto nissāraṇaṁ, tañce saṅgho nissāreti, sunissārito.

1. "Sāmaṇeriyā" machasaṁ [P T S. 2.] "Tassa" ja vi. To vi. Ma nu pa.
3. "Anantarikassāpi si. A. Vi. Ja vi.
4. "Gihīsaṁsaṭṭho" machasaṁ. Sī mu. Muddita cullavaggapāḷi.

[BJT Page 782]

7. "Dvomā bhikkhave, osāraṇā: atthi bhikkhave, puggalo appatto osāraṇaṁ.
Tañce saṅgho osāreti, ekacco sosārito. Ekacco dosārito.
8. "Katamo ca bhikkhave, puggalo appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito? Paṇḍako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Theyyasaṁvāsako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti dosārito. Titthiyapakkantako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Tiracchānagato bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Mātughātako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Pitughātako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Arahantaghātako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Bhikkhuṇīdūsako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Saṅghabhedako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Lohituppādako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti dosārito. Ubhatobyañjanako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, dosārito. Ayaṁ vuccati bhikkhave, puggalo appatto osāraṇaṁ, tañce1 saṅgho osāreti, dosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaṁ, te ce saṅgho osāreti, dosāritā.

9. "Katamo ca bhikkhave, puggalo appatto osāraṇaṁ, tañce saṅgho osāreti sosārito? Hatthacchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Pādacchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Hatthapādacchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Kaṇṇacchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Nāsacchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Kaṇṇanāsacchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Aṅgulicchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Aḷacchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Kaṇḍaracchinno bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Phaṇahatthako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Khujjo bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Vāmano bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Galagaṇḍī bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Lakkhaṇāhato bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Kasāhato bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Likhitako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Sīpadiko bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Pāparogī bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Parisadūsako bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Kāṇo bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Kuṇī bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Khañjo bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Pakkhahato bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Chinniriyāpatho bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Jarādubbalo bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Andho bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Mūgo bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Badhiro bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Andhamūgo bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Andhabadhiro bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Mūgabadhiro bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Andhamūgabadhiro bhikkhave, appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Ayaṁ vuccati bhikkhave, puggalo appatto osāraṇaṁ, tañce saṅgho osāreti, sosārito. Ime vuccanti bhikkhave, puggalā appattā osāraṇaṁ, te ce saṅgho osāreti, sosāritā."

Vāsabhagāmabhāṇavāraṁ paṭhamaṁ

1. "Te ce" machasaṁ.

[BJT Page 784]

1. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Tamenaṁ codeti saṅghovā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Passasetaṁ āpattī'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ passeyya'nti. [page 323] taṁ saṅgho āpattiyā adassane ukkhipati, adhammakammaṁ.

2. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ paṭikareyya"nti. Taṁ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṁ.

3. "Idha pana bhikkhave, bhikkhussa na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṁ.

4. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Passasetaṁ āpattiṁ. Paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ passeyyaṁ. Natthi me āpatti1 yamahaṁ paṭikareyya'nti. Taṁ saṅgho adassane vā appaṭikamme vā ukkhipati, adhammakammaṁ.

5. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Passasetaṁ āpattiṁ. Pāpikā te diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ passeyyaṁ. Natthi me pāpikā diṭṭhi yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho adassane vā appaṭinissagge vā ukkhipati, adhammakammaṁ.

6. "Idha pana bhikkhave, bhikkhussa na hoti āpatti paṭikātabbā. Na hoti pāpikā diṭṭhi paṭinissajetā. 2 Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Paṭikarohi taṁ āpattiṁ. Pāpikā te diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ paṭikareyyaṁ. Natthi me pāpikā diṭṭhi yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṁ.

1. "Āvuso āpatti" machasaṁ. [P T S.]
2. "Nissajjetā" machasaṁ. [P T S] to vi. A vi. Ja vi.

[BJT Page 786]

7. "Idha pana bhikkhave, bhikkhussa na hoti āpatti daṭṭhabbā. Na hoti āpatti paṭikātabbaṁ. Na hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṁ codeti saṅgho vā sambahulā vā [page 324] ekapuggalo vā 'āpattiṁ tvaṁ āvuso āpanno. Passasetaṁ āpattiṁ paṭikarohi taṁ āpattiṁ. Pāpikā te diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso āpatti, yamahaṁ passeyyaṁ. Natthi me āpatti, yamahaṁ paṭikareyyaṁ. Natthi me pāpikā diṭṭhi, yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṁ.

8. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā āpattiṁ tvaṁ āvuso āpanno. Passasetaṁ āpatti'nti. So evaṁ vadeti: "āmāvuso paṭikarissāmī'ti. Taṁ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṁ.

9. "Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'āmāvuso paṭikarissāmī'ti. Taṁ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṁ.

10. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'āmāvuso paṭinissajissāmī'ti. Taṁ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṁ.

11. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso āpanno. Paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'āmāvuso paṭikarissāmī'ti. Taṁ saṅgho āpattiyā appaṭikamme ukkhipati, adhammakammaṁ.
"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'āmāvuso, paṭinissajissāmī'ti. Taṁ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṁ.
"Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'āmāvuso, paṭinissajissāmī'ti. Taṁ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, adhammakammaṁ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṁ codeti, saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso āpanno. Passasetaṁ āpattiṁ. Paṭikarohi taṁ āpattiṁ. Pāpikā te diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi"nti. So evaṁ vadeti: 'āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī'ti. Taṁ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṁ.
Pāpikā diṭṭhi paṭinissajetā tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso āpanno. Passasetaṁ āpattiṁ paṭikarohi taṁ āpattiṁ. Pāpikā te diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'āmāvuso passāmi. Āma, paṭikarissāmi. Āma, paṭinissajissāmī'ti. Taṁ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, adhammakammaṁ.

12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso āpanno. Passesetaṁ āpatti'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti, yamahaṁ passeyya'nti. [page 325] taṁ saṅgho āpattiyā adassane ukkhipati, dhammakammaṁ.

1. "Nissajjissāmi" machasaṁ. [P T S] a vi.

[BJT Page 788]

13. "Idha pana bhikkhave, bhikkhussa hoti 'āpatti paṭikātabbā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ paṭikareyya'nti. Taṁ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṁ.

14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṁ.

15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso āpanno, paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ paṭikareyya'nti. Taṁ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṁ.
12. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso āpanno. Passesetaṁ āpatti'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti, yamahaṁ passeyya'nti. Taṁ saṅgho āpattiyā adassane ukkhipati, dhammakammaṁ.

1. "Nissajjissāmi" machasaṁ. [P T S] a vi.

[BJT Page 788]

13. "Idha pana bhikkhave, bhikkhussa hoti 'āpatti paṭikātabbā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ paṭikareyya'nti. Taṁ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṁ.

14. "Idha pana bhikkhave, bhikkhussa hoti pāpikā diṭṭhi paṭinissajetā. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṁ.

15. "Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno. Paṭikarohi taṁ āpatti'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ paṭikareyya'nti. Taṁ saṅgho āpattiyā appaṭikamme ukkhipati, dhammakammaṁ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṁ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'pāpikā te āvuso, diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso, pāpikā diṭṭhi yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhipati, dhammakammaṁ.

"Idha pana bhikkhave, bhikkhussa hoti āpatti daṭṭhabbā, hoti āpatti paṭikātabbā, hoti pāpikā diṭṭhi paṭinissajetā, tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā 'āpattiṁ tvaṁ āvuso, āpanno, passasetaṁ āpattiṁ paṭikarohi taṁ āpattiṁ tvaṁ āvuso, āpanno. Passasetaṁ āpattiṁ paṭikarohi taṁ āpattiṁ. Pāpikā te diṭṭhi. Paṭinissajetaṁ pāpikaṁ diṭṭhi'nti. So evaṁ vadeti: 'natthi me āvuso, āpatti yamahaṁ passeyyaṁ. Natthi me āpatti yamahaṁ paṭikareyyaṁ. Natthi me pāpikā diṭṭhi yamahaṁ paṭinissajeyya'nti. Taṁ saṅgho adassane vā appaṭikamme vā appaṭinissagge vā ukkhipati, dhammakamma"nti.

16. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca:

17. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaṁ kammaṁ asammukhā karoti, dhammakammaṁ nu kho1 taṁ bhante, vinayakamma" nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaṁ kammaṁ apaṭipucchā karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho paṭiññāya karaṇīyaṁ kammaṁ apaṭiññāya karoti, dhammakammaṁ nu kho bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma" nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakammaṁ"nti. "Adhammakammaṁ taṁ upāli avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. Adhammakammaṁ taṁ upāli avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahaṁ mūlāya paṭikassati, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahassa mānattaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho mānattārahaṁ abbheti, dhammakammaṁ nu kho taṁ bhante, vinayakammaṁ"nti. "Adhammakammaṁ taṁ upāli avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho abbhanārahaṁ upasampādeti, dhammakammaṁ nu kho taṁ bhante, vinayakammaṁ"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " ( " Yo nu kho bhante, samaggo saṅgho upasampadārahaṁ abbheti), 2 dhammakammaṁ nu kho taṁ bhante, avinayakamma" nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ."

1. "Dhammakammannu kho" sī mu. 17. Asmiṁ chede niddiṭṭha peyyālamukhāni potthakesu na dissante.
2. Rekhantarito pāṭhoyaṁ potthakesu na dissate parivārepi natthi. Imassa khandhakassa uddāne "soḷasete adhammikā"ti vuttattā pāṭhenānena bhavitabbaṁ.

[BJT Page 790]

18. "Yo kho upāli samaggo saṅgho sammukhā karaṇīyaṁ kammaṁ asammukhā karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaṁ kammaṁ apaṭipucchā karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evavañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho paṭiññāya karaṇīyaṁ kammaṁ apaṭiññāya karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli, samaggo saṅgho sativinayārahassa amūḷhavinayaṁ deti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasitā kammaṁ karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṁ karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho tajjanīnīyakakammārahassa niyassakammaṁ karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. "Yo kho upāli samaggo saṅgho [page 326] niyassakammārahassa pabbājanīyakammaṁ karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṁ karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṁ karoti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaṁ deti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho parivāsārahaṁ mūlāya paṭikassati, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁta evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahassa mānattaṁ deti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṁ abbheti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti, yo kho upāli, samaggo saṅgho abbhanārahaṁ upasampādeti, (upasampadārahaṁ abbheti), evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṁ abbheti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṁ upasampādeti, evaṁ kho upāli adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho (upasampadārahaṁ abbheti), evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hotī"ti.

19. "Yo nu kho bhante, samaggo saṅgho sammukhā karaṇīyaṁ kammaṁ sammukhā karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho paṭipucchā karaṇīyaṁ kammaṁ paṭipucchā karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samagge saṅgho paṭiññāya karaṇīyaṁ kamma paṭiññāya karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli vinayakammaṁ. "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nati. "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṁ karoti, dhammakammaṁ nu khoṁ taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho, mūlāya paṭikassanārahaṁ mūlāya paṭikassati, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. Dhammakammaṁ kaṁ upāli, vinayakakammaṁ. " "Yo nu kho bhante, samaggo saṅgho, mānattārahassa mānattaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli vinayakammaṁ. " Yo nu kho bhante, samaggo saṅgho abbhanārahaṁ abbheti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho upasampadārahaṁ upasampādeti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ."
20. "Yo kho upāli, samaggo saṅgho sammukhā karaṇīyaṁ kammaṁ sammukhā karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho paṭipucchā karaṇīyaṁ kammaṁ paṭipucchā karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho paṭiññāya karaṇīyaṁ kammaṁ paṭiññāya karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaṁ deti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṁ deti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evavañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho parivāsārahassa parivāsaṁ deti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaṁ mūlāya paṭikassati, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho mānattārahassa mānattaṁ deti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho abbhanārahaṁ abbheti, eva kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. "Yo kho upāli, samaggo saṅgho upasampadārahaṁ upasampādeti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hotī"ti.
18, 19, 20 - Phasupi chedesu peyyālamukhāni potthakesu na dissante

[BJT Page 792]

21. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa amūḷhavinayaṁ deti, amūḷhavinayārahassa sativinayaṁ deti, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṁ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaṁ deti, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinaya kammaṁ. "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tajjanīyakammaṁ [page 327] karoti, tajjanīyakammārahassa tassapāpiyyasikākammaṁ karoti, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa niyassakammaṁ karoti, niyassakammārahassa tajjanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " Yo nu kho bhante, samaggo saṅgho niyassakammārahassa pabbājanīyakammaṁ karoti, pabbājanīyakammārahassa niyassakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṁ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṁ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa parivāsaṁ deti, parivāsārahassa ukkhepanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante vinayakamma" nti. Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahaṁ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaṁ deti, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho paṭikassanārahassa mānattaṁ deti, mānattārahaṁ mūlāya paṭikassati, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho mānattārahaṁ abbheti, abbhanārahassa mānattaṁ deti, dhammakammaṁ nu kho taṁ bhante vinayakamma"nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho abbhanārahaṁ upasampādeti, upasampadārahaṁ abbheti, dhammakammaṁ nu kho taṁ bhante vinayakamma" nti. "Adhammakammaṁ taṁ upāli, avinayakammaṁ."

22. "Yo kho upāli samaggo saṅgho sativinayārahassa amūḷhavinayaṁ deti, amūḷhavinayārahassa sativinayaṁ deti, evaṁ kho upāli, udhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṁ karoti, tassapāpiyyasikākammārahassa amūḷhavinayaṁ deti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho tassapāpiyyasikākammarahassa tajjanīyakammaṁ karoti. Tajjanīyakammārahassa tassapāpiyyasikākammaṁ karoti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho tajjanīyakammārahassa niyassakammaṁ karoti, niyassakammārahassa tajjanīyakammaṁ karoti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho niyassakammārahassa pabbājanīyakammaṁ karoti, pabbājanīyakammārahassa niyassakammaṁ karoti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho pabbājanīyakammārahassa paṭisāraṇīyakammaṁ karoti, paṭisāraṇīyakammārahassa pabbājanīyakammaṁ karoti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho paṭisāraṇīyakammārahassa ukkhepanīyakammaṁ karoti, ukkhepanīyakammārahassa paṭisāraṇīyakammaṁ karoti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho ukkhepanīyakammārahassa parivāsaṁ deti, parivāsārahassa ukkhepanīyakammaṁ karoti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho parivāsārahaṁ mūlāya paṭikassati, mūlāya paṭikassanārahassa parivāsaṁ deti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mūlāya paṭikassanārahassa mānattaṁ deti, mānattārahaṁ mūlāya paṭikassati, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho mānattārahaṁ abbheti, abbhānārahassa mānattaṁ deti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṁ upasampādeti, upasampadārahaṁ abbheti, evaṁ kho upāli, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti" 2.

1-2 Imesu (21-22) chedesu vākyāni peyyālamukhena potthakesu na vacatthitāni pāḷiyāgatanayato tāni paccekaṁ peyyālavasena niddisitabbāni.

[BJT Page 794]

23. "Yo nu kho bhante, samaggo saṅgho sativinayārahassa sativinayaṁ deti. Dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṁ deti. Dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho tassapāpiyyasikākammārahassa tassapāpiyyasikākammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho niyassakammārahassa niyassakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṁ karoti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho parivāsārahassa parivāsaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ ta upāli, vinayakammaṁ. " Yo nu kho bhante, samaggo saṅgho mūlāya paṭikassanārahaṁ mūlāya paṭikassati, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho mānattārahassa mānattaṁ deti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo abbhānārahaṁ abbheti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. Dhammakammaṁ taṁ upāli, vinayakammaṁ. " "Yo nu kho bhante, samaggo saṅgho upasampadārahaṁ upasampādeti, dhammakammaṁ nu kho taṁ bhante, vinayakamma"nti. "Dhammakammaṁ taṁ upāli, vinayakammaṁ."

24. "Yo kho upāli, samaggo saṅgho sativinayārahassa sativinayaṁ deti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho amūḷhavinayārahassa amūḷhavinayaṁ deti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho tasasapāpiyyasikākammārahassa tassapāpiyyasikākammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho tajjanīyakammārahassa tajjanīyakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho niyassakammārahassa niyassakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho pabbājanīyakammārahassa pabbājanīyakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho paṭisāraṇīyakammārahassa paṭisāraṇīyakammaṁ karoti, evaṁpa kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho ukkhepanīyakammārahassa ukkhepanīyakammaṁ karoti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli samaggo saṅgho parivāsārahassa parivāsaṁ deti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho mūlāya paṭikassanārahaṁ mūlāya paṭikassati, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho mānattārahassa mānattaṁ deti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli samaggo saṅgho abbhanārahaṁ abbheti, evaṁ kho upāli, dhammakammaṁ hoti. Vinayakammaṁ. Evañca pana saṅgho anatisāro hoti. Yo kho upāli, samaggo saṅgho [page 328] upasampadārahaṁ upasampādeti, evaṁ kho upāli, dhammakammaṁ hoti vinayakammaṁ. Evañca pana saṅgho anatisāro hotī"ti.
25. Atha kho bhagavā bhikkhū āmantesi: "yo kho bhikkhave samaggo saṅgho sativinayārahassa amūḷhavinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho sativinayārahassa tassapāpiyyasikākammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa tajjanīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātāsāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa ukkhepanīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa parivāsaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṁ mūlāya paṭikassati, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahassa mānattaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṁ abbheti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho sativinayārahaṁ upasampādeti, evaṁ kho bhikkhave adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti."

[BJT Page 796]

26. "Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tassapāpiyyasikākammaṁ karoti. Evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa tajjanīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa niyassakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa pabbājanīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa paṭisāraṇīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa ukkhepanīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa parivāsaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṁ mūlāya paṭikassati, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahassa mānattaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṁ abbheti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho amūḷhavinayārahaṁ upasampādeti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. *
27. "Yo kho bhikkhave, samaggo saṅgho tassapāpiyyasikākammārahassa sativinayaṁ deti, 1 evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho tajjanīyakammārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave samaggo saṅgho niyassakammārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho pabbājanīyakammārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho paṭisāraṇīyakammārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho ukkhepanīyakammārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho parivāsārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho mūlāya paṭikassanārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho mānattārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho abbhānārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti.
28. "Yo kho bhikkhave, samaggo saṅgho upasampadārahassa sativinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa amūḷhavinayaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tassapāpāyyasikākammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa tajjanīyakakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa niyassakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa pabbājanīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa paṭisāraṇīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa ukkhepanīyakammaṁ karoti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa parivāsaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hotī. Yo kho bhikkhave, samaggo saṅgho upasampadārahaṁ mūlāya paṭikassati, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Yo kho bhikkhave, samaggo saṅgho upasampadārahassa mānattaṁ deti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hoti. Yo kho bhikkhave, samaggo saṅgho upasampadārahaṁ abbheti, evaṁ kho bhikkhave, adhammakammaṁ hoti avinayakammaṁ. Evañca pana saṅgho sātisāro hotī" ti.

Upālipucchābhāṇavāraṁ dutiyaṁ2

* Imesu chedesu peyyālacakkāni upagganthe visadīkatāni
1. Atra "tajjanīyakammaṁ karotī"ti potthakesu aṭṭhāna patitaṁ dissate. Asmiṁ '27' chede "tassapāpāyyasikākammārahassa" iccādi su paccekaṁ padampati pāvinayato "sativinayaṁ detī" ti ādinānayena dvādasahi vākyehi bhavitabbaṁ.
2. Asmiṁ bhāṇavāre "23, 24, 25, 26, 28" imehi aṅkitachedesu ca peyyālacakkāni potthakesu aniddiṭṭhāneva.

[BJT Page 798]

1. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena vaggā.

2. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhunaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena samaggā.

3. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa [page 329] tajjanīyakammaṁ karonti dhammena samaggā.

4. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena vaggā.
5. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena samaggā.

6. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena samaggā.

7. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammena vaggā.

8. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhū saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena vaggā.

[BJT Page 800]
9. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti tassa tajjanīyakammaṁ karonti dhammapatirūpakena samaggā.

10. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti te tassa tajjanīyakammaṁ karonti adhammena vaggā.
11. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammena vaggā.
12. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha1 bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena vaggā.

13. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti te tassa tajjanīyakammaṁ karonti dhammapatirūpakena samaggā.
14. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: " ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena vaggā.

15. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena samaggā.

16. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti vivādakārako kalahakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena vaggā.

1. "Tatthapi" machasaṁ.

[BJT Page 802]

17. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena vaggehi handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena samaggā.

18. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena vaggā.

19. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena samaggā.

20. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammena vaggā.

21. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena samaggā.

22. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammapatirūpakena samaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena vaggā.

23. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena samaggā.

24. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato adhammena samaggehi. Handassa mayaṁ tajjanīyakakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammena vaggā.

25. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato dhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te [page 330] tassa tajjanīyakammaṁ karonti dhammapatirūpakena vaggā.

[BJT Page 804]

26. Idha pana bhikkhave, bhikkhu bālo hoti abyatto āpattibahulo anapadāno gihīhi saṁsaṭṭho viharati. Ananulomikehi gihīsaṁsaggehi. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu bālo abyatto āpattibahulo anapadāno gihīhi saṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti adhammena vaggā.

27. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso; bhikkhu saṅghena niyassakammakato adhammena vaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti adhammena samaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso; bhikkhu saṅghena niyassakammakato adhammena samaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti dhammena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso; bhikkhu saṅghena niyassakammakato dhammena vaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso; bhikkhu saṅghena niyassakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti dhammapatirūpakena samaggā. Yathā heṭṭhā tathā cakkaṁ kātabbaṁ*.

28. Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu kuladūsako pāpasamācāro. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti adhammena vaggā.

29. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena vaggehi. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti adhammena samaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato adhammena samaggehi. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti dhammena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato dhammena vaggehi. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ. *

30. Idha pana bhikkhave, bhikkhu gihī akkosati; paribhāsati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu gihī akkosati paribhāsati. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakamamaṁ karonti adhammena vaggā.

31. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato adhammena vaggehi. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ karonti adhammena samaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato adhammena samaggehi. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ karonti dhammena vaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato dhammena vaggehi. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena paṭisāraṇīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ karonti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ1. *

32. Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti adhammena vaggā.

1. Nu. Ja. "Ñātabbaṁ" * upagganthe vitthāritaṁ.

[BJT Page 806]

33. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti adhammena samaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṁ āpattiyā adassane ukkhepanīyammaṁ karomā"ti. [page 331] te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti dhammena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

34. Idha na bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karoniti adhammena vaggā.
35. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti adhammena samaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti dhammena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

36. Idha pana bhikkhave, bhikkhu na icchati pāpikaṁ diṭṭhiṁ paṭinissajituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu na icchati pāpikaṁ diṭṭhiṁ paṭinissajituṁ. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti adhammena vaggā.

37. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena vaggehi. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti adhammena samaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato adhammena samaggehi. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti dhammena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato dhammena vaggehi. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti dhammapatirūpakena vaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato dhammapatirūpakena vaggehi. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

[BJT Page 808]

38. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammāvattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati.

39. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena vaggā.

40. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena samaggā.

41. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammena vaggā.

42. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.

43. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammatirūpakena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.

44. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati.

45. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena samaggā.

46. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammena vaggā.

[BJT Page 810]

47. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.
48. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammapatirūkena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.

49. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso, bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammapatirūkena samaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena vaggā.

50. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati.

51. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso, bhikkhu tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammena vaggā.

52. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.

53. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena vaggehi. Handasasa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.

54. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena samaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena vaggā.
55. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena samaggā.
[BJT Page 812]

56. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati.

57. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.

58. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena vaggehi. Handassa mayaṁ tajjanīyakakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.
59. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena samaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena vaggā.

60. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakakammaṁ paṭippassambhenti adhammena samaggā.
61. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ adhammena samaggehi handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammena vaggā.

62. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati.

63. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.

64. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena samaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena vaggā.

[BJT Page 814]

65. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena samaggā.
66. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammena vaggā.
67. So tamhāpi āvāsā aññaṁ āvāsaṁ gacchati. Tatthapi bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena tajjanīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.
68. Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato1 sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassa kammassa 2 paṭippassaddhiṁ yācati.

69. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassassa kammassa2 paṭippassaddhiṁ yācati. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti adhammena vaggā.

70. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassamayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti adhammena samaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti dhammena vaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena niyassakammaṁ paṭippassaddhaṁ dhammapatirūpakena vaggehi. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

71. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati.

72. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti adhammena vaggā.

73. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti dhammena vaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena pabbājanīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena vaggehi. Handassa mayaṁ pabbājanīyakakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

1. "Niyassakammaṁ kato" [P T S. 2.] "Niyassa kammassa"

[BJT Page 816]

74. Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ pattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati.

75. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti adhammena vaggā.

76. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti. Adhammena samaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti. Dhammena vaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti. Dhammapatirūpakena vaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena paṭisāraṇīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena vaggehi. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti. Dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

77. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati.
78. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhenti adhammena vaggā.

79. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā adassane ukkhepanīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena vaggehi. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

80. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati.

81. Tatra ce bhikkhunaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti adhammena vaggā.

[BJT Page 818]

82. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti adhammena samaggā. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti dhammena vaggā.

So tamhā āvāsaṁ aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsaṁ aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassaddhaṁ dhammapatirūpakena vaggehi. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

83. Idha pana bhikkhave, bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati.

84. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti adhammena vaggā.

85. So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassaddhaṁ adhammena vaggehi. Handassa mayaṁ pāpikāya diṭṭhiyā [page 332] appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti adhammena samaggā.
So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassaddhaṁ adhammena samaggehi. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti dhammena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassaddhaṁ dhammena vaggehi. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.

So tamhā āvāsā aññaṁ āvāsaṁ gacchati. Tattha bhikkhūnaṁ evaṁ hoti: "imassa kho āvuso bhikkhuno saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassaddhaṁ dhammepatirūpakena vaggehi. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā. Cakkaṁ kātabbaṁ.

86. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena vaggā.

87. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti.

88. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "adhammena vaggakamma'nti, ye ca te bhikkhū evamāhaṁsu: 'akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino.

[BJT Page 820]

89. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti adhammena samaggā.

90. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti.

91. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "adhammena samaggakamma'nti, ye ca te bhikkhū evamāhaṁsu: 'akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhūdhammavādino.

92. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhū bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammena vaggā.

93. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti.

94. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammena vaggakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino.

95. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena vaggā.

96. Tatraṭṭho saṅgho vivadati "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti.

97. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena vaggakamma"nti 1, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino.

98. Idha pana bhikkhave, bhikkhu bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Handassa mayaṁ tajjanīyakammaṁ karomā"ti. Te tassa tajjanīyakammaṁ karonti dhammapatirūpakena samaggā.

1. "Samaggakammanti" machasaṁ. To vi. Ma nu pa.

[BJT Page 822]

99. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti.

100. Tatra bhikkhave, ye te bhikkhū evamāhaṁmu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino.

101. Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu bālo hoti avyatto āpatti bahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu bālo avyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Handassa mayaṁ niyassakammaṁ karomā"ti. Te tassa niyassakammaṁ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.

102. Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu kuladūsako hoti pāpasamācāro. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu kuladūsako pāpasamācāro. Handassa mayaṁ pabbājanīyakammaṁ karomā"ti. Te tassa pabbājanīyakammaṁ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.

[BJT Page 824]

103. Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ [page 333] karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ karonti adhammena samaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ karonti dhammapatirūpakena vaggā.

Idha pana bhikkhave, bhikkhu gihī akkosati. Paribhāsati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu gihī akkosati. Paribhāsati. Handassa mayaṁ paṭisāraṇīyakammaṁ karomā"ti. Te tassa paṭisāraṇīyakammaṁ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
104. Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā adassane ukkhepanīyakammaṁ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhu avamāhaṁsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma'nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.

105. Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti adhammena vaggā. Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti dhammapatirūpakena vaggā. Idha pana bhikkhave, bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ karomā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.

[BJT Page 826]

106. Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṁ paṭinissajjituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṁ paṭinissajjituṁ handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti adhammena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṁ paṭinissajjituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṁ paṭinissajjituṁ handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti adhammena samaggā. Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṁ paṭinissajjituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṁ paṭinissajjituṁ handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti dhammena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṁ paṭinissajjituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṁ paṭinissajjituṁ handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu na icchati pāpikā diṭṭhiṁ paṭinissajjituṁ. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu ka icchati pāpikā diṭṭhiṁ paṭinissajjituṁ handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karomā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karonti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakamma"nti. Ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
107. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena vaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "adhammena vaggakamma"nti. Ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Ime tattha bhikkhū dhammavādino.
108. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti adhammena samaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "adhammena samaggakamma"nti. Ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Ime tattha bhikkhū dhammavādino.

[BJT Page 828]
109. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammena maggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammena vaggakamma"nti. Ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Ime tattha bhikkhū dhammavādino.
110. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena maggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena vaggakamma"nti. Ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Ime tattha bhikkhū dhammavādino.

111. Idha pana bhikkhave, bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena tajjanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Tajjanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ tajjanīyakammaṁ paṭippassambhemā"ti. Te tassa tajjanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā. Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena vaggakamma"nti. Ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Ime tattha bhikkhū dhammavādino.

[BJT Page 830 112.] Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena niyassakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Niyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ niyassakammaṁ paṭippassambhemā"ti. Te tassa niyassakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakamma"nti. Ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime 1 tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
113. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti adhammena samaggā.
113. Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena pabbājanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pabbājanīyakammaṁ paṭippassambhemā"ti. Te tassa pabbājanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakammaṁ"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
114. Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati. Lomaṁ pāteti netthāraṁ vattati. Paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ paṭisāraṇīyakammaṁ paṭippassambhemā"ti. Te tassa paṭisāraṇīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.
Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggatammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhu evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañcavārā saṅkhittā.

1. "Imepi" machasaṁ.
[BJT Page 832]

115. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṁ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṁ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṁ paṭippassambhenti dhammena vaggā. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā adassane ukkhepaniyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā
Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.
116. Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave, bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: "ayaṁ kho āvuso bhikkhu saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.

[BJT Page 834]
117. Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti adhammena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti adhammena samaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti dhammena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena vaggā.
Idha pana bhikkhave bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Tatra ce bhikkhūnaṁ evaṁ hoti: ayaṁ kho āvuso bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Handassa mayaṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhemā"ti. Te tassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhenti dhammapatirūpakena samaggā.

Tatraṭṭho saṅgho vivadati: "adhammena vaggakammaṁ. Adhammena samaggakammaṁ. Dhammena vaggakammaṁ. Dhammapatirūpakena vaggakammaṁ. Dhammapatirūpakena samaggakammaṁ. Akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti. Tatra bhikkhave, ye te bhikkhū evamāhaṁsu: "dhammapatirūpakena samaggakamma"nti, ye ca te bhikkhū evamāhaṁsu: "akataṁ kammaṁ. Dukkataṁ kammaṁ. Puna kātabbaṁ kamma"nti, ime tattha bhikkhū dhammavādino. Ime pañca vārā saṅkhittā.

Campeyyakkhandhako niṭṭhito navamo

Imamhi khandhake vatthūni chattiṁsa.

Tassa uddānaṁ: -

1. Campāyaṁ bhagavā āsi vatthu vāsabhagāmake,
Āganatukānaṁ ussukkaṁ akāsi icchitabbake 1.

2. Pakataññūnoti ñatvā ussukkaṁ na kari tadā,
Ukkhitto na karotīti sāgamā2 jinasantiko.

3. [page 334] adhammena vaggakammaṁ samaggaṁ adhammena ca,
Dhammena vaggakammañca patirūpakena vaggakaṁ.

4. Patirūpakena samaggaṁ eko ukkhipatekakaṁ,
Eko ca dve sambahule saṅghaṁ ukkhipatekako.

1. "Icchitabbako" sī mu. 2. "Agamā" [P T S] to. Nu.

[BJT Page 836]

5. Duvepi sambahulāpi saṅgho saṅghañca ukkhipi,
Sabbaññū pavaro sutvā adhammanti paṭikkhipi.

6. Ñattivipannaṁ yaṁ kammaṁ sampuṇṇaṁ anusāvaṇaṁ,
Anusāvaṇavipanannaṁ sampuṇṇaṁ ñattiyā ca yaṁ.

7. Ubhayena vipannañca aññatra dhammameva ca,
Vinā satthu paṭikuṭṭhaṁ kuppaṁ aṭṭhānārāhikaṁ.

8. Adhammavaggaṁ sāmaggaṁ1 patirūpāni ye duve,
Dhammeneva ca sāmaggiṁ anuññāsi tathāgato.

9. Catuvaggo pañcavaggo dasavaggo ca vīsati,
Paro vīsativaggo ca 2 saṅgho pañcavidho tathā.

10. Ṭhapetvā upasampadaṁ yañca kammaṁ pavāraṇaṁ,
Abbhānakammena saha catuvaggehi kammiko.

11. Duve kamme ṭhapetvāna majjhadesūpasampadaṁ3,
Abbhānaṁ pañcavaggiko sabbakammesu kammiko.

12. Abbhānekaṁ ṭhapetvāna ye bhikkhū dasavaggikā4,
Sabbakammakaro saṅgho vīso sabbattha kammiko

13. Bhikkhuṇī sikkhamānā ca sāmaṇero sāmaṇerikā5,
Paccakkhātantimavatthu 6 ukkhittāpattidassane.

14. Appaṭikamme diṭṭhiyā paṇḍakatheyyasaṁvāsakaṁ7,
Titthiyatiracchānagataṁ8 mātu ca pitughātakaṁ9.

15. Arahaṁ bhikkhuṇīdūsiṁ10 bhedakaṁ lohituppādakaṁ11,
Byañjanaṁ nānāsaṁvāsaṁ12 nānāsīmāya iddhiyā.
16. Yassa saṅgho kare kammaṁ honte te catuvīsati.
Sambuddhena paṭikkhittā13 na hete gaṇapūrakā.

17. Pārivāsikacatuttho parivāsaṁ dadeyya vā,
Mūlā mānattaṁ abbheyya akammaṁ na ca kāraṇaṁ14.

18. Mūlā arahamānattā abbhānārahameva ca,
Na kammakārakā15 pañca sambuddhena pakāsitā.

19. Bhikkhuṇī sikkhamānā ca sāmaṇero sāmaṇerikā,
Paccakkhantima ummattā khittavedanadassane 16.

1. "Samaggaṁ" machasaṁ. [P T S. 2.] "Atirekavīsativaggo"si
3. "Majjhadesūpasampadā" [P T S.] Ma nu pa. To vi. Ja vi.
4. "Dasavaggiko" a vi. Ja vi. 5. "Sāmaṇerī" machasaṁ.
6. "Vatthuṁ" [P T S. 7.] "Paṇḍako theyyasaṁvāsakaṁ" ma cha saṁ.
8. "Tiracchānagataṁ" machasaṁ. 9. "Mātu pitu ca ghātakaṁ" ma cha saṁ. [P T S.]
10. "Bhikkhunīdūsī" machasaṁ. 11. "Lohituppādaṁ" machasaṁ. [P T S.]
12. "Saṁvāsako" [P T S. 13.] "Paṭikkhittaṁ" to vi. Ma nu pa. A vi. Ja. Vi.
14. "Karaṇaṁ" machasaṁ. [P T S] to vi. 15. "Kammakāraṇā" sī mu. A. Vi. Ja. Vi. [P T S. 16.] "Khittāvedanadassane" machasaṁ. To vi.

[BJT Page 838]

20. Appaṭikamme diṭṭhiyā paṇḍakā ceva1 byañjanā,
Nānāsaṁvāsikā sīmā vehāsaṁ yassa kamma ca.

21. [page 335] aṭṭhārasannaṁ etesaṁ paṭikkosaṁ na rūhati,
Bhikkhussa pakatattassa rūhati paṭikkosanā.

22. Suddhassa dunnissārito bālo hi sunissārito,
Paṇḍako theyyasaṁvāso pakkanto tiracchānagato.

23. Mātu pitu arahanta dūsako saṅghabhedako,
Lohituppādako ceva ubhatobyañjano ca yo.

24. Ekādasannaṁ etesaṁ osāraṇaṁ na yujjati,
Hatthapādaṁ2 tadubhayaṁ kaṇṇānāsaṁ tadubhayaṁ.

25. Aṅgulī aḷakaṇḍaraṁ phaṇaṁ khujjo ca vāmano,
Gaṇḍi lakkhaṇakasā ca likhitako ca sīpadī.

26. Pāpaparisa kāṇo ca 3 kuṇī khañjo hatopi ca,
Iriyāpathadubbalo andho mūgo ca bādhiro4.

27. Andhamūgo andhabadhiro5 mūgabadhirameva ca,
Andhamūgabadhiro ca dvattiṁsete anūnakā6.

28. Tesaṁ osāraṇaṁ hoti sambuddhena pakāsitaṁ,
Daṭṭhabbā paṭikātabbā nissajetā7 na vijjati.

29. Tassa ukkhepanā kammā satta honti adhammikā,
Āpannaṁ anuvattantaṁ sattetepi 8 adhammikā.

30. Āpannaṁ nānuvattantaṁ satta kammā sudhammikā9,
Sammukhā paṭipucchā ca paṭiññāya ca kāraṇā.

31. Sati amūḷha pāpikā tajjanīyaniyassena ca,
Pabbājanīya paṭisāro ukkhepaparivāsa ca.

32. Mūlamānatta abbhānā tatheva upasampadā,
Aññaṁ kareyya aññassa soḷasete adhammikā.

33. Taṁ taṁ kareyya taṁ tassa soḷasete sudhammikā,
Paccāropeyya aññamaññaṁ10 soḷasete adhammikā.

34. Dve dve tammulakantassa11 tepi soḷasadhammikā,
Ekekamūlakaṁ cakkaṁ adhammanti jino bravī.

1. "Paṇḍakāpica" machasaṁ. [P T S. 2.] "Hatthapādā" [P T S]
3. "Hatthapādā" machasaṁ. To vi. " "Hatthāpādā" to vi. Ma nu pa.
4. "Badhiro" machasaṁ [P T S.] Ja vi. A vi. Ma nu pa. To vi.
5. "Andhamūgandhabadhiro" machasaṁ. Ma nu pa. To vi.
6. "Andhīmūgabadhiro ca mūgabadhiraṁ eva ca andhabadhiramūgo ca dvattaṁsete anunakā" [P T S. 7.] "Nissajjetaṁ" [P T S.] To vi. A vi. Ja vi.
8. "Sattatepi" machasaṁ. [P T S. 9.] "Sattakammesu dhammikaṁ" [P T S.]
10. "Añña aññaṁ" machasaṁ. 11. "Dve dve mūlākatā tassa" si
" "Aññañño" [P T S.]

[BJT Page 840]

35. Akāsi tajjanīyaṁ kammaṁ saṅgho bhaṇḍanakārake,
Adhammena vaggakammaṁ aññaṁ āvāsaṁ gañchi so.

36. Tatthādhammena samaggā tasasa tajjanīyaṁ karuṁ,
Aññattha vaggā dhammena tassa tajjanīyaṁ karuṁ.

37. Patirūpena vaggāpi samaggāpi tathā karuṁ,
Adhammena samaggā ca dhammena vaggameva ca.

38. Patirūpena vaggā ca samaggā ca ime padā,
Ekekamūlaṁ katvā cakkaṁ bandhe vicakkhaṇo.

39. Bālāvyattassa niyassaṁ pabbāje kuladūsakaṁ,
Paṭisāraṇīyaṁ kammaṁ kare akkosakassa ca.

40. [page 336] adassanāppaṭikamme yo ca diṭṭhiṁ na nissaje,
Tesaṁ ukkhepanīyakammaṁ1 satthavāhena bhāsitaṁ.

41. Uparinayakammānaṁ2 pañhe tajjanīyaṁ naye,
Tesaṁyeva anulomaṁ sammā vattati yācito4.

42. Passaddhiṁ5 tesaṁ kammānaṁ heṭṭhā kammanayena ca,
Tasmiṁ tasmiṁ tu kammesu tatraṭṭho ca vivādati 6.

43. Akataṁ dukkatañceva puna kātabbakanti ca,
Kamme passaddhiyā cāpi te bhikkhū dhammavādino.

44. Vipattibyādhite disvā kammappatte mahāmuni,
Paṭippassaddhimakkhāsi sallakattova osadhanti.

1. "Ukkhepanaṁ" sī mu. 2. "Upavinayakammānaṁ"si. 3. "Pañño machasaṁ. 4. "Yācati" si
" "Sammāvattantayācite" [P T S.] Ma nu pa
5. "Passaddhi" machasaṁ. A vi. To vi. [P T S. 6.] "Vivadati" machasaṁ. [P T S.]
[BJT Page 842]
10
Kosambakkhandhakaṁ.

1. [page 337] tena samayena buddho bhagavā kosambiyaṁ viyarati ghositārāme. Tena kho pana samayena aññataro bhikkhu āpattiṁ āpanno. So tassā āpattiyā āpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā anāpattidiṭṭhino honti.

2. So aparena samayena tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭiṭhino honti.

3. Atha ko te bhikkhū taṁ bhikkhūṁ etadavocuṁ: "āpatti tvaṁ āvuso, āpanno. Passasetaṁ āpatti"nti. "Natthi me āvuso, āpatti, yamahaṁ passeyya"nti.

4. Atha kho te bhikkhū sāmaggiṁ labhitvā taṁ bhikkhūṁ āpattiyā adassane ukkhipiṁsu.

5. So ca bhikkhu bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo.

6. Atha kho so bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca: "anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hotha me āyasmanto dhammato vinayato pakkhā"ti. Alabhi kho so bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe.

7. Jānapadānampi sandiṭṭhānaṁ sambhattānaṁ bhikkhūnaṁ santike dūtaṁ pāhesi: "anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hontu me āyasmanto dhammato vinayato pakkhā"ti. Alabhi kho so bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.

8. Atha kho te ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiṁsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṁ: "anāpatti esā āvuso. Nesā āpatti. Anāpanno eso bhikkhu. Neso bhikkhu āpanno. Anukkhitto eso bhikkhu. Neso bhikkhu [page 338] ukkhitto adhammikena kammena ukkhitto kuppena aṭṭhānārahenā"ti.

[BJT Page 844]

9. Evaṁ vutte ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuṁ: "āpatti esā āvuso. Nesā anāpatti. Āpanno eso bhikkhu. Nese bhikkhu anāpanno. Ukkhitto eso bhikkhu. Nese bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Mā kho tumhe āyasmanto etaṁ ukkhittakaṁ bhikkhuṁ anuvattittha, anuparivārethā"ti.

10. Evampi kho te ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṁ ukkhittakaṁ bhikkhuṁ anuvattiṁsu. Anuparivāresuṁ.

11. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhu bhagavantaṁ etadavoca: idha bhante aññataro bhikkhu āpattiṁ āpanno ahosi. So tassā āpattiyā āpattidiṭṭhi ahosi. Añño bhikkhū tassā āpattiyā anāpattidiṭṭhino ahesuṁ.

12. "So aparena samayena tassā āpattiyā anāpattidiṭṭhi ahosi. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino ahesuṁ.

13. "Atha kho te bhante bhikkhū taṁ bhikkhuṁ etadavocuṁ: 'āpattiṁ tvaṁ āvuso āpanno. Passasetaṁ āpatti'nti. 'Natthi me āvuso āpatti, yamahaṁ passeyya'nti.

14. "Atha kho te bhante bhikkhū sāmaggiṁ labhitvā taṁ bhikkhuṁ āpattiyā adassane ukkhipiṁsu.

15. "So ca bhante bhikkhu bahussuto āgatāgaho dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.

16. "Atha kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū upasaṅkamitvā etadavoca: 'anāpatti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammena ukkhitto kuppena aṭṭhānārahena. Hotha me āyasmanto dhammato vinayato pakkhā'ti.

17. "Alabhi kho so bhante bhikkhu sandiṭṭhe sambhatte bhikkhū pakkhe.

18. "Jānapadānampi sandiṭṭhānaṁ sambhattānaṁ bhikkhūnaṁ santike dūtaṁ pāhesi: 'anātti esā āvuso. Nesā āpatti. Anāpannomhi. Namhi āpanno. Anukkhittomhi. Namhi ukkhitto. Adhammikenamhi kammana ukkhitto kuppena aṭṭhānārahena. Hontu me āyasmanto dhammato vinayato pakkhā'ti.

[BJT Page 846]

19. "Alabhi kho so bhante bhikkhu jānapadepi sandiṭṭhe sambhatte bhikkhū pakkhe.

20. "Atha kho te bhante ukkhittānuvattakā bhikkhū yena ukkhepakā bhikkhū tenupasaṅkamiṁsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṁ: 'anāpatti esā āvuso. Nesā āpatti. Anāpanno eso bhikkhu. Neso bhikkhu āpanno. Anukkhitto eso bhikkhu. Nese bhikkhu ukkhitto. Adhammikena kammena ukkhitto kuppena aṭṭhānārahenā'ti.

21. "Evaṁ vutte te bhante ukkhepakā bhikkhū ukkhittānuvattake bhikkhū etadavocuṁ: 'āpatti esā āvuso. Nesā anāpatti. Āpanno eso bhikkhū. Nese anāpanno. Ukkhitto eso bhikkhu. Neso bhikkhu anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Mā kho tumhe āyasmanto etaṁ ukkhittakaṁ bhikkhuṁ anuvattittha. Anuparivārethā'ti.

22. "Evampi kho te bhante ukkhittānuvattakā bhikkhū ukkhepakehi bhikkhūhi vuccamānā tatheva taṁ ukkhittakaṁ bhikkhuṁ anuvattanti. Anuparivārentī"ti.

23. Atha kho bhagavā "bhinno bhikkhusaṅgho. Bhinno bhikkhusaṅgho"ti uṭṭhāyasanā yena ukkhepakā bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

24. Nisajja kho bhagavā ukkhepake bhikkhū etadavoca: "mā kho tumhe bhikkhave 'paṭibhāti no. Paṭibhāti no' ti yasmiṁ vā tasmiṁ vā bhikkhuṁ ukkhipitabbaṁ maññittha.

25. 'Idha pana bhikkhave bhikkhu āpattiṁ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

26. "Te ce bhikkhave bhikkhū taṁ bhikkhuṁ evaṁ jānanti. "Ayaṁ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Sace mayaṁ imaṁ bhikkhuṁ āpattiyā adassane ukkhipissāma, na mayaṁ iminā bhikkhunā [page 339] saddhiṁ uposathaṁ karissāma, vinā iminā bhikkhunā uposathaṁ karissāma, bhavissati saṅghassa tatonidānaṁ bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇa'nti.

27. "Bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo."

[BJT Page 848]

28. "Idha pana bhikkhave bhikkhu āpattiṁ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

29. "Te ce bhikkhave bhikkhū taṁ bhikkhuṁ evaṁ jānanti: 'ayaṁ kho āyasmā bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. Sace mayaṁ imaṁ bhikkhuṁ āpattiyā adassane ukkhipissāma, na mayaṁ iminā bhikkhunā saddhiṁ pavāressāma. Vinā iminā bhikkhunā pavāressāma, na mayaṁ iminā bhikkhunā saddhiṁ saṅghakammaṁ karissāma, vinā iminā bhikkhunā saṅghakammaṁ karissāma, na mayaṁ iminā bhikkhunā saddhiṁ āsane nisīdissāma, vinā iminā bhikkhunā āsane nisīdissāma, na mayaṁ iminā bhikkhunā saddhiṁ yāgupāne nisīdissāma, vinā iminā bhikkhunā yāgupāne nisīdissāma, na mayaṁ iminā bhikkhunā saddhiṁ bhattagge nisīdissāma, vinā iminā bhikkhunā bhattagge nisīdissāma, na mayaṁ iminā bhikkhunā saddhiṁ ekacchanne vasissāma, vinā iminā bhikkhunā ekacchanne vasissāma, na mayaṁ iminā bhikkhunā saddhiṁ yathā buḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīkammaṁ karissāma, bhavissati saṅghassa tatonidānaṁ bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇa'nti.

30. "Bhedagarukehi bhikkhave bhikkhūhi na so bhikkhu āpattiyā adassane ukkhipitabbo"ti.
31. Atha kho bhagavā ukkhepakānaṁ bhikkhūnaṁ etamatthaṁ bhāsitvā uṭṭhāyāsanā yena ukkhittānuvattakā bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi.

32. Nisajja kho bhagavā ukkhittānuvattake bhikkhū etadavoca: "mā kho tumhe bhikkhave āpattiṁ āpajjitvā 'namha āpannā. Namha āpannā'ti āpattiṁ1 na paṭikātabbaṁ maññittha.

33. "Idha pana bhikkhave bhikkhu āpattiṁ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

34. "So ce bhikkhave bhikkhu te bhikkhū evaṁ jānāti: 'ime kho āyasmantā2 bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino lajjino kukkuccakā sikkhākāmā nālaṁ mamaṁ vā kāraṇā aññesaṁ vā karaṇā chandā dosā mohā bhayā agatiṁ gantuṁ. Sace maṁ ime bhikkhū āpattiyā adassase [page 340] ukkhipissanti, na mayā saddhiṁ uposathaṁ karissanti, vinā mayā uposathaṁ karissanti, bhavissati saṅghassa tato nidānaṁ bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇa'nti.

1. "Āpatti" machasaṁ. 2. 'Āyasmato' katthaci.

[BJT Page 850]

35. "Bhedagarukena bhikkhave bhikkhunā paresampi saddhāya1 sā āpatti desetabbā.

36. "Idha pana bhikkhave, bhikkhu āpattiṁ āpanno hoti. So tassā āpattiyā anāpattidiṭṭhi hoti. Aññe bhikkhū tassā āpattiyā āpattidiṭṭhino honti.

37. "So ce bhikkhave, bhikkhu te bhikkhu evaṁ jānāti: 'ime kho āyasmantā bahussutā. Āgatāgamā. Dhammadharā. Vinayadharā. Mātikādharā. Paṇḍitā. Vyattā medhāvino. Lajjino. Kukkuccakā. Sikkhākāmā, nālaṁ mamaṁ vā kāraṇā aññesaṁ vā kāraṇā chandā dosā mohā bhayā agatiṁ gantuṁ. Sace maṁ ime bhikkhū āpattiyā adassane ukkhipissanti, na mayā saddhiṁ pavāressanti, vinā mayā pavāressanti, na mayā saddhiṁ saṅghakammaṁ karissanti, vinā mayā saṅghakammaṁ karissanti, na mayā saddhiṁ āsane nisīdissanti, vinā mayā āsane nisīdissanti, na mayā saddhiṁ yāgupāne nisīdissanti, vinā mayā yāgupāne nisīdissanti, na mayā saddhiṁ bhattagge nisīdissanti, vinā mayā bhattagge nisīdissanti, na mayā saddhiṁ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti, na mayā saddhiṁ ekacchanne vasissanti, vinā mayā ekacchanne vasissanti, na mayā saddhiṁ yathābuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ karissanti, vinā mayā yathābuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ karissanti, bhavissanti, bhavissati saṅghassa tatonidānaṅka bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇa'nti.

38. "Bhedagarukena bhikkhave, bhikkhunā paresampī saddhāya sā āpatti desetabbā"ti.

39. Atha kho bhagavā ukkhittānuvattakānaṁ bhikkhūnaṁ etamatthaṁ bhāsitvā uṭṭhāyāsanā pakkāmi.

40. Tena kho pana samayena ukkhittānuvattakā bhikkhū tattheva antosīmāyaṁ uposathaṁ karonti. Saṅghakammaṁ karonti.

41. Ukkhepakā pana bhikkhū nissīmaṁ gantvā uposathaṁ karonti. Saṅghakammaṁ karonti.

42. Atha kho aññataro ukkhepako bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho so bhikkhū bhagavantaṁ etadavoca: "ete bhante, ukkhittānuvattakā bhikkhū tattheva antosīmāya uposathaṁ karonti. Saṅghakammaṁ karonti. Mayaṁ pana bhante, ukkhepakā bhikkhū nissīmaṁ gantvā uposathaṁ karoma. Saṅghakammaṁ karomā"ti.

43. "Te ce bhikkhu, ukkhittānuvattakā bhikkhu tattheva antosīmāya uposathaṁ karissanti, saṅghakammaṁ karissanti, yathā mayā ñatti ca anusāvaṇā ca paññattā, tesaṁ tāni kammāni dhammikāni 2 bhavissanti akuppāni ṭhānārahāni. Tumhe ce bhikkhu ukkhepakā bhikkhu tattheva antosīmāyaṁ uposathaṁ karissatha, saṅghakammaṁ karissatha, yathā mayā ñatti anusāvaṇā ca paññattā, tumhākampi tāni kammāni dhammikāni bhavissanti akuppāni ṭhānārahāni. Taṁ kissa taṁ kissa? Nānāsaṁvāsakā ete3 bhikkhū tumhehi, tumhe ca tehi nānāsaṁvāsakā.

1. "Sandhāya" [P T S. 2.] Dhammikāni kammāni' machasaṁ. 3 "Te" si.

[BJT Page 852]

44. "Dvomā bhikkhu, nānāsaṁvāsakabhūmiyo: attanā vā attānaṁ nānāsaṁvāsakaṁ karoti, samaggo vā naṁ saṅgho ukkhipati adassane vā appaṭikamme vā appaṭinissagge vā, imā kho bhikkhu, dve nānāsaṁvāsakabhūmiyo.

45. "Dvomā bhikkhu, samānasaṁvākabhūmiyo: attanā vā attānaṁ samānasaṁvāsakaṁ karoti, samaggo vā naṁ saṅgho ukkhittaṁ osāreti adassane vā appaṭikamme vā appaṭinissagge vā, imā kho bhikkhu, dve samānasaṁvāsakabhūmiyo"ti.

46. [page 341] tena kho pana samayena bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ ananulomikaṁ kāyakammaṁ vacīkammaṁ upadaṁsenti. Hatthaparāmāsaṁ karonti. Manussā ujjhājayanti khīyanti vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ ananulomikaṁ kāyakammaṁ vacīkammaṁ upadaṁsessanti. Hatthaparāmāsaṁ karissantī'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti "kathaṁ hi nāma bhikkhū bhattagge antaraghare bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ ananulomikaṁ kāyakammaṁ vacīkammaṁ upadaṁsessanti? Hatthaparāmāsaṁ karissantī?" Ti.

47. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ: "saccaṁ kira bhikkhave, " chabbaggiyā bhikkhū evarūpāni kammāni karonti? Adhammena vaggakammaṁ karonti? Adhammena samaggakammaṁ karonti. Dhammapatirūpakena samaggakammaṁ karonti. Ñattivipannampi kammaṁ karonti anusāvanasampannaṁ. Anusāvanavipannampi kammaṁ karonti ñattisampannaṁ. Ñattivipannampi anusāvanavipannampi kammaṁ karonti. Aññatrāpi dhammā kammaṁ karonti. Aññatrāpi vinayā kammaṁ karonti. Aññatrāpi satthusāsanā kammaṁ karonti. Paṭikuṭṭhakaṭampi1 kammaṁ karonti adhammikaṁ kuppaṁ aṭṭhānāraha nti. "Saccaṁ bhagavā" pasannānaṁ vā pasādāya appasannānaṁ vā bhiyyobhāvāya vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: "bhinne bhikkhave, saṅghe adhammiyamāne1 asammodikāya vattamānāya 2 ettāvatā na aññamaññaṁ ananulomikaṁ kāyakammaṁ vacīkammaṁ upadaṁsessāma, hatthaparāmāsaṁ karissāmā'ti. Āsane nisīditabbaṁ. Bhinne bhikkhave, saṅghe dhammiyamāne sammodikāya vattamānāya āsanantarikāya nisīditabba" nti.

48. Tena kho pana samayena bhikkhū saṅghemajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattī hi vitudantā viharanti. Te na sakkonti taṁ adhikaraṇaṁ vūpasametuṁ. Atha kho aññataro bhikkhu yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho so bhikkhu bhagavantaṁ etadavoca: "idha bhante, bhikkhū saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattī hi vitudantā viharanti. Te na sakkonti taṁ adhikaraṇaṅa vūpasametuṁ. Sādhu bhante bhagavā yena te bhikkhū tenupasaṅkamatu anukampaṁ upādāyā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

1. "Adhammiyāyamāne" machasaṁ.
2. "Asammodikā vattamānāyāti - asammodikāya vattamānāya; ayameva vā pāṭho" iti aṭṭhakathāyaṁ dissate.

[BJT Page 854]

49. Atha kho bhagavā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā te bhikkhū etadavoca: "alaṁ bhikkhave, mā bhaṇḍanaṁ. Mā kalahaṁ. Mā viggahaṁ. Mā vivāda" nti. Evaṁ vutte aññataro adhammavādī bhikkhu bhagavantaṁ etadavoca: "āgametu bhante, bhagavā dhammassāmī. Appossukko bhante, bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā" ti. Dutiyampi kho bhagavā te bhikkhū etadavoca: "alaṁ bhikkhave, mā bhaṇḍanaṁ. Mā kalahaṁ. Mā viggahaṁ. Mā vivāda"nti. Dutiyampi kho so adhammavādī bhikkhu bhagavantaṁ etadavoca. [page 342] "āgametu bhante, bhagavā dhammassāmī. Appossukko bhante bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.

50. Atha kho bhagavā bhikkhū āmantesi: "bhūtapubbaṁ bhikkhave, bārāṇasiyaṁ bramhadatto nāma kāsirājā ahosi aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇa kosakoṭṭhāgāro.

51. "Dīghīti nāma kosalarājā ahosi diḷiddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro.

52. "Atha kho bhikkhave, buhmadatto kāsirājā caturaṅginiṁ senaṁ sannayahitvā dīghītiṁ kosalarājānaṁ abbhuyyāsi.

53. "Assosi kho bhikkhave, dīghīti kosalarājā 'brahmadatto kira kāsirājā caturaṅginiṁ senaṁ sannayahitvā mamaṁ abbhuyyāto'ti.

54. "Atha kho bhikkhave, dīghītissa kosalarañño etadahosi: 'brahmadatto kho kāsirājā aḍḍho mahaddhano mahābhogo mahabbalo mahāvāhano mahāvijito paripuṇṇakosakoṭṭhāgāro. Ahampanamhi daḷiddo appadhano appabhogo appabalo appavāhano appavijito aparipuṇṇakosakoṭṭhāgāro. Nāhaṁ paṭibalo brahmadattena kāsirañño ekasaṅghātampi sahituṁ. Yannūnāhaṁ paṭigacceva nagaramhā nippateyya' nti.

55. "Atha kho bhikkhave, dīghiti kosalarājā mahesiṁ ādāya paṭigacce va nagaramhā nippati.

56. "Atha kho bhikkhave, brahmadatto kāsirājā dīghītissa kosalarañño balaṁ ca vāhanaṁ ca janapadaṁ ca kosaṁ ca koṭṭhāgāraṁ ca abhivijaya ajjhāvasi. 1

1. "Ajjhāvasati" machasaṁ. [P T S.]

[BJT Page 856]

57. Atha kho bhikkhave, dīghīti kosalarājā sapajāpatiko yena bārāṇasī tena pakkāmi. Anupubbena yena bārāṇasī tadavasari. Tatra sudaṁ bhikkhave, dīghīti kosalarājā sapajāpatiko bārāṇasiyaṁ aññatarasmiṁ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasati.

58. Atha kho bhikkhave, dīghītissa kosalarañño mahesī na cirasseva gabbhinī ahosi. Tassā evarūpo dohaḷo uppanno hoti1: icchati sūriyassa uggamanakāle caturaṅginiṁ senaṁ sannaddhaṁ vammitaṁ2 subhūmiyaṁ3 ṭhitaṁ passituṁ, khaggānañca dhopanaṁ4 pātuṁ.

59. Atha kho bhikkhave, dīghitissa kosalarañño mahesī dīghitiṁ kosalarājānaṁ etadavoca: 'gabbhinīmhi deva, tassā me evarūpo dehaḷo uppanno: icchāmi sūriyassa uggamanakāle caturaṅginiṁ senaṁ sannaddhaṁ vammitaṁ subhūmiyaṁ ṭhitaṁ passituṁ, khaggānañca dhopanaṁ pātu" nti. "Kuto devi, amhākaṁ duggatānaṁ caturaṅginī senā sannaddhā vammitā subhūmiyaṁ ṭhitā. Khaggānañca dhopana" nti 5. "Svāhaṁ deva, na labhissāmi, marissāmī" ti.

60. Tena kho pana samayena bhikkhave, brahmadattassa 6 kāsirañño purohito brāhmaṇo dīghitissa kosalarañño sahāyo [page 343] hoti.

61. Atha kho bhikkhave, dīghīti kosalarājā yena brahmadattassa kāsirañño purohito brāhmaṇo tenupasaṅkami. Upasaṅkamitvā bramhadattassa kāsirañño purohitaṁ brāhmaṇaṁ etadavoca: "sakhinī 7 te samma gabbhinī. Sa tassā evarūpo dohaḷo uppanno: icchati suriyassa uggamanakāle caturaṅginiṁ senaṁ sannaddhaṁ vammitaṁ subhūmiyaṁ ṭhitaṁ passituṁ, khaggānañca dhopanaṁ pātu"nti. "Tena hi deva, mayampi deviṁ passāmā" ti.
62. Atha kho bhikkhave, dīghitissa kosalarañño mahesī yena brahmadattassa kāsirañño purohito brāhmaṇo tenupasaṅkami. Addasā kho bhikkhave, brahmadattassa kāsirañño purohito brāhmaṇo dīghitissa kosalarañño mahesiṁ dūratova āgacchantiṁ. Disvāna uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅghaṁ karitvā yena dīghitissa kosalarañño mahesī tenañjalimpaṇāmetvā tikkhattuṁ udānaṁ udānesi: "kosalarājā vata bho kucchigato. Kosalarājā vata bho kucchigato. Kosalarājā vata bho kucchigato"ti "avimanā8 devī hohi. Lacchasi suriyassa uggamanakāle caturaṅginiṁ senaṁ sannaddhaṁ vammitaṁ subhūmiyaṁ ṭhitaṁ passituṁ, khaggānañca dhopanaṁ pātu" nti.

63. Atha kho bhikkhave, brahmadattassa kāsirañño purohito bāhmaṇo yena brahmadatto kāsirājā tenupasaṅkami. Upasaṅkamitvā brahmadattaṁ kāsirājānaṁ etadavoca: "tathā deva, nimittāni dissanti 9: suve suriyassa uggamanakāle caturaṅginī senā sannaddhā vammitā subhūmiyaṁ tiṭṭhatu. Khaggā ca dhopiyantū" ti.

1. "Dohaḷo hoti" sī mu. 1 2. "Vammikaṁ" machasaṁ. [P T S.] Sī mu. 2
3. "Subhūme" machasaṁ. 4. "Dhovanaṁ" machasaṁ. 5. "Dhovanaṁ pātunti" machasaṁ. 6. "Samayena brahmadattassa" ma cha saṁ. To vi 7. "Sakhī" machasaṁ. [P T S.]
8. "Attamanā" machasaṁ. 9. "Nimitto dissati" sī mu, 1.

[BJT Page 858]

64. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "yathā bhaṇe, purohito brāhmaṇo āha, tathā karothā"ti.

65. Alabhi kho bhikkhave, dīghītissa kosalarañño mahesī suriyassa uggamanakāle caturaṅginaṁ senaṁ sannaddhaṁ vammitaṁ subhūmiyaṁ ṭhitaṁ passituṁ, khaggānañca dhopanaṁ pātuṁ.

66. Atha kho bhikkhave, dīghitissa kosalarañño mahesī tassa gabbhassa paripākamanvāya puttaṁ vijāyi. Tassa dīghāvūti nāmaṁ akaṁsu. Atha kho bhikkhave, dīghāvūkumāro na cirasseva viññūtaṁ pāpuṇi.

67. Atha kho bhikkhave, dīghitissa kosalarañño etadahosi: "ayaṁ kho brahmadatto kāsirājā bahuno amhākaṁ anatthassa kārako. Iminā amhākaṁ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṁ. Sacāyaṁ amhe jānissati, sabbeva tayo ghātāpessati. Yannūnāhaṁ dīghāvuṁ kumāraṁ bahinagare vāseyya"nti.

68. Atha kho bhikkhave, dīghīti kosalarājā dīghāvuṁ kumāraṁ bahi nagare vāsesi. Atha kho bhikkhave, [page 344] dīghāvukumāro bahinagare paṭivasanto na cirasseva sabbasippāni sikkhi.

69. Tena kho pana samayena, bhikkhave, dīghitissa kosalarañño kappako brahmadatte kāsiraññe paṭivasati. Addasā kho bhikkhave, dīghitissa kosalarañño kappako dīghītiṁ kosalarājānaṁ sapajāpatikaṁ bārāṇasiyaṁ aññatarasmiṁ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasantaṁ. Disvānana yena brahmadatto kāsirājā tenupasaṅkami. Upasaṅkamitvā brahmadattaṁ kāsirājānaṁ etadavoca: "dīghīti deva, kosalarājā sapajāpatiko bārāṇasiyaṁ aññatarasmiṁ paccantime okāse kumbhakāranivesane aññātakavesena paribbājakacchannena paṭivasatī" ti.

70. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "tena hi bhaṇe, dīghītiṁ kosalarājānaṁ sapajāpatikaṁ ānethā"ti. "Evaṁ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṁ kosalarājānaṁ sapajāpatikaṁ ānesuṁ.

71. Atha kho bhikkhave, brahmadatto kāsirājā manusse āṇāpesi: "tena hi bhaṇe, dīghitiṁ kosalarājānaṁ sapajāpatikaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyā rathiyaṁ1 siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā khilāni nikkhipathā"ti.

72. "Evaṁ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghītiṁ kosalarājānaṁ sapajāpatikaṁ daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyā rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinenti.

73. Atha kho bhikkhave, dīghāvussa kumārassa 2 etadahosi: "ciradiṭṭhā kho me mātāpitaro. Yannūnāhaṁ mātāpitaro passeyya"nti.

1. "Rathikāya rathikaṁ. " Machasaṁ. 2. "Dīghāvukumārassa" to vi. Ja vi. Ma nu pa.

[BJT Page 860]

74. Atha kho bhikkhave, dīghāvukumāro bārāṇasiṁ1 pavisitvā addasa mātāpitaro daḷhāya rajjuyā pacchābāhaṁ gāḷhabandhanaṁ bandhitvā khuramuṇḍaṁ karitvā kharassarena paṇavena rathiyā rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinente. Disvāna yena mātāpitaro tenupasaṅkami.

75. Addasā kho bhikkhave, dīghitikosalarājā dīghāvuṁ kumāraṁ dūratova āgacchantaṁ. Disvāna dīghāvuṁ kumāraṁ etadavoca: "mā kho tvaṁ tāta, dīghāvu, dīghaṁ passa. Mā rassaṁ. Na hi tāta dīghāvu, [page 345] verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī" ti.

76. Evaṁ vutte bhikkhave, te manussā dīghitiṁ kosalarājānaṁ etadavocuṁ: "ummattako ayaṁ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaṁ ayaṁ evamāha: mā kho tvaṁ tāta dīghāvu, dīghaṁ passa mā rassaṁ. Na hi tāta, dīghāvu, verena verā sammanti, averena hi tāta, dīghāvu, verā sammantī?" Ti. "Nāhaṁ bhaṇe ummattako. Na vippalapāmi api ca yo viññū, so vibhāvessatī"ti.

77. Dutiyampi kho bhikkhave, dīghiti kosalarājā dīghāvuṁ kumāraṁ etadavoca: "mā kho tvaṁ tāta dīghāvu, dīghaṁ passa, mā rassaṁ. Na hi tāta dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammanti". Tatiyampi kho bhikkhave, dīghīti kosalarājā dīghāvuṁ kumāraṁ etadavoca: "mā kho tvaṁ tāta dīghāvu, dīghaṁ passa, mā rassaṁ. Na hi tāta dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī"ti. Tatiyampī kho bhikkhave, te manussā dīghītiṁ kosalarājānaṁ etadavocuṁ. "Ummattako ayaṁ dīghīti kosalarājā vippalapati. Ko imassa dīghāvu? Kaṁ ayaṁ evamāha: mā kho tvaṁ tāta dīghāvu, dīghaṁ passa mā rassaṁ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī"ti. "Nāhaṁ bhaṇe, ummattako. Na vippalapāmi. Api ca yo viññū, so vibhāvessatī"ti.

78. Atha kho bhikkhave, te manussā dīghītiṁ kosalarājānaṁ sapajāpatikaṁ rathiyā rathiyaṁ siṅghāṭakena siṅghāṭakaṁ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa catudhā chinditvā catuddisā bilāni nikkhipitvā gumbaṁ ṭhapetvā pakkamiṁsu.

79. Atha kho bhikkhave, dīghāvukumāro bārāṇasiṁ pavisitvā suraṁ nīharitvā gumbiye pāyesi. Yadā te mattā ahesuṁ patitā, atha kaṭṭhāni saṅkaḍḍhitvā citakaṁ karitvā mātāpitunnaṁ sarīraṁ citakaṁ āropetvā aggi datvā pañjaliko tikkhattuṁ citakaṁ padakkhiṇaṁ akāsi.

80. Tena kho pana samayena bhikkhave, brahmadatto kāsirājā uparipāsādavaragato hoti. Addasā kho bhikkhave, brahmadatto kāsirājā dīghāvuṁ kumāraṁ pañjalikaṁ tikkhattuṁ citakaṁ padakkhiṇaṁ karontaṁ. Disvānassa etadahosi: "nissaṁsayaṁ kho so manusso dīghītissa kosalarañño ñāti vā sālohito vā. Aho me anatthako2. Na hi nāma me koci ārocessatī"ti.

1. "Bārāṇasiyaṁ" to vi. Ja vi. Ma nu pa. 2. Anatthako. Sī mu.
[BJT Page 862]

81. Atha kho bhikkhave, dīghāvukumāro araññaṁ gantvā yāvadatthaṁ kanditvā roditvā bappaṁ1 puñchitvā bārāṇasiṁ pavisitvā antopurassa sāmantā hatthisālaṁ gantvā hattācariyaṁ etadavoca: "icchāmahaṁ ācariya, sippaṁ sikkhitu"nti. Tena hi bhaṇe, māṇavaka, sikkhassū"ti.

82. Atha kho bhikkhave, dīghāvukumāro rattiyā paccūsasamayaṁ paccuṭṭhāya hatthisālāyaṁ mañjunā sarena gāyi. Vīṇañca vādesi.

83. Assosi kho bhikkhave, brahmadatto kāsirājā rattiyā paccūsasamayaṁ paccuṭṭhāya hatthisālāyaṁ mañjunā sarena gītaṁ vīṇañca vāditaṁ. Sutvāna manusse pucchi: "ko bhaṇe, rattiyā paccusasamayaṁ [page 346] paccuṭṭhāya hatthisālāyaṁ mañjunā sarena gāyi? Vīṇañca vādesī?" Ti.

84. "Amukassa deva, hatthācariyassa antevāsī māṇavako rattiyā paccūsasamayaṁ paccuṭṭhāya hatthisālāyaṁ mañjunā sarena gāyi. Vīṇañca vādesī"ti. Tena hi bhaṇe, taṁ māṇavakaṁ ānethā"ti. "Evaṁ devā"ti kho bhikkhave, te manussā brahmadattassa kāsirañño paṭissutvā dīghāvuṁ kumāraṁ ānesuṁ.

85. "Tvaṁ bhaṇe, māṇavaka, rattiyā paccūsasamayaṁ paccuṭṭhāya hatthisālāyaṁ mañjunā sarena gāyi. Vīṇañca vādesī"ti. "Evaṁ devā"ti. "Tena hi tvaṁ bhaṇe, māṇavaka, gāssu vīṇañca vādehī"ti. "Evaṁ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsārañño ārādhanāpekho2 mañjunā sarena gāyi. Vīṇañca vādesi. "Tvaṁ bhaṇe, māṇavaka, maṁ upaṭṭhahā"ti. "Evaṁ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paccassosi.

86. Atha kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño pubbuṭṭhāyī ahosi pacchā nipātī kiṅkārapaṭissāvī manāpacārī piyavādī.

87. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṁ kumāraṁ na cirasseva abbhantarike 3 vissāsikaṭṭhāne ṭhapesi.

88. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṁ kumāraṁ etadavoca: "tena hi bhaṇe, māṇavaka, rathaṁ yojehi. Migavaṁ gamissāmā"ti. "Evaṁ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paṭissutvā rathaṁ yojetvā brahmadattaṁ kāsirājānaṁ etadavoca: "yutto kho te deva, ratho. Yassadāni kālaṁ maññasī"ti.

89. Atha kho bhikkhave, brahmadatto kāsirājā rathaṁ abhiruhi. Dīghāvu kumāro rathaṁ pesesi. Tathā tathā rathaṁ pesesi, yathā4 aññeneva senā agamāsi, aññeneva ratho.

90. Atha kho bhikkhave, brahmadatto kāsirājā dūraṁ gantvā dīghāvuṁ kumāraṁ etadavoca: tena hi bhaṇe, māṇavaka, rathaṁ muñcassu. Kilantomhi. Nipajjissāmī"ti.

1. "Khappaṁ" machasaṁ. 2. "Paṭissutvā ārādhāpekkho" cha ma saṁ.
3. "Abbhantarime" machasaṁ. 4. "Yathā yathā" machasaṁ.

[BJT Page 864]

91. "Evaṁ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsi rañño paṭissutvā rathaṁ muñcitvā paṭhaviyaṁ pallaṅkena nisīdi.

92. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa ucchaṅge sīsaṁ katvā seyyaṁ kappesi. Tassa kilantassa muhutteneva niddā okkami.

93. Atha kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṁ kho brahmadatto kāsirājā bahuno amhākaṁ [page 347] anatthassa kārako. Iminā amhākaṁ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṁ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṁ veraṁ appeyya"nti kosiyā khaggaṁ nibbāhi.

94. Atha kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho ma maṁ1 maraṇakāle avaca: 'mā kho tvaṁ tāta, dīghāvu, dīghaṁ passa, mā rassaṁ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaṁ patirūpaṁ, yvāhaṁ pituvacanaṁ atikkameyya"nti kosiyaṁ khaggaṁ pavesesi.

95. Dutiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṁ kho brahmadatto kāsirājā bahuno amhākaṁ anatthassa kārako. Iminā amhākaṁ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṁ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṁ veraṁ appeyya"nti kosiyā khaggaṁ nibbāhi. Tatiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho me maṁ maraṇakāle avaca: 'mā kho tvaṁ tāta, dīghāvu, dīghaṁ passa. Mā rassaṁ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaṁ patirūpaṁ, yvāhaṁ pituvacanaṁ atikkameyya"nti punadeva kosiyaṁ khaggaṁ pavesesi. Tutiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "ayaṁ kho brahmadatto kāsirājā bahuno amhākaṁ anatthassa kārako. Iminā amhākaṁ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṁ. Iminā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṁ veraṁ appeyya"nti kosiyā khaggaṁ nibbāhi. Tatiyampi kho bhikkhave, dīghāvussa kumārassa etadahosi: "pitā kho me maṁ maraṇakāle avaca: 'mā kho tvaṁ tāta, dīghāvu, dīghaṁ passa. Mā rassaṁ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Na kho metaṁ patirūpaṁ, yvāhaṁ pituvacanaṁ atikkameyya"nti punadeva kosiyaṁ khaggaṁ pavesesi.

96. Atha kho bhikkhave, brahmadatto kāsirājā bhīto ubbiggo ussaṅkī utrasto sahasā uṭṭhāsi.

97. Atha kho bhikkhave, dīghāvukumāro brahmadattaṁ kāsirājānaṁ etadavoca: "kissa tvaṁ deva, bhīto ubbiggo ussaṅkī utrasto vuṭṭhāsī" ti. "Idha maṁ bhaṇe, māṇavaka, dīghītissa kosalarañño putto dīghāvu kumāro supinantena khaggena paripātesi: tenāhaṁ bhīto ubbiggo ussaṅkī utrasto sahasā vuṭṭhāsi"nti.

98. Atha kho bhikkhave, dīghāvukumāro vāmena hatthena brahmadattassa kāsirañño siraṁ parāmasitvā dakkhiṇena hatthena khaggaṁ nibbāhetvā brahmadattaṁ kāsirājānaṁ etadavoca: "ahaṁ kho so deva, dīghitissa kosalarañño putto dīghāvukumāro. Bahuno tvaṁ amhākaṁ anatthassa kārako. Tayā amhākaṁ balañca vāhanañca janapado ca koso ca koṭṭhāgārañca acchinnaṁ. Tayā ca me mātāpitaro hatā. Ayaṅkhavassa kālo, yvāhaṁ veraṁ appeyya"nti.

1. "Pitā kho maṁ" cha ma saṁ,

[BJT Page 866]

99. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvussa kumārassa pādesu sirasā nipatitvā dīghāvuṁ kumāraṁ etadavoca: "jīvitaṁ me tāta, dīghāvu, dehi. Jīvitaṁ me tāta, dīghāvu, dehī"ti. "Kyāhaṁ ussahāmi devassa jīvitaṁ dātuṁ? Devo kho me jīvitaṁ dadeyyā"ti. "Tena hi tāta, dīghāvu, tvaṁ ca me jīvitaṁ dehi. Ahañca te jīvitaṁ dammī" ti.

100. Atha kho bhikkhave, brahmadatto ca kāsirājā dīghāvu ca kumāro aññamaññassa jīvitaṁ adaṁsu. Pāṇiñca aggahesuṁ. Sapathañca akaṁsu adubhāya. 1

101. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṁ kumāraṁ etadavoca: [page 348] "tena hi tāta, dīghāvu, rathaṁ yojehi. Gamissāmā"ti. "Evaṁ devā"ti kho bhikkhave, dīghāvukumāro brahmadattassa kāsirañño paṭissutvā rathaṁ yojetvā brahmadattaṁ kāsirājānaṁ etadavoca: "yutto kho te deva, ratho. Yassadāni kālaṁ maññasī"ti.
102. Atha kho bhikkhave, brahmadatto kāsirājā rathaṁ abhiruhi. Dīghāvu kumāro rathaṁ pesesi. Tathā tathā rathaṁ pesesi, yathā na cirasseva senāya samāgacchi.

103. Atha kho bhikkhave, brahmadatto kāsirājā bārāṇasiṁ pavisitvā amacce pārisajje sannipātāpetvā etadavoca: "sace bhaṇe, dīghītissa kosalarañño puttaṁ dīgāvuṁ kumāraṁ passeyyātha, kinti naṁ kareyyāthā"ti.

104. Ekacce evamāhaṁsu: "mayaṁ deva, hatthe chindeyyāma. Mayaṁ deva, pāde chindeyyāma. Mayaṁ deva, hatthapāde chindeyyāma. Mayaṁ deva, kaṇṇe chindeyyāma. Mayaṁ deva, nāsaṁ chindeyyāma. Mayaṁ deva, kaṇṇanāsaṁ chindeyyāma. Mayaṁ devaṁ, sīsaṁ chindeyyāmā"ti.

105. "Ayaṁ kho so bhaṇe, dīghītissa kosalarañño putto dīghāvu kumāro, nāyaṁ labbhā kiñci kātuṁ. Iminā ca me jīvitaṁ dinnaṁ. Mayā ca imassa jīvitaṁ dinna" nti.

106. Atha kho bhikkhave, brahmadatto kāsirājā dīghāvuṁ kumāraṁ etadavoca: "yaṁ kho te tāta, dīghāvu, pitā maraṇakāle avaca: 'mā kho tvaṁ tāta, dīghāvu, sa dīghaṁ passa. Mā rassaṁ. Na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. Kiṁ te pitā sandhāya avacā" ti.

107. "Yaṁ kho me deva, pitā maṇakāle avaca: 'mā dīgha'nti - mā 'ciraṁ veraṁ akāsī'ti. Imaṁ kho me deva, pitā maraṇakāle avaca 'mā dīgha'nti. Yaṁ kho me deva, pitā maraṇakāle avaca: 'mā rassa'nti - mā khippaṁ mittehi bhijjitthā'ti. Imaṁ kho me deva, pitā maraṇakāle avaca 'mā rassa'nti. Yaṁ kho me deva, pitā maraṇakāle avaca: 'na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta, dīghāvu, verā sammantī'ti. - 'Devena me mātāpitaro hatā'ti sacāhaṁ devaṁ jīvitāvoropeyyaṁ, ye devassa atthakāmā, te maṁ jīvitā voropeyyuṁ. Ye me atthakāmā, te te jīvitā voropeyyuṁ. Evaṁ taṁ veraṁ verena na vūpasameyya. Idāni ca pana me devena jīvitaṁ dinnaṁ. Mayā ca devassa jīvitaṁ dinnaṁ. Evaṁ taṁ veraṁ averena vūpasantaṁ. Imaṁ kho me deva, pitā maraṇakāle avaca 'na hi tāta, dīghāvu, verena verā sammanti. Averena hi tāta dīghāvu, verā sammantī'ti.

1. "Adadubhāya" cha ma saṁ, "adubbhāya" ityapi dissate

[BJT Page 868]

108. Atha kho bhikkhave, brahmadatto kāsirājā. "Acchariyaṁ [page 349] vata bho, abbhutaṁ vata bho, yāva paṇḍito ayaṁ dīghāvukumāro yatra hi nāma pituno saṅkhittena bhāsitassa vitthārena atthaṁ ājānissatī"ti pettikaṁ balañca vāhanañca janapadañca kosañca koṭṭhāgārañca paṭipādesi. Dhītarañca adāsi.

109. Tesaṁ hi nāma bhikkhave, rājūnaṁ ādinnadaṇḍānaṁ ādinna satthānaṁ evarūpaṁ khantisoraccaṁ bhavissati. Idha kho pana taṁ bhikkhave, sohetha "yaṁ tumhe evaṁ svākkhāte dhammavinaye pabbajitā samānā khamā ca bhaveyyātha soratā cā"ti.

110. Tatiyampi kho bhagavā te bhikkhū etadavoca: "alaṁ bhikkhave, mā bhaṇḍanaṁ. Mā kalahaṁ. Mā viggahaṁ. Mā vivāda"nti.

111. Tatiyampi kho so adhammavādī bhikkhu bhagavantaṁ etadavoca: "āgametu bhante, bhagavā dhammasāmi. Appossukko bhante, bhagavā diṭṭhadhammasukha vihāramanuyutto viharatu. Mayametena bhaṇḍanena kalahena viggahena vivādena paññāyissāmā"ti.

112. Atha kho bhagavā "pariyādinnarūpā kho ime moghapurisā. Nayime sukarā saññāpetu"nti uṭṭhāyāsanā pakkāmi.

Dīghāvubhāṇavāro niṭṭhito paṭhamo.

[BJT Page 870]

1. Atha kho bhagavā pubbaṇhasamayaṁ nivāsetvā pattacīvaraṁ ādāya kosambiṁ piṇḍāya pāvisi. Kosambīyaṁ piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya saṅghamajjhe ṭhitakova imā gāthāyo abhāsi:

2. Puthusaddo samajano na bālo koci maññatha,
Saṅghasmiṁ bhijjamānasmiṁ nāññaṁ bhiyyo amaññaruṁ.
3. Parimuṭṭhā paṇḍitābhāsā vācāgocarabhāṇino,
Yāvicchanti mukhāyāmaṁ1 yena nītā na taṁ vidū.

4. Akkocchi maṁ avadhi maṁ ajini maṁ ahāsi me,
Ye taṁ2 upanayhanti veraṁ tesaṁ na sammati.

5. Akkocchi maṁ avadhi maṁ ajini maṁ ahāsi me,
Ye taṁ na upanayhanti veraṁ tesūpasammati.

6. Na hi verena verāni sammantīdha kudācanaṁ,
Averena ca sammanti esa dhammo sanantano.

7. Pare ca na vijānanni mayamettha yamāmase,
Ye ca tattha vijānanti tato sammanti medhagā.

8. [page 350] aṭṭhicchinnā3 pāṇaharā gavāssadhanahārino,
Raṭṭhaṁ vilumpamānānaṁ tesampi hoti saṅgati.
Kasmā tumhāka no siyā?

9. Sace labhetha nipakaṁ sahāyaṁ
Saddhiṁ caraṁ sādhu vihāri dhīraṁ,
Abhibhuyya sabbāni parissayāni
Careyya tenattamano satīmā.

10. No ce labhetha nipakaṁ sahāyaṁ
Saddhiṁ caraṁ sādhu vihāri dhīraṁ,
Rājāva raṭṭhaṁ vijitaṁ pahāya
Eko care mātaṅgaraññeva nāgo.

11. Ekassa caritaṁ seyyo
Natthi bāle sahāyatā,
Eko care na ca pāpāni kayirā
Appossukko mātaṅgaraññeva nāgoti.

12. Atha kho bhagavā saṅghamajjhe ṭhitakova imā gāthāyo bhāsitvā yena bālakaloṇakāragāmo4 tenupasaṅkami.

13. Tena kho pana samayena āyasmā bhagu bālakaloṇakāragāme viharati.

1. "Mukhāyāmā" to vi. 2. "Ye ca taṁ" machasaṁ.
3. "Aṭṭhicchidā" a vi. Ja vi. To vi. [P T S.]
4. "Bālakaloṇakagāmo" machasaṁ. Bālakaloṇakārāma - kosambiyajātakaṭṭhakathā.

[BJT Page 872]

14. Addasā kho āyasmā bhagu bhagavantaṁ dūratova āgacchantaṁ. Disvāna āsanaṁ paññāpesi. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipi. Paccuggantvā pattacīvaraṁ paṭiggahesi. Nisīdi bhagavā paññatte ādakena. Nisajja pāde pakkhālesi.

15. Āyasmāpi kho bhagu bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ bhaguṁ bhagavā etadavoca: "kacci bhikkhu, khamanīyaṁ? Kacci yāpanīyaṁ? Kacci piṇḍakena na kilamasī"ti. "Khamanīyaṁ bhagavā. Yāpanīyaṁ bhagavā. Na cāhaṁ bhante piṇḍakena kilamāmī"ti.

16. Atha kho bhagavā āyasmantaṁ bhaguṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā yena pācīnavaṁsa dāyo tenupasaṅkami.

17. Tena kho pana samayena āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo1 pācīnavaṁsadāye viharanti.

18. Addasā kho dāyapālo bhagavantaṁ dūratova āgacchantaṁ. Disvāna bhagavantaṁ etadavoca: "mā samaṇa, etaṁ dāyaṁ pāvisi. Santettha tayo kulaputtā attakāmarūpā viharanti. Mā tesaṁ aphāsumakāsī"ti.

19. Assosi kho āyasmā anuruddho dāyapālassa bhagavatā saddhiṁ mantayamānassa. Sutvāna dāyapālaṁ etadavoca: "mā āvuso dāyapāla, bhagavantaṁ [page 351] vāresi. Satthā no bhagavā anuppatto"ti.

20. Atha kho āyasmā anuruddho yenāyasmā ca nandiyo āyasmā ca kimbilo tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ca nandiyaṁ āyasmantañca kimbilaṁ etadavoca: "abhikkamathāyasmanto. Abhikkamathāyasmanto. Satthā no bhagavā anuppatto"ti.

21. Atha kho āyasmā ca anuruddho āyasmā ca nandiyo āyasmā ca kimbilo bhagavantaṁ paccuggantvā eko bhagavato pattacīvaraṁ paṭiggahesi. Eko āsanaṁ paññāpesi. Eko pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipi. Nisīdi bhagavā paññatte āsane. Nisajja pāde2 pakkhālesi.

22. Tepi kho āyasmantā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnaṁ kho āyasmantaṁ anuruddhaṁ bhagavā etadavoca: "kacci vo anuruddhā khamanīyaṁ? Kacci yāpanīyaṁ? Kacci piṇḍakena na kilamathā"ti.

"Khamanīyaṁ bhagavā. Yāpanīyaṁ bhagavā. Na ca mayaṁ bhante piṇḍakena kilamāmā"ti.

"Kacci pana vo anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā"ti.

"Tagghaṁ mayaṁ bhante samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmā"ti.

"Yathā kathampana tumhe anuruddhā samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharathā"ti.

1. "Kimilo" machasaṁ. Kiramila-snaudarananda kāvya, 16-87
2. "Nisajja kho bhagavā pāde" machasaṁ.

[BJT Page 874]

23. "Idha mayaṁ bhante evaṁ hoti: "lābhā vata me. Suladdhaṁ vata me. Yohaṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmī'ti. Tassa mahyaṁ bhante, imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Tassa mayhaṁ bhante, evaṁ hoti: 'yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vatteyya'nti. So kho ahaṁ bhante, sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante kāyā. Ekañca pana maññe citta"nti.

24. Āyasmāpi kho nandiyo bhagavantaṁ etadavoca. "Mayhampi kho bhante, evaṁ hoti: 'lābhā vata me. Suladdhaṁ vata me. Yohaṁ evarūpehi sabrahmacārīhi saddhiṁ viharāmī'ti. Tassa mayhaṁ bhante, imesu āyasmantesu mettaṁ kāyakammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ vacīkammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Mettaṁ manokammaṁ paccupaṭṭhitaṁ āvī ceva raho ca. Tassa mayhaṁ bhante, evaṁ hoti: 'yannūnāhaṁ sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vatteyya'nti. So kho ahaṁ bhante, sakaṁ cittaṁ nikkhipitvā imesaṁ yeva āyasmantānaṁ cittassa vasena vattāmi. Nānā hi kho no bhante, kāyā. Ekañca pana maññe citta'nti. Evaṁ kho mayaṁ bhante, samaggā sammodamānā avivadamānā khīrodakībhūtā aññamaññaṁ piyacakkhūhi sampassantā viharāmā"ti.

25. "Kacci pana vo anuruddhā, appamattā [page 352] ātāpino pahitattā viharathā?"Ti. "Tagghaṁ mayaṁ bhante, appamattā ātāpino pahitattā viharāmā"ti.

26. "Yathā kathampana tumeha anuruddhā appamattā ātāpino pahitattā viharathā?"Ti.

27. "Idha bhante, amhākaṁ yo paṭhamaṁ gāmato piṇḍāya paṭikkamati, so āsanaṁ paññāpeti. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipati. Avakkārapātiṁ dhovitvā upaṭṭhāpeti. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati, bhuñjati. No ce ākaṅkhati, appaharite vā chaḍḍeti. Appāṇake vā udake opilāpeti. So āsanaṁ uddharati. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmeti. Avakkārapātiṁ dhovitvā paṭisāmeti. Pānīyaṁ paribhojanīyaṁ paṭisāmeti. Bhattaggaṁ sammajjati. Yo passati pānīyaghaṭaṁ vā paribhojanīyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ tucchaṁ, so upaṭṭhāti. Sacassa hoti avisayhaṁ, hatthavikārena dutiyaṁ āmantetvā hatthavilaṅghakena upaṭṭhāpeti1. Natveva mayaṁ bhante, tappaccayā vācaṁ bhindāma. Pañcāhikaṁ kho pana mayaṁ bhante, sabbarattiyā dhammiyā kathāya sannisīdāma. Evaṁ kho mayaṁ bhante appamattā ātāpino pahitattā viharāmā"ti.

1. "Upaṭṭhāpema" machasaṁ. [P T S.]

[BJT Page 876]

28. Atha kho bhagavā āyasmantañca anuruddhaṁ āyasmantañca nandiyaṁ āyasmantañca kimbilaṁ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā yena pārileyyakaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena pārileyyakaṁ tadavasari. Tatra sudaṁ bhagavā pārileyyake viharati rakkhitavanasaṇḍe bhaddasālamūle.

29. Atha kho bhagavato rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: "ahaṁ kho pubbe ākiṇṇo na phāsuṁ vihāsiṁ tehi kosambakehi 1 bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehi. Sombhi etarahi eko adutiyo sukhaṁ phāsuṁ viharāmi aññatreva tehi kosambakehi bhikkhūhi bhaṇḍanakārakehi kalahakārakehi vivādakārakehi bhassakārakehi saṅghe adhikaraṇakārakehī"ti.

30. Aññataropi kho hatthināgo ākiṇṇo viharati hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādati. Obhaggobhaggañcassa sākhābhaṅgaṁ khādanti. Āvilāni ca pānīyāni pivati. Ogāhā cassa uttiṇṇassa 2 hatthiniyo kāyaṁ upanighaṁsantiyo gacchanti.

31. Atha kho [page 353] tassa hatthināgassa etadahosi: "ahaṁ kho ākiṇṇo viharāmi hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādāmi. Obhaggobhaggañca me sākhābhaṅgaṁ khādanti. Āvilāni ca pānīyāni pivāmi. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṁ upanighaṁsantiyo gacchanti. Yannūnāhaṁ ekova gaṇamhā vūpakaṭṭho vihareyya"nti.

32. Atha kho so hatthināgo yūthā apakkamma yena pārileyyakaṁ rakkhitavanasaṇḍo bhaddasālamūlaṁ yena bhagavā tenupasaṅkami. Upasaṅkamitvā soṇḍāya bhagavato pānīyaṁ paribhojanīyaṁ upaṭṭhāpeti. Appaharitañca karoti.
33. Atha kho tassa hatthināgassa etadahosi: "ahaṁ kho pubbe ākiṇṇo na phāsuṁ vihāsiṁ hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehi. Chinnaggāni ceva tiṇāni khādiṁ. Obhaggobhaggañca me sākhābhaṅgaṁ khādiṁsu. Āvilāni ca pānīyāni apāyiṁ. Ogāhā ca me uttiṇṇassa hatthiniyo kāyaṁ upanighaṁsantiyo agamaṁsu. Somhi etarahi eko adutiyo sukhaṁ phāsuṁ viharāmi aññatreva hatthīhi hatthinīhi hatthikalabhehi hatthicchāpehī"ti.

34. Atha kho bhagavā attano ca pavivekaṁ viditvā tassa ca hatthināgassa cetasā ceto parivitakkamaññāya tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

"Etaṁ3 nāgassa nāgena īsādantassa hatthino,
Sameti cittaṁ cittena yadeko ramatī vane"ti.

1. "Kosambīkehi" si. A vi. Ja. Vi. To vi
2. "Ogāhañcassa otiṇṇassa" si.
"Ogāhantassa otiṇṇassa" ma nu pa. [P T S.]
3. "Evaṁ" ma nu pa. [P T S.]

[BJT Page 878]

35. Atha kho bhagavā pārileyyake yathābhirattaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme.

36. Atha kho kosambakā upāsakā "ime kho ayyā kosambakā bhikkhū bahuno amhākaṁ anatthassa kārakā. Imehi ubbāḷho bhagavā pakkanto. Handa mayaṁ ayye kosambake bhikkhū neva abhivādeyyāma, na paccuṭṭheyyāma, na añjalikammaṁ sāmīcikammaṁ kareyyāma, na sakkareyyāma, na garu kareyyāma, na māneyyāma, na pūjeyyāma1, upagatānampi piṇḍakaṁ2 na dadeyyāma 3, evaṁ ime amhehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā pakkamissanti vā vibbhamissantivā bhagavantaṁ vā pasādessantī"ti.

37. Atha kho kosambakā upāsakā kosambake bhikkhū neva abhivedesuṁ. Na paccuṭṭhesuṁ. Na [page 354] añjalikammaṁ sāmīcikammaṁ akaṁsu. Na sakkariṁsu. Na garu kariṁsu. Na mānesuṁ. Na pūjesuṁ. Upagatānampi piṇḍakaṁ na adaṁsu.

38. Atha kho kosambakā bhikkhū kosambakehi upāsakehi asakkariyamānā agarukariyamānā amāniyamānā apūjiyamānā asakkārapakatā evamāhaṁsu: "handa mayaṁ āvuso, sāvatthiṁ gantvā bhagavato santike imaṁ adhikaraṇaṁ vūpasameyyāmā"ti.

39. Atha kho kosambakā bhikkhū senāsanaṁ saṁsāmetvā pattacīvaraṁ ādāya yena sāvatthi tenupasaṅkamiṁsu.

40. Assosi kho āyasmā sāriputto "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti.

41. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchanti. Kathāhaṁ bhante, tesu bhikkhūsu paṭipajjāmī"ti. "Tena hi tvaṁ sāriputta, yathā dhammo tathā tiṭṭhāhī"ti. "Kathāhaṁ bhante, jāneyyaṁ dhammaṁ vā adhammaṁ vā?" Ti.

1. "Na bhajeyyāma, na pūjeyyāma" machasaṁ. 2. "Piṇḍapātaṁ" [P T S.]
3. "Dajjeyyāma" machasaṁ. [P T S.]

[BJT Page 880]

42. "Aṭṭhārasahi kho sāriputta, vatthūhi adhammavādī jānitabbo: idha sāriputta, bhikkhu adhammaṁ dhammoti dīpeti, dhammaṁ adhammoti dīpeti, avinayaṁ vinayoti dīpeti, vinayaṁ avinayoti dīpeti, abhāsitaṁ alapitaṁ tathāgathena bhāsitaṁ lapitaṁ tathāgatenāti dīpeti, bhāsitaṁ lapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpeti, anāciṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpeti, āciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpeti, appaññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpeti, paññattaṁ tathāgatena appaññattaṁ tathāgatenāti dīpeti, anāpattiṁ āpattīti dīpeti, āpattiṁ anāpattīti dīpeti, lahukaṁ āpattiṁ garukā āpattīti dīpeti, garukaṁ āpattiṁ lahukā āpattīti dīpeti, sāvasesaṁ āpattiṁ anavasesā āpattīti dīpeti, anavasesaṁ āpattiṁ sāvasesā āpattīti dīpeti, duṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpeti, imehi kho sāriputta, aṭṭhārasahi vatthūhi adhammavādī jānitabbo.

43. "Aṭṭhārasahi ca kho sāriputta, vatthūhi dhammavādī jānitabbo: idha sāriputta, bhikkhu adhammaṁ adhammoti dīpeti, dhammaṁ dhammoti dīpeti, avinayaṁ avinayoti dīpeti, vinayaṁ vinayoti dīpeti, abhāsitaṁ alapitaṁ [page 355] tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpeti, bhāsitaṁ lapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpeti, anāciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpeti, āciṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpeti, appaññattaṁ tathāgatena appaññattaṁ tathāgatenāti dīpeti, paññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpeti, anāpattiṁ anāpattīti dīpeti, āpattiṁ āpattīti dīpeti, lahukaṁ āpattiṁ lahukā āpattīti dīpeti, garukaṁ āpattiṁ garukā āpattīti dīpeti, sāvasesaṁ āpattiṁ sāvasesā āpattīti dīpeti, anavasesaṁ āpattiṁ anavasesā āpattīti dīpeti, duṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpeti, aduṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpeti, imehi kho sāriputta, aṭṭhārasahi vatthūhi dhammavādī jānitabbo"ti.

44. Assosi kho āyasmā mahāmoggallāno "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā mahākassapo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā mahākaccāno "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā mahākoṭṭhito "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā mahākappino "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā mahācundo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā anuruddho "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī" ti. Assosi kho āyasmā revato "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā upāli "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā ānando "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti. Assosi kho āyasmā rāhulo "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti.

[BJT Page 882]

45. Atha kho āyasmā rāhulo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā rāhulo bhagavantaṁ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchanti. Kathāhaṁ bhante tesu bhikkhūsu paṭipajjāmi?"Ti. "Tena hi tvaṁ rāhula, yathā dhammo tathā tiṭṭhāhī"ti. "Kathāhaṁ bhante, jāneyyaṁ dhammaṁ vā adhammaṁ vā?"Ti.

46. "Aṭṭhārasahi kho rāhula, vatthūhi adhammavādī jānitabbo: idha rāhula bhikkhū, adhammaṁ dhammoti dīpeti, dhammaṁ adhammoti dīpeti, avinayaṁ vinayoti dīpeti, vinayaṁ avinayoti dīpeti, abhāsitaṁ alapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpeti, bhāsitaṁ lapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpeti, anāciṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpeti, āciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpeti, appaññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpeti, paññattaṁ tathāgatena appaññattaṁ tathāgatenāti dīpeti, anāpattiṁ āpattīti dīpeti, āpattiṁ anāpattīti dīpeti, lahukaṁ āpattiṁ garukā āpattīti dīpeti, garukaṁ āpattiṁ lahukā āpattīti dīpeti, sāvasesaṁ āpattiṁ anavasesā āpattīti dīpeti, anavasesaṁ āpattiṁ sāvasesā āpattiti dīpeti, duṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpeti, imehi kho rāhula aṭṭhārasahi vatthūhi adhammavādī jānitabbo.

47. "Aṭṭhārasahi ca kho rāhula, vatthūhi dhammavādī jānitabbo: idha rāhula, bhikkhu adhammaṁ adhammoti dīpeti, dhammaṁ dhammoti dīpeti, avinayaṁ avinayoti dīpeti, vinayaṁ vinayoti dīpeti, abhāsitaṁ alapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpeti, bhāsitaṁ lapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpeti, anāciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpeti, āciṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpeti, appaññattaṁ tathāgatena appaññattaṁ tathāgatenāti dīpeti, paññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpeti, anāpattiṁ anāpattīti dīpeti, āpattiṁ āpattīti dīpeti. Lahukaṁ āpattiṁ lahukaṁ āpattīti dīpeti, garukaṁ āpattiṁ garukā āpattīti dīpeti, sāvasesaṁ āpattiṁ sāvasesā āpattīti dīpeti, anavasesaṁ āpattiṁ anavasesā āpattīti dīpeti, duṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpeti, aduṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpeti, imehi kho rāhula aṭṭhārasahi vatthūhi dhammavādī jānitabbo"ti.

48. Assosi kho mahāpajāpatī gotamī "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchantī"ti.

[BJT Page 884 49.] Atha kho mahāpajāpatīgotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatīgotamī bhagavantaṁ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchanti. Kathāhaṁ bhante, tesu bhikkhūsu paṭipajjāmī ?"Ti. "Tena hi tvaṁ gotamī, ubhayattha dhammaṁ suṇa. Ubhayattha dhammaṁ sutvā ye tattha bhikkhū dhammavādino, tesaṁ diṭṭhiñca khantiñca ruciñca ādāyañca rocehi. Yaṁ ca kiñci bhikkhunīsaṅghena bhikkhusaṅghano paccāsiṁtabbaṁ1, sabbaṁ taṁ dhammavāditova paccāsiṁsitabba"nti.

50. Assosi kho anāthapiṇḍiko gahapati "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthi āgacchantī"ti.

51. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati bhagavantaṁ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchanti. Kathāhaṁ bhante, sesu bhikkhūsu paṭipajjāmī?"Ti. "Tena hi tvaṁ gahapati, ubhayattha dānaṁ dehi. Ubhayattha dānaṁ datvā ubhayattha dhammaṁ suṇa. Ubhayattha dhammaṁ sutvā ye tattha bhikkhū dhammavādino, tesaṁ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī"ti.
52. Assosi kho visākhā migāramātā "te kira kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ [page 356] āgacchantī"ti.

53. Atha kho visākhā migāramātā yeka bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho visākhā migāramātā bhagavantaṁ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ āgacchanti. Kathāhaṁ bhante, tesu bhikkhūsu paṭipajjāmī?"Ti. "Tena hi tvaṁ visākhe, ubhayattha dānaṁ dehi. Ubhayattha dānaṁ datvā ubhayattha dhammaṁ suṇa. Ubhayattha dhammaṁ sutvā ye tattha bhikkhū dhammavādino, tesaṁ diṭṭhiñca khantiñca ruciñca ādāyañca rocehī"ti.

54. Atha kho kosambakanā bhikkhū anupubbena yena sāvatthi tadavasaruṁ.

1. "Paccāsīsitabbaṁ" cha ma saṁ.

[BJT Page 886]

55. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: "te kira bhante, kosambakā bhikkhū bhaṇḍanakārakāla kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā sāvatthiṁ anuppattā. Kathannu kho bhante, tesu bhikkhūsu senāsane1 paṭipajjitabba?"Nti. "Tena hi sāriputta, vivittaṁ senāsanaṁ dātabba"nti. Sace pana bhante, vivittaṁ na hoti, kathaṁ paṭipajjitabba?"Nti. "Tena hi sāriputta, vivittaṁ katvāpi dātabbaṁ. Na tvovāhaṁ sāriputta, kenaci pariyāyena vuḍḍhatarassa bhikkhuno senāsanaṁ paṭibāhitabbanti, vadāmi. Yo paṭibāheyya, āpatti dukkaṭassā"ti. "Āmise pana bhante, kathaṁ paṭipajjitabba?"Nti. "Āmisaṁ kho sāriputta, sabbesaṁ samakaṁ bhājetabba"nti.

56. Atha kho tassa ukkhittakassa bhikkhuno dhammañca vinayañca paccavekkhantassa etadahohi: "āpatti esā. Nesā anāpatti. Āpannomahi. Namhi anāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahenā"ti.

57. Atha kho so ukkhittako bhikkhu yena ukkhittānuvattakā bhikkhū tenupasaṅkami. Upasaṅkamitvā ukkhittānuvattake bhikkhū etadavoca: "āpatti esā āvuso. Nesā anāpatti. Āpannomhi. Namhi ānāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahena. Etha, maṁ āyasmanto osārethā"ti.

58. Atha kho te ukkhittānuvattakā bhikkhū taṁ ukkhittakaṁ bhikkhuṁ ādāya yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: "ayaṁ bhante, ukkhittako bhikkhu evamāha: 'āpatti esā āvuso. Nesā anāpatti. Āpannomhi. Namhi anāpanno. Ukkhittomhi. Namhi anukkhitto. Dhammikenamhi kammena ukkhitto akuppena ṭhānārahena. Etha, maṁ āyasmanto osārethā'ti. Kathannu kho bhante 2 paṭipajjitabba"nti. "Āpatti esā bhikkhave, nesā anāpatti. Āpanno eso bhikkhu. Neso bhikkhu anāpanno. Ukkhitto eso bhikkhu. Neso bhikkhu [page 357] anukkhitto. Dhammikena kammena ukkhitto akuppena ṭhānārahena. Yato ca kho so bhikkhave, bhikkhu āpanno ca, ukkhitto ca, passati ca, tena hi bhikkhave, taṁ bhikkhuṁ osārethā"ti.

1. "Senāsanaṁ" "senāsanesu" katthaci. Si.
2. "Kathannukho tehi bhante, " [P T S.]

[BJT Page 888]

59. Atha kho te ukkhittānuvattakā bhikkhū taṁ ukkhittakaṁ bhikkhuṁ osāretvā yena ukkhepakā bhikkhū tenupasaṅkamiṁsu. Upasaṅkamitvā ukkhepake bhikkhū etadavocuṁ: "yasmiṁ āvuso, vatthusmiṁ ahosi saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, so eso bhikkhu āpanno ca, ukkhittoca, passī ca, osārito ca. Handa mayaṁ1 āvuso tassa vatthussa vūpasamāya saṅghasāmaggiṁ karomā"ti.

60. Atha kho te ukkhepakā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te ukkhepakā bhikkhū bhagavantaṁ etadavocuṁ: "te bhante, ukkhittānuvattakā bhikkhū evamāhaṁsu: "yasmiṁ āvuso, vatthusmiṁ ahosi saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, so eso bhikkhu āpanno ca, ukkhittoca, passī ca, osārito ca. Handa mayaṁ āvuso, tassa vatthussa vūpasamāya saṅghasāmaggiṁ karomā'ti. Kathaṁ nu kho bhante, paṭipajjitabba"nti. "Yato ca kho so bhikkhave, bhikkhu āpanno ca, ukkhitto ca, passi ca, osārito ca, tena hi bhikkhave, saṅghe tassa vatthussa vūpasamāya saṅghasāmaggiṁ karotu. Evañca pana bhikkhave, kātabbo: sabbeheva ekajjhaṁ sannipatitabbaṁ gilānehi ca agilānehi ca. Na kehici chando dātabbo. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

61. 'Suṇātu me bhante, saṅgho. Yasmiṁ vatthusmiṁ ahosi saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, so eso bhikkhu āpanno ca, ukkhitto ca, passī ca, osāritoca. Yadi saṅghassa pattakalalaṁ, saṅghe tassa vatthussa vūpasamāya saṅghasāmaggiṁ kareyya. Esā ñatti.

'Suṇātu me bhante, saṅgho. Yasmiṁ vatthusmiṁ ahosi saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharāji saṅghavavatthānaṁ saṅghanānākaraṇaṁ, so eso bhikkhu āpanno ca, ukkhitto ca, passī ca osārito ca. Saṅgho tassa vatthusasa vūpasamāya saṅghasāmaggiṁ karoti. Yassāyasmato khamati tassa vatthussa vūpasamāya saṅghasāmaggiyā karaṇaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

'Katā saṅghena tassa vatthussa vūpasamāya saṅghasāmaggi. Nihatā saṅgharājī. Nihato saṅghabhedo2. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī'ti. Tāvadeva uposatho kātabbo. Pātimokkhaṁ uddisitabba"nti.

1. "Handassa mayaṁ" a vi. Ja vi. Ma nu pa. To vi.
2. Dissate ādimbhī "nihato saṅghabhedo"ti. Chaṭṭhasaṅgītiyā marammakkharapotthake.

[BJT Page 890]

62. [page 358] atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca: yasmiṁ bhante vatthusmiṁ hoti saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, saṅgho taṁ vatthuṁ avinicchinitvā amūlā mūlaṁ gantvā saṅghasāmaggiṁ karoti, dhammikā nu kho sā bhante, saṅghasāmaggī ?"Ti.

"Yasmiṁ upāli, vatthusmiṁ hoti saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, saṅgho taṁ vatthuṁ avinicchinitvā amūlā mūlaṁ gantvā saṅghasāmaggiṁ karoti, adhammikā sā upāli, saṅghasāmaggī"ti.
"Yasmiṁ upāli, vatthusmiṁ hoti saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, saṅgho taṁ vattha vinicchinitvā mūlā mūlaṁ gantvā saṅghasāmaggiṁ karoti, dhammikā nu kho sā bhante, saṅghasāmaggī"ti.
"Yasmiṁ upāli, vatthusmiṁ hoti saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, saṅgho taṁ vattha vinicchinitvā mūlā mūlaṁ gantvā saṅghasāmaggiṁ karoti, dhammikā sā upāli, saṅghasāmaggī"ti.
. 63. "Kati nu kho bhante, saṅghasāmaggiyo?"Ti. "Dvomā upāli, saṅghasāmaggiyo. Atthupāli saṅghasāmaggi, atthāpetā byañjanūpetā. Atthupāli, saṅghasāmaggi atthupetā vyañjanūpetā ca.

64. "Katamā ca sā upāli, saṅghasāmaggi atthāpetā vyañjanūpetā? Yasmiṁ upāli, vatthusmiṁ hoti saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, saṅgho taṁ vatthuṁ avinicchinitvā amūlā mūlaṁ gantvā saṅghasāmaggiṁ karoti, ayaṁ vuccati upāli, saṅghasāmaggi atthupetā vyañjanūpetā.
65. "Katamā ca sā upāli, saṅghasāmaggi atthūpetā vyañjanūpetā ca? Yasmiṁ upāli, vatthusmiṁ hoti saṅghassa bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ, saṅgho taṁ vatthuṁ vinicchinitvā mūlā mūlaṁ gantvā saṅghasāmaggiṁ karoti, ayaṁ vuccati upāli, saṅghasāmaggi atthupetā vyañjanūpetā ca. Imā kho upāli, dve saṅghasāmaggiyo"ti.
66. Atha kho āyasmā upāli, uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ gāthāya ajjhabhāsi: -

1. "Atthupetā ca" cha ma saṁ. [P T S.]

[BJT Page 892]

67. "Saṅghassa kiccesu ca mantaṇāsu ca
Atthesu jātesu vinicchayesu ca,
Kathampakārodha naro mahatthiko
Bhikkhu kathaṁ hotidha paggahāraho"ti.

68. [page 359] "anānuvajjo1 paṭhamena sīlato
Avekkhitācāro susaṁvutindriyo,
Paccatthikā nopavadenti 2 dhammato
Na hissa taṁ hoti vadeyyu yena naṁ.

69. So tādiso sīlavisuddhiyā ṭhito
Visārado hoti visayha bhāsati,
Nacchambhati parisagato na vedhati
Atthaṁ na hāpeti anuyyutaṁ bhaṇaṁ.

70. Tatheva pañhaṁ parisāsu pucchito
Na ceva pajjhāyati na maṅku hoti,
So kālāgataṁ3 byākaraṇārahaṁ vaco
Rañjeti viññūparisaṁ vicakkhaṇo.

71. Sagāravo vuḍḍhataresu bhikkhūsu
Ācerakamhi ca sake visārado,
Alaṁ pametuṁ paguṇo kathetave
Paccatthikānañca visandhikovido4.

72. Paccatthikā yena vajanti niggahaṁ.
Mahājano saññapanañca 5 gacchati, sakañca ādāyaṁ samayaṁ6 na riñcati
So byākaraṁ7 pañhamanūpaghātikaṁ.

73. Dūteyya kammesu alaṁ samuggaho
Saṅghassa kiccesu ca āhunaṁ yathā,
Karaṁ vaco bhikkhugaṇena pesito
Ahaṁ karomīti na tena maññati.

74. Āpajjate 8 yāvatakesu vatthusu
Āpattiyā hoti yathā ca vuṭṭhati,
Ete vibhaṅgā ubhayessa sāgatā
Āpattivuṭṭhānapadassa kovido.

75. Nissāraṇaṁ gacchati yāni cāvaraṁ
Nissārito hoti yathā ca vatthunā9,
Osāraṇaṁ taṁvusitassa jantuno
Etampi jānāti vibhaṅgakovido.

76. Sagāravo vuḍḍhataresu bhikkhūsu
Navesu theresu ca majjhimesu10,
Mahājanassatthacarodha paṇḍito
So tādiso bhikkhu idha paggahāraho"ti.

Kosambakkhandhako niṭṭhito dasamo.

1. "Ananuvajjo" sī mu. 2. "Nūpavadanti" machasaṁ.
3. "Kālagataṁ" ma nu pa. To vi. Ja vi. 4. "Ciraddhikovido" machasaṁ. [P T S]
5. "Paññāpanañca" [P T S. 6.] "Ādāsamayaṁ" machasaṁ.
7. "Vyākaraṁ" machasaṁ. "Veyyākaraṁ" si. 8. "A'pajjati" machasaṁ. [P T S.]
9. "Vatthanā' ma cha sa. Ma nu pa. To vi.
10. "Majjhimesu ca" machasaṁ. [P T S.] A vi. Ja vi. To vi. Ma nu pa.

[BJT Page 894]

Tassa uddānaṁ: -

1. [page 360] kosambiyaṁ jinavaro vivādāpattidassane,
Ukkhipeyya1 yasmiṁ tasmiṁ saddhāyāpatti desaye.

2. Antosīmāya 2 tattheva bālakañce va vaṁsadā3,
Pārileyyañca 4 sāvatthi sāriputto ca kolito.

3. Mahākassapakaccānā koṭṭhito kappinenaca 5,
Mahācundo ca anuruddho revato upāli cūbhaye 6.

4. Ānando rāhulo ceva gotamī nāthapiṇḍiko,
Visākhā migāramātā ca 7

Senāsanaṁ vivittañca āmisaṁ samakaṁ dade. 8

5. Na kehi 9 chando dātabbo upāliparipucchito,
Anānuvajjodhisīlena10 sāmaggi jinasāsaneti.

Mahāvaggo samatto.

1. "Nukkhipeyya" machasaṁ. 2. "Sīmāyaṁ" machasaṁ. [P T S.]
3. "Sampadā" a. Ja to. " Pañcekañceva sampadā" [P T S]
4. "Pālileyyāca" machasaṁ. 5. "Kappino" machasaṁ.
6. "Upālicubho" machasaṁ. . " Upālivahayo" [P T S.]
7. "Visākhā migāramātā ca" - sīhalapotthakesu marammakkharapotthake ca na dissate.
8. "Āmisaṁ sāmakaṁpica" machasaṁ. [P T S. 9.] "Na kena chando" [P T S]
10. "Anānuvajjosīlena" machasaṁ "anupavajjodhisīlena" a. Ja. Nu. To.


Contact:
E-mail
Copyright Statement