Vinaya Pitaka


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

To view the Pali diacriticals on this site it will be necessary to download and install the custom MozPali font available from the Files and Downloads Page.

 


 

Vinaya-Piṭaka,
Vol. 2: Cullavaggapāḷi

The Sri Lanka Buddha Jayanti Tripitaka Series Pali text

Public Domain

 

Namo tassa Bhagavato arahato Sammāsambuddhassa

 

NOTICE: These files were reproduced from those originally located on the Journal of Buddhist Ethics website.

ALTERATIONS: Superficial re-formatting of headers, footers and page numbers adding 'ids,' and tag changes to make the file conform to HTML 5 standards. Otherwise the internal text of the files remains untouched.

Page numbers in green refer to the PTS hard copy. They can be found or linked-to by appending '#pg000' (three digits in all cases, i.e. '001') to the end of the url for this file.

 


 

[page 001]

Vinayapiṭake

Cullavaggapāḷi

1.

Kammakkhandhakaṁ

1. Tajjanīyakammaṁ

1. tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane ānāthapiṇḍikassa ārāme. Tena kho pana samayena paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vadenti, ''mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā1 ca. Mā cassa bhāyittha. Mayampi tumhākaṁ pakkhā bhavissāmā''ti tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṁ hi nāma paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā vassa bhāyittha. Mayampi tumhākaṁ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattantī''ti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

1. Alamatthatarā, katthaci.

[BJT Page 004]

2. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave paṇḍukalohitakā bhikkhū attanā [page 002] bhaṇaḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vadenti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca byattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṁ pakkhā bhavissāmā' ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattantī?''Ti. ''Saccaṁ bhagavā''. Vigarahi buddho bhagavā: 'ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṁ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Netaṁ bhikkhave appasannānaṁ ca pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti.

3. Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposanāya mahicchatāya asantuṭṭhiyā1 saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya2 supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho paṇḍukalokahitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ karotu. Evañca pana bhikkhave kātabbaṁ: paṭhamaṁ paṇḍukalohitakā bhikkhū codetabbā. Codetvā sāretabbā. Sāretvā āpatti3 āropetabbā. Āpattiṁ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

1. Asantuṭṭhatāya - syā.
2. Suposatāya - machasaṁ.
3. Āpattiṁ - machasaṁ.

[BJT Page 006]

4. ''Suṇātu me bhante saṅgho. Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṁ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Yadi saṅghassa pattakallaṁ, saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ kareyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ime paṇḍukalohitakā bhikkhu attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṁ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ karoti. Yassāyasmato khamati paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyassa kammassa karaṇaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutimpi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā
Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṁ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyassa kammassa karaṇaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ime paṇḍukalohitakā bhikkhū attanā bhaṇḍanakārakā
Kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhū bhaṇḍanakārakā kalahakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vadenti: mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumhākaṁ pakkhā bhavissāmāti. Tena anuppannāni ceva bhaṇaḍanāni uppajjanti uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ karoti. Yassāyasmato khamati paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyassa kammassa karaṇaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataṁ saṅghena paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

[BJT Page 008]

Adhammakammadvādasakaṁ

1. [page 003] tīhi bhikkhave aṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, apaṭipucchā kataṁ hoti, apaṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adesanāgāminiyā āpattiyā kataṁ hoti, desitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca: acodetvā kataṁ hoti, asāretvā kataṁ hoti, āpattiṁ anāropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 010]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṁ hoti, adhammena kataṁ hoti. Vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammaṁ ca duvupasantañca: asāretvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvūpasantaṁ ca: āpattiṁ anāropetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvūpasantaṁ ca.

Adhammakammadvādasakaṁ niṭṭhitaṁ.

Dhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, paṭipucchā kataṁ hoti, paṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

[BJT Page 012]

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, desanāgāminiyā āpattiyā kataṁ hoti, adesitāya [page 004] āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammañca hoti vinayakammaṁ ca suvupasantaṁ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, sāretvā kataṁ hoti, āpattiṁ āropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭipucchā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭiññāya kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

[BJT Page 014]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: desanāgāminiyā āpattiyā
Kataṁ hoti, dhammena kataṁ hoti. Samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: adesitāya āpattiyā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sāretvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiṁ āropetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

Dhammakammadvādasakaṁ niṭṭhitaṁ.

Ākaṅkhamānachakkaṁ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya.

[BJT Page 016]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya:
Buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya.

4. Tiṇṇaṁ bhikkhave bhikkhūnaṁ ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi.
Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya.

5. Aparesampi bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya.

6. Aparesampi bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho tajjanīyakammaṁ [page 005] kareyya: eko buddhassa avaṇṇaṁ bhāsati, eko dhammassa avaṇṇaṁ bhāsati, eko saṅghassa avaṇṇaṁ bhāsati. Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho tajjanīyakammaṁ kareyya.

Ākaṅkhamānachakkaṁ niṭṭhitaṁ.

[BJT Page 018]

Aṭṭhārasavattaṁ

1. Tajjanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammāvattanā: na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammati1 sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaṁ kataṁ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṁ na garahitabbaṁ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṁ kātabbaṁ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Aṭṭhārasavattaṁ niṭṭhitaṁ.

Napaṭippassambhetabbaaṭṭhārasakaṁ

1. Atha kho saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ akāsi. Te saṅghena tajjanīyakammakatā sammā vattanti, lomaṁ pātenti, netthāraṁ vattanti, bhikkhū upasaṅkamitvā evaṁ vadenti: mayaṁ āvuso saṅghena tajjanīyakammakatā sammā vattāma, lomaṁ pātema, netthāraṁ vattāma. Kathannukho amhehi paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ. ''Tena hi bhikkhave saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ paṭippassambhetu. ''

2. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ na paṭippassambhetabbaṁ: upasampādeti, nissayaṁ deti, sāmaṇeraṁ upaṭṭhapeti, bhikkhunovādakasammatiṁ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ na paṭippassambhetabbaṁ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ na paṭippassambhetabbaṁ: yāya āpattiyā saṅghena tajjanīyakammaṁ kataṁ hoti taṁ āpattiṁ āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ na paṭippassambhetabbaṁ.

1. Bhikkhū bhikkhūhi, syā.

[BJT Page 020]

4. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ [page 006] na paṭippassambhetabbaṁ: pakatattassa bhikkhuno uposathaṁ ṭhapeti, pavāraṇaṁ ṭhapeti, savacanīyaṁ karoti, anuvādaṁ paṭṭhapeti, okāsaṁ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ na paṭippassambhetabbaṁ.

Na paṭippassambhetabbaaṭṭhārasakaṁ niṭṭhitaṁ.

Paṭippassambhetabba aṭṭhārasakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ paṭippassambhetabbaṁ: na upasampādeti, na nissayaṁ deti, na
Sāmaṇeraṁ upaṭṭhapeti, na bhikkhunovādakasammatiṁ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ paṭippassambhetabbaṁ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ paṭippassambhetabbaṁ: yāya āpattiyā saṅghena tajjanīyakammaṁ kataṁ hoti taṁ āpattiṁ na āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ paṭippassambhetabbaṁ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ paṭippassambhetabbaṁ: na pakatattassa bhikkhuno uposathaṁ ṭhapeti, ka pavāraṇaṁ ṭhapeti, na saccanīyaṁ karoti, na anuvādaṁ paṭṭhapeti, na okāsaṁ kāreti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno tajjanīyakammaṁ paṭippassambhetabbaṁ.

Paṭippassambhetabbaaṭṭhārasakaṁ niṭṭhitaṁ.

(Paṭippassambhanaṁ)

1. Evañca pana bhikkhave paṭippassambhetabbaṁ: tehi bhikkhave paṇḍukalohitakehi bhikkhūhi saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''mayaṁ bhante saṅghena tajjanīyakammakatā sammā vattāma, lomaṁ pātema, netthāraṁ vattāma, tajjanīyassa kammassa paṭippassaddhiṁ yāvāmā''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 022]

2. ''Suṇātu me bhante saṅgho, ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṁ pātenti, netthāraṁ [page 007] vattanti, tajjanīyassa kammassa paṭippassaddhiṁ yācanti. Yadi saṅghassa pattakallaṁ, saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho, ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā sammā vattanti, lomaṁ pātenti, netthāraṁ vattanti, tajjanīyassa kammassa paṭippassaddhiṁ yācanti. Saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho,
Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā
Sammā vattanti, lomaṁ pātenti, netthāraṁ vattanti, tajjanīyassa kammassa paṭippassaddhiṁ yācanti. Saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho,
Ime paṇḍukalohitakā bhikkhū saṅghena tajjanīyakammakatā
Sammā vattanti, lomaṁ pātenti, netthāraṁ vattanti, tajjanīyassa kammassa paṭippassaddhiṁ yācanti. Saṅgho paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ paṭippassambheti. Yassāyasmato khamati paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Paṭippassaddhaṁ saṅghena paṇḍukalohitakānaṁ bhikkhūnaṁ tajjanīyakammaṁ. Khamati saṅghassa, tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Tajjanīyakammaṁ niṭṭhitaṁ paṭhamaṁ.

[BJT Page 024]

2. Niyassakammaṁ

1. Tena kho pana samayena āyasmā seyyasako bālo hoti, avyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā, mūlāya paṭikassantā, mānattaṁ dentā, abbhentā.
2. Ye te bhikkhū appicchā, santuṭṭhā lajjino kukkuccakā sikkhamānā te ujjhāyanti khīyanti vipācenti: ''kathaṁ hi nāma āyasmā seyyasako bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharissati ananulomikehi gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā, mūlāya paṭikassantā, mānattaṁ dentā, abbhentā''ti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

3. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi:

''Saccaṁ kira bhikkhave seyyasako bhikkhu bālo hoti abyatto āpattibahulo anapadāno, gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā, mūlāya paṭikassantā, mānattaṁ dentā, abbhentā''ti. ''Saccaṁ bhagavā''.

. 14. Vigarahi buddho bhagavā: ''ananucchavikaṁ bhikkhave tassa moghapurisassa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma so bhikkhave moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharissati ananulomikehi gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā, mūlāya paṭikassantā, mānattaṁ dentā, abbhentā.
[BJT Page 026]

5. ''Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya, athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekakaccānaṁ aññathattāyāti. Atha kho bhagavā seyyasakaṁ bhikkhuṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi: ''tena hi bhikkhave saṅgho seyyasakassa [page 008] bhikkhuno niyassakammaṁ karotu nissāya te vatthabbanti. Evaṁ ca pana bhikkhave kātabbaṁ: paṭhamaṁ seyyasako bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṁ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

6. Suṇātu me bhante saṅgho. Ayaṁ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā mūlāya paṭikassantā mānattaṁ dentā abbhentā. Yadi saṅghassa pattakallaṁ saṅgho seyyasakassa bhikkhuno niyassakammaṁ kareyya nissāya te vatthabbanti. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā mūlāya paṭikassantā mānattaṁ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṁ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaṁ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutayampi etamatthaṁ vadāmi.
Suṇātu me bhante saṅgho. Ayaṁ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā mūlāya paṭikassantā mānattaṁ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṁ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaṁ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya. Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho. Ayaṁ seyyasako bhikkhu bālo abyatto āpattibahulo anapadāno gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā mūlāya paṭikassantā mānattaṁ dentā abbhentā. Saṅgho seyyasakassa bhikkhuno niyassakammaṁ karoti nissāya te vatthabbanti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassa kammassa karaṇaṁ nissāya te vatthabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Kataṁ saṅghena seyyasakassa bhikkhuno niyassakammaṁ, nissāya te vatthabbanti. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

[BJT Page 028]

Adhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, apaṭipucchā kataṁ hoti, apaṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adesanāgāminiyā āpattiyā kataṁ hoti, desitāya āpattiyā kataṁ hoti.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca: acodetvā kataṁ hoti, asāretvā kataṁ hoti, āpattiṁ anāropetvā kataṁ hoti.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.

6. Aparehi'pi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṁ hoti, adhammena kataṁ hoti. Vaggena kataṁ hoti.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammañca hoti avinayakammaṁ ca duvupasantañca: asāretvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvūpasantaṁ ca: āpattiṁ anāropetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvūpasantaṁ ca.

Niyassakamme adhammakamma dvādasakaṁ niṭṭhitaṁ.

[BJT Page 030]

Dhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvūpasantaṁ ca: sammukhā kataṁ hoti, paṭipucchā kataṁ hoti, paṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, desanāgāminiyā āpattiyā kataṁ hoti, adesitāya āpattiyā kataṁ hoti.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, sāretvā kataṁ hoti, āpattiṁ āropetvā kataṁ hoti.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭipucchā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: paṭiññāya kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: desanāgāminiyā āpattiyā
Kataṁ hoti, dhammena kataṁ hoti. Samaggena kataṁ hoti.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: adesitāya āpattiyā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: sāretvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: āpattiṁ āropetvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ niyassakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

Niyassakamme dhammakammadvādasakaṁ niṭṭhitaṁ.

[BJT Page 032]

Ākaṅkhamānachakkaṁ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṁ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho niyassakammaṁ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṁ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṁ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṁ kareyya:
Buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho niyassakammaṁ kareyya.

4. Tiṇṇaṁ bhikkhave bhikkhūnaṁ ākaṅkhamāno saṅgho niyassakammaṁ kareyya:
Eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi.
Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhunaṁ ākaṅkhamāno saṅgho niyassakammaṁ kareyya.

5. Aparesampi bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho niyassakammaṁ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho niyassakammaṁ kareyya.

6. Aparesampi bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho niyassakammaṁ kareyya:
Eko buddhassa avaṇṇaṁ bhāsati, eko dhammassa avaṇṇaṁ bhāsati, eko saṅghassa avaṇṇaṁ bhāsati. Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho niyassakammaṁ kareyya.

Niyassakamme ākaṅkhamānachakkaṁ niṭṭhitaṁ.

[BJT Page 034]

Aṭṭhārasavattaṁ

1. Niyassakammakatena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammāvattanā: na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena niyassakammaṁ kataṁ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṁ na garahitabbaṁ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṁ kātabbaṁ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Niyassakamme aṭṭhārasavattaṁ niṭṭhitaṁ.

Na paṭippassambhetabbaaṭṭhārasakaṁ

1. Atha kho saṅgho seyyasakassa bhikkhuno niyassakammaṁ akāsi. Niyassāya te vatthabbanti. So saṅghena niyassakammakato kalyāṇamitte sevamāno bhajamāno payirupāsamāno uddisāpento paripucchanto bahussuto hoti āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So sammā vattati,
Lomaṁ pāteti, netthāraṁ vattati, bhikkhū
Upasaṅkamitvā evaṁ vadeti: ''ahaṁ āvuso saṅghena niyassakammakato sammā vattāmi, lomaṁ pātemi, netthāraṁ vattāmi. Kathaṁ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaṁ ārocesuṁ. ''Tena hi
Bhikkhave saṅgho seyyasakassa bhikkhuno niyassakammaṁ paṭippassambhetu. ''

2. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṁ na paṭippassambhetabbaṁ: upasampādeti, nissayaṁ deti, sāmaṇeraṁ upaṭṭhapeti, bhikkhunovādakasammatiṁ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṁ na paṭippassambhetabbaṁ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṁ na paṭippassambhetabbaṁ: yāya āpattiyā saṅghena niyassakammaṁ kataṁ hoti taṁ āpattiṁ āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṁ na paṭippassambhetabbaṁ.

[BJT Page 036]

4. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno uposathaṁ ṭhapeti, pavāraṇaṁ ṭhapeti, savacanīyaṁ karoti, anuvādaṁ paṭṭhapeti, okāsaṁ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṁ na [page 009] paṭippassambhetabbaṁ.

Na paṭippassambhetabbaaṭṭhārasakaṁ niṭṭhitaṁ.

Paṭippassambhetabba aṭṭhārasakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṁ paṭippassambhetabbaṁ: na upasampādeti, na nissayaṁ deti, na
Sāmaṇeraṁ upaṭṭhapeti, na bhikkhunovādakasammutiṁ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṁ paṭippassambhetabbaṁ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno niyassakammaṁ paṭippassambhetabbaṁ: yāya āpattiyā saṅghena niyassakammaṁ kataṁ hoti taṁ āpattiṁ na āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno niyassakammaṁ paṭippassambhetabbaṁ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno niyassakammaṁ paṭippassambhetabbaṁ: na pakatattassa bhikkhuno uposathaṁ ṭhapeti, na pavāraṇaṁ ṭhapeti, na savacanīyaṁ karoti, na anuvādaṁ paṭṭhapeti, na okāsaṁ kāreti,
Na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno niyassakammaṁ paṭippassambhetabbaṁ.

Paṭippassambhetabbaaṭṭhārasakaṁ niṭṭhitaṁ.

(Paṭippassambhanaṁ)

1. Evañca pana bhikkhave paṭippassambhetabbaṁ: tena bhikkhave seyyasakena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante saṅghena niyassakammakato sammā vattāmi, lomaṁ pātemi, netthāraṁ vattāmi,
Niyassakammassa paṭippassaddhiṁ yācāmī''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo.
[BJT Page 038]

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho, ime seyyasako bhikkhu saṅghena niyassakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, niyassassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho seyyasakassa bhikkhuno niyassakammaṁ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho, ayaṁ seyyasako bhikkhu saṅghena siyassakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, niyassassa kammassa paṭippassaddhiṁ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṁ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho,
Ayaṁ seyyasako bhikkhu saṅghena niyassakammakato
Sammā vattati, lomaṁ pāteti, netthāraṁ vattati, niyassassa kammassa paṭippassaddhiṁ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṁ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho,
Ayaṁ seyyasako bhikkhū saṅghena niyassakammakato
Sammā vattati, lomaṁ pāteti, netthāraṁ vattati, niyassassa kammassa paṭippassaddhiṁ yācati. Saṅgho seyyasakassa bhikkhuno niyassakammaṁ paṭippassambheti. Yassāyasmato khamati seyyasakassa bhikkhuno niyassassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Paṭippassaddhaṁ saṅghena seyyasakassa bhikkhuno niyassakammaṁ. Khamati saṅghassa, tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Niyassakammaṁ niṭṭhitaṁ dutiyaṁ.

3. Pabbājanīyakammaṁ

(Assajipunabbasukānaṁ anācāraṁ)

1. Tena kho pana samayena assajipunabbasukā nāma kiṭāgirismiṁ āvāsikā honti alajjino pāpabhikkhū. Te evarūpaṁ anācāraṁ ācaranti: mālāvacchaṁ ropentipi ropāpentipi. Siñcantipi, siñcāpentipi. Ocinantipi, ocināpentipi. Ganthentipi, ganthāpentipi. Ekatovaṇṭikamālaṁ karontipi, kārāpentipi. Ubhatovaṇṭikamālaṁ karontipi, kārāpentipi. Mañjarikaṁ karontipi, kārāpentipi. Vidhūtikaṁ karontipi, kārāpentipi. Vaṭaṁsakaṁ karontipi, kārāpentipi. Āveḷaṁ [page 010] karontipi, kārāpentipi. Uracchadaṁ karontipi, kārāpentipi.

[BJT Page 040]

2. Te kulitthīnaṁ kuladhītānaṁ kulakumārīnaṁ kulasuṇhānaṁ kuladāsīnaṁ ekatovaṇṭikamālaṁ harantipi, harāpentipi. Ubhatovaṇṭikamālaṁ harantipi, harāpentipi. Mañjarikaṁ harantipi, harāpentipi. Vidhūtikaṁ harantipi, harāpentipi. Vaṭaṁsakaṁ harantipi, harāpentipi. Āveḷaṁ harantipi, harāpentipi. Uracchadaṁ harantipi, harāpentipi.

3. Te kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṁ ekabhājanepi bhuñjanti. Ekathālakepi pivanti. Ekāsanepi nisīdanti. Ekamañcepi tuvaṭṭenti. Ekattharaṇāpi tuvaṭṭenti. Ekapāpuraṇāpi tuvaṭṭenti. Ekattharaṇa pāpuraṇāpi tuvaṭṭenti. Vikālepi bhuñjanti. Majjampi pivanti. Mālāgandhavilopanampi dhārenti. -

Naccantipi. Gāyantipi. Vādentipi. Lāsentipi. Naccantiyāpi naccanti. Naccantiyāpi gāyanti. Naccantiyāpi vādenti. Naccantiyāpi lāsenti. Gāyantiyāpi naccanti. Gāyantiyāpi gāyanti. Gāyantiyāpi vādenti. Gāyantiyāpi lāsenti. Vādentiyāpi naccanti. Vādentiyāpi gāyanti. Vādentiyāpi vādenti. Vādentiyāpi lāsenti. Lāsentiyāpi naccanti. Lāsentiyāpi gāyanti. Lāsentiyāpi vādenti. Lāsentiyāpi lāsenti. -

Aṭṭhapadepi kīḷanti. Dasapadepi kīḷanti. Ākāsepi kīḷanti. Parihārapathepi kīḷanti. Santikāyapi kīḷanti. Balikāyapi kīḷanti. Ghaṭikāyapi kīḷanti. Salākahatthenapi kīḷanti. Akkhenapi kīḷanti. Paṅgavīrenapi kīḷanti. Vaṅkakenapi kīḷanti. Mokkhacikāyapi kīḷanti. Ciṅgulakenapi kīḷanti. Pattāḷhakenapi kīḷanti. Rathakenapi kīḷanti. Dhanukenapi kīḷanti. Akkharikāyapi kīḷanti. Manesikāyapi kīḷanti. Yathāvajjenapi kīḷanti. Hatthismimpi sikkhanti. Assasmimpi sikkhanti. Rathasmimpi sikkhanti. Dhanusmimpi sikkhanti. Tharusmimpi sikkhanti. Hatthissapi purato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvanti. Ādhāvantipi. Usseḷentipi. Apphoṭentipi. Nibbujjhantipi. Muṭṭhihipi yujjhanti. Raṅgamajjhepi saṅghāṭiṁ pattharitvā naccantiṁ evaṁ vadenti: idha bhagini naccassūti. Naḷāṭikampi denti. Vividhampi anācāraṁ ācaranti.

4. Tena kho pana samayena aññataro bhikkhu kāsīsu vassaṁ vuttho sāvatthiṁ gacchanto bhagavantaṁ dassanāya yena kīṭāgiri tadavasari. Atha kho so bhikkhu pubbanhasamayaṁ nivāsetvā pattacīvaramādāya kīṭāgiriṁ piṇḍāya pāvisi, pāsādikena abhikkantena paṭikkattena ālokikena vilokitena sammiñjitena pasāritena okkhittacakkhu iriyāpathasampanno.

[BJT Page 042]

5. Manussā taṁ bhikkhuṁ passitvā evamāhaṁsu: kvāyaṁ [page 011] abalabalo viya, mandamando viya, bhākuṭikabhākuṭiko viya? Ko imassa upagatassa piṇḍakampi dassati? Amhākaṁ pana ayyā assajipunabbasukā saṇhā sakhilā sukhasambhāsā mihitapubbaṅgamā ehisvāgatavādino abbhākuṭikā uttānamukhā pubbabhāsino. Tesaṁ kho nāma piṇḍo dātabbo''ti.

6. Addasā kho aññataro upāsako taṁ bhikkhuṁ kīṭāgirismiṁ piṇḍāya carantaṁ. Disvāna yena so bhikkhu tenupasaṅkami. Upasaṅkamitvā taṁ bhikkhuṁ abhivādetvā etadavoca: ''api bhante piṇḍo labbhati''ti. ''Na kho āvuso piṇḍo labbhatī''ti. ''Ehi bhante gharaṁ gamissāmā''ti.

7. Atha kho so upāsako taṁ bhikkhuṁ gharaṁ netvā bhojetvā etadavoca: ''kahaṁ bhante ayyo gamissatī?''Ti. ''Sāvatthiṁ kho ahaṁ āvuso gamissāmi bhagavantaṁ dassanāyā''ti. ''Tena hi bhante mama vacanena bhagavato pāde sirasā vanda. Evaṁ ca vadehi: 'duṭṭho bhante kīṭāgirismiṁ āvāso. Assajipunabbasukā nāma kīṭāgirismiṁ āvāsikā alajjino pāpabhikkhū. Te evarūpaṁ anācāraṁ ācaranti: . Mālāvacchaṁ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṁ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṁ kavarānti'pi, kārāpenti'pi. Mañjarikaṁ karonti'pi, kārāpenti'pi. Vidhūtikaṁ karonti'pi, kārāpenti'pi. Vaṭaṁsakaṁ karonti'pi, kārāpenti'pi. Āveḷaṁ karonti'pi, kārāpenti'pi. Uracchadaṁ karonti'pi, kārāpenti'pi. -

Te kulitthīnaṁ kuladhītānaṁ kulakumārīnaṁ kulasuṇhānaṁ kuladāsīnaṁ ekato vaṇṭikamālaṁ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṁ haranti'pi, harāpenti'pi. Mañjarikaṁ haranti'pi, harāpenti'pi. Vidhūtikaṁ haranti'pi, harāpenti'pi. Vaṭaṁsakaṁ haranti'pi, harāpenti'pi. Āveḷaṁ haranti'pi, harāpenti'pi. Uradacchaṁ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṁ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

[BJT Page 044]

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṁ pattharitvā naccanti. Naccantiṁ evaṁ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṁ ācaranti.
Ye'pi te bhante manussā pubbe saddhā ahesuṁ pasannā te'pi etarahi assaddhā appasannā. Yāni'pi tāni saṅghassa pubbe dānapathāni, tāni'pi etarahi upacchinnāni. Riñcanti pesalā bhikkhū nivasanti pāpabhikkhū. ''Sādhu bhante bhagavā kīṭāgiriṁ bhikkhū pahineyya, yathāyaṁ kīṭāgirismiṁ āvāso saṇṭhaheyyā''ti.

8. Evamāvuso'ti kho so bhikkhu tassa upāsakassa paṭissutvā uṭṭhāyāsanā yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi, yena jetavanaṁ anāthapiṇḍikassa ārāmo, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi.

9. Āciṇṇaṁ kho panetaṁ buddhānaṁ bhagavantānaṁ āgantukehi bhikkhūhi saddhiṁ paṭisammodituṁ. Atha kho bhagavā taṁ bhikkhuṁ etadavoca: ''kacci bhikkhu khamanīyaṁ kacci yāpanīyaṁ, kaccisi appakilamathena addhānaṁ āgato. Kuto ca tvaṁ bhikkhu āgacchasī''ti. ''Khamanīyaṁ bhagavā, yāpanīyaṁ bhagavā, appakilamathena cāhaṁ bhante addhānaṁ āgato. ''

10. Idhāhaṁ bhante kāsīsu vassaṁ vuttho sāvatthiṁ āgacchanto bhagavantaṁ dassanāya yena kīṭāgiri tadavasariṁ. Atha khvāhaṁ bhante pubbanhasamayaṁ nivāsetvā pattacīvaramādāya kīṭāgiriṁ piṇḍāya pāvisiṁ. Addasā kho maṁ bhante aññataro upāsako kīṭāgirismiṁ piṇḍāya [page 012] carantaṁ. Disvāna yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ abhivādetvā etadavoca: ''api bhante piṇḍo labbhatī''ti. Na kho āvuso piṇḍo labbhatī''ti. ''Ehi bhante gharaṁ gamissāmā''ti. Atha kho bhante so upāsako maṁ gharaṁ netvā bhojetvā etadavoca: ''kahaṁ bhante ayyo gamissatī''ti, ''sāvatthiṁ kho ahaṁ āvuso gamissāmi bhagavantaṁ dassanāyā''ti. ''Tena hi bhante mama vacanena bhagavato pāde sirasā vanda, evañca vadehi: -

[BJT Page 046]

''Duṭṭho bhante kīṭāgirismiṁ āvāso. Assajipunabbasukā nāma kīṭāgirismiṁ āvāsikā alajjino pāpabhikkhū. Te evarūpaṁ anācāraṁ ācaranti: mālāvacchaṁ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṁ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṁ karonti'pi, kārāpenti'pi. Mañjarikaṁ karonti'pi, kārāpenti'pi. Vidhūtikaṁ karonti'pi, kārāpenti'pi. Vaṭaṁsakaṁ karonti'pi, kārāpenti'pi. Āveḷaṁ karonti'pi, kārāpenti'pi. Uracchadaṁ karonti'pi, kārāpenti'pi. -

Te kulitthīnaṁ kuladhītānaṁ kulakumārīnaṁ kulasuṇhānaṁ kuladāsīnaṁ ekato vaṇṭikamālaṁ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṁ haranti'pi, harāpenti'pi. Mañjarikaṁ haranti'pi, harāpenti'pi. Vidhūtikaṁ haranti'pi, harāpenti'pi. Vaṭaṁsakaṁ haranti'pi, harāpenti'pi. Āveḷaṁ haranti'pi, harāpenti'pi. Uradacchaṁ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṁ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṁ pattharitvā naccanti. Naccantiṁ evaṁ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṁ ācaranti. Yepi te bhante manussā pubbe saddhā ahesuṁ pasannā. Te'pi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni. Riñcanti pesalā bhikkhū, nivasanti pāpabhikkhū.Sādhu bhante bhagavā kīṭāgiriṁ bhikkhū pahineyya, yathāyaṁ kīṭāgirismiṁ āvāso saṇṭhaheyyāti". Tatohaṁ bhagavā āgacchāmīti.

11. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave assajipunabbasukā nāma kīṭāgirismiṁ āvāsikā alajjino pāpabhikkhu, te evarūpaṁ anācāraṁ ācaranti:
Mālāvacchaṁ ropenti'pi. Ropāpenti'pi. Siñcanti'pi, siñcāpenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṁ karonti'pi, kārāpenti'pi.Ubhato vaṇṭikamālaṁ karonti'pi, kārāpenti'pi. Mañjarikaṁ karonti'pi, kārāpenti'pi. Vidhūtikaṁ karonti'pi, kārāpenti'pi. Vaṭaṁsakaṁ karonti'pi, kārāpenti'pi. Āveḷaṁ karonti'pi, kārāpenti'pi. Uracchadaṁ karonti'pi, kārāpenti'pi. -

Te kulitthīnaṁ kuladhītānaṁ kulakumārīnaṁ kulasuṇhānaṁ kuladāsīnaṁ ekato vaṇṭikamālaṁ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṁ haranti'pi, harāpenti'pi. Mañjarikaṁ haranti'pi, harāpenti'pi. Vidhūtikaṁ haranti'pi, harāpenti'pi. Vaṭaṁsakaṁ haranti'pi, harāpenti'pi. Āveḷaṁ haranti'pi, harāpenti'pi. Uradacchaṁ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṁ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Santikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṁ pattharitvā naccanti. Naccantiṁ evaṁ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṁ ācaranti. Yepi te manussā pubbe saddhā ahesuṁ pasannā, tepi etarahi assaddhā appasannā. Yānipi tāni saṅghassa pubbe dānapathāni, tānipi etarahi upacchinnāni: riñcanti pesalā bhikkhu. Nivasanti pāpabhikkhū''ti. Saccaṁ bhagavā.

12. Vigarahi buddho bhagavā: ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assamaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā evarūpaṁ anācāraṁ ācarissanti: mālāvacchaṁ ropessanti'pi. Ropāpenti'pi. Siñcanti'pi, siñcapenti'pi. Ocinanti'pi, ocināpenti'pi. Ganthanti'pi, ganthāpenti'pi. Ekato vaṇṭikamālaṁ karonti'pi, kārāpenti'pi. Ubhato vaṇṭikamālaṁ karotti'pi, kārāpenti'pi. Mañjarikaṁ karonti'pi, kārāpenti'pi. Vidhūtikaṁ karonti'pi, kārāpenti'pi. Vaṭaṁsakaṁ karonti'pi, kārāpenti'pi. Āveḷaṁ karonti'pi, kārāpenti'pi. Uracchadaṁ karonti'pi, kārāpenti'pi. -

Te kulitthīnaṁ kuladhītānaṁ kulakumārīnaṁ kulasuṇhānaṁ kuladāsīnaṁ ekato vaṇṭikamālaṁ haranti'pi, harāpenti'pi. Ubhato vaṇṭikamālaṁ haranti'pi, harāpenti'pi. Mañjarikaṁ haranti'pi, harāpenti'pi. Vidhūtikaṁ haranti'pi, harāpenti'pi. Vaṭaṁsakaṁ haranti'pi, harāpenti'pi. Āveḷaṁ haranti'pi, harāpenti'pi. Uradacchaṁ haranti'pi, harāpenti'pi. Kulitthīhi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṁ ekabhājane'pi bhuñjanti, ekathālake'pi pivanti, ekāsane'pi nisīdanti, ekamañce'pi tuvaṭṭenti, ekattharaṇā'pi tuvaṭṭenti, ekapāpuraṇā'pi tuvaṭṭenti, ekattharaṇapāpuraṇā'pi tuvaṭṭenti, vikāle'pi bhuñjanti, majja'mpi pivanti, mālāgandhavilepanampī dhārenti. -

Naccanti'pi, gāyanti'pi, vādenti'pi, lāsenti'pi. Naccantiyā'pi naccanti. Naccantiyā'pi gāyanti. Naccantiyāpi vādenti, naccantiyā'pi lāsenti. Gāyantiyā'pi naccanti. Gāyantiyā'pi gāyanti. Gāyantiyā'pi vādenti. Gāyantiyā'pi lāsenti. Vādentiyā'pi naccanti. Vādentiyā'pi gāyanti. Vādentiyā'pi vādenti. Vādentiyā'pi lāsenti. Lāsentiyā'pi naccanti. Lāsentiyā'pi gāyanti. Lāsentiyā'pi vādenti. Lāsentiyā'pi lāsenti. -

Aṭṭhapase'pi kīḷanti. Dasapade'pi kīḷanti. Ākāse'pi kīḷanti. Parihārapathe'pi kīḷanti. Sannikāya'pi kīḷanti. Khalikāya'pi kīḷanti. Salākahatthena'pi kīḷanti. Akkhena'pi kīḷanti. Paṅgacīrena'pi kīḷanti. Vaṅkakena'pi kīḷanti. -

Mokkhacikāya'pi kīḷanti, ciṅgulakena'pi kīḷanti, pattāḷhakena'pi kīḷanti, rathakena'pi kīḷanti, dhanukena'pi kīḷanti, akkharikāya'pi kīḷanti, manesikāya'pi kīḷanti, yathāvajjena'pi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissa'pi purato dhāvanti, assassa'pi purato dhāvanti, rathassa'pi purato dhāvanti, ādhāvanti'pi, usseḷenti'pi, apphoṭenti'pi, nibbujjhanti'pi, muṭṭhihi'pi yujjhanti, raṅgamajjhe'pi saṅghāṭiṁ pattharitvā naccanti. Naccantiṁ evaṁ vadenti: idha bhagini naccassū'ti, naḷāṭikampi denti, vividhampi anācāraṁ ācarissanti.

13. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya, athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Atha kho bhagavā assajipunabbasuke bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā sāriputtamoggallāne āmantesi: gacchatha tumhe sāriputtā kīṭāgiriṁ. Gantvā assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyakammaṁ karotha. Tumhākaṁ ete saddhivihārino'ti.

14. ''Kathaṁ mayaṁ bhante assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyakammaṁ karoma. Caṇḍā te bhikkhū pharusā''ti. ''Tena hi tumhe sāriputtā bahukehi bhikkhūhi saddhiṁ gacchathā''ti. Evaṁ bhante'ti kho sāriputtamoggallānā bhagavato paccassosuṁ.

[BJT Page 048]

15. ''Evañca pana bhikkhave kātabbā: paṭhamaṁ assajipunabbasukā [page 013] bhikkhu codetabbā. Codetvā sāretabbā. Sāretvā āpatti āropetabbā. Āpattiṁ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaṁ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Yadi saṅghassa pattakallaṁ, saṅgho assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājanīyakammaṁ kareyya: na assajipunabbasukehi bhikkhūhi kīṭāgirismiṁ vatthabbanti. Esā ñatti.

Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaṁ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyakammaṁ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṁ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyassa kammassa karaṇaṁ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiṁ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho:
Ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā.
Imesaṁ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyakammaṁ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṁ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyassa kammassa karaṇaṁ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiṁ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ime assajipunabbasukā bhikkhu kuladūsakā pāpasamācārā. Imesaṁ pāpakā samācārā dissanti ceva suyyanti ca. Kulāni ca imehi duṭṭhāni dissanti ceva suyyanti ca. Saṅgho assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyakammaṁ karoti: na assajipunabbasukehi bhikkhuhi kīṭāgirismiṁ vatthabbanti. Yassāyasmato khamati assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyassa kammassa karaṇaṁ na assajīpunabbasukehi bhikkhūhi kīṭāgirismiṁ vatthabbanti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataṁ saṅghena assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājaniyakammaṁ na assajipunabbasukehi bhikkhūhi kīṭāgirismiṁ vatthabbanti. Khamati saṅghassa, tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

(Pabbājanīyakammakaraṇaṁ niṭṭhitaṁ. )

Pabbājanīyakamme adhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, apaṭipucchā kataṁ hoti, apaṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca.

[BJT Page 050]

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adesanāgāminiyā āpattiyā kataṁ hoti, desitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca: acodetvā kataṁ hoti, asāretvā
Kataṁ hoti, āpattiṁ anāropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti
Avinayakammañca duvupasantañca: asammukhā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tajjanīyakammaṁ adhammakammaṁ ca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṁ hoti, adhammena kataṁ hoti. Vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 052]

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca: asāretvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantaṁ ca: āpattiṁ anāropetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantaṁ ca.

Pabbājanīyakamme adhammakammadvādasakaṁ niṭṭhitaṁ.

Dhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, paṭipucchā kataṁ hoti, paṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, desanāgāminiyā āpattiyā kataṁ hoti, adesitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammañca hoti vinayakammaṁ ca suvupasantaṁ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, sāretvā
Kataṁ hoti, āpattiṁ āropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭipucchā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ adhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭiññāya kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

[BJT Page 054]

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: desanāgāminiyā āpattiyā
Kataṁ hoti, dhammena kataṁ hoti. Samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: adesitāya āpattiyā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sāretvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiṁ āropetvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pabbājanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

Pabbājanīkamme dhammakammadvādasakaṁ niṭṭhitaṁ.

Ākaṅkhamānacuddasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho
Pabbājanīyakammaṁ kareyya: bhaṇḍanakārako hoti kalahakārako
Vivādakārako bhassakārako saṅghe
Adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya:
Buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

0[BJT Page 056]

4. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya:
Kāyikena davena samannāgato hoti, vācasikena davena samannāgato hoti, kāyikavācasikena davena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi
Samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

5. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya: kāyikena anācārena samannāgato hoti, vācasikena anācārena samannāgato hoti, kāyikavācasikena anācārena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

6. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya: kāyikena upaghātikena samannāgato hoti, vācasikena upaghātikena samannāgato hoti, kāyikavācasikena upaghātikena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

7. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya: kāyikena micchājīvena samannāgato hoti, vācasikena micchājīvena samannāgato hoti, kāyikavācasikena micchājīvena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.
8. Tiṇṇaṁ bhikkhave bhikkhūnaṁ [page 014] ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi.
Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhunaṁ ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

9. Aparesampi bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

10. Aparesampi bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya:
Eko buddhassa avaṇṇaṁ bhāsati, eko dhammassa avaṇṇaṁ bhāsati, eko saṅghassa avaṇṇaṁ bhāsati. Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

11. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya:
Eko kāyikena davena samannāgato hoti, eko vācasikena davena samannāgato hoti, eko kāyikavācasikena davena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

12. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya: eko kāyikena anācārena samannāgato hoti, eko vācasikena anācārena samannāgato hoti, eko kāyikavācasikena
Anācārena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

[BJT Page 058]

13. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya:
Eko kāyikena upaghātikena
Samannāgato hoti, eko vācasikena upaghātikena samannāgato hoti, eko kāyikavācasikena upaghātikena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

14. Aparesampi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya:
Eko kāyikena micchājīvena
Samannāgato hoti, eko vācasikena micchājīvena samannāgato hoti, eko kāyikavācasikena micchājīvena samannāgato hoti, imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho pabbājanīyakammaṁ kareyya.

Pabbājanīyakamme ākaṅkhamāna cuddasakaṁ niṭṭhitaṁ.

Aṭṭhārasavattaṁ

1-18. Pabbājanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṁ.
Tatrāyaṁ sammāvattanā: na
Na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena niyassakammaṁ kataṁ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṁ na garahitabbaṁ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṁ kātabbaṁ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Pabbājanīyakamme aṭṭhārasa vattaṁ niṭṭhitaṁ.

Na paṭippassambhetabba aṭṭhārasakaṁ

1. Atha kho sāriputtamoggallānapamukho bhikkhusaṅgho kīṭāgiriṁ gantvā assajipunabbasukānaṁ bhikkhūnaṁ kīṭāgirismā pabbājanīyakammaṁ akāsi: 'na assajipunabbasukehi bhikkhūhi kīṭāgirismiṁ vatthabba'nti. Te saṅghena pabbājanīyakammakatā na sammā vattanti, na lomaṁ pātenti, na netthāraṁ vattanti, bhikkhū na khamāpenti, akkosanti, paribhāsanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpentipi, pakkamantipi, vibbhamantipi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti:

''Kathaṁ hi nāma assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattissanti, na lomaṁ pātessanti, na netthāraṁ vattissanti, bhikkhū na khamāpessanti, akkosissanti, paribhāsissanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpessantipi, pakkamissantipi, vibbhamissantipīti.

[BJT Page 060]

Atha kho bhikkhū bhagavato etamatthaṁ ārocesuṁ.

2. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi. ''Sacchaṁ kira bhikkhave assajipunabbasukā bhikkhū saṅghena pabbājanīyakammakatā na sammā vattanti, na
Lomaṁ pātenti, na netthāraṁ vattanti, bhikkhū na khamāpenti, akkosanti, paribhāsanti, chandagāmitā dosagāmitā mohagāmitā bhayagāmitā pāpentipi, pakkamantipi, vibbhamissantī''ti. Saccaṁ bhagavā ti.
Vigarahi buddho bhagavā: ''ananucchavikaṁ bhikkhave tassa moghapurisassa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma so bhikkhave moghapuriso bālo bhavissati abyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharissati ananulomikehi gihīsaṁsaggehi. Apissu bhikkhū pakatā parivāsaṁ dentā, mūlāya paṭikassantā, mānattaṁ dentā, abbhentā.
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya,
Athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekakaccānaṁ aññathattāyāti. Atha kho bhagavā assajipunabbasukhaṁ bhikkhuṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho pabbājanīyakammaṁ na paṭippassambhetu.

3. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaṁ na
Paṭippassambhetabbaṁ: upasampādeti, nissayaṁ deti, sāmaṇeraṁ upaṭṭhapeti, bhikkhunovādakasammutiṁ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṁ na paṭippassambhetabbaṁ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṁ na paṭippassambhetabbaṁ: yāya āpattiyā saṅghena pabbājanīyakammaṁ kataṁ hoti taṁ āpattiṁ āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaṁ na paṭippassambhetabbaṁ.

5 Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno uposathaṁ ṭhapeti, pavāraṇaṁ ṭhapeti, savacanīyaṁ karoti, anuvādaṁ paṭṭhapeti, okāsaṁ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaṁ na paṭippassambhetabbaṁ.

Pabbājanīyakamme na paṭippassambhetabba aṭṭhārasakaṁ niṭṭhitaṁ.

Paṭippassambhetabba aṭṭhārasakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno [page 015] pabbājanīyakammaṁ paṭippassambhetabbaṁ: na upasampādeti, na nissayaṁ deti, na
Sāmaṇeraṁ upaṭṭhapeti, na bhikkhunovādakasammutiṁ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṁ paṭippassambhetabbaṁ.

[BJT Page 062]

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṁ paṭippassambhetabbaṁ: yāya āpattiyā saṅghena pabbājanīyakammaṁ kataṁ hoti taṁ āpattiṁ na āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno pabbājanīyakammaṁ paṭippassambhetabbaṁ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pabbājanīyakammaṁ paṭippassambhetabbaṁ: na pakatattassa bhikkhuno uposathaṁ ṭhapeti, ka pavāraṇaṁ ṭhapeti, na savacanīyaṁ karoti, na anuvādaṁ paṭṭhapeti, na okāsaṁ kāreti,
Na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno
Pabbājanīyakammaṁ paṭippassambhetabbaṁ.

Pabbājanīyakamme
Paṭippassambhetabba aṭṭhārasakaṁ niṭṭhitaṁ.

1. Evañca pana bhikkhave paṭippassambhetabbaṁ: tena bhikkhave pabbājanīyakammakatena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:

''Ahaṁ bhante saṅghena pabbājanīyakammakato sammā vattāmi, lomaṁ pātemi, netthāraṁ vattāmi, pabbājanīyassa kammassa paṭippasaddhiṁ yācāmī''ti. Dutiyampi yācitabbā, tatiyampi yācitabbā.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṁ paṭippassambheyya, esā ñatti.

[BJT Page 064]

Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṁ paṭippassambheyya.

Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṁ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho:
Ayaṁ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā
Vattati, lomaṁ pāteti, netthāraṁ vattati, pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṁ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu saṅghena pabbājanīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, pabbājanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pabbājanīyakammaṁ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pabbājanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭippassaddhaṁ saṅghena itthannāmassa bhikkhuno pabbājanīyakammaṁ khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Pabbājanīyakammaṁ niṭṭhitaṁ tatiyaṁ.

4. Paṭisāraṇīyakammaṁ

1. Tena kho pana samayena āyasmā sudhammo macchikāsaṇḍe cittassa gahapatino āvāsiko hoti navakammiko dhuvabhattiko. Yadā citto gahapati saṅghaṁ vā gaṇaṁ vā puggalaṁ vā nimantetukāmo hoti, tadā na āyasmantaṁ sudhammaṁ anapaloketvā saṅghaṁ vā gaṇaṁ vā puggalaṁ vā nimanteti.

2. Tena kho pana samayena sambahulā therā bhikkhū - āyasmā ca sāriputto āyasmā ca mahāmoggallāno āyasmā ca mahākaccāno āyasmā ca [page 016] mahākoṭṭhito āyasmā ca mahākappino āyasmā ca mahācundo āyasmā ca anuruddho āyasmā ca revato āyasmā ca upāli āyasmā ca ānando āyasmā ca rāhulo kāsīsu cārikaṁ caramānā yena macchikāsaṇḍo tadavasariṁsu.

[BJT Page 066]

3. Assosi kho citto gahapati 'therā kira bhikkhū macchikāsaṇḍaṁ anuppattā'ti. Atha kho citto gahapati yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā there bhikkhū abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho cittaṁ gahapatiṁ āyasmā sāriputto dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho citto gahapati āyasmatā sāriputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito there bhikkhū etadavoca: adhivāsentu me bhante therā svātanāya āgantukabhattanti. Adhivāsesuṁ kho therā bhikkhū tuṇhībhāvena.

4. Atha kho citto gahapati therānaṁ bhikkhūnaṁ adhivāsanaṁ viditvā uṭṭhāyāsanā there bhikkhū abhivādetvā padakkhiṇaṁ katvā yenāyasmā sudhamme tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sudhammaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho citto gahapati āyasmantaṁ sudhammaṁ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṁ saddhiṁ therehīti.

5. Atha kho āyasmā sudhammo ''pubbe khvāyaṁ citto gahapati yadā saṅghaṁ vā gaṇaṁ vā puggalaṁ vā nimantetukāmo na maṁ anapaloketvā saṅghaṁ vā gaṇaṁ vā puggalaṁ vā nimanteti. So'dāni maṁ anapaloketvā there bhikkhū nimantesi. Duṭṭho'dānāyaṁ citto gahapati anapekho virattarūpo mayī''ti cittaṁ gahapatiṁ etadavoca: 'alaṁ gahapati, na adhivāsemī'ti. Dutiyampi kho citto gahapati āyasmantaṁ sudhammaṁ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṁ saddhiṁ therehīti. Tatiyampi kho citto gahapati āyasmantaṁ sudhammaṁ etadavoca: adhivāsetu me bhante ayyo sudhammo svātanāya bhattaṁ saddhiṁ therehīti. 'Alaṁ gahapati, na adhivāsemī'ti. Atha kho citto gahapati 'kiṁ me karissati ayyo sudhammo adhivāsento vā anadhivāsento vā'ti āyasmantaṁ sudhammaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

6. Atha kho citto gahapati tassā rattiyā accayena therānaṁ bhikkhūnaṁ paṇitaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpesi. Atha kho āyasmā sudhammo 'yannūnāhaṁ cittassa gahapatino therānaṁ bhikkhūnaṁ paṭiyattaṁ [page 017] passeyyanti' pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena cittassa gahapatino nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññātena āsane nisīdi.

[BJT Page 068]

7. Atha kho citto pahapati yenāyasmā sudhammo tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sudhammaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho cittaṁ gahapatiṁ āyasmā sudhammo etadavoca: pahūtaṁ kho te idaṁ gahapati khādanīyaṁ bhojanīyaṁ paṭiyattaṁ. Ekā'va kho idha natthi yadidaṁ tilasaṅguḷikā'ti. ''Bahumhi vata me bhante ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṁ yadidaṁ tilasaṅguḷikāti''.

8. Bhūtapubbaṁ bhante dakkhiṇāpathakā vāṇijā puratthimaṁ janapadaṁ agamaṁsu vaṇijjāya. Te tato kukkuṭiṁ ānesuṁ. Atha kho sā bhante kukkuṭī kākena saddhiṁ saṁvāsaṁ kappesi. Sā potakaṁ janesi. Yadā kho so bhante kukkuṭapotako kākavassaṁ vassitukāmo hoti, 'kākakukkuṭā'ti vassati. Yadā kukkuṭavassaṁ vassitukāmo hoti, 'kukkuṭakākā'ti vassati. Evameva kho bhante bahumhi ratane buddhavacane vijjamāne ayyena sudhammena yadeva kiñci bhāsitaṁ yadidaṁ 'tilasaṅguḷikā'ti.

9. ''Akkosasi maṁ tvaṁ gahapati. Paribhāsasi maṁ tvaṁ gahapati. Eso te gahapati āvāso, pakkamissāmī''ti. ''Nāhaṁ bhante ayyaṁ sudhammaṁ akkosāmi. Na paribhāsāmi. Vasatu bhante ayyo sudhammo macchikāsaṇḍe. Ramaṇīyaṁ ambāṭakavanaṁ. Ahaṁ ayyassa sudhammassa ussukkaṁ karissāmi cīvarapiṇḍapātasenāsanagilānappaccayabhesajjaparikkhārānanti. '' Dutiyampi kho āyasmā sudhammo cittaṁ gahapatiṁ etadavoca: akkosasi maṁ tvaṁ gahapati. Paribhāsasi maṁ tvaṁ gahapati. Eso te gahapati āvāso, pakkamissāmī"ti. Tatiyampi kho āyasmā sudhammo cittaṁ gahapatiṁ etadavoca: ''akkosasi maṁ tvaṁ gahapati. Paribhāsasi maṁ
Tvaṁ gahapati. Eso te gahapati āvāso. Pakkāmissāmī''ti. ''Kahaṁ bhante ayyo sudhammo gamissatī''ti. ''Sāvatthiṁ kho ahaṁ gahapati gamissāmi bhagavantaṁ dassanāyā''ti. ''Tena hi bhante yañca attanā bhaṇitaṁ, yaṁ ca mayā bhaṇitaṁ, taṁ sabbaṁ bhagavato ārocehi. Anacchariyaṁ kho panetaṁ bhante yaṁ ayyo sudhammo punadeva macchikāsaṇḍaṁ paccāgaccheyyā''ti.

10. Atha kho āyasmā sudhammo senāsanaṁ saṁsāmetvā pattacīvaramādāya yena sāvatthi tena pakkāmi. Anupubbena yena sāvatthi, jetavanaṁ anāthapiṇḍikassa ārāmo, yena bhagavā, tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sudhammo yañca attanā [page 018] bhaṇitaṁ, yañca cittena gahapatinā bhaṇitaṁ, taṁ sabbaṁ bhagavato ārocesi.

[BJT Page 070]

11. Vigarahi buddho bhagavā: ananucchavikaṁ moghapurisa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ moghapurisa cittaṁ gahapatiṁ saddhaṁ pasannaṁ dāyakaṁ kārakaṁ saṅghupaṭṭhākaṁ hīnena khuṁsessasi, hīnena vambhessesi. Netaṁ moghapurisa appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya, athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Atha kho bhagavā sudhammaṁ bhikkhuṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

12. Tena hi bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇiyakammaṁ karotu 'citto te gahapati khamāpetabbo'ti. Evañca pana bhikkhave kātabbaṁ:

Paṭhamaṁ sudhammo bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṁ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaṁ sudhammo bhikkhu cittaṁ gahapatiṁ saddhaṁ pasannaṁ dāyakaṁ kārakaṁ saṅghupaṭṭhākaṁ hīnena khuṁsesi, hīnena vambhesi. Yadi saṅghassa pattakallaṁ saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ kareyya 'citto te gahapati khamāpetabbā'ti. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ sudhammo bhikkhu cittaṁ gahapatiṁ saddhaṁ pasannaṁ dāyakaṁ kārakaṁ saṅghupaṭṭhākaṁ hīnena khuṁsesi, hīnena vambhesi. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṁ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 072]

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho:
Ayaṁ sudhammo bhikkhu cittaṁ gahapatiṁ saddhaṁ pasannaṁ dāyakaṁ
Kārakaṁ saṅghupaṭṭhākaṁ hīnena khuṁsesi, hīnena vambhesi. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṁ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ sudhammo bhikkhu cittaṁ gahapatiṁ saddhaṁ pasannaṁ dāyakaṁ kārakaṁ saṅghupaṭṭhākaṁ hīnena khuṁsesi, hīnena vambhesi. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ karoti 'citto te gahapati khamāpetabbo'ti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa karaṇaṁ 'citto te gahapati khamāpetabbo'ti, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataṁ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṁ 'citto te gahapati khamāpetabbo'ti. Khamati saṅghassa, tasmā tuṇhīta evametaṁ dhārayāmī''ti.

Adhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ paṭisāraṇīyakammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, apaṭipucchā kataṁ hoti, apaṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammaṁ ca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adesanāgāminiyā āpattiyā kataṁ hoti, desitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca: acodetvā kataṁ hoti, asāretvā
Kataṁ hoti, āpattiṁ anāropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti. Imehi kho
Bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti. Imehi kho
Bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 074]

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti. Imehi
Kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā kataṁ hoti, adhammena kataṁ hoti. Vaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammaṁ ca duvupasantañca: asāretvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvūpasantaṁ ca: āpattiṁ anāropetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvūpasantaṁ ca.

Paṭisāraṇīyakamme adhammakammadvādasakaṁ niṭṭhitaṁ.

Dhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ paṭisāraṇīyakammaṁ
Dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, paṭipucchā kataṁ hoti, paṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, desanāgāminiyā āpattiyā kataṁ hoti, adesitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammañca hoti vinayakammaṁ ca suvupasantaṁ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, sāretvā kataṁ hoti, āpattiṁ āropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

[BJT Page 076]

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭipucchā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ adhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭiññāya kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti. Imehi
Kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: desanāgāminiyā āpattiyā kataṁ hoti, dhammena kataṁ hoti. Samaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: adesitāya āpattiyā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sāretvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiṁ āropetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ paṭisāraṇīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

Paṭisāraṇīyakamme dhammakammadvādasakaṁ niṭṭhitaṁ.

Ākaṅkhamānacatukkaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno
Ākaṅkhamāno saṅgho paṭisāraṇīyakammaṁ kareyya: gihīnaṁ alābhāya parisakkati, gihīnaṁ anatthāya parisakkati, gihīnaṁ avāsāya parisakkati, gihīnaṁ akkosati paribhāsati, gihī [page 019] gihīhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṁ kareyya.

[BJT Page 078]

2. Aparehipi bhikkhave pañcaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṁ kareyya:
Gihīnaṁ buddhassa avaṇṇaṁ bhāsati, gihīnaṁ dhammassa avaṇṇaṁ bhāsati, gihīnaṁ saṅghassa avaṇṇaṁ bhāsati, gihī hīnena khuṁseti, gihī hīnena vambheti, gihīnaṁ dhammikaṁ paṭissavaṁ na saccāpeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho paṭisāraṇīyakammaṁ kareyya.

3. Pañcannaṁ bhikkhave bhikkhūnaṁ ākaṅkamānaṁ saṅgho paṭisāraṇīyakammaṁ kareyya: eko gihīnaṁ alābhāya parisakkati, eko gihīnaṁ anatthāya parisakkati, eko gihīnaṁ avāsāya parisakkati, eko gihīnaṁ akkosati paribhāsati, eko gihī gihīhi bhedeti. Imesaṁ kho bhikkhave pañcannaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṁ kareyya.

4. Aparesampi bhikkhave pañcannaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṁ kareyya: eko gihīnaṁ buddhassa avaṇṇaṁ bhāsati, eko gihīnaṁ dhammassa avaṇṇaṁ bhāsati,
Eko gihīnaṁ saṅghassa avaṇṇaṁ bhāsati. Eko gihī hīnena khuṁseti, gihī hīnena vambheti, eko gihīnaṁ dhammikaṁ paṭissavaṁ na saccāpeti.
Imesaṁ kho bhikkhave pañcannaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho paṭisāraṇīyakammaṁ kareyya.

Ākaṅkhamāna catukkaṁ niṭṭhitaṁ.

Paṭisāraṇīyakamme aṭṭhārasavattaṁ

1. Paṭisāraṇīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammāvattanā: na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena paṭisāraṇīyakammaṁ kataṁ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṁ na garahitabbaṁ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṁ kātabbaṁ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Paṭisāraṇīyakamme aṭṭhārasavattaṁ niṭṭhitaṁ.

[BJT Page 080]

Napaṭippassambhetabbaaṭṭhārasakaṁ

1. Atha kho saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ akāsi, ''citto te gahapati khamāpetabbo''ti. So saṅghena paṭisāraṇīyakammakato macchikāsaṇḍaṁ gantvā maṅkubhūto nāsakkhi cittaṁ gahapatiṁ khamāpetuṁ. So punadeva sāvatthiṁ paccāgañji. Bhikkhū evamāhaṁsu. ''Khamāpito tayā āvuso sudhamma citto gahapatī''ti. Idāhaṁ āvuso macchikāsaṇḍaṁ gantvā maṅkubhuto nāsakkhiṁ cittaṁ gahapatiṁ khamāpetunti. Bhagavato etamatthaṁ ārocesuṁ.

2. Tena hi bhikkhave saṅgho sudhammassa bhikkhūno anudūnaṁ detu cittaṁ gahapatiṁ khamāpetuṁ. Evaṁ ca pana bhikkhave dātabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ bhikkhuṁ sudhammassa bhikkhuno anudūtaṁ dadeyya cittaṁ gahapatiṁ khamāpetuṁ. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ sudhammassa [page 020] bhikkhuno anudūtaṁ deti cittaṁ gahapatiṁ khamāpetuṁ. Yassāyasmato khamati itthannāmassa bhikkhuno sudhammassa bhikkhuno anudūtassa dānaṁ cittaṁ gahapatiṁ khamāpetuṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmo bhikkhu sudhammassa bhikkhuno anudūto cittaṁ gahapatiṁ khamāpetuṁ. Khamati saṅghassa, tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

3. Tena bhikkhave sudhammena bhikkhunā anudūtena bhikkhunā saddhiṁ macchikāsaṇḍaṁ gantvā citto gahapati khamāpetabbo. ''Khama gahapati, pasādemi taṁ''ti. Evaṁ ce vuccamāno khamati, iccetaṁ kusalaṁ. No ce khamati, anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno, pasādeti tanti'' evaṁ ce vuccamāno khamati, iccetaṁ kusalaṁ no ce khamati anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno. Ahaṁ taṁ pasādemī''ti. Evaṁ ce vuccamāno khamati iccetaṁ kusalaṁ. No ce khamati anudūtena bhikkhunā vattabbo: ''khama gahapati imassa bhikkhuno saṅghassa vacanenā''ti. Evaṁ ce vuccamāno khamati iccetaṁ kusalaṁ.

[BJT Page 082]

No ce khamati, anudūtena bhikkhunā sudhammaṁ bhikkhuṁ cittassa gahapatino dassanūpacāraṁ avijahāpetvā savaṇūpacāraṁ avijahāpetvā ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā ukkuṭikaṁ nisīdāpetvā añjaliṁ paggaṇhāpetvā sā āpatti desāpetabbā'ti.

4. Atha kho āyasmā sudhammo anudūtena bhikkhūnā saddhiṁ macchikāsaṇḍaṁ gantvā cittaṁ gahapatiṁ khamāpesi.
So sammā vattati, lomaṁ pāteti, netthāraṁ vattati, bhikkhū
Upasaṅkamitvā evaṁ vadeti: 'ahaṁ āvuso saṅghena paṭisāraṇīyakammakatā sammā vattāmi, lomaṁ pātemi, netthāraṁ vattāmi. Kathannukho mayā paṭipajjitabba'nti. Bhagavato etamatthaṁ ārocesuṁ. Tena bhikkhave saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambhetu.

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ na paṭippassambhetabbaṁ: upasampādeti, nissayaṁ deti, sāmaṇeraṁ upaṭṭhapeti, bhikkhunovādakasammutiṁ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ na paṭippassambhetabbaṁ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ na paṭippassambhetabbaṁ: yāya āpattiyā saṅghena paṭisāraṇīyakammaṁ kataṁ hoti taṁ āpattiṁ āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno
Paṭisāraṇīyakammaṁ na paṭippassambhetabbaṁ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno uposathaṁ ṭhapeti, pavāraṇaṁ ṭhapeti, savacanīyaṁ karoti, anuvādaṁ paṭṭhapeti, okāsaṁ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ na paṭippassambhetabbaṁ.

Paṭisāraṇīyakamme na paṭippassambhetabbaaṭṭhārasakaṁ niṭṭhitaṁ.

[BJT Page 084]

Paṭippassambhetabba aṭṭhārasakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambhetabbaṁ: na upasampādeti, na nissayaṁ deti, na sāmaṇeraṁ upaṭṭhapeti, na bhikkhunovādakasammutiṁ sādiyati,
Sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave
Pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambhetabbaṁ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambhetabbaṁ: yāya āpattiyā saṅghena paṭisāraṇīyakammaṁ kataṁ hoti taṁ āpattiṁ na āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambhetabbaṁ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambhetabbaṁ: na pakatattassa bhikkhuno uposathaṁ ṭhapeti, ka pavāraṇaṁ ṭhapeti, na savacanīyaṁ karoti, na anuvādaṁ paṭṭhapeti, na okāsaṁ karoti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambhetabbaṁ.

Paṭisāraṇīyakamme
Paṭippassambhetabbaaṭṭhārasakaṁ niṭṭhitaṁ.

(Paṭippassambhanaṁ)

1. [page 021] evañca pana bhikkhave paṭippassambhetabbaṁ: tena1 bhikkhave sudhammena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante saṅghena paṭisāraṇīyakammakato sammā vattāmi, lomaṁ pātemi, netthāraṁ vattāmi, paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācāmīti. Dutiyampi yācitabbo, tatiyampi yācitabbo.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṁ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambheyya. Esā ñatti.

1. Tenahi - sīmu.

[BJT Page 086]

Suṇātu me bhante saṅgho: ayaṁ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho: ayaṁ sudhammo bhikkhu saṅghena paṭisāraṇīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, paṭisāraṇīyassa kammassa paṭippassaddhiṁ yācati. Saṅgho sudhammassa bhikkhuno paṭisāraṇīyakammaṁ paṭippassambheti. Yassāyasmato khamati sudhammassa bhikkhuno paṭisāraṇīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.
Paṭippassaddhaṁ saṅghena sudhammassa bhikkhuno paṭisāraṇīyakammaṁ. Khamati saṅghassa, tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Paṭisāraṇīyakammaṁ catutthaṁ niṭṭhitaṁ.

[BJT Page 086]

5. Āpattiyā adassane ukkhepanīyakammaṁ

1. Tena samayena buddho bhagavā kosambiyaṁ viharati ghositārāme. Tena kho pana samayena āyasmā chanto āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṁ hi nāma āyasmā channo āpattiṁ āpajjitvā na icchissati āpattiṁ passitunti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

2. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi ''saccaṁ kira bhikkhave channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passitu''nti. Saccaṁ bhagavā.

3. Vigarahi buddho bhagavā: ''kathaṁ hi nāma so bhikkhave moghapuriso āpattiṁ āpajjitvā na icchissati āpattiṁ passituṁ,
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya, athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Atha kho bhagavā sundarīnandaṁ bhikkhuniṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

[BJT Page 088]

4. Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ karotu asambhogaṁ saṅghena. Evañca pana bhikkhave kātabbaṁ: paṭhamaṁ channo bhikkhu codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṁ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

5. ''Suṇātu me bhante saṅgho: ayaṁ channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Yadi saṅghassa pattakallaṁ saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ kareyya asambhogaṁ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati [page 022] so bhāseyya.
Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ passituṁ. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati channassa bhikkhuno ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Kataṁ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ asambhogaṁ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

6. Āvāsaparamparañca bhikkhave saṁsatha 'channo bhikkhu āpattiyā adassane ukkhepanīyakammakato asambhogaṁ saṅghenā'ti.

[BJT Page 090]

Adhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataṁ hoti, apaṭipucchā kataṁ hoti, apaṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adesanāgāminiyā āpattiyā kataṁ hoti, desitāya āpattiyā kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca: acodetvā kataṁ hoti, asāretvā kataṁ hoti, āpattiṁ anāropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi pi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṁ hoti, adhammena kataṁ hoti. Vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 092]

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ adhammakammañca hoti avinayakammaṁ ca duvupasantañca: asāretvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantaṁ ca: āpattiṁ anāropetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantaṁ ca.

Adhammakammadvādasakaṁ niṭṭhitaṁ.

Dhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, paṭipucchā kataṁ hoti, paṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, desanāgāminiyā āpattiyā kataṁ hoti, adesitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammañca hoti vinayakammaṁ ca suvupasantaṁ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, sāretvā kataṁ hoti, āpattiṁ āropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

[BJT Page 094]

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭipucchā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ adhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca.

6. Aparehi pi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: paṭiññāya kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: desanāgāminiyā āpattiyā
Kataṁ hoti, dhammena kataṁ hoti. Samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: adesitāya āpattiyā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ dhammakammaṁ ca hoti
Vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sāretvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiṁ āropetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā adassane
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

Dhammakammadvādasakaṁ niṭṭhitaṁ.

[BJT Page 096]

Ākaṅkhamānachakkaṁ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya: buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya.

4. Tiṇṇaṁ bhikkhave bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi.
Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhunaṁ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya.

5. Aparesampi bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya.

[BJT Page 098]

6. Aparesampi bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya: eko buddhassa avaṇṇaṁ bhāsati, eko dhammassa avaṇṇaṁ bhāsati, eko saṅghassa avaṇṇaṁ bhāsati. Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā adassane ukkhepanīyakammaṁ kareyya.

Āpattiyā adassane ukkhepanīyakamme
Ākaṅkhamānachakkaṁ niṭṭhitaṁ.

Āpattiyā adassane ukkhepanīyakamme
Tecattārīsavattaṁ

1. Āpattiyā adassane ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammāvattanā: na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammati sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṁ kataṁ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṁ na garahitabbaṁ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaṁ paccuṭṭhānaṁ añjalīkammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ - pādakaṭhalikā pattacīvarapaṭiggahanaṁ nahāne piṭṭhiparikammaṁ sāditabbaṁ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṁsetabbo. Na ācāravipattiyā anuddhaṁsetabbo. Na diṭṭhivipattiyā anuddhaṁsetabbo. Na ājīvavipattiyā anuddhaṁsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhārebbo. Na titthiyadhajo dhāretabbo. Na titthiyā sevitabbā. Bhikkhū sevitabbā. Bhikkhusikkhāya sikkhitabbaṁ. Na pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Pakatattaṁ bhikkhuṁ disvā āsanā vuṭṭhātabbaṁ. Na pakatatto bhikkhu āsādetabbo anto vā bahi vā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṁ kātabbaṁ. Na [page 023] anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Āpattiyā adassane ukkhepanīyakamme
Tecattārīsavattaṁ niṭṭhitaṁ.

[BJT Page 100]

(Channassa bhikkhuno sammāvattanaṁ)

1. Atha kho saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ akāsi asambhogaṁ saṅghena. So saṅghena āpattiyā adassane ukkhepanīyakammakato tamhā āvāsā aññaṁ āvāsaṁ agamāsi. Tattha bhikkhū neva abhivādesuṁ. Na paccuṭṭhesuṁ. Na añjalīkammaṁ na sāmīcikammaṁ akaṁsu. Na sakkariṁsu. Na garukariṁsu. Na mānesuṁ. Na pūjesuṁ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno amānīyamāno apūjīyamāno asakkārapakato tamhāpi āvāsā aññaṁ āvāsaṁ agamāsi.

Tatthapi bhikkhū neva abhivādesuṁ. Na paccuṭṭhesuṁ. Na añjalīkammaṁ na sāmīcikammaṁ akaṁsu. Na sakkariṁsu. Na garukariṁsu. Na mānesuṁ. Na pūjesuṁ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno, amānīyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṁ āvāsaṁ agamāsi.

Tatthapi bhikkhū neva abhivādesuṁ. Na paccuṭṭhesuṁ. Na añjalīkammaṁ na sāmīcikammaṁ akaṁsu. Na sakkariṁsu. Na garukariṁsu. Na mānesuṁ na pūjesuṁ.

So bhikkhūhi asakkarīyamāno agarukarīyamāno amānīyamāno apūjīyamāno asakkārapakato punadeva kosambiṁ paccāgañchi.

2. So sammā vattati. Lomaṁ pāteti, netthāraṁ vattati. Bhikkhū upasaṅkamitvā evaṁ vadeti: ''ahaṁ āvuso saṅghena āpattiyā adassane ukkhepanīyakammakato sammā vattāmi. Lomaṁ pātemi. Netthāraṁ vattāmi. Kathaṁ nu kho mayā paṭipajjitabba?''Nti.

Bhagavato etamatthaṁ ārocesuṁ. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā adassane ukkhepaniyakammaṁ paṭippassambhetu''.

Na paṭippassambhetabba tecattārīsakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: upasampādeti, nissayaṁ deti, sāmaṇeraṁ upaṭṭhapeti, bhikkhunovādakasammatiṁ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ:
Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṁ kataṁ hoti taṁ āpattiṁ āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

[BJT Page 102]

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno abhivādanaṁ, paccuṭṭhānaṁ, añjalīkammaṁ, sāmīcikammaṁ, āsanābhihāraṁ sādiyati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa [page 024] bhikkhuno seyyābhihāraṁ, pādodakaṁ, pādapīṭhaṁ - pādakaṭhalikaṁ, pattacīvarapaṭiggahaṇaṁ, nahāne piṭṭhiparikammaṁ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattaṁ bhikkhuṁ sīlavipattiyā anuddhaṁseti, ācāravipattiyā anuddhaṁseti, diṭṭhivipattiyā anuddhaṁseti, ājīvavipattiyā anuddhaṁseti, bhikkhuṁ bhikkhūhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: gihīdhajaṁ dhāreti, titthiyadhajaṁ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaṁ bhikkhuṁ disvā āsanā na vuṭṭhāti, pakatattaṁ bhikkhuṁ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno uposathaṁ ṭhapeti, pavāraṇaṁ ṭhapeti, savacanīyaṁ karoti, anuvādaṁ paṭṭhapeti, okāsaṁ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

Āpattiyā adassane ukkhepanīyakamme
Na paṭippassambhetabba tecattārīsakaṁ niṭṭhitaṁ.

[BJT Page 104]
Paṭippassambhetabba tecattārīsakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na upasampādeti, na nissayaṁ deti, na
Sāmaṇeraṁ upaṭṭhapeti, na bhikkhunovādakasammatiṁ sādiyati, sammatopi bhikkhuniyo na ovadati,
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ:
Yāya āpattiyā saṅghena āpattiyā adassane ukkhepanīyakammaṁ kataṁ hoti taṁ āpattiṁ na āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ: pakatattassa bhikkhuno abhivādanaṁ, paccuṭṭhānaṁ, añjalīkammaṁ, sāmīcikammaṁ, āsanābhihāraṁ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ: pakatattassa bhikkhuno seyyābhihāraṁ, pādodakaṁ, pādapīṭhaṁ - pādakaṭhalikaṁ, pattacīvarapaṭiggahaṇaṁ, nahāne piṭṭhiparikammaṁ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na pakatattaṁ bhikkhuṁ sīlavipattiyā anuddhaṁseti, na ācāravipattiyā anuddhaṁseti, na diṭṭhivipattiyā anuddhaṁseti, na ājīvavipattiyā anuddhaṁseti, na bhikkhuṁ bhikkhūhi bhedeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na gihīdhajaṁ dhāreti, na titthiyadhajaṁ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

[BJT Page 106]

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaṁ bhikkhuṁ disvā āsanā na vuṭṭhāti, na pakatattaṁ bhikkhuṁ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na pakatattassa bhikkhuno uposathaṁ ṭhapeti, na pavāraṇaṁ ṭhapeti, na savacanīyaṁ karoti, na anuvādaṁ paṭṭhapeti,
Na okāsaṁ kāreti, na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

Āpattiyā adassane ukkhepanīyakamme
Paṭippassambhetabba tecattārīsakaṁ niṭṭhitaṁ.

(Paṭippassambhanaṁ)

1. Evañca pana bhikkhave paṭippassambhetabbaṁ: tena bhikkhave channena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:

''Ahaṁ bhante saṅghena āpattiyā adassane ukkhepanīyakammakatā
Sammā vattāmi. Lomaṁ pātemi. Netthāraṁ vattāmi.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācāmī''ti. Dutiyampi yācitabbo, tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

2. ''Suṇātu me bhante saṅgho, ayaṁ channo bhikkhū saṅghena āpattiyā adassane ukkhepanīyakammakatā sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa
Paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho, ayaṁ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

[BJT Page 108]

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho, ayaṁ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho, ayaṁ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakatā sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati.
Āpattiyā adassane ukkhepanīyassa kammassa paṭippassaddhiṁ yācanti. Saṅgho channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā adassane ukkhepanīyassa
Kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Paṭippassaddhaṁ saṅghena channassa bhikkhuno āpattiyā adassane ukkhepanīyakammaṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Āpattiyā adassane ukkhepanīyakammaṁ niṭṭhitaṁ pañcamaṁ.

6. Āpattiyā appaṭikamme ukkhepanīyakammaṁ

1. [page 025] tena samayena buddho bhagavā kosambiyaṁ viharati ghositārāme. Tena kho pana samayena āyasmā channo āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṁ hi nāma āyasmā channo āpattiṁ āpajjitvā na icchissati āpattiṁ paṭikātu''nti.

2. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi. ''Saccaṁ kira bhikkhave channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātu''nti. ''Saccaṁ bhagavā''.

3. Vigarahi buddho bhagavā: kathaṁ hi nāma so bhikkhave moghapuriso āpattiṁ āpajjitvā na icchissati āpattiṁ pāṭikātuṁ.
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya,
Athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekakaccānaṁ aññathattāyāti. Atha kho bhagavā channaṁ bhikkhuṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi.

4. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ karotu asambhogaṁ saṅghena. Evañca pana bhikkhave kātabbaṁ: paṭhamaṁ channo bhikkhū codetabbā. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṁ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 110]

''Suṇātu me bhante saṅgho. Ayaṁ channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Yadi saṅghassa pattakallaṁ saṅgho channassa āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya asambhogaṁ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyammapi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ channo bhikkhu āpattiṁ āpajjitvā na icchati āpattiṁ paṭikātuṁ. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kathaṁ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ asambhogaṁ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī'ti.

Āvāsaparamparañca bhikkhave saṁsatha: ''channo bhikkhu āpattiyā appaṭikamme ukkhepanīyakammakato asambhogaṁ saṅghenā''ti.

[BJT Page 110]

Adhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ āpattiyā appaṭikamme
Ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, apaṭipucchā kataṁ hoti, apaṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adesanāgāminiyā āpattiyā kataṁ hoti, desitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 112]

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā
Appaṭikamme ukkhepanīyakammaṁ adhammakammaṁ ca hoti
Avinayakammaṁ ca duvupasantañca: acodetvā kataṁ hoti, asāretvā kataṁ hoti, āpattiṁ anāropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṁ hoti, adhammena kataṁ hoti. Vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammaṁ ca duvupasantañca: asāretvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvūpasantaṁ ca: āpattiṁ anāropetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantaṁ ca.

Āpattiyā appaṭikamme ukkhepanīyakamme
Adhammakammadvādasakaṁ niṭṭhitaṁ.

Dhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ āpattiyā appaṭikamme
Ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, paṭipucchā kataṁ hoti, paṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, desanāgāminiyā āpattiyā kataṁ hoti, adesitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammañca hoti vinayakammaṁ ca suvupasantaṁ ca.

[BJT Page 114]

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, sāretvā kataṁ hoti, āpattiṁ āropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭipucchā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ adhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭiññāya kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: desanāgāminiyā āpattiyā
Kataṁ hoti, dhammena kataṁ hoti. Samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: adesitāya āpattiyā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sāretvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiṁ āropetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ āpattiyā appaṭikamme ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

Āpattiyā appaṭikamme ukkhepanīyakamme
Dhammakammadvādasakaṁ niṭṭhitaṁ.

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya.
[BJT Page 116]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya: adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya.
3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya: buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya.
4. Tiṇṇaṁ bhikkhave bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi.
Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya.

5. Aparesampi bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya: eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya.

6. Aparesampi bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya: eko buddhassa avaṇṇaṁ bhāsati, eko dhammassa avaṇṇaṁ bhāsati, eko saṅghassa avaṇṇaṁ bhāsati. Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho āpattiyā appaṭikamme ukkhepanīyakammaṁ kareyya.

Āpattiyā appaṭikamme ukkhepanīyakamme
Ākaṅkhamānachakkaṁ niṭṭhitaṁ.

[BJT Page 118]

Tecattārīsavattaṁ

1. Āpattiyā appaṭikamme ukkhepanīyakammakatena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammāvattanā: na upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhapetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṁ kataṁ hoti sā āpatti na āpajjitabbā, aññā vā
Tādisikā, tato vā pāpiṭṭhatarā. Kammaṁ na garahitabbaṁ. Kammikā na garahitabbā. Na. Pakatattassa bhikkhuno abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ sāditabbaṁ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṁsetabbo, na ācāravipattiyā anuddhaṁsetabbo.Na diṭṭhivipattiyā anuddhaṁsetabbo, na ājīvavipattiyā anuddhaṁsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṁ, na pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ, na ekacchanne anāvāse vatthabbaṁ, na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Pakatattaṁ bhikkhuṁ disvā āsanā vuṭṭhātabbaṁ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṁ kātabbaṁ. Anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Āpattiyā appaṭikamme ukkhepanīyakamme
Tecattārīsavattaṁ niṭṭhitaṁ.

( Paṭippassambhanaṁ )

1. Atha kho saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ akāsi asambhogaṁ saṅghena. So saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato tamhā āvāsā aññaṁ āvāsaṁ agamāsi.

[BJT Page 120]

2. Tattha bhikkhū neva abhivādesuṁ, na paccuṭṭhesuṁ, na añjalikammaṁ na sāmīcikammaṁ akaṁsu, na sakkariṁsu, na garukariṁsu, na mānesuṁ, na pūjesuṁ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṁ āvāsaṁ agamāsi.

3. Tatthapi bhikkhū neva abhivādesuṁ, na paccuṭṭhesuṁ, na añjalikammaṁ na sāmīcikammaṁ akaṁsu, na sakkariṁsu, na garukariṁsu, na mānesuṁ, na pūjesuṁ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato tamhāpi āvāsā aññaṁ āvāsaṁ agamāsi. Tatthapi bhikkhū neva abhivādesuṁ, na paccuṭṭhesuṁ, na añjalikammaṁ na sāmīcikammaṁ akaṁsu, na sakkariṁsu, na garukariṁsu, na mānesuṁ, na pūjesuṁ. So bhikkhūhi asakkariyamāno agarukariyamāno amāniyamāno apūjiyamāno asakkārapakato punadeva kosambiṁ paccāgañchi.

4. So sammā vattati, lomaṁ pāteti, netthāraṁ vattati. Bhikkhū upasaṅkamitvā evaṁ vadeti: ahaṁ āvuso saṅghena āpattiyā appaṭikamme ukkhepanīyakammakato sammā vattāmi, lomaṁ pātemi, netthāraṁ vattāmi, kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ. ''Tena hi bhikkhave saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetu. ''

Na paṭippassambhetabba tecattārīsakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: upasampādeti, nissayaṁ deti, sāmaṇeraṁ upaṭṭhapeti, bhikkhunovādakasammutiṁ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme
Ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

[BJT Page 122]

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ:
Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṁ kataṁ hoti taṁ āpattiṁ āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ garahati. Kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno abhivādanaṁ, paccuṭṭhānaṁ, añjalīkammaṁ, sāmīcikammaṁ, āsanābhihāraṁ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno seyyābhihāraṁ, pādodakaṁ, pādapīṭhaṁ - pādakaṭhalikaṁ, pattacīvarapaṭiggahaṇaṁ, nahāne piṭṭhiparikammaṁ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattaṁ bhikkhuṁ sīlavipattiyā anuddhaṁseti, ācāravipattiyā anuddhaṁseti, diṭṭhivipattiyā anuddhaṁseti, ājīvavipattiyā anuddhaṁseti, bhikkhuṁ bhikkhūhi bhedeti.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: gihīdhajaṁ dhāreti, titthiyadhajaṁ dhāreti, titthiye sevati, bhikkhū na sevati, bhikkhusikkhāya na sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vasati, ekacchanne anāvāse vasati, ekacchanne āvāse vā anāvāse vā vasati, pakatattaṁ bhikkhuṁ disvā āsanā na uṭṭhāti, pakatattaṁ bhikkhuṁ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

[BJT Page 124]

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno uposathaṁ ṭhapeti, pavāraṇaṁ ṭhapeti, savacanīyaṁ karoti, anuvādaṁ paṭṭhapeti, okāsaṁ kāreti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

Āpattiyā appaṭikamme ukkhepanīyakamme
Na paṭippassambhetabba tecattārīsakaṁ niṭṭhitaṁ.

Paṭippassambhetabba tecattārīsakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na upasampādeti, na nissayaṁ deti, na
Sāmaṇeraṁ upaṭṭhapeti, na bhikkhunovādakasammutiṁ sādiyati, sammatopi bhikkhuniyo na ovadati,
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

2. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ:
Yāya āpattiyā saṅghena āpattiyā appaṭikamme ukkhepanīyakammaṁ kataṁ hoti taṁ āpattiṁ na āpajjati,
Aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ. Kammaṁ na garahati. Kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

3. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ: pakatattassa bhikkhuno abhivādanaṁ, paccuṭṭhānaṁ, añjalīkammaṁ, sāmīcikammaṁ, āsanābhihāraṁ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

4. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ: pakatattassa bhikkhuno seyyābhihāraṁ, pādodakaṁ, pādapīṭhaṁ - pādakaṭhalikaṁ, pattacīvarapaṭiggahaṇaṁ, nahāne piṭṭhiparikammaṁ sādiyati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

5. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na pakatattaṁ bhikkhuṁ sīlavipattiyā anuddhaṁseti, na ācāravipattiyā anuddhaṁseti, na diṭṭhivipattiyā anuddhaṁseti, na ājīvavipattiyā anuddhaṁseti, na bhikkhuṁ bhikkhūhi bhedeti. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

[BJT Page 126]

6. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na gihīdhajaṁ dhāreti, na titthiyadhajaṁ dhāreti, na titthiye sevati, bhikkhū sevati, bhikkhusikkhāya sikkhati.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

7. Aparehi'pi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vasati, na ekacchanne anāvāse vasati, na ekacchanne āvāse vā anāvāse vā vasati, pakatattaṁ bhikkhuṁ disvā āsanā na vuṭṭhāti, na pakatattaṁ bhikkhuṁ āsādeti anto vā bahi vā.
Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

8. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na pakatattassa bhikkhuno uposathaṁ ṭhapeti, na pavāraṇaṁ ṭhapeti, na savacanīyaṁ karoti, na anuvādaṁ paṭṭhapeti,
Na okāsaṁ kāreti, na codeti, na sāreti, na bhikkhūhi
Sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

Āpattiyā appaṭikamme ukkhepanīyakamme
Paṭippassambhetabba tecattārīsakaṁ niṭṭhitaṁ.

(Paṭippassambhanaṁ)

1. Evañca pana bhikkhave paṭippassambhetabbaṁ: tena bhikkhave channena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:
Ahaṁ bhante saṅghena āpattiyā adassane ukkhepanīyakammakato
Sammā vattāmi. Lomaṁ pātemi. Netthāraṁ vattāmi. Āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācāmāti. Dutiyampi yācitabbo, tatiyampi yācitabbo.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho, ayaṁ channo bhikkhū saṅghena āpattiyā appaṭikamme ukkhepanīyakammakatā sammā vattati, lomaṁ pāteti, netthāraṁ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa
Paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippambheyya. Esā ñatti.

[BJT Page 128]

Suṇātu me bhante saṅgho, ayaṁ channo bhikkhū saṅghena
Āpattiyā appaṭikamme ukkhepanīkammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho, ayaṁ channo bhikkhū saṅghena
Āpattiyā appaṭikamme ukkhepanīkammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho, ayaṁ channo bhikkhū saṅghena
Āpattiyā adassane ukkhepanīkammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati, āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Saṅgho channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa, yassa nakkhamati, so bhāseyya.

Paṭippassaddhaṁ saṅghena channassa bhikkhuno āpattiyā appaṭikamme ukkhepanīyakammaṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Āpattiyā appaṭikamme ukkhepanīyakammaṁ niṭṭhitaṁ chaṭṭhaṁ.

7. Pāpikāya diṭṭhiyā appaṭinissaggena ukkhepanīyakammaṁ

1. Tena samayena buddho bhagavā sāvatthiyaṁ viharati, jetavane anāthapiṇḍikassa ārāme. Tena pana samayena ariṭṭhassa nāma bhikkhuno gaddhābādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ hoti: 'tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā ye'me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā'ti.
2. Assosuṁ kho sambahulā bhikkhū ariṭṭhassa nāma kira bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: 'tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi yathā ye'me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā'ti.

[BJT Page 130]

3. Atha kho te bhikkhū yena ariṭṭho bhikkhu gaddhabādhipubbo, tenupasaṅkamiṁsu. Upasaṅkamitvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etadavocuṁ:

''Saccaṁ kira te āvuso ariṭṭha evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ: 'tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevanā nālaṁ antarāyāyā''ti.

''Evaṁ byā kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā''ti.

4. ''Mā āvuso ariṭṭha evaṁ avaca. Mā bhagavantaṁ abbhācikkhi. Na hi sādhu bhagavato abbhakkhānaṁ. Na hi bhagavā evaṁ vadeyya. Anekapariyāyena āvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāya.

''Appassādā kāmā vuttā bhagavatā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṭṭhikaṅkhalūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Maṁsapesūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

Supiṇakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
[BJT Page 132]

Rukkhaphalūpamā kāmā [page 026] vuttā bhagavatā bahudukkhā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo''ti.

5. Evampi kho ariṭṭho bhikkhu gaddhabādhipubbo tehi bhikkhūhi vuccamāno tatheva taṁ pāpakaṁ diṭṭhigataṁ thāmasā parāmassa abhinivissa voharati: ''evaṁ byā kho ahaṁ āvuso bhagavatā dhammaṁ desitaṁ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevanā nālaṁ antarāyāyā''ti.

Yato ca kho te bhikkhū nāsakkhiṁsu ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ etasmā pāpakā diṭṭhigatā vivecetuṁ, atha kho te bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavato etamatthaṁ ārocesuṁ.

6. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā ariṭṭhaṁ bhikkhuṁ gaddhabādhipubbaṁ paṭipucchi: saccaṁ kira te ariṭṭha evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ 'tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi: yathā yeme antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā'ti.

''Evaṁ byā kho ahaṁ bhante bhagavatā dhammaṁ desitaṁ ājānāmi: yathā ye me antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṁ antarāyāyā''ti.

Kassa nu kho nāma tvaṁ moghapurisa mayā evaṁ dhammaṁ desitaṁ ājānāsi? Nanu mayā moghapurisa anekapariyāyena antarāyikā dhammā antarāyikā vuttā, alañca pana te paṭisevato antarāyāya.

7. Appassādā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
[BJT Page 134]

Aṭṭhikaṅkhalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Maṁsapesūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Tiṇukkupamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Aṅgārakāsūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sūpiṇakūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Yācitakūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

Rukkhaphalūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Asisūnūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sattisūlūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.
Sappasirūpamā kāmā vuttā mayā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo.

8. Atha ca pana tvaṁ moghapurisa attanā duggahitena amhe ca abbhācikkhasi, attānañca khaṇasi, bahuñca apuññaṁ pāsavasi. Taṁ hi te moghapurisa bhavissati dīgharattaṁ ahitāya dukkhāya. Netaṁ moghapurisa appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya, athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekakaccānaṁ aññathattāyāti. Atha kho bhagavā ariṭṭhaṁ bhikkhuṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

Tena hi bhikkhave saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karotu asambhogaṁ saṅghena.

Evañca pana bhikkhave kātabbaṁ: paṭhamaṁ ariṭṭho bhikkhu gaddhabādhipubbo codetabbo. Codetvā sāretabbo. Sāretvā āpatti āropetabbā. Āpattiṁ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 136]

9. ''Suṇātu me bhante saṅgho: ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ [page 027] uppannaṁ, ''tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā''ti. So taṁ diṭṭhaṁ nappaṭinissajjati. Yadi saṅghassa pattakallaṁ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya, asambhogaṁ saṅghena. Esā ñatti.

Suṇātu me bhante saṅgho: ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, ''tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā''ti. So taṁ diṭṭhaṁ nappaṭinissajjati. Yadi saṅghassa pattakallaṁ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho:
Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, ''tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā''ti. So taṁ diṭṭhaṁ nappaṭinissajjati. Yadi saṅghassa pattakallaṁ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho:
Ariṭṭhassa bhikkhuno gaddhabādhipubbassa evarūpaṁ pāpakaṁ diṭṭhigataṁ uppannaṁ, ''tathāhaṁ bhagavatā dhammaṁ desitaṁ ājānāmi: yathā ye' me antarāyikā dhammā vuttā bhagavatā te paṭisevato nālaṁ antarāyāyā''ti. So taṁ diṭṭhaṁ nappaṭinissajjati. Yadi saṅghassa pattakallaṁ, saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ karoti asambhogaṁ saṅghena. Yassāyasmato khamati ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa karaṇaṁ asambhogaṁ saṅghena, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Kataṁ saṅghena ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ asambhogaṁ saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

10. Āvāsaparañca bhikkhave saṁsatha, ''ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato asambhogaṁ saṅghenā''ti.

[BJT Page 138]

Adhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataṁ hoti, apaṭipucchā kataṁ hoti, apaṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adesanāgāminiyā āpattiyā kataṁ hoti, desitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinisagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca: acodetvā kataṁ hoti, asāretvā kataṁ hoti, āpattiṁ anāropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti
Avinayakammañca duvupasantañca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṁ hoti, adhammena kataṁ hoti. Vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

[BJT Page 140]

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammaṁ ca duvupasantañca: asāretvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantaṁ ca: āpattiṁ anāropetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantaṁ ca.

Adhammakammadvādasakaṁ niṭṭhitaṁ.

Dhammakammadvādasakaṁ

1. Tīhi bhikkhave aṅghehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, paṭipucchā kataṁ hoti, paṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

2. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, desanāgāminiyā āpattiyā kataṁ hoti, adesitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammañca hoti vinayakammaṁ ca suvupasantaṁ ca.

3. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, sāretvā kataṁ hoti, āpattiṁ āropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

4. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sammukhā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

5. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭipucchā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ adhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

6. Aparehi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: paṭiññāya kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

7. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge tajjanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiyā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

[BJT Page 142]

8. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: desanāgāminiyā āpattiyā
Kataṁ hoti, dhammena kataṁ hoti. Samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

9. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: adesitāya āpattiyā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

10. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: codetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

11. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: sāretvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

12. Aparehipi bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca: āpattiṁ āropetvā kataṁ hoti, dhammena kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantaṁ ca.

Dhammakammadvādasakaṁ niṭṭhitaṁ.

Ākaṅkhamānachakkaṁ

1. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ
Kareyya: bhaṇḍanakārako hoti kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya.

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti, atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya:
Buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya.

[BJT Page 144]

4. Tiṇṇaṁ bhikkhave bhikkhūnaṁ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya:
Eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi.
Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhunaṁ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya.

5. Aparesampi bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṁ kho bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya.

6. Aparesampi bhikkhave tiṇṇaṁ bhikkhūnaṁ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya:
Eko buddhassa avaṇṇaṁ bhāsati, eko dhammassa avaṇṇaṁ bhāsati, eko saṅghassa avaṇṇaṁ bhāsati. Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kareyya.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Ākaṅkhamānachakkaṁ niṭṭhitaṁ.

Tecattāḷīsavattaṁ

1. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena
Bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammāvattanā: na
Upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinismagge ukkhepanīyakammaṁ kataṁ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṁ na garahitabbaṁ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ sāditabbaṁ. Na pakatatto bhikkhu sīlavipattiyā anuddhaṁsetabbo, na ācāravipattiyā anuddhaṁsetabbo. Na bhikkhu bhikkhūhi bhedetabbo. Na gihīdhajo dhāretabbo, na titthiyadhajo dhāretabbo, na titthiyā sevitabbā, bhikkhū sevitabbā, bhikkhusikkhāya sikkhitabbaṁ, na pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ, na ekacchanne anāvāse vatthabbaṁ, na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Pakatattaṁ bhikkhuṁ disvā āsanā vuṭṭhātabbaṁ, na pakatatto bhikkhu āsādetabbo anto vā bahi vā, na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṁ kātabbaṁ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhūhi sampayojetabbanti.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Tecattāḷīsavattaṁ niṭṭhitaṁ.

[BJT Page 146]

1. Atha kho saṅgho ariṭṭhassa bhikkhuno gaddhabādhipubbassa pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ akāsi asambhogaṁ saṅghena. So saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhami.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṁ hi nāma ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamissatī''ti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

3. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave ariṭṭho bhikkhu gaddhabādhipubbo saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamī''ti. [028] saccaṁ bhagavā''.

4. Vigarahi buddho bhagavā: anucchavikaṁ moghapurisa ananulomikaṁ appatirūpaṁ assamaṇaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma so bhikkhave moghapuriso saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato vibbhamissati.
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya, athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekakaccānaṁ aññathattāyāti. Atha kho bhagavā ariṭṭhaṁ bhikkhuṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi: ''tena hi bhikkhave saṅgho pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhetu''.

5. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: upasampādeti, nissayaṁ deti, sāmaṇeraṁ upaṭṭhāpeti, bhikkhunovādakasammutiṁ sādiyati, sammato'pi bhikkhuniyo ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

[BJT Page 148]

6. Aparehi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kataṁ hoti taṁ āpattiṁ āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ, kammaṁ garahati, kammike garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

7. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ na paṭippassambhetabbaṁ: pakatattassa bhikkhuno uposathaṁ ṭhapeti, pavāraṇaṁ ṭhapeti, savacanīyaṁ karoti, anuvādaṁ paṭṭhapeti, okāsaṁ karoti, codeti, sāreti, bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ na paṭippassambhetabbaṁ.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme
Na paṭippassambhetabba aṭṭhārasakaṁ niṭṭhitaṁ.

Paṭippassambhetabba aṭṭhārasakaṁ

1. Pañcahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na upasampādeti, na nissayaṁ deti, na sāmaṇeraṁ upaṭṭhāpeti, na bhikkhunovādakasammutiṁ sādiyati, sammato'pi bhikkhuniyo na ovadati, imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

2. Aparehi bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhetabbaṁ: yāya āpattiyā saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ kataṁ hoti taṁ āpattiṁ na
Āpajjati, aññaṁ vā tādisikaṁ, tato vā pāpiṭṭhataraṁ, kammaṁ na garahati, kammike na garahati. Imehi kho bhikkhave pañcahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

3. Aṭṭhahi bhikkhave aṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhetabbaṁ: na pakatattassa bhikkhuno uposathaṁ ṭhapeti, na pavāraṇaṁ ṭhapeti, na savacanīyaṁ karoti,
Na anuvādaṁ paṭṭhapeti, na okāsaṁ karoti, na codeti, na sāreti, na bhikkhūhi sampayojeti. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgatassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambhetabbaṁ.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakamme paṭippassambhetabba aṭṭhārasakaṁ niṭṭhitaṁ.

[BJT Page 150]

Paṭippassambhanaṁ

1. Evañca pana bhikkhave paṭippassambhetabbaṁ: tena bhikkhave pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakatena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:

''Ahaṁ bhante saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattāmi, lomaṁ pātemi, netthāraṁ vattāmi. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācāmī''ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu saṅghena pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammakato sammā vattati, lomaṁ pāteti, netthāraṁ vattati. Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhiṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ paṭippassambheti. Yassāyasmato khamati itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyassa kammassa paṭippassaddhi, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭippassaddhaṁ saṅghena itthannāmassa bhikkhuno pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Pāpikāya diṭṭhiyā appaṭinissagge ukkhepanīyakammaṁ niṭṭhitaṁ sattamaṁ.
Kammakkhandhako niṭṭhito paṭhamo.

[BJT Page 152]

Imamhi khandhake vatthu satta.

Tassuddānaṁ:

1. Paṇḍulohitakā bhikkhū sayaṁ bhaṇḍanakārakā
Tādise upasaṅkamma ussahiṁsu ca bhaṇḍane.

2. Anuppannāni jāyanti uppannāni ca vaḍḍhare
Appicchā pesalā bhikkhū ujjhāyanti parisato1.

3. Saddhammaṭṭhitiko buddho sayambhu aggapuggalo
Āṇāpesi tajjanīyakammaṁ sāvatthiyaṁ jino.

4. Asammukhā paṭipucchā paṭiññāya kataṁ ca yaṁ
Anāpatti adesane desitāya kataṁ ca yaṁ.

5. Acodetvā asāretvā nāropetvā ca yaṁ kataṁ
Asammukhā adhammena vaggena cāpi yaṁ kataṁ.

6. Appaṭipucchā'dhammena puna vaggena yaṁ kataṁ
Appaṭiññāyādhammena vaggena cāpi yaṁ kataṁ.

7. Anāpatti adhammena vaggena cāpi yaṁ kataṁ
Adesanāgāminiyā adhammavaggameva ca.

8. Desitāya adhammena vaggenāpi tatheva ca
[page 029] acodetvā adhammena vaggenāpi tatheva ca.

9. Asāretvā adhammena vaggenāpi tatheva ca
Āropetvā adhammena vaggenāpi tatheva ca.

10. Kaṇhavāranayeneva sukkavāraṁ vijāniyā2
Saṅgho ākaṅkhamāno ca tassa tajjanīyaṁ kare.

11. Bhaṇḍanaṁ bālo saṁsaṭṭho adhisīle ajjhācāre
Atidiṭṭhivipanno'ssa saṅgho tajjanīyaṁ kare.

1. Padassato. Machasaṁ parassato. Sīmu. Padassako. [PTS.]
2. Sukkavārampi jāniyaṁ. [PTS.]

[BJT Page 154]

12. Buddhadhammassa saṅghassa avaṇṇaṁ yo ca bhāsati
Tiṇṇannampi ca bhikkhūnaṁ saṅgho tajjanīyaṁ kare.

13. Bhaṇḍanakārako eko bālo saṁsagganissito
Adhisīle ajjhācāre tatheva atidiṭṭhiyā.

14. Buddhadhammassa saṅghassa avaṇṇaṁ yo ca bhāsati
Tajjanīyakammakatassevaṁ sammānuvattanā.

15. Upasampadānissayā sāmaṇeraupaṭṭhanā
Ovādaṁ sammatocāpi na kare tajjanīkato.

16. Nāpajje taṁ ca āpattiṁ tādisaṁ ca tato paraṁ
Kammaṁ ca kammike cāpi garahe na tathāvidho.

17. Uposathaṁ pavāraṇaṁ pakatattassa naṭṭhape
Savacaniṁ anuvādo okāso codanena ca.

18. Sāraṇaṁ sampayogañca na kareyya tathāvidho
Upasampadānissayaṁ sāmaṇeraupaṭṭhanaṁ.

19. Ovādasammatenāpi pañcaṅgehi na sammati
Taṁ cāpajjati āpattiṁ tādisiṁ ca tato paraṁ.

20. Kammaṁ ca kammike cāpi garahanto na sammati.
Uposathaṁ pavāraṇaṁ savacanīyaṁ anuvādo.

21. Okāso codanā ceva sāraṇā sampayojanā.
Imehaṭṭhahaṅgehi yo yutto tajjanā nūpasammati.

22. Kaṇhavāranayeneva sukkavāraṁ vijāniyā.
Bālo āpattibahulo saṁsaṭṭho'pi ca seyyaso.

[BJT Page 156]

23. Niyassakammaṁ sambuddho āṇāpesi mahāmuni.
Kīṭāgirismiṁ dve bhikkhū assaji ca punabbasu.

24. Anācāraṁ ca vividhaṁ ācariṁsu asaññatā
Pabbājanīyaṁ sambuddho kammaṁ sāvatthiyaṁ jino
Macchikāsaṇḍe sudhammo cittassāvāsiko ahu.

25. Jātivādena khuṁseti sudhammo cittupāsakaṁ
Paṭisāraṇiyaṁ kammaṁ āṇāpesi tathāgato.

26. Kosambīyaṁ channaṁ bhikkhuṁ nicchannāpattiṁ passituṁ
[page 030] adassane ukkhipituṁ āṇāpesi chinuttamo.

27. Channo taṁ yeva āpattiṁ paṭikātuṁ na icchati
Ukkhepanāppaṭikamme āṇāpesi vināyako.

28. Pāpadiṭṭhi ariṭṭhassa āsī aññāṇanissitā
Diṭṭhiyāppaṭinissagge ukkhepaṁ jinabhāsitaṁ.

29. Niyassakammaṁ pabbājaṁ tatheva paṭisāraṇi
Adassanāppaṭikamme anissagge ca diṭṭhiyā.

30. Davānācārūpaghātamicchāājīvameva ca
Pabbājanīyakammamhi atirekapadā ime.

31. Alābhāvaṇṇā dve pañca dve pañcakāti nāmakā
Paṭisāraṇīyakammamhi atirekapadā ime.

32. Tajjanīyaṁ niyassaṁ ca duve kammāpi sādisā
Pabbājaṁ paṭisārīnaṁ atthi padātirittatā.

33. Tayo ukkhepanā kammā sādisā te vibhattito
Tajjanīyanayenāpi sesaṁ kammaṁ vijāniyā'ti.

Kammakkhandhako niṭṭhito.

[BJT Page 158]

Pārivāsikakkhandhako

1. Pārivāsikavattaṁ

1. [page 031] tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena pārivāsikā bhikkhū sādiyanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṁ hi nāma pārivāsikā bhikkhū sādiyissanti pakatattanānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

2. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ pannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave pārivāsikā bhikkhū sādiyanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti. 'Sacacaṁ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaṁ moghapurisa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma bhikkhave pārivāsikā bhikkhū sādiyissati pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pāpapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ.
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya,
Athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekakaccānaṁ aññathattāyāti. Atha kho bhagavā parivāsikānaṁ bhikkhūnaṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

4. ''Na bhikkhave pārivāsikena bhikkhūnā sādiyitabbaṁ pakattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Yo sādiyeyya, āpatti dukkaṭassa.

5. Anājānāmi bhikkhave pārivāsikānaṁ bhikkhūnaṁ mithu yathābuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. ''

[BJT Page 160]

6. Anujānāmi bhikkhave pārivāsikānaṁ bhikkhūnaṁ pañca yathābuḍḍhaṁ: uposathaṁ, pavāraṇaṁ, vassikasāṭikaṁ, onojanaṁ, bhattaṁ.

7. Tena hi bhikkhave pārivāsikānaṁ bhikkhūnaṁ vattaṁ paññāpessāmi yathā. Pārivāsikehi bhikkhūhi [page 032] vattitabbaṁ. Pārivāsikena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammā vattanā:

8. Na upasampādetabbaṁ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena parivāso dinno hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṁ na garihitabbaṁ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṁ kātabbaṁ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṁ.

9. Na bhikkhave pārivāsikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṁ, na purato nisīditabbaṁ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

10. Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṁ samāditabbaṁ, na piṇḍapātikaṅgaṁ samāditabbaṁ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṁ janiṁsū'ti.

11. Pārivāsikena bhikkhave bhikkhunā āgantukena ārocetabbaṁ, āgantukassa ārocetabbaṁ, uposathe ārocetabbaṁ, pavāraṇāya ārocetabbaṁ, sace gilāno hoti dūtenapi ārocetabbaṁ.

12. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

[BJT Page 162]

13. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

15. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

16. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā
Sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā, na bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, [page 033] aññatra antarāyā.

[BJT Page 164]

17. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

18. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṁvāsakā, yaṁ jaññā sakkomi ajjeva gattunti.

19. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

20. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave pārivāsikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

[BJT Page 166]

21. Na bhikkhave pārivāsikena bhikkhunā pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Pakatattaṁ bhikkhuṁ disvā āsanā vuṭṭhātabbaṁ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṁ ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave pārivāsikena bhikkhunā pārivāsikena buḍḍhatarena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave pārivāsikena bhikkhunā mūlāya paṭikassanārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave pārivāsikena bhikkhunā mānattārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave pārivāsikena bhikkhunā mānattacārikena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave pārivāsikena bhikkhunā abbhānārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

22. Pārivāsikacatuttho ce bhikkhave parivāsaṁ dadeyya: mūlāya paṭikasseyya, mānattaṁ dadeyya, tabbīso abbheyya, akammaṁ. Na ca karaṇīyanti.

Catunavuti pārivāsikavattaṁ niṭṭhitaṁ.

23. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca: ''kati nu kho bhante pārivāsikassa bhikkhuno ratticchedā?''Ti. ''Tayo kho upāli pārivāsikassa bhikkhuno [page 034] ratticchedā: sahavāso, vippavāso, anārocanā. Ime kho upāli tayo pārivāsikassa bhikkhuno ratticchedā''ti.

24. Tena kho pana samayena sāvatthiyā mahābhikkhusaṅgho sannipatito hoti. Na sakkonti pāravāsikā bhikkhū parivāsaṁ sodhetuṁ. Bhagavato etamatthaṁ ārocesuṁ.
[BJT Page 168]

25. ''Anujānāmi bhikkhave parivāsaṁ nikkhipituṁ. Evañca pana bhikkhave nikkhipitabbo: tena pārivāsikena bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''parivāsaṁ nikkhipāmīti'' nikkhitto hoti parivāso. ''Vattaṁ nikkhipāmīti'' nikkhitto hoti parivāso''ti.

26. Tena kho pana samayena sāvatthiyā bhikkhū tahaṁ tahaṁ pakkamiṁsu. Na sakkonti pārivāsikā bhikkhū parivāsaṁ sodhetuṁ. Bhagavato etamatthaṁ ārocesuṁ.

27. ''Anujānāmi bhikkhave parivāsaṁ samādiyituṁ. Evañca pana bhikkhave samāditabbo: tena pārivāsikena bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'parivāsaṁ samādiyāmī'ti. Samādinno hoti parivāso 'vattaṁ samādiyāmī'ti. Samādinno hoti parivāso'ti.

Pārivāsikavattaṁ niṭṭhitaṁ.

2. Mūlāya paṭikassanārahavattaṁ

1. Tena kho pana samayena mūlāya paṭikassanārahā bhikkhū sādiyanti: pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṁ hi nāma mūlāya paṭikassanārahā bhikkhū sādiyissanti pakatattanānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

2. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti. 'Sacacaṁ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaṁ moghapurisa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma bhikkhave mūlāya paṭikassanārahā bhikkhū sādiyissati pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pāpapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ.
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya,
Athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

[BJT Page 170]

4. ''Na bhikkhave mūlāya paṭikassanārahena bhikkhūnā sāditabbaṁ
Pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Yo sādiyeyya, āpatti dukkaṭassa.

5. Anājānāmi bhikkhave mūlāya paṭikassanārahānaṁ bhikkhūnaṁ
Mithu yathābuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ.

6. Anujānāmi bhikkhave mūlāya paṭikassanārahānaṁ bhikkhūnaṁ
Pañca yathābuḍḍhaṁ: uposathaṁ, pavāraṇaṁ, vassikasāṭikaṁ, onojanaṁ, bhattaṁ.

7. Tena hi bhikkhave mūlāya paṭikassanārahānaṁ bhikkhūnaṁ vattaṁ paññāpessāmi yathā mūlāya paṭikassanārahehi bhikkhūhi vattitabbaṁ. Mūlāya paṭikassanārahena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammā vattanā:

8. Na upasampādetabbaṁ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammuti sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā mūlāya paṭikassanāraho kato hoti saṅghena, sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṁ na garahitabbaṁ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṁ kātabbaṁ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṁ.

9. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattassa
Bhikkhuno purato gantabbaṁ, na purato nisīditabbaṁ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

10. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṁ samādiyitabbaṁ, na piṇḍapāpikaṅgaṁ samādiyitabbaṁ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṁ jāniṁsū'ti.

[BJT Page 172]

11. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

12. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā.
Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

13. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave
Mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

15. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra
Antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā
Anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

16. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

17. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

18. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

[BJT Page 174]

19. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā
Sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā,

Yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāyapaṭikasasnārahena bhikkhunā sabhikkhukā
Āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mūlāya paṭikassanārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

20. Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pakatattena
Bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Pakatattaṁ bhikkhuṁ disvā āsanā vuṭṭhātabbaṁ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṁ ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante [page 035] caṅkame caṅkamitabbaṁ.

Na bhikkhave mūlāya paṭikassanārahena bhikkhunā pārivāsikena bhikkhunā saddhiṁ ekacchanne āvāse
Vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā mūlāya paṭikassanārahena buḍḍhatarena
Bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mūlāyapaṭikassārahena bhikkhunā mānattārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā mānattacārikena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mūlāyapaṭikassanārahena bhikkhunā abbhānārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

21. Mūlāya paṭikassanārahacatuttho ce bhikkhave parivāsaṁ dadeyya: mūlāya paṭikasseyya, mānattaṁ dadeyya, tabbīso abbheyya,
Akammaṁ. Na ca karaṇīyanti.

Mūlāya paṭikassanārahavattaṁ niṭṭhitaṁ.
[BJT Page 176]

2. Mānattārahavattaṁ

1. Tena kho pana samayena mānattārahā bhikkhū sādiyanti: pakattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṁ hi nāma mānattārahā bhikkhū sādiyissanti pakattanānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

2. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ pannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave mānattārahā bhikkhū sādiyanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti. 'Sacacaṁ bhagavā'.

3. Vigarahi buddho bhagavā: ananucchavikaṁ moghapurisa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma bhikkhave mānattārahā bhikkhū sādiyissati pakattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pāpapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ.
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya,
Athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

4. Na bhikkhave mānattārahena bhikkhūnā sādiyitabbaṁ pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Yo sādiyeyya, āpatti dukkaṭassa. Anujānāmi bhikkhave mānattarahānaṁ bhikkhūnaṁ mithu yathābuḍḍhaṁ abhivādanaṁ, paccuṭṭhānaṁ, añjalikammaṁ, sāmīcikammaṁ, āsanābhihāraṁ, seyyābhihāraṁ, pādodakaṁ, pādapīṭhaṁ, pādakaṭhalikaṁ, pattacīvara paṭiggahaṇaṁ, nahāne piṭṭhiparikammaṁ.
5. Anujānāmi bhikkhave mānattārahānaṁ bhikkhūnaṁ
Pañca yathābuḍḍhaṁ uposathaṁ, pavāraṇaṁ, vassikasāṭikaṁ, onojanaṁ, bhattaṁ.

6. Tena hi bhikkhave mānattārahānaṁ bhikkhūnaṁ vattaṁ paññāpessāmi, yathā mānattārahehi bhikkhūhi vattitabbaṁ mānattārahena bhikkhave bhikkhunā sammā vattitabbaṁ, tatrāyaṁ sammā vattanā:

7. Na upasampādetabbaṁ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā mānattāraho kato hoti saṅghena, sā āpatti na
Āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṁ na garahitabbaṁ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṁ kātabbaṁ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṁ. Na bhikkhave mānattārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṁ, na purato nisīditabbaṁ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto, so tassa padātabbo, tena ca so sāditabbo.

8. Na bhikkhave mānattārahena bhikkhunā pakatattassa bhikkhuno1 puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṁ samādiyitabbaṁ, na piṇḍapātikaṅgaṁ samādiyitabbaṁ, na tappaccayā piṇḍapāto nīharāpetabbo 'mā maṁ jāniṁsū'ti.

1. Pakatattena bhikkhunā. Katthaci.

[BJT Page 178]

9. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā
Abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

10. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

11. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahehana bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

12. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

13. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

14. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā
Anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā. Na bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

15. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

16. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

17. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

[BJT Page 180]

18. Na bhikkhave mānattārahena bhikkhunā pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Pakatattaṁ bhikkhuṁ disvā āsanā vuṭṭhātabbaṁ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṁ ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

19. Na bhikkhave mānattārahena bhikkhunā pārivāsikena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mānattārahena bhikkhunā mānattārahena buḍḍhatarena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mānattārahena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mānattārahena bhikkhunā mānattacārikena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mānattārahena bhikkhunā abbhānārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

20. Mānattārahacatuttho ce bhikkhave parivāsaṁ dadeyya:
Mūlāya paṭikasseyya, mānattaṁ dadeyya, tabbīso abbheyya,
Akammaṁ. Na ca karaṇīyanti.

Mānattārahavattaṁ niṭṭhitaṁ.

4. Mānattacārikavattaṁ

1. Tena kho pana samayena mānattacārikā bhikkhū sādiyanti
Pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti ''kathaṁ hi nāma mānattacārikā bhikkhū sādiyissanti pakattanānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

[BJT Page 182]

2. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave mānattacārikā bhikkhū sādiyanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti. ''Sacacaṁ bhagavā''. Vigarahi buddho bhagavā: kathaṁ hi nāma bhikkhave mānattacārikā bhikkhū sādiyissati pakattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pāpapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ?
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya, athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Atha kho bhagavā mānatthacārike bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

3. Na bhikkhave mānattacārikena bhikkhūnā sādiyitabbaṁ pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Yo sādiyeyya, āpatti dukkaṭassa.

4. Anujānāmi bhikkhave mānattacārikānaṁ bhikkhūnaṁ mithu yathābuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ.

5. Anujānāmi bhikkhave mānattacārinaṁ bhikkhūnaṁ pañca yathābuḍḍhaṁ: uposathaṁ, pavāraṇaṁ, vassikasāṭikaṁ, onojanaṁ, bhattaṁ.

6. Tena hi bhikkhave mānattacārikānaṁ bhikkhūnaṁ vattaṁ paññāpessāmi yathā mānattacārikehi bhikkhūhi vattitabbaṁ.

7. Mānattacārikena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammā vattanā: na upasampādetabbaṁ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā saṅghena mānattaṁ dinnaṁ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṁ na garahitabbaṁ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṁ kātabbaṁ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṁ.

8. Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno purato gantabbaṁ, na purato nisīditabbaṁ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

9. Na bhikkhave mānattacārikena bhikkhunā pakatattassa bhikkhuno puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṁ samādātabbaṁ, na piṇḍapāpikaṅgaṁ samādātabbaṁ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṁ jāniṁsū'ti.

[BJT Page 184]

10. Mānattacārikena bhikkhave bhikkhunā āgantukena ārocetabbaṁ. Āgantukassa ārocetabbaṁ, uposathe ārocetabbaṁ, pavāraṇāya ārocetabbaṁ. Devasikaṁ ārocetabbaṁ. Sace gilāno hoti dūtenapi ārocebbaṁ.

11. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

12. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅaghena aññatra antarāyā.

13. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra saṅghena
Aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra saṅghena aññatra antarāyā.

14. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

15. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.
Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

16. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā. Na bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā [page 036] sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra saṅghena aññatra antarāyā.

[BJT Page 186]

17. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

18. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

19. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave mānattacārikena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

20. Na bhikkhave mānattacārikena bhikkhunā pakatattena
Bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Pakatattaṁ bhikkhuṁ disvā āsanā vuṭṭhātabbaṁ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṁ ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

21. Na bhikkhave mānattacārikena bhikkhunā pārivāsikena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mānattācārikena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mānattacārikena bhikkhunā mānattārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mānattacārikena bhikkhunā mānattacārikena buḍḍhatarena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave mānattācārikena bhikkhunā abbhānārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

22. Mānattacārikacatuttho ce bhikkhave parivāsaṁ dadeyya:
Mūlāya paṭikasseyya, mānattaṁ dadeyya, tabbīso abbheyya, akammaṁ. Na ca karaṇīyanti.
[BJT Page 188]

23. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca: ''kati nu kho bhante mānattacārikassa bhikkhuno ratticchedā?''Ti. ''Cattāro kho upāli mānattacārikassa
Bhikkhuno ratticchedā: sahavāso, vippavāso, anārocanā ūne gaṇe caraṇanti. Ime kho upāli mānattacārikassa bhikkhuno ratticchedā''ti.

24. Tena kho pana samayena sāvatthiyaṁ mahā bhikkhusaṅgho sannipatito hoti. Na sakkonti mānattacārikā bhikkhū mānattaṁ sodhetuṁ. Bhagavato etamatthaṁ ārocesuṁ.

25. ''Anujānāmi bhikkhave mānattaṁ nikkhipituṁ. Evañca pana bhikkhave nikkhipitabbaṁ: tena mānattacārikena bhikkhunā ekaṁ bhikkhuṁ
Upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'mānattaṁ nikkhipāmī'ti. Nikkhittaṁ hoti mānattaṁ. 'Vattaṁ nikkhipāmī'ti. Nikkhittaṁ hoti mānattaṁ''ti.

26. Tena kho pana samayena sāvatthiyā bhikkhū tahaṁ tahaṁ pakkamiṁsu. Na sakkonti mānattacārikā bhikkhū mānattaṁ sodhetuṁ. Bhagavato etamatthaṁ ārocesuṁ.
''Anujānāmi bhikkhave mānattaṁ samādiyituṁ. Evañca pana bhikkhave samādātabbaṁ: tena mānattacārikena bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo: 'mānattaṁ samādiyāmī'ti. Samādinnaṁ hoti mānattaṁ. 'Vattaṁ samadiyāmī'ti. Samādinnaṁ hoti mānatta'nti.

Mānattacārikavattaṁ niṭṭhitaṁ.

5. Abbhānārahavattaṁ

1. Tena kho pana samayena abbhānārahā bhikkhū sādiyanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāraṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṁ hi nāma abbhānārahā bhikkhū sādiyissanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammanti.

[BJT Page 190]

2. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave abbhānārahā bhikkhū sādiyanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikamma''nti? ''Saccaṁ bhagavā''. Vigarahi buddho bhagavā: ''kathaṁ hi nāma bhikkhave abbhānārahā bhikkhū sādiyissanti pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyābhihāro pādodakaṁ pādapīṭhaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ.
Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhīyyobhāvāya, athakhvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Atha kho bhagavā abbhānārahānaṁ bhikkhūnaṁ anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅganikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

3. Na bhikkhave abbhānārahena bhikkhunā sāditabbaṁ pakatattānaṁ bhikkhūnaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyabhihāro padodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ. Yo sādiyeyya, āpatti dukkaṭassa.

4. Anujānāmi bhikkhave abbhānārahānaṁ bhikkhūnaṁ mithu yathābuḍḍhaṁ
Abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ āsanābhihāro seyyabhihāro padodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ pattacīvarapaṭiggahaṇaṁ nahāne piṭṭhiparikammaṁ.

5. Anujānāmi bhikkhave abbhānārahānaṁ bhikkhūnaṁ pañca yathābuḍḍhaṁ: uposathaṁ pavāraṇaṁ vassikasāṭikaṁ onojanaṁ bhattaṁ.

6. Tena hi bhikkhave abbhānārahānaṁ bhikkhūnaṁ vattaṁ paññāpessāmi yathā abbhānārahehi bhikkhūhi vattitabbaṁ.

7. Abbhānārahena bhikkhave bhikkhunā sammā vattitabbaṁ. Tatrāyaṁ sammāvattanā: na upasampādetabbaṁ, na nissayo dātabbo, na sāmaṇero upaṭṭhapetabbo, na bhikkhunovādakasammati sāditabbā, sammatenāpi bhikkhuniyo na ovaditabbā, yāya āpattiyā abbhānāraho kato hoti saṅghena, sā āpatti na
Āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā, kammaṁ na garahitabbaṁ, kammikā na garahitabbā, na pakatattassa bhikkhuno uposatho ṭhapetabbo, na pavāraṇā ṭhapetabbā, na savacanīyaṁ kātabbaṁ, na anuvādo paṭṭhapetabbo, na okāso kāretabbo, na codetabbo, na sāretabbo, na bhikkhūhi sampayojetabbaṁ.

8. Na bhikkhave abbhānārahena bhikkhunā pakatattassa bhikkhuno purato gantabbaṁ, na purato nisīditabbaṁ, yo hoti saṅghassa āsanapariyanto seyyāpariyanto vihārapariyanto so tassa padātabbo, tena ca so sāditabbo.

9. Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā puresamaṇena vā pacchāsamaṇena vā kulāni upasaṅkamitabbāni. Na āraññikaṅgaṁ samāditabbaṁ, na piṇḍapāpikaṅgaṁ samāditabbaṁ, na ca tappaccayā piṇḍapāto nīharāpetabbo 'mā maṁ jāniṁsū'ti.

[BJT Page 192]

10. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā [page 037] sabhikkhukā āvāsā abhikkhuko anāvāso gantabbo, aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā abhikkhuko āvāso vā anāvāso vā gantabbo. Aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā.
Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave ababhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko anāvāso gantabbo aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā abhikkhuko āvāso vā anāvāso vā gantabbo aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra pakatattena, aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā
Anāvāsā vā sabhikkhuko āvāso gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena aññatra antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso gantabbo yatthassu bhikkhū
Nānāsaṁvāsakā aññatra pakatattena aññatra pakatattena, aññatra
Antarāyā. Na bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā gantabbo yatthassu bhikkhū nānāsaṁvāsakā aññatra pakatattena, aññatra antarāyā.

11. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko anāvāso, yatthassu bhikkhū
Samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā anāvāsā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānāsaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko anāvāso, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti. Gantabbo bhikkhave abbhānārahena bhikkhunā sabhikkhukā āvāsā vā anāvāsā vā sabhikkhuko āvāso vā anāvāso vā, yatthassu bhikkhū samānasaṁvāsakā, yaṁ jaññā sakkomi ajjeva gantunti.

12. Na bhikkhave abbhānārahena bhikkhunā pakatattena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Pakatattaṁ bhikkhuṁ disvā āsanā vuṭṭhātabbaṁ. Pakatatto bhikkhu āsanena nimantetabbo. Na pakatattena bhikkhunā saddhiṁ ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

13. Na bhikkhave abbhānārahena bhikkhunā pārivāsikena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave abbhānārahena bhikkhunā mūlāyapaṭikassanārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave abbhānārahena bhikkhunā mānattārahena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave abbhānārahena bhikkhunā mānattacārikena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ. Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

Na bhikkhave abbhānārahena bhikkhunā abbhānārahena buḍḍhatarena bhikkhunā saddhiṁ ekacchanne āvāse vatthabbaṁ. Na ekacchanne anāvāse vatthabbaṁ. Na ekacchanne āvāse vā anāvāse vā vatthabbaṁ.Na ekāsane nisīditabbaṁ. Na nīce āsane nisinne ucce āsane nisīditabbaṁ. Na chamāya nisinne āsane nisīditabbaṁ. Na ekacaṅkame caṅkamitabbaṁ. Na nīce caṅkame caṅkamante ucce caṅkame caṅkamitabbaṁ. Na chamāya caṅkamante caṅkame caṅkamitabbaṁ.

14. Abbhānārahacatuttho ce bhikkhave parivāsaṁ dadeyya:
Mūlāya paṭikasseyya, mānattaṁ dadeyya, tabbīso abbheyya,
Akammaṁ. Na ca karaṇīyanti.

Abbhānārahavattaṁ niṭṭhitaṁ.

Pārivāsikakkhandhako niṭṭhito dutiyo.

[BJT Page 194]

Imasmiṁ khandhake vatthu pañca.

Tassuddānaṁ:

1. Pārivāsikā sādiyanti pakatattāna bhikkhunaṁ,
Abhivādanaṁ paccuṭṭhānaṁ añjaliñca sāmīciyaṁ.

2. Āsanaṁ seyyābhihāraṁ pādodakaṁ pādapīṭhaṁ,
Pādakaṭhalikaṁ pattacīvarapaṭiggāhaṇaṁ,
Nahāne piṭṭhiparikammaṁ ujjhāyanti ca pesalā.

3. Dukkaṭaṁ sādiyantassa mithu pañca yathābuḍḍhaṁ,
Uposathaṁ pavāraṇaṁ vassikonojabhojanaṁ.

4. Sammā ca vattanā tattha pakatattena gacchare,
Yo ca hoti pariyanto na pure pacchā samaṇena.

5. Araññaṁ piṇḍanīhāro āgantuke uposathe,
Pavāraṇā ca dūtena gantabbo ca sabhikkhuko.

6. Ekacchanne na vatthabbaṁ na chamāyaṁ nisajjite,
Āsane nīce caṅkame chamāyaṁ caṅkamena ca.

7. Buḍḍhatarena akammaṁ ratticchedā ca sodhanā,
Nikkhipanaṁ samādānaṁ ñātabbaṁ pārivāsikaṁ.

8. Mūlāyamānattārahaṁ tathā mānattacārikaṁ,
Abbhānārahakaṁ cāpi sambhedanayato puna.

9. Pārivāsikesu tayo catumānattacārike,
Na samenti ratticchedesu mānattesu ca devasi,
Dve kammā sādisā sesā tayo kammā samā'samāti.

[BJT Page 196]

Samuccayakkhandhakaṁ

1. [page 038] tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āyasmā udāyī ekaṁ āpattiṁ āpanno hoti sañcetanikaṁ sukkavisaṭṭhiṁ1 apaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ''ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabbanti. '' Bhagavato2 etamatthaṁ ārocesuṁ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ detu. Evañca pana bhikkhave dātabbaṁ:

Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:
''Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so' haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmi. Ahaṁ bhante3 ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. Dutiyampi bhante3 saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmi. Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. Tatiyampi bhante3 saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmī''ti.
3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā [page 039] apaṭicchannāya chārattaṁ mānattaṁ dadeyya, esā ñatti.
''Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

1. Sukkavissaṭṭhiṁ, machasaṁ.
2. Te bhikkhū bhagavato, syā.
3. Sohaṁ bhante, syā. [PTS]

[BJT Page 198]

Dutiyampi etamatthaṁ vadāmi:
''Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
''Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaṁ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Apaṭicchannamānattaṁ niṭṭhitaṁ.

Apaṭicchannaabbhānaṁ

1. So ciṇṇamānatto bhikkhūnaṁ ārocesi: ''ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkivisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So' haṁ ciṇṇamānatto. Kathaṁ nu kho mayā paṭipajjitabbanti?''. Bhagavato etamatthaṁ ārocesuṁ.

''Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ abbhetu. Evañca pana bhikkhave abbhetabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ bhante ciṇṇamānatto saṅghaṁ abbhānaṁ yācāmi. ''

[BJT Page 200]

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ bhante ciṇṇamānatto dutiyampi bhante saṅghaṁ abbhānaṁ yācāmi.

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ bhante ciṇṇamānatto tatiyampi bhante saṅghaṁ abbhānaṁ yācāmīti.

3. Vyattena bhikkhunā paṭibalena [page 040] saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ bhikkhuṁ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 202]

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Apaṭicchannaabbhānaṁ niṭṭhitaṁ.

Ekāhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaṁ āpattiṁ āpanno hoti sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ''ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ, kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ.

2. ''Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ detu. Evañca pana bhikkhave dātabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaṁ yācāmīti. '' Dutiyampi yācitabbo
''Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaṁ yācāmīti. '' Tatiyampi yācitabbo
''Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaṭicchannāya ekāhaparivāsaṁ yācāmīti. ''

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya erakāhaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ dadeyya, esā ñatti.

[BJT Page 204]

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno [page 041] ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāso. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmīti.

Ekāhapaṭicchannaparivāso niṭṭhito.

Ekāhapaṭipacchannamānattaṁ

1. So parivutthaparivāso bhikkhūnaṁ ārocesi: ''ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So' haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So'haṁ parivutthaparivāso. Kathaṁ nu kho mayā paṭipajjitabbanti. '' Bhagavato etamatthaṁ ārocesuṁ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ detu. Evañca pana bhikkhave dātabbaṁ:

Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāsaṁ adāsi. So'haṁ bhante parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.
[BJT Page 206]

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ [page 042] ekāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ dadeyya, esā ñatti.

Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yācati.
Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaṁ saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Ekāhapaṭicchannamānattaṁ niṭṭhitaṁ.

Ekāhapaṭicchannaabbhānaṁ

1. So ciṇṇamānatto bhikkhūnaṁ ārocesi: ''ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So'haṁ parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ ciṇṇamānatto. Kathaṁ nu kho mayā paṭipajjitabibanti'' bhagavato etamatthaṁ ārocesuṁ:

[BJT Page 208]

2. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ abbhetu. Evaṁ ca pana bhikkhave abbhetabbo:

Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ so'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhaparivāsaṁ adāsi. Sohaṁ
Parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ bhante ciṇṇamānatto saṅghaṁ abbhānaṁ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa [page 043] bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ bhikkhuṁ abbheyya esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamattaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ ekāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Ekāhapaṭicchannāya ekāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya ekāhaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā ekāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati, udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa tasmā tuṇhī evametaṁ dhārayāmī''ti.

Ekāhapaṭicchannaabbhānaṁ niṭṭhitaṁ.

[BJT Page 210]

Pañcāhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaṁ āpattiṁ āpanno hoti sañcetanikaṁ sukkavisaṭṭhiṁ dvīhapaṭicchannaṁ. Tena kho pana samayena āyasmā udāyī ekaṁ āpattiṁ āpanno hoti sañcetanikaṁ sukkavisaṭṭhiṁ tīhapaṭicchannaṁ. Tena kho pana samayena āyasmā udāyī ekaṁ āpattiṁ āpanno hoti sañcetanikaṁ sukkavisaṭṭhiṁ catūhapaṭicchannaṁ. Tena kho pana samayena āyasmā udāyī ekaṁ āpattiṁ āpanno hoti sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ''ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaṁ ārocesuṁ.

2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yācāmī ti. Dutiyampi yācitabbo tatiyampi yācitabbo.

Ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ dadeyya, esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Pañcāhapaṭicchannaparivāso niṭṭhito.

[BJT Page 212]

Pārivāsikamūlāya paṭikassanā

1. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So bhikkhūnaṁ ārocesi. Ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ.

2. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭiccannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya [page 044] mūlāya paṭikassanaṁ yācāmī''ti. Dutiyampi yācitabbo. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭiccanāya mūlāya paṭikassatu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicachannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Tatiyampi yācitabbo. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

[BJT Page 214]

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Pārivāsikamūlāya paṭikassanā niṭṭhitā.

Mānattārahamūlāya paṭikassanā

1. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ''ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabba''nti. Bhagavato etamatthaṁ ārocesuṁ.
2. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassatu.

1. Mūlāya, syā.

[BJT Page 216]

Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ [page 045] āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 218]

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyī bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Mānattārahamūlāya paṭikassanā niṭṭhitā.

Tikāpattimānattaṁ

1. So parivutthaparivāso bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcahapaṭicchannaṁ so'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso. Kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ.
2. Tena hi bhikkhave saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ detu. Evaṁ ca pana bhikkhave dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā apattiyā sañcetanikāya sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācāmīti. Dutiyampi yācitabbo:

Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācāmīti. Tatiyampi yācitabbo:
Bhikkhave
Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannaya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi.
So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
3. ''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno nissannaṁ āpattīnaṁ [page 046] chārattaṁ mānattaṁ dedeyya. Esā ñatti.

[BJT Page 220]

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaṁ saṅghena udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Tikāpattimānattaṁ niṭṭhitaṁ.

Mānattacārikamūlāyapaṭikassanā
1. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ so'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ.

2. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṁ mānattaṁ detu.
Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

[BJT Page 222]

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. ?????????????????? Dutiyampi yācitabbo:
Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Tatiyampi yācitabbo:
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
3. ''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattā mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā raekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya, esā ñatti.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Tassa saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyissa bhikkhuno udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṁ dhārayāmī''ti.

4. Evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmīta.

[BJT Page 224]

??????????????? Dutiyampi yācitabbo: evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmīti.

Tatiyampi yācitabbo: evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmīti.[Xxxxxxxxxxxxxxxxx]
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācati.
Saṅgho udāyissa
Bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā chārattaṁ mānattaṁ deti yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattassa dānaṁ. So tuṇhassa yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāyapaṭikassi. So parivutthaparivāso saṅaghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattassa dānaṁ so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dānaṁ. So tuṇhassa yassa nakkhamati so bhāseyya.

[Yyvvvyyvvvyyvvvyyvvvyyvvvyyvvv]suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.[Xxxxxxxxxxxxx]

Dinnaṁ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa. Tasmātuṇhī. Evametaṁ dhārayāmī'ti.

Mānattacārikamūlāyapaṭikassanā niṭṭhitā.

Abbhānārahamūlāyapaṭikassanā
1. So ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcevatanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ.
So bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ
Āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ so'haṁ saṅghaṁ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ ciṇṇamānatto abbhānāraho
Antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ.
Kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ.
2. ''Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassitvā chārattaṁ mānattaṁ detu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṁ mānattaṁ detu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṁ mānattaṁ detu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci saṅgho udāyissa bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyissa bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa. Tasmā tuṇhī, evametaṁ dhārayāmī''ti.

Evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmīti.

Dutiyampi yācitabbo: evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmīti.

Tatiyampi yācitabbo: evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅghaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassayasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dānaṁ. So tuṇhassa yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dānaṁ. So tuṇhassa yassa nakkhamati so bhāseyya.

[Yyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyyvvvyvvv]- suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.[Xxxxxxxxxxxxxxxxxx]

Dinnaṁ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa. Tasmātuṇhī. Evametaṁ dhārayāmī'ti.

Abbhānārahamūlāyapaṭikassanā niṭṭhitā.

Mūlāyapaṭikassitassa abbhānaṁ

1. So ciṇṇamānatto bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ so'haṁ saṅghaṁ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ [page 047] ciṇṇamānatto.
Kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ.

[BJT Page 226]

Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ abbhetu. Evaṁ ca pana bhikkhave abbhetabbo. Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:

''Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭaṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ bhante ciṇṇamānatto saṅghaṁ abbhānaṁ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

[BJT Page 228]

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu [page 048] me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjī sañcetanikaṁ sukkavisaṭṭhīṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanno antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannanaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ bhikkhuṁ abbheyya. Esā ñatti.

[BJT Page 230]

Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjī sañcetanikaṁ sukkavisaṭṭhīṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanno antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannanaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjī sañcetanikaṁ
Sukkavisaṭṭhīṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanno antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannanaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjī sañcetanikaṁ sukkavisaṭṭhīṁ pañcāhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So parivasanno antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannanaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Mūlāyapaṭikassita abbhānaṁ.

Pakkhapaṭicchannaparivāso

1. Tena kho pana samayena āyasmā udāyī ekaṁ āpattiṁ āpanno hoti sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ''ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. Kathannukho mayā paṭipajjitabbanti. '' Bhagavato etamatthaṁ ārocesu: tena hi bhikkhave saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ detu. Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yācāmī'' ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṁ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 232]

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṁ. So tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yācati. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsassa dānaṁ. So tuṇhassa. Yassa nakkhamati, so bhāseyya. Dinno saṅghena udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmīti.

Pakkhapaṭicchannaparivāso.

Pakkhapārivāsikamūlāyapaṭikassanaṁ
1. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabbanti?.

2. Bhagavato etamatthaṁ ārocasuṁ. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṁ detu. Evañca pana bhikkhave mūlāya paṭikassitabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

[BJT Page 234]

3. ''Suṇātu me bhante saṅgho:
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya [page 049] pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udayī bhikkhū antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhi. Evametaṁ dhārayāmī''ti.

Pakkhapārivāsikamūlāyapaṭikassanā niṭṭhitā.

Samodhānaparivāso

1. Evaṁ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. -

[BJT Page 236]

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ dadeyya. Esā ñatti.

3. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
[BJT Page 238]

Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.
Samodhānaparivāso niṭṭhito.

Mānattārahamūlāyapaṭikassanādi
1. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivutthaparivāso antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabbanti? Bhagavato etamatthaṁ ārocesuṁ.

2. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā
Ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṁ detu. Evañca pana bhikkhave mūlāya paṭikassitabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya mūlāya paṭikassanaṁ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

3. ''Suṇātu me bhante saṅgho:
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho
Udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati.
Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udayī bhikkhū antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhi. Evametaṁ dhārayāmī''ti.

[Yyvvvyyvvvyyvvvyyvvvyvvv]evaṁ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. -
Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṁ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikkassitvā purimāya āpattiyā samodhānaparivāsaṁ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṁ deti.
Yassāyasmato khamati udāyissa bhikkhuno
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.[Xxxxxxxxxx]

Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Mānattārahamūlāyapaṭikassanādi niṭṭhito.

[BJT Page 240]

Tikāpattimānattaṁ

1. So parivutthaparivāso bhikkhūnaṁ ārocesi:
Ahaṁ āvuso ekaṁ āpattiṁ
Āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ so'haṁ saṅghaṁ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṁ yāciṁ.
Tassa me saṅgho, ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhahaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhanaparivāsaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So'haṁ parivutthaparivāso.
Kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ.

Tena [page 050] hi bhikkhave saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ detu. Evaṁ ca pana bhikkhave dātabbaṁ.
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:
Ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antārā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ parivutthaparivāso
Abbhānāraho antarā ekaṁ
Āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho antarā ekissā apattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ bhante
Parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācāmīti.
Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjī sañcetanikaṁ sukkavisaṭṭhīṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanno antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaṁ āpattiṁ
Āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjī sañcetanikaṁ sukkavisaṭṭhīṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanno antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaṁ āpattiṁ
Āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ
Yācati. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjī sañcetanikaṁ sukkavisaṭṭhīṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanno antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaṁ āpattiṁ
Āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ
Yācati. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajjī sañcetanikaṁ sukkavisaṭṭhīṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanno antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So parivutthaparivāso
Abbhānāraho antarā ekaṁ āpattiṁ
Āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya chārattaṁ mānattaṁ adāsi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ
Yācati. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaṁ saṅghena udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Tikāpattimānattaṁ niṭṭhitaṁ.

[BJT Page 242]

Mānattacārikamūlāyapaṭikassanādi
1. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ so'haṁ saṅghaṁ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabbanti? Bhagavato
Etamatthaṁ ārocesuṁ.
Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā sammodhānaparivāsaṁ datvā chārattaṁ mānattaṁ detu.

2. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṁ mānattaṁ detu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya paṭikassitvā chārattaṁ mānattaṁ detu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchānnāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṁ dhārayāmī''ti.

Evaṁ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. -

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

2. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ apaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkamisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya chārattaṁ mānattaṁ yācāmīti.

Dutiyampi yācitabbo: evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ
Sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yācāmīti.

Tatiyampi yācitabbo: evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ
Sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yācāmīti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci.
Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaṁ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa. Tasmātuṇhī. Evametaṁ dhārayāmī'ti.
Mānattacārikamūlāyapaṭikassanādayo niṭṭhitā.

Abbhānārahamūlāya paṭikassanādi

1. So ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ
Āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ so'haṁ saṅghaṁ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya pañcāhaparivāsaṁ adāsi. So'haṁ ciṇṇamānatto abbhānāraho
Antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. Kathaṁ nu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassitvā purimāya āpattiyā samodhānaparivāsaṁ datvā chārattaṁ mānattaṁ detu.
Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Dutiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya paṭikassitvā chārattaṁ mānattaṁ detu. Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Tassa me saṅgho antarā ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ
Bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ
Āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Tatiyampi yācitabbo:
Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya paṭikassitvā chārattaṁ mānattaṁ detu.
Evaṁ ca pana bhikkhave mūlāya paṭikassitabbo:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā apaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassi. So'haṁ
Bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.

Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So' haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācāmī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

''Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci saṅgho udāyissa bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikasseyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcevatanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya
Paṭikassanaṁ yācati. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassati. Yassāyasmato khamati
Udāyissa bhikkhuno tissannaṁ
Āpattīnaṁ chārattaṁ mānattaṁ adāsi. So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ so saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho udāyiṁ
Bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanā, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Paṭikassito saṅghena udāyi bhikkhu antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā mūlāya paṭikassanā. Khamati saṅghassa. Tasmā tuṇhī, evametaṁ dhārayāmī''ti.

Evaṁ ca pana bhikkhave purimāya āpattiyā samodhānaparivāso dātabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. -

Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācāmīti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā sañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yācati. Saṅgho udāyissa
Bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dinno saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭiccannāya purimāya āpattiyā samodhānaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yācāmīti.

Dutiyampi yācitabbo: evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ antarā
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yācāmīti.

Tatiyampi yācitabbo: evaṁ ca pana bhikkhave chārattaṁ mānattaṁ dātabbaṁ:
Tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ
Ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissa āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ.
Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ bhante parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ bhante saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya
Sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yācāmīti.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ
Antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya. Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ dedeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ udāyī bhikkhu ekaṁ
Āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ.
So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā
Pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji
Sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ.
So saṅghaṁ antarā ekissā āpattiyā
Sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya
Mūlāya paṭikassanaṁ yāci. Taṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yācati. Saṅgho udāyissa
Bhikkhuno nissannaṁ āpattīnaṁ chārattaṁ mānattaṁ deti. Yassāyasmato khamati udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinnaṁ saṅghena udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ. Khamati saṅghassa. Tasmātuṇhī. Evametaṁ dhārayāmī'ti.

Abbhānārahamūlāya paṭikassanādayo niṭṭhitā.

[BJT Page 244]

Pakkhapaṭicchannaabbhānaṁ

1. [page 051] so ciṇṇamānatto bhikkhūnaṁ ārocesi: ahaṁ āvuso ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ so'haṁ saṅghaṁ ekissā
Āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ ciṇṇamānatto
Kathaṁ nu kho mayā paṭipajjitabbanti? Bhagavato etamatthaṁ ārocesuṁ. Tena hi bhikkhave saṅgho udāyiṁ bhikkhuṁ abbhetu.

2. Evaṁ ca pana bhikkhave abbhetabbo: tena bhikkhave udāyinā bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So'haṁ saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So'haṁ parivasanto antarā ekaṁ āpattiyaṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkhavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So'haṁ parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So'haṁ parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi. So'haṁ mānattaṁ caranto antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhaṭicchannaṁ so'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi.

[BJT Page 246]

''So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So'haṁ saṅghaṁ1 antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ2 ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajjiṁ sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So'haṁ saṅghaṁ antarā ekissā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanā yāciṁ. Taṁ maṁ saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So'haṁ saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So'haṁ3 saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāciṁ. Tassa me saṅgho antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So'haṁ bhante ciṇṇamānatto saṅghaṁ abbhānaṁ yācāmī''ti.

Dutiyampi yācitabbo. Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhū ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. -

1. Sohaṁ parivutthaparivāso - machasaṁ.
2. Sohaṁ bhante - machasaṁ.
3. Sohaṁ parivutthaparivāso - machasaṁ.

[BJT Page 248]

Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ anatarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi.

So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. -

[BJT Page 250]

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho udāyiṁ bhikkhuṁ abbheyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ udāyī bhikkhū ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchanna. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. -

Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ anatarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi.

So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho
Udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.
Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhū ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchanna. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. -

Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi.

So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho
Udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho.
Ayaṁ udāyī bhikkhū ekaṁ āpattiṁ āpajji sañcetanikaṁ
Sukkavisaṭṭhiṁ pakkhapaṭicchannaṁ. So saṅghaṁ ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pakkhapaṭicchannāya pakkhaparivāsaṁ adāsi. So parivasanto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchanna. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. -

Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso mānattāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno tissannaṁ āpattīnaṁ chārattaṁ mānattaṁ adāsi.

So mānattaṁ caranto antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi. So saṅghaṁ antarā ekissā āpattiyā samodhānaparivāsaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi so ciṇṇamānatto abbhānāraho antarā ekaṁ āpattiṁ āpajji sañcetanikaṁ sukkavisaṭṭhiṁ pañcāhapaṭicchannaṁ. So saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassanaṁ yāci. Saṅgho udāyiṁ bhikkhuṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya mūlāya paṭikassi so saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ yāci. -

Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya purimāya āpattiyā samodhānaparivāsaṁ adāsi. So parivutthaparivāso saṅghaṁ antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ yāci. Saṅgho udāyissa bhikkhuno antarā ekissā āpattiyā sañcetanikāya sukkavisaṭṭhiyā pañcāhapaṭicchannāya chārattaṁ mānattaṁ adāsi. So ciṇṇamānatto saṅghaṁ abbhānaṁ yācati. Saṅgho
Udāyiṁ bhikkhuṁ abbheti. Yassāyasmato khamati udāyissa bhikkhuno abbhānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Abbhito saṅghena udāyī bhikkhu. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmīti.
Pakkhapaṭicchannaabbhānaṁ niṭṭhitaṁ.

Sukkavisaṭṭhi samattā.

2. Parivāso

Agghasamodhānaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā.

[BJT Page 252]

2. So bhikkhūnaṁ ārocesi: ahaṁ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṁ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṁ ārocesuṁ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṁ detu. Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ yācāmīti. Dutiyampi yācitabbo:
So bhikkhūnaṁ ārocesi: ahaṁ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṁ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṁ ārocesuṁ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṁ detu. Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ yācāmīti. Tatiyampi yācitabbo:
So bhikkhūnaṁ ārocesi: ahaṁ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. Kathaṁ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṁ ārocesuṁ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsaṁ detu. Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā
Ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So'haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ yācāmīti.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā [page 052] āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ yācati. Saṅgho itthannāmassa bhikkhuno
Tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ yācati. Saṅgho itthannāmassa bhikkhuno
Tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, ekā āpatti dvīhapaṭicchannā, ekā
Āpatti tīhapaṭicchannā, ekā āpatti catūhapaṭicchannā, ekā āpatti pañcāhapaṭicchannā, ekā āpatti chāhapaṭicchannā, ekā āpatti sattāhapaṭicchannā, ekā āpatti aṭṭhāhapaṭicchannā, ekā āpatti navāhapaṭicchannā, ekā āpatti dasāhapaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ yācati. Saṅgho itthannāmassa bhikkhuno
Tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā, tassā agghena samodhānaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpatti dasāhapaṭicchannā tassā agghena samodhānaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpatti dāsahapaṭicchannā, tassā agghena samodhānaparivāso. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Agaghasamodhānaparivāso niṭṭhito.

[BJT Page 254]

Cirapaṭicchannaagghasamodhānaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo,
Catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo, cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.

2. So bhikkhūnaṁ ārocesi: ahaṁ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
Kathaṁ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṁ ārocesuṁ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo tāsaṁ agghena samodhānaparivāsaṁ detu.
Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So'haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsaṁ yācāmīti. Dutiyampi yācitabbo:
So bhikkhūnaṁ ārocesi: ahaṁ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
Kathaṁ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṁ ārocesuṁ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo tāsaṁ agghena samodhānaparivāsaṁ detu.
Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So'haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsaṁ yācāmīti. Tatiyampi yācitabbo:
So bhikkhūnaṁ ārocesi: ahaṁ āvuso sambahulāsaṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
Kathaṁ nu kho mayā paṭipajjitabbhanti? Bhagavato etamatthaṁ ārocesuṁ: tena hi bhikkhave saṅgho tassa bhikkhuno tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo tāsaṁ agghena samodhānaparivāsaṁ detu.
Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā
Saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ. Ekā āpatti ekāhapaṭicchannā
Dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So'haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsaṁ yācāmīti.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So saṅghaṁ tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsaṁ yācati.
Yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno
Tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo,
Tassā agghena samodhānaparivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo. 1
So saṅghaṁ tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsaṁ yācati. -

1. Paṭicchannā - sīmu

[BJT Page 256]

Saṅgho itthannāmassa bhikkhuno
Tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaṁ agghena samodhānaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsassa dānaṁ, so tuṇhassa yassa nakkhamati, so bhāseyya.
Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So saṅghaṁ tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsaṁ yācati.
Saṅgho itthannāmassa bhikkhuno
Tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaṁ agghena samodhānaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsassa dānaṁ, so tuṇhassa yassa nakkhamati, so bhāseyya.
Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji.
Ekā āpatti ekāhapaṭicchannā, dve āpattiyo dvīhapaṭicchannāyo, tisso
Āpattiyo tīhapaṭicchannāyo, catasso āpattiyo catūhapaṭicchannāyo, pañca āpattiyo pañcāhapaṭicchannāyo,
Cha āpattiyo chāhapaṭicchannāyo, satta āpattiyo sattāhapaṭicchannāyo, aṭṭha āpattiyo aṭṭhāhapaṭicchannāyo, nava āpattiyo navāhapaṭicchannāyo, dasa āpattiyo dasāhapaṭicchannāyo.
So saṅghaṁ tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsaṁ yācati.
Saṅgho itthannāmassa bhikkhuno
Tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo,
Tāsaṁ agghena samodhānaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāsassa dānaṁ, so tuṇhassa yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ yā āpattiyo sabbacirapaṭicchannāyo, tāsaṁ agghena samodhānaparivāso, khamati saṅghassa. Tasmā tuṇhī. Emametaṁ dhārayāmī''ti.

Agghasamodhānaṁ niṭṭhitaṁ.

Dvemāsaparivāso

1. [page 053] tena kho pana samayena aññataro bhikkhu dve saṅghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. Tassa etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yananūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. So saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yananūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: yannūnāhaṁ saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti.

2. So bhikkhūnaṁ ārocesi: ahaṁ āvuso dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti so'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti.

[BJT Page 258]

So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṁ saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti'. Kathaṁ nu kho mayā paṭipajjitabbanti?''

3. Bhagavato etamatthaṁ ārocesuṁ. ''Tena hi bhikkhave saṅgho tassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ detu. Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. ' So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsa paṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: '' 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo' tassa me etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. ' So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṁ saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti'. So'haṁ bhante saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācāmī''ti. [page 054] dutiyampi yācitabbo. Tatiyampi yācitabbo.

4. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. ' So saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ -

[BJT Page 260]

Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti'. So saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ dadeyya esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. ' So saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti'. So saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaṁ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. ' So saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti'. So saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaṁ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. ' So saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāci. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo' 'tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi.
Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ itarissāpī āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti'. So saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsassa dānaṁ. So tuṇhassa yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

[BJT Page 262]

Dvemāsaparivasitabbavidhi

1. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Tassa evaṁ hoti: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti''. So saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati. Tassa saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. Tassa parivasantassa lajjidhammo okkamati: 1 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti. '' So'haṁ saṅghaṁ ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho ekissā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṁ saṅghaṁ itirissāpi āpattiyā dvemāsapaṭicchannāya yāceyyanti''. So saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

2. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṁ āpattiṁ jānāti. Ekaṁ āpattiṁ na jānāti. So saṅghaṁ yaṁ āpattiṁ jānāti tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. So parivasanto itarampi āpattiṁ jānāti. Tassa evaṁ hoti: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Ekaṁ āpattiṁ jāniṁ, ekaṁ āpattiṁ na jāniṁ. So'haṁ saṅghaṁ yaṁ āpattiṁ jāniṁ, tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. So'haṁ parivasanto itarampi āpattiṁ jānāmi - yannūnāhaṁ saṅghaṁ itarissāpi āpattiyā dvemāsaparivāsaṁ yāceyyanti''. So saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati. Tassa saṅgho [page 055] itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.
3. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṁ āpattiṁ sarati. Ekaṁ āpattiṁ nassarati. So saṅghaṁ yaṁ āpattiṁ sarati tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti.
1. Okkami, machasaṁ

[BJT Page 264]

So parivasanto itarampi āpattiṁ sarati. Tassa evaṁ hoti: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Ekaṁ āpattiṁ sariṁ, ekaṁ āpattiṁ nassariṁ. So'haṁ saṅghaṁ yaṁ āpattiṁ sariṁ, tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. So'haṁ parivasanto itarampi āpattiṁ sarāmi. Yannūnāhaṁ saṅghaṁ itarissāpi āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti''.
So saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. Tena bhikkhave bhikkhunā tadupādāya dve māsā parivasitabbā.

4. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekāya āpattiyā nibbematiko.
Ekāya āpattiyā vematiko. So
Saṅghaṁ yāya āpattiyā nibbematiko tassā āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaṁ
Yācati. Tassa saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. So parivasanto itarissāpi āpattiyā nibbematiko hoti.
Tassa evaṁ hoti: ''ahaṁ kho dve
Saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo.
Ekāya āpattiyā vematiko ekāya āpattiyā nibbematiko.
So'haṁ saṅghaṁ yāya āpattiyā nibbematiko tassā āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāciṁ. Tassa me saṅgho tassā āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ adāsi. So'haṁ parivasanto itarissāpi āpattiyā nibbematiko. Yannūnāhaṁ saṅghaṁ itarissāpi āpattiyā
Dvemāsapaṭicchannāya dvemāsaparivāsaṁ yāceyyanti''.
So saṅghaṁ itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ yācati. Tassa saṅgho itarissāpi āpattiyā dvemāsapaṭicchannāya dvemāsaparivāsaṁ deti. Tena bhikkhave bhikkhunā tadupādāya dvemāsā parivasitabbā.

5. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti jānaṁ paṭicchannā. Ekā āpatti ajānaṁ paṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ deti. -

[BJT Page 266]

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. So evaṁ vadeti: kiṁ ayaṁ āvuso bhikkhu āpanno? Kissāyaṁ bhikkhu parivasatī?Ti.
Te evaṁ vadenti: ayaṁ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti jānaṁpaṭicchannā, ekā āpatti ajānaṁpaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ dvemāsa paṭicchannānaṁ dvemāsaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ adāsi. Tāyo ayaṁ āvuso bhikkhu āpannā. Tāsānaṁ bhikkhu parivasatīti.

So evaṁ vadeti: ''yāyaṁ āvuso āpatti jānaṁpaṭicchannā, dhammikaṁ tassā āpattiyā parivāsadānaṁ. Dhammattā rūhati. Yā ca khvāyaṁ āvuso āpatti ajānaṁpaṭicchannā adhammikaṁ tassā āpattiyā parivāsadānaṁ. Adhammattā narūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho''ti.

6. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti saramānapaṭicchannā ekā āpatti asaramānapaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ deti.

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṁ vadeti: kiṁ ayaṁ āvuso bhikkhu āpanno? Kissāyaṁ bhikkhu parivasatī?Ti.
Te evaṁ vadenti: ayaṁ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti saramānapaṭicchannā. Ekā āpatti asaramānapaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ adāsi. Tāyo ayaṁ āvuso bhikkhu āpanno. Tāsāyaṁ bhikkhu parivasatīti.

So evaṁ vadeti: ''yāyaṁ āvuso āpatti saramānapaṭicchannā dhammikaṁ tassā āpattiyā parivāsadānaṁ. Dhammattā rūhati. Yā ca khvāyaṁ āvuso āpatti assaramānapaṭicchannā adhammikaṁ tassā āpattiyā parivāsadānaṁ. Adhammattā na rūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho''ti.

[BJT Page 268]

7. Idha pana bhikkhave bhikkhū dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekā āpatti nibbematikapaṭicchannā ekā āpatti vematikapaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ deti.

Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṁ vadeti: kiṁ ayaṁ āvuso bhikkhu āpanno? Kissāyaṁ bhikkhu parivasatī?Ti.
Te evaṁ vadenti: ayaṁ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Ekā āpatti nibbematikapaṭicchannā. Ekā āpatti vemati vematikapaṭicchannā. So saṅghaṁ tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsa parivāsaṁ yāci. Tassa saṅgho tāsaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ adāsi. Tāyo ayaṁ āvuso bhikkhu āpanno. Tāsāyaṁ bhikkhu parivasatīti.

So evaṁ vadeti: yāyaṁ āvuso āpatti nibbematikapaṭicchannā, dhammikaṁ tassā āpattiyā parivāsadānaṁ. Dhammattā rūhati. Yā ca khvāyaṁ āvuso āpatti vematikapaṭicchannā, adhammikaṁ tassā āpattiyā parivāsadānaṁ. Adhammattā na rūhati. Ekissā āvuso āpattiyā bhikkhu mānattāraho'ti.

8. [page 056] tena kho samayena aññataro bhikkhu dve saṅghādisesā āpattiyo āpanno hoti dvemāsapaṭicchannāyo. Tassa etadahosi: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. ''Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti. ''

So saṅghaṁ divinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāci. Tassa saṅgho dvinnaṁ ''āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa parivasantassa lajjīdhammo okkami: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti. So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho divinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti''. So bhikkhūnaṁ ārocesi:

[BJT Page 270]

''Ahaṁ kho āvuso dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti. So'haṁ saṅghaṁ divinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyoti. Tassa me etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti. ' So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti. '' Kathaṁ nu kho mayā paṭipajjitabbanti.

9. Bhagavato etamatthaṁ ārocesuṁ. Tena hi bhikkhave saṅgho tassa bhikkhuno dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ detu. Evaṁ ca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti. ' So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo'ti. Tassa me etadahosi: ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti. ' So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti. So'haṁ bhante saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācāmī''ti. Dutiyampi [page 057] yācitabbo. Tatiyampi yācitabbo.

[BJT Page 272]

10. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāci. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāpasapaṭicchannāyo'ti. Tassa me etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti'. So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ dadeyya. Esā ñatti.
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāci. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti'. So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācati.

[BJT Page 274]

Saṅgho itthannāmassa bhikkhuno
Dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāci. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti'. So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācati. Saṅgho itthannāmassa bhikkhuno
Dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu dve saṅghādisesā āpattiyo āpajji dvemāsapaṭicchannāyo. Tassa etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāci. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa parivasantassa lajjidhammo okkami: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: 'ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyyanti'. So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi. Tassa me parivasantassa lajjidhammo okkami: 'yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācati. Saṅgho itthannāmassa bhikkhuno
Dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Tena bhikkhave bhikkhunā purimaṁ upādāya dve māsā parivasitabbā.

11. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Tassa evaṁ hoti: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāceyya'nti.
So saṅghaṁ dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yācati.
Tassa saṅgho dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ deti. Tassa parivasantassa lajjidhammo okkamati: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Tassa me etadahosi: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ
Ekamāsaparivāsaṁ yāceyyanti. '' So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ yāciṁ. Tassa me saṅgho dvinnaṁ
Āpattīnaṁ dvemāsapaṭicchannānaṁ ekamāsaparivāsaṁ adāsi.
Tassa me parivasantassa lajjidhammo okkami: yannūnāhaṁ saṅghaṁ
Dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi
Māsaparivāsaṁ yāceyyanti''. So saṅghaṁ dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācati. Tassa
Saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ deti. Tena bhikkhave bhikkhunā purimaṁ upādāya dve māsā parivasitabbā.

12. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṁ māsaṁ jānāti. Ekaṁ māsaṁ na jānāti. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ jānāti taṁ māsaṁ parivāsaṁ yācati. Tassa saṅgho dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ yaṁ māsaṁ jānāti taṁ māsaṁ parivāsaṁ deti.
So parivasanto itarampi māsaṁ jānāti. Tassa evaṁ hoti: ''ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Ekaṁ māsaṁ jāniṁ, ekaṁ māsaṁ na jāniṁ. So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ jāniṁ, taṁ māsaṁ parivāsaṁ yāciṁ. -

[BJT Page 276]

Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ jāniṁ, taṁ māsaṁ parivāsaṁ adāsi. So'haṁ parivasanto itarampi māsaṁ
Jānāmi. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācati. Tassa saṅgho dvinnaṁ
Āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ deti. Tena
Bhikkhave bhikkhunā purimaṁ upādāya dve māsā parivasitabbā.
13. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṁ māsaṁ sarati. Ekaṁ māsaṁ nassarati. So
Saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ sarati taṁ māsaṁ parivāsaṁ yācati. Tassa saṅgho dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ yaṁ māsaṁ sarati taṁ māsaṁ parivāsaṁ deti.
So parivasanto itarampi māsaṁ sarati. Tassa evaṁ hoti: 'ahaṁ kho dve
Saṅghādisesā āpattiyo āpajjiṁ dvemāsapaṭicchannāyo. Ekaṁ māsaṁ sariṁ, ekaṁ māsaṁ nassariṁ. So'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ sariṁ, taṁ māsaṁ parivāsaṁ yāciṁ.
Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ sariṁ, taṁ māsaṁ parivāsaṁ adāsi. So'haṁ parivasanto itarampi māsaṁ
Sarāmi. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi
Māsaparivāsaṁ yāceyyanti'. So saṅghaṁ dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācati. Tassa saṅgho dvinnaṁ
Āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ deti. Tena
Bhikkhave bhikkhunā purimaṁ upādāya dve māsā parivasitabbā.

14. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Ekaṁ māsaṁ nibbematiko. Ekaṁ māsaṁ vematiko. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ nibbematiko taṁ māsaṁ parivāsaṁ yācati. Tassa saṅgho dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ yaṁ māsaṁ nibbematiko taṁ māsaṁ parivāsaṁ deti.
So parivasanto itarampi māsaṁ nibbematiko hoti. Tassa evaṁ hoti:
''Ahaṁ kho dve saṅghādisesā āpattiyo āpajjiṁ
Dvemāsapaṭicchannāyo. Ekaṁ māsaṁ nibbematiko,
Ekaṁ māsaṁ vematiko. [page 058] so'haṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ nibbematiko, taṁ māsaṁ parivāsaṁ yāciṁ.
Tassa me saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ yaṁ māsaṁ nibbematiko taṁ māsaṁ parivāsaṁ adāsi. So'haṁ parivasanto itarampi māsaṁ nibbematiko. Yannūnāhaṁ saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yāceyyanti. ''-

[BJT Page 278]

So saṅghaṁ dvinnaṁ āpattīnaṁ
Dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ yācati. Tassa saṅgho dvinnaṁ
Āpattīnaṁ dvemāsapaṭicchannānaṁ itarampi māsaparivāsaṁ deti. Tena
Bhikkhave bhikkhunā purimaṁ upādāya dve māsā parivasitabbā.

15. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ yācati. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṁ vadeti:

''Kiṁ ayaṁ āvuso bhikkhu āpanno? Kissāyaṁ bhikkhu parivasatī''?Ti. Te evaṁ vadenti: 'ayaṁ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso jānapaṭicchanno, eko māso ajānapaṭicchanno. So saṅghaṁ dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ yāci. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ adāsi. Tāyo ayaṁ āvuso bhikkhu āpanno tāsāyaṁ bhikkhu parivasatī'ti. So evaṁ vadeti: ''yvāyaṁ āvuso māso jānapaṭicchanno, dhammikaṁ tassa māsassa parivāsadānaṁ. Dhammattā rūhati. Yo ca khvāyaṁ āvuso māso ajānapaṭicchanno, adhammikaṁ tassa māsassa parivāsadānaṁ. Adhammattā na rūhati. Ekassa āvuso māsassa bhikkhu mānattāraho''ti.

16. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso saramānapaṭicchanno,
Eko māso assaramāna1 paṭicchanno. So saṅghaṁ dvinnaṁ
Āpattīnaṁ dvemāsapaṭicchannānaṁ
Dvemāsaparivāsaṁ yācati. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṁ vadeti:

1. Asaramāno, sīmu. 1.

[BJT Page 280]

''Kiṁ ayaṁ āvuso bhikkhu āpanno? Kissāyaṁ bhikkhu parivasatī''?Ti te evaṁ vadenti: 'ayaṁ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso saramānapaṭicchanno,
Eko māso asaramānapaṭicchanno. So saṅghaṁ dvinnaṁ
Āpattīnaṁ dvemāsapaṭicchannānaṁ
Dvemāsaparivāsaṁ yāci. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ adāsi. Tāyo ayaṁ āvuso bhikkhu āpanno. Tāsāyaṁ bhikkhu parivasatī'ti. So evaṁ vadeti: ''yvāyaṁ āvuso māso saramānapaṭicchanno dhammikaṁ tassa māsassa parivāsadānaṁ. Dhammattā rūhati.
Yo ca khvāyaṁ āvuso māso asaramānapaṭicchanno,
Adhammikaṁ tassa māsassa parivāsadānaṁ. Adhammattā na rūhati. Ekassa
Āvuso māsassa bhikkhu mānattāraho''ti.

17. Idha pana bhikkhave bhikkhu dve saṅghādisesā āpattiyo āpajjati dvemāsapaṭicchannāyo. Eko māso nibbematikapaṭicchanno,
Eko māso vematikapaṭicchanno. So saṅghaṁ dvinnaṁ
Āpattīnaṁ dvemāsapaṭicchannānaṁ
Dvemāsaparivāsaṁ yācati. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ deti. Tassa parivasantassa añño bhikkhu āgacchati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So evaṁ vadeti:

''Kiṁ ayaṁ āvuso bhikkhu āpanno? Kissāyaṁ bhikkhu parivasatī''?Ti. Te evaṁ vadenti: 'ayaṁ āvuso bhikkhu dve saṅghādisesā āpattiyo āpajjī dvemāsapaṭicchannāyo. Eko māso nibbematikapaṭicchanno,
Eko māso vematikapaṭicchanno. So saṅghaṁ
Dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ
Dvemāsaparivāsaṁ yāci. Tassa saṅgho dvinnaṁ āpattīnaṁ dvemāsapaṭicchannānaṁ dvemāsaparivāsaṁ adāsi. Tāyo ayaṁ āvuso bhikkhu āpanno. Tāsāyaṁ bhikkhu parivasatī'ti. So evaṁ vadeti: ''yvāyaṁ āvuso māso nibbematikapaṭicchanno, dhammikaṁ tassa māsassa parivāsadānaṁ. Dhammattā rūhati.
Yo ca khvāyaṁ āvuso māso vematikapaṭicchanno,
Adhammikaṁ tassa māsassa parivāsadānaṁ. Adhammattā na rūhati. Ekassa
Āvuso māsassa bhikkhu mānattāraho''ti.

(Dvemāsaparivasatabbavidhi niṭṭhitā. )

[BJT Page 282]

Suddhantaparivāso

1. Tena kho pana samayena aññataro bhikkhu sambahulā saṅghādisesā āpattiyo āpanno hoti. So āpattipariyantaṁ na jānāti. Ratti pariyantaṁ na jānāti. Āpattipariyantaṁ nassarati. Rattipariyantaṁ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So bhikkhūnaṁ ārocesi: ahaṁ āvuso sambahulā saṅghādisesā āpattiyo āpajjiṁ. Āpattipariyantaṁ [page 059] na jānāmi. Rattipariyantaṁ na jānāmi. Āpattipariyantaṁ nassarāmi. Rattipariyantaṁ nassarāmi. Āpattipariyante vematiko. Rattipariyante vematiko. Kathannu kho mayā paṭipajjitabbanti? Bhagavato etamatthaṁ ārocesuṁ.

2. Tena hi bhikkhave saṅgho bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāsaṁ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante sambahulā saṅghādisesā āpattiyo āpajjiṁ. Āpattipariyantaṁ na jānāmi. Rattipariyantaṁ na jānāmi. Āpattipariyante vematiko. Rattipariyante vematiko. So'haṁ bhante saṅghaṁ tāsaṁ āpattīnaṁ suddhantaparivāsaṁ yācāmī''ti. Dutiyampi yācitabbo. Tatiyampi yācitabbo.

3. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho, ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṁ na jānāti. Rattipariyantaṁ na jānāti. Āpattipariyantaṁ nassarati. Rattipariyantaṁ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhantaparivāsaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāsaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho, ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṁ na jānāti. Rattipariyantaṁ na jānāti. Āpattipariyantaṁ nassarati. Rattipariyantaṁ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhantaparivāsaṁ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi.
Suṇātu me bhante saṅgho, ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṁ na jānāti. Rattipariyantaṁ na jānāti. Āpattipariyantaṁ nassarati. Rattipariyantaṁ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhantaparivāsaṁ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi.
Suṇātu me bhante saṅgho, ayaṁ itthannāmo bhikkhu sambahulā saṅghādisesā āpattiyo āpajji. Āpattipariyantaṁ na jānāti. Rattipariyantaṁ na jānāti. Āpattipariyantaṁ nassarati. Rattipariyantaṁ nassarati. Āpattipariyante vematiko. Rattipariyante vematiko. So saṅghaṁ tāsaṁ āpattīnaṁ suddhantaparivāsaṁ yācati. Saṅgho itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāsaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāsassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno tāsaṁ āpattīnaṁ suddhantaparivāso. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

[BJT Page 284]

4. Evaṁ ca kho bhikkhave suddhantaparivāso dātabbo. Evaṁ parivāso dātabbo.
5. Kathañca bhikkhave suddhantaparivāso dātabbo?

''Āpattipariyantaṁ na jānāti, rattipariyantaṁ na jānāti. Āpattipariyantaṁ nassarati, rattipariyantaṁ nassarati. Āpattipariyante vematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

''Āpattipariyantaṁ jānāti, rattipariyantaṁ na jānāti. Āpattipariyantaṁ sarati, rattipariyantaṁ nassarati. Āpattipariyante nibbematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

''Āpattipariyantaṁ ekaccaṁ jānāti, ekaccaṁ na jānāti, rattipariyantaṁ na
Jānāti. Āpattipariyantaṁ ekaccaṁ sarati, ekaccaṁ nassarati,
Rattipariyantaṁ nassarati. Āpattipariyante ekacce vematiko, ekacce
Nibbematiko, rattipariyante vematiko suddhantaparivāso dātabbo.

''Āpattipariyantaṁ na jānāti, rattipariyantaṁ ekaccaṁ jānāti ekaccaṁ na jānāti. Āpattipariyantaṁ nassarati, rattipariyantaṁ ekaccaṁ sarati,
Ekaccaṁ nassarati. Āpattipariyante vematiko,
Rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo.

''Āpattipariyantaṁ jānāti, rattipariyantaṁ ekaccaṁ jānāti ekaccaṁ na
Jānāti. Āpattipariyantaṁ sarati, rattipariyantaṁ ekaccaṁ sarati,
Ekaccaṁ nassarati. Āpattipariyante nibbematiko,
Rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo.

''Āpattipariyantaṁ ekaccaṁ jānāti, ekaccaṁ na jānāti, rattipariyantaṁ ekaccaṁ jānāti. Ekaccaṁ na jānāti. Āpattipariyantaṁ ekaccaṁ sarati, ekaccaṁ nassarati,
Rattipariyantaṁ ekaccaṁ sarati, ekaccaṁ nassarati. Āpattipariyante ekacce
Vematiko, ekacce nibbematiko, rattipariyante ekacce vematiko, ekacce nibbematiko. Suddhantaparivāso dātabbo. '' Evaṁ kho bhikkhave [page 060] suddhantaparivāso dātabbo.

6. Kathañca bhikkhave parivāso dātabbo?

''Āpattipariyantaṁ jānāti, rattipariyantaṁ jānāti. Āpattipariyantaṁ sarati, rattipariyantaṁ sarati. Āpattipariyante nibbematiko, rattipariyante
Nibbematiko. Parivāso dātabbo.

''Āpattipariyantaṁ na jānāti, rattipariyantaṁ jānāti. Āpattipariyantaṁ nassarati, rattipariyantaṁ sarati. Āpattipariyante vematiko, rattipariyante
Nibbematiko. Parivāso dātabbo.

''Āpattipariyantaṁ ekaccaṁ jānāti, ekaccaṁ na jānāti, rattipariyantaṁ
Jānāti. Āpattipariyantaṁ ekaccaṁ sarati, ekaccaṁ nassarati,
Rattipariyantaṁ sarati. Āpattipariyante ekacce vematiko, ekacce
Nibbematiko, rattipariyante nibbematiko. '' Parivāso dātabbo. Evaṁ kho bhikkhave parivāso dātabbo'ti. *

Parivāso niṭṭhito.

*. Machasaṁ. Syā. [PTS.] Potthakesu, na dissati.

[BJT Page 286]

Pārivāsikacattāḷīsakaṁ

1. Tena kho pana samayena aññataro bhikkhu parivasanto vibbhami. So puna paccāgantvā bhikkhū upasampadaṁ yāci. Bhagavato1 etamatthaṁ ārocesuṁ.

2. (1) Idha pana bhikkhave bhikkhu parivasanto vibbhamati. Vibbhantassa bhikkhave parivāso na rūhati. So ce puna upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(2) Idha pana bhikkhave bhikkhu parivasanto sāmaṇero hoti. Sāmaṇerassa bhikkhave parivāso na rūhati. So ce puna upasampajjati,
Tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

3. (3) Idha pana bhikkhave bhikkhu parivasanto ummattako hoti. Ummattakassa bhikkhave parivāso na rūhati. So ce puna anummattako hoti, tassa
Tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(4) Idha pana bhikkhave bhikkhu parivasanto khittacitto hoti. Khittacittassa bhikkhave [page 061] parivāso na rūhati. So ce puna akkhittacitto hoti,
Tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(5) Idha pana bhikkhave bhikkhu parivasanto vedanaṭṭo2 hoti. Vedanaṭṭassa bhikkhave parivāso na rūhati. So ce puna avedanaṭṭo hoti,
Tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

4. (6) Idha pana bhikkhave bhikkhu parivasanto āpattiyā adassane ukkhipīyati. 3
Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa4 tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(7) Idha pana bhikkhave bhikkhu parivasanto āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

(8) Idha pana bhikkhave bhikkhu parivasanto pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave parivāso na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Avaseso parivasitabbo.

1. Te bhikkhu bhagavato, syā.
2. Vedanāṭṭo, machasaṁ.
3. Ukkhipiyayati, machasaṁ. Ukkhipiyati, syā. [PTS]
4. Osāriyayati, machasaṁ.

[BJT Page 288]

5. (9) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vibbhamati.
Vibbhantakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(10) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho sāmaṇerā hoti.
Sāmaṇerassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(11) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho ummattako hoti.
Ummattakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(12) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho khittacitto hoti.
Khittacittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(13) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(14) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho āpattiyā adassane ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(15) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

(16) Idha pana bhikkhave bhikkhu mūlāya paṭikassanāraho pāpikāya diṭṭhiyā
Appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mūlāya paṭikassanā na rūhati. So ce puna osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. So
Bhikkhu mūlāya paṭikassitabbo.

6. (17) Idha pana bhikkhave bhikkhu mānattāraho vibbhamati.
Vibbhantakassa bhikkhave mānattadānaṁ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṁ dātabbaṁ.

(18) Idha pana bhikkhave bhikkhu mānattāraho sāmaṇero hoti.
Sāmaṇerassa bhikkhave mānattadānaṁ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṁ dātabbaṁ.

(19) Idha pana bhikkhave bhikkhu mānattāraho ummattako hoti.
Ummattakassa bhikkhave mānattadānaṁ na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṁ dātabbaṁ.

(20) Idha pana bhikkhave bhikkhu mānattāraho khittacitto hoti.
Khittacittakassa bhikkhave mānattadānaṁ na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṁ dātabbaṁ.

(21) Idha pana bhikkhave bhikkhu mānattāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mānattadānaṁ na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṁ dātabbaṁ.

(22) Idha pana bhikkhave bhikkhu mānattāraho āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave mānattadānaṁ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṁ dātabbaṁ.

(23) Idha pana bhikkhave bhikkhu mānattāraho āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave mānattadānaṁ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṁ dātabbaṁ.

(24) Idha pana bhikkhave bhikkhu mānattāraho pāpikāya diṭṭhiyā
Appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mānattadānaṁ na rūhati. So ce puna osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho.
Tassa bhikkhuno mānattaṁ dātabbaṁ.

7. (25) Idha pana bhikkhave bhikkhu mānattaṁ caranto vibbhamati.
Vibbhantakassa bhikkhave mānattacariyā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, avasesaṁ caritabbaṁ.

[BJT Page 290]

8. (26) Idha pana bhikkhave bhikkhu mānattaṁ caranto sāmaṇero hoti.
Sāmaṇerassa bhikkhave mānattacariyā na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, avasesaṁ caritabbaṁ.

(27) Idha pana bhikkhave bhikkhu mānattaṁ caranto ummattako hoti.
Ummattakassa bhikkhave mānattacariyā na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, avasesaṁ caritabbaṁ.

(28) Idha pana bhikkhave bhikkhu mānattaṁ caranto khittacitto hoti.
Khittacittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, avasesaṁ caritabbaṁ.

(29) Idha pana bhikkhave bhikkhu mānattaṁ caranto vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave mānattacariyā na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, avasesaṁ caritabbaṁ.

(30) Idha pana bhikkhave bhikkhu mānattaṁ caranto āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, avasesaṁ caritabbaṁ.

(31) Idha pana bhikkhave bhikkhu mānattaṁ caranto āpattiyā appaṭikamme ukkhipīyati. Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, avasesaṁ caritabbaṁ.

(32) Idha pana bhikkhave bhikkhu mānattaṁ caranto pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave mānattacariyā na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, avasesaṁ caritabbaṁ.

9. (33) Idha pana bhikkhave bhikkhu abbhānāraho vibbhamati.
Vibbhantakassa bhikkhave abbhānaṁ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ, so bhikkhu abbhetabbo.

10. (34) Idha pana bhikkhave bhikkhu abbhānāraho sāmaṇero hoti.
Sāmaṇerassa bhikkhave abbhānaṁ na rūhati. So ce puna
Upasampajjati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ. So bhikkhu abbhetabbo.

(35) Idha pana bhikkhave bhikkhu abbhānāraho ummattako hoti.
Ummattakassa bhikkhave abbhānaṁ na rūhati. So ce puna
Anummattako hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ. So bhikkhu abbhetabbo.

(36) Idha pana bhikkhave bhikkhu abbhānāraho khittacitto hoti.
Khittacittakassa bhikkhave abbhānaṁ na rūhati. So ce puna
Akkhittacitto hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ. So bhikkhu abbhetabbo.

(37) Idha pana bhikkhave bhikkhu abbhānāraho vedanaṭṭo hoti.
Vedanaṭṭassa bhikkhave abbhānaṁ na rūhati. So ce puna
Avedanaṭṭo hoti, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ. So bhikkhu abbhetabbo.

(38) Idha pana bhikkhave bhikkhu abbhānāraho āpattiyā adassane ukkhipīyati.
Ukkhittakassa bhikkhave abbhānaṁ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ. So bhikkhu abbhetabbo.

(39) Idha pana bhikkhave bhikkhu abbhānāraho āpattiyā appaṭikamme ukkhipīyati.
Ukkhittakassa bhikkhave abbhānaṁ na rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ. So bhikkhu abbhetabbo.

(40) Idha pana bhikkhave bhikkhu abbhānāraho pāpikāya diṭṭhiyā appaṭinissagge ukkhipīyati. Ukkhittakassa bhikkhave abbhānaṁ na [page 062] rūhati. So ce puna
Osārīyati, tassa tadeva purimaṁ parivāsadānaṁ. Yo parivāso
Dinno, sudinno. Yo parivuttho, suparivuttho. Yaṁ mānattaṁ dinnaṁ. Sudinnaṁ. Yaṁ mānattaṁ ciṇṇaṁ, suciṇṇaṁ. So bhikkhu abbhetabboti.

Pārivāsika cattāḷīsakaṁ samattaṁ.

4. Parivāsa chattiṁsakaṁ

1. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo1, so bhikkhu mūlāya paṭikassitabbo.

2. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo, so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.

1. Parimāṇā appaṭicchannāyo - machasaṁ.

[BJT Page 292]

3. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
4. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Aparimāṇāyo apaṭicchannāyo1 so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
5. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
6. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
7. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
8. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
9. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
10. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
11. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
12. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
13. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
14. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
15. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
16. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā saṅghādisesā
Āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
17. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
18. Idha pana bhikkhave bhikkhu mānattāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
19. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
20. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
21. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
22. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
23. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
24. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
25. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
26. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
27. Idha pana bhikkhave bhikkhu mānattaṁ caranto antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
28. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo
Apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
29. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
30. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo'pi
Apaṭicchannāyo'pi so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
31. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati.
Aparimāṇāyo apaṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
32. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo so bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
33. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Aparimāṇāyo paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
34. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā
Āpattiyo āpajjati parimāṇāyo'pi aparimāṇāyo'pi apaṭicchannāyo
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
35. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
36. Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā
Saṅghādisesā āpattiyo āpajjati
Parimāṇāyo'pi aparimāṇāyo'pi paṭicchannāyo'pi apaṭicchannāyo'pi
So bhikkhu mūlāyapaṭikassitabbo.
Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
Chattiṁsakaṁ samattaṁ.

5. Mānattasatakaṁ

1. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So ce puna upasampanno tā āpattiyo nacchādeti, tassa bhikkhave bhikkhuno mānattaṁ dātabbaṁ.

2. Idha pana bhikkhave bhikkhu [page 063] sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti, tassa bhikkhave bhikkhuno pacchimasmiṁ āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

3. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti, tassa bhikkhave bhikkhuno purimasmiṁ āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā
Mānattaṁ dātabbaṁ.

1. Aparimāṇā appaṭicchannāyo - machasaṁ.

[BJT Page 294]

4. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti, tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

5. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiṁ
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

6. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

7. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchamasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

8. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi.
So vibbhamitvā puna upasampanno, yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

9. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na [page 064] jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā nacchādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiṁ
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

[BJT Page 296]

10. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā nacchādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

11. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā chādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

12. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti, yā āpattiyo na jānāti, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā chādeti.
Yā āpattiyo pubbe ajānitvā nacchādesi, tā āpattiyo pacchā jānitvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

13. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā nacchādeti.
Yā āpattiyo pubbe asaritvā1 nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe2 yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

1. Assaritvā - machasaṁ.
2. Purimasmiṁ āpattikkhandhe - machasaṁ.

[BJT Page 298]

14. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā nacchādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

15. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā chādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā nacchādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

16. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. Yā āpattiyo
Sarati, tā āpattiyo chādeti, yā āpattiyo nassarati, tā āpattiyo nacchādeti, so vibbhamitvā puna upasampanno yā āpattiyo pubbe saritvā chādesi, tā āpattiyo pacchā saritvā chādeti.
Yā āpattiyo pubbe asaritvā nacchādesi, tā āpattiyo pacchā saritvā chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca
Āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

17. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattīyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Tassa bhikkhave bhikkhuno purimasmiṁ āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

18. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ
Dātabbaṁ.

[BJT Page 300]

19. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ
Dātabbaṁ.

20. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave bhikkhuno pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ
Dātabbaṁ.

21 - 40. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti. (Yathāpubbe tathā vitthāretabbaṁ) -pe-. (41 -60) Ummattako hoti -pe- (61 - 80) khittacitto hoti -pe- (81 - 100) vedanaṭṭo hoti. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi -pe- ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. -Peekaccā āpattiyo sarati. [page 065] ekaccā āpattiyo nassarati -peekaccāsu āpattīsu nibbematiko ekaccāsu āpattisu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattisu vematiko. Tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchā desi, tā āpattiyo pacchānibbematiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peyā āpattiyo pubbe nibbematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. Tassa bhikkhave: bhikkhuno purimasmiñca pacchimasmiñca āpattikkhandhe yathāpaṭicchanne parivāsaṁ datvā mānattaṁ dātabbaṁ.

Mānattasatakaṁ niṭṭhitaṁ.

[BJT Page 302]

6. Mūlāyapaṭikassanacatussatakaṁ

1. Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāyapaṭikassitabbo.

2. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathā paṭicchannānaṁ cassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.

3. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Paṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.

4. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā paṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.

5. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

6. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti [page 066] āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

7. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 304]

8. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Tassa honti āpattiyo paṭicchannāyo'pi apaṭicchannāyo'pi. So vibbhamitvā puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.
9. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

10. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Nacchādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

11. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

12. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo jānāti. Ekaccā āpattiyo na jānāti. Yā āpattiyo jānāti, tā āpattiyo chādeti. Yā āpattiyo na jānāti, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe jānitvā chādesi, tā āpattiyo pacchā jānitvā
Chādeti. Yā āpattiyo pubbe ajānitvā nacchādesi,
Tā āpattiyo pacchā jānitvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 306]

13. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Nacchādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

14. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Nacchādeti. Yā āpattiyo pubbe assaritvā nacchādesi,
Tā āpattiyo pacchā saritvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

15. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Chādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

16. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccā āpattiyo sarati. Ekaccā āpattiyo nassarati. Yā āpattiyo sarati, tā āpattiyo chādeti. Yā āpattiyo nassarati, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo
Pubbe saritvā chādesi, tā āpattiyo pacchā saritvā
Chādeti. Yā āpattiyo pubbe asaritvā nacchādesi,
Tā āpattiyo pacchā saritvā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 308]

17. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
Nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.
18. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
Nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

19. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
Chādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko nacchādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

20. Idha pana bhikkhave, bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati. Ekaccāsu āpattīsu nibbematiko. Ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko, tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vibbhamitvā puna upasampanno yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko
Chādeti. Yā āpattiyo pubbe vematiko nacchādesi,
Tā āpattiyo pacchā nibbematiko chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

[BJT Page 310]

(21-40) Idha pana bhikkhave bhikkhu parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā1 sāmaṇerā hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaṁ. ) (41-60) Ummattako hoti. -Pe- (yathā heṭṭhā tathā vitthāretabbaṁ. ) (61-80) Khittacitto hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaṁ. ) (81-100) Vedanaṭṭo hoti. -Pe-. (Yathā heṭṭhā tathā vitthāretabbaṁ. ) Tassa honti āpattiyo paṭicchannāyopi apaṭicchannāyopi -pe-. (Yathā heṭṭhā tathā vitthāretabbaṁ. ) Ekaccā āpattiyo jānāti, ekaccaṁ āpattiyo na jānāti -pe-. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. -Peekaccāsu āpattīsu nibbematiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. Yāsu āpattīsu vematiko, tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacichādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti. -Peyā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -peyā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti. So bhikkhu mūlāyapapaṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.
(101-200) Idha pana bhikkhave bhikkhu mānattāraho -pe(antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. ) -Pe-

(201-300. ) Idha pana bhikkhave bhikkhu mānattaṁ caranto -pe(antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati. ) -Pe-

(301-400. ) Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā vibbhamati -pe- (mānattāraho ca mānattacārī ca abbhānāraho ca yathā parivāsiko tathā vitthāretabbā. ) Idha pana bhikkhave bhikkhu abbhānāraho antarā sambahulā saṅghādisesā āpattiyo āpajjitvā apaṭicchādetvā sāmaṇero hoti -pe-. Ummattako hoti -pe-. Khittacitto hoti -pe-. Vedanaṭṭo hoti. Tassa honti āpattiyo paṭicchannāyopi apaṭicchannāyopi -peekaccā āpattiyo jānāti, ekaccā āpattiyo na jānāti -pe-. Ekaccā āpattiyo sarati, ekaccā āpattiyo nassarati. -Pe- ekaccāsu āpattīsu nibbenamatiko, ekaccāsu āpattīsu vematiko. Yāsu āpattīsu nibbematiko tā āpattiyo chādeti. -

1. Appaṭicchādetvā - machasaṁ, syā.

[BJT Page 312]

Yāsu āpattīsu vematiko tā āpattiyo nacchādeti. So vedanaṭṭo hoti. So puna avedanaṭṭo hutvā yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -pe-. Yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko nacchādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbamatiko chādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti. Yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko nacchādeti -pe- yā āpattiyo pubbe nibbematiko chādesi, tā āpattiyo pacchā nibbematiko chādeti, yā āpattiyo pubbe vematiko nacchādesi, tā āpattiyo pacchā nibbematiko chādeti, so bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa [page 067] āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabboti.

Mūlāyapaṭikassanacatussatakaṁ niṭṭhitaṁ.

Parimāṇādi vāraṭṭhakaṁ

1. Idha pana bhikkhave bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā parimāṇā1 apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā aparimāṇā2 apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathā paṭicchannānaṁ cassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā ekanāmā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Paṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjitvā nānānāmā apaṭicchādetvā vibbhamati. So puna upasampanno tā āpattiyo chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ purimāya āpattiyā samodhānaparivāso dātabbo.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā sabhāgā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā visabhāgā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Nacchādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā vavatthitā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā nacchādeti. So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo
Āpajjitvā sambhinnā apaṭicchādetvā vibbhamati
Puna upasampanno yā āpattiyo pubbe chādesi, tā āpattiyo pacchā
Chādeti. Yā āpattiyo pubbe nacchādesi, tā āpattiyo pacchā chādeti.
So bhikkhu mūlāya paṭikassitabbo. Yathāpaṭicchannānañcassa āpattīnaṁ
Purimāya āpattiyā samodhānaparivāso dātabbo.

Parimāṇādi vāraṭṭhakaṁ niṭṭhitaṁ.

1. Parimāṇāyo - syā.
2. Aparimāṇāyo - syā.

[BJT Page 314]

Dve bhikkhuvāra ekādasakaṁ

1. Dve bhikkhū saṅghādisesaṁ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa1 parivāsaṁ datvā ubhinnampi mānattaṁ dātabbaṁ.

2. Dve bhikkhū saṅghādisesaṁ āpannā honti. Te saṅghādisese vematikā honti. Eko chādeti, eko nacchādeti, yo chādeti, so
Dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṁ datvā ubhinnampi mānattaṁ dātabbaṁ.

3. Dve bhikkhū saṅghādisesaṁ āpannā honti. Te saṅghādisese missakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṁ datvā ubhinnampi mānattaṁ dātabbaṁ.

4. Dve bhikkhū missakaṁ āpannā honti. Te missake saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṁ datvā ubhinnampi mānattaṁ dātabbaṁ.

5. Dve bhikkhū saṅghādisesaṁ āpannā honti. Te missake missakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṁ datvā ubhinnampi mānattaṁ dātabbaṁ.

6. Dve bhikkhū suddhakaṁ āpannā honti. Te suddhake saṅghādisesadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṁ desāpetabbo. Ubhopi yathādhammaṁ kārāpetabbā.

7. Dve bhikkhū suddhakaṁ āpannā honti. Te suddhake suddhakadiṭṭhino honti. Eko chādeti, eko nacchādeti, yo chādeti, so dukkaṭaṁ desāpetabbo. Ubhopi yathādhammaṁ kārāpetababā.

8. Dve bhikkhū saṅghādisesaṁ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Ekassa hoti ārocessāmīti, ekassa hoti na ārocessāmīti. So paṭhamampi [page 068] yāmaṁ chādeti, dutiyampi yāmaṁ chādeti, tatiyampiyāmaṁ chādeti, uddhaste2 aruṇe channā hoti āpatti. Yo chādeti, so dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṁ datvā ubhinnampi mānattaṁ dātabbaṁ.

1. Yathāpaṭicchannānañcassa - sīmu 1, 2. Yathāpaṭicchannecassa machasaṁ.
2. Uṭṭhite - machasaṁ uddhate [PTS]

[BJT Page 316]

9. Dve bhikkhū saṅghādisesaṁ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Te gacchanti ārocessāmāti. Ekassa antarāmagge makkhadhammo uppajjati na
Ārocessāmīti. So paṭhamampi yāmaṁ chādeti, dutiyampi yāmaṁ chādeti, tatiyampi yāmaṁ chādeti, uddhaste aruṇe channā hoti āpatti. Yo chādeti, so dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṁ datvā ubhinnampi mānattaṁ dātabbaṁ.

10. Dve bhikkhū saṅghādisesaṁ āpannā honti. Te saṅghādisese saṅghādisesadiṭṭhino honti. Te ummattakā honti. Te pacchā anummattakā hutvā eko chādeti, eko nacchādeti. Yo chādeti, so
Dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṁ datvā ubhinnampi mānattaṁ dātabbaṁ.

11. Dve bhikkhū saṅghādisesaṁ āpannā honti. Te pātimokkhe uddissamāne evaṁ vadenti: ''idāneva kho mayaṁ jānāma: ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṁ uddesaṁ āgacchatī''ti. Te saṅghādisese saṅghādisesadiṭṭhino honti.
Eko chādeti, eko nacchādeti, yo chādeti, so
Dukkaṭaṁ desāpetabbo. Yathāpaṭicchannañcassa parivāsaṁ datvā ubhinnampi mānattaṁ dātabbanti.

Dvebhikkhuvāra ekādasakaṁ niṭṭhitaṁ.

Mūlāyapaṭikassana avisuddhinavakaṁ

1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.
[BJT Page 318]

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi [page 069] vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇayopi
Apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. -

[BJT Page 320]

So parivasanto antarā sambahulā saṅghādisesā
Āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, [page 070] adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyopi apaṭicchannāyopi. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, adhammena mānattaṁ deti, adhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.
Mūlāyapaṭikassana avisuddhinavakaṁ niṭṭhitaṁ.

Mūlāyapaṭikassana visuddhinavakaṁ

1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

[BJT Page 322]

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyopi apaṭicchannāyopi. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti, dhammena mānattaṁ deti, dhammena abbheti. So bhikkhave, bhikkhu avisuddho tāhi āpattīhi.

Mūlāyapaṭikassanavisuddhinavakaṁ niṭṭhitaṁ.

Dutiyamūlāyapaṭikassanavisuddhinavakaṁ

1. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo apaṭicchannāyo. 1

So tasmiṁ bhūmiyaṁ ṭhito purimā2 āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyo apaṭicchannāyo. Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyo apaṭicchannāyo. Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā āpattīnaṁ antarā āpattinañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ''ti. -

1. Parimāṇāpaṭicchannāyo - [PTS.]
2. Purimānaṁ - [PTS.]

[BJT Page 324]

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

2. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi.

So tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāci. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyo1 paṭicchannāyopi apaṭicchannāyopi. Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyo paṭicchannāyo. Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā2 āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ''ti.

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.
3. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyo paṭicchannāyopi apaṭicchannāyopi.

So tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ
Yāciṁ. Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyo
Paṭicchannāyopi apaṭicchannāyopi.
Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā āpattīnaṁ antarā āpattinañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ''ti.

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

1. Parimāṇā - machasaṁ.
2. Pūrimānaṁ - machasaṁ.

[BJT Page 326]

4. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo.
So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati1 adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo apaṭicchannāyo.

So tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ aparimāṇāyo apaṭicchannāyo. Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ aparimāṇāyo apaṭicchannāyo. Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā āpattīnaṁ antarā āpattinañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ''ti.

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

5. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyo.

So tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ aparimāṇāyo paṭicchannāyo. Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yāciṁ. Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ aparimāṇāyo paṭicchannāyo. Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā āpattīnaṁ antarā āpattinañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ''ti.

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

6. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi
Apaṭicchannāyopi*. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.

So tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ
Yāciṁ. Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ
Aparimāṇāyo paṭicchannāyopi apaṭicchannāyopi.
Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā āpattīnaṁ antarā āpattinañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ''ti.

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

7. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Apaṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.

So tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.
Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ
Yāciṁ. Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassi adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ
Parimāṇāyopi aparimāṇāyopi apaṭicchannāyo.
Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā āpattīnaṁ antarā āpattinañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ''ti.

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.
8. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi
Paṭicchannāyo. So saṅghaṁ antarā āpattīnaṁ
Mūlāya paṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyo.

So tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyopi aparimāṇāyopi paṭicchannāyo.
Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāya paṭikassanaṁ yāciṁ. -
---------------------------------
* ''Parimāṇāyopi aparimāṇāyopi -peappaṭicchannāyo''-
Itipi dissati - machasaṁ.
1. Paṭikassi - machasaṁ.

[BJT Page 328]

Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāya paṭikassi adhammikena kammena kuppena
Aṭṭhānārahena. Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ
Parimāṇāyopi aparimāṇāyopi paṭicchannāyo.
Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ''ti.

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāya paṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāyapaṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhi.

9. Idha pana bhikkhave, bhikkhu sambahulā saṅghādisesā āpattiyo āpajjati parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. So saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yācati. Tassa saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ deti. So parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi
Apaṭicchannāyopi. So saṅghaṁ antarā āpattīnaṁ
Mūlāyapaṭikassanaṁ yācati. Taṁ saṅgho antarā āpattīnaṁ mūlāyapaṭikassati adhammikena kammena kuppena aṭṭhānārahena. Adhammena samodhānaparivāsaṁ deti, so parivasāmīti maññamāno antarā sambahulā saṅghādisesā āpattiyo āpajjati parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi.

So tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarati. Aparā āpattīnaṁ antarā āpattiyo sarati. Tassa evaṁ hoti: ''ahaṁ kho sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇampi aparimāṇampi ekanāmampi nānānāmampi sabhāgampi visabhāgampi vavatthitampi sambhinnampi. Sohaṁ saṅghaṁ tāsaṁ āpattīnaṁ samodhānaparivāsaṁ yāciṁ. Tassa me saṅgho tāsaṁ āpattīnaṁ samodhānaparivāsaṁ adāsi. Sohaṁ parivasanto antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi.
Sohaṁ saṅghaṁ antarā āpattīnaṁ mūlāyapaṭikassanaṁ
Yāciṁ. Taṁ maṁ saṅgho antarā āpattīnaṁ mūlāyapaṭikassi adhammikena kammena kuppena aṭṭhānārahena: -

[BJT Page 330]

Adhammena samodhānaparivāsaṁ adāsi. Sohaṁ parivasāmīti maññamāno
Antarā sambahulā saṅghādisesā āpattiyo āpajjiṁ
Parimāṇāyopi aparimāṇāyopi paṭicchannāyopi apaṭicchannāyopi.
Sohaṁ tasmiṁ bhūmiyaṁ ṭhito purimā āpattīnaṁ antarā āpattiyo sarāmi. Aparā āpattīnaṁ antarā āpattiyo sarāmi. Yannūnāhaṁ saṅghaṁ purimā āpattīnaṁ antarā āpattinañca aparā āpattīnaṁ antarā āpattīnañca mūlāyapaṭikassanaṁ yāceyyaṁ dhammikena kammena akuppena ṭhānārahena, dhammena mānattaṁ, dhammena abbhānaṁ''ti.

So saṅghaṁ purimā āpattīnaṁ antarā āpattīnañca, aparā āpattīnaṁ antarā āpattīnañca mūlāyapaṭikassanaṁ yācati dhammikena kammena akuppena ṭhānārahena, dhammena samodhānaparivāsaṁ, dhammena mānattaṁ, dhammena abbhānaṁ. Taṁ saṅgho purimā āpattīnaṁ antarā āpattīnañca aparā āpattīnaṁ antarā āpattīnañca mūlāyapaṭikassati dhammikena kammena akuppena ṭhānārahena. Dhammena samodhānaparivāsaṁ deti. Dhammena mānattaṁ deti. Dhammena abbheti. So bhikkhave, bhikkhu visuddho tāhi āpattīhī'ti.

Dutiyamūlāyapaṭikassanavisuddhinavakaṁ niṭṭhitaṁ.
Samuccayakkhandhakaṁ tatiyaṁ.

Tassuddānaṁ:

Apaṭicchannā ekāha dvīha tīha catūha ca,
Pañcāha pakkhadasānaṁ āpatyāha suddhanto muni.

Vibbhanto parimāṇāsu dve bhikkhu tattha saññino,
Dve vematikā missakadiṭṭhino missake garukadiṭṭhino.

Missake missakadiṭṭhino suddhake garukadiṭṭhino,
Suddhidiṭṭhi ca chādeti atha pakkamitena ca.

Ummattakadesanañca mūlāyapaṭivisuddhako,
Ācariyānaṁ vibhajjavādīnaṁ tambapaṇṇidīpappasādakānaṁ, mahāvihāravāsīnaṁ vācanā saddhammaṭṭhitiyāti. *

Samuccayakkhandhakaṁ niṭṭhitaṁ.

*Uddānagāthānaṁ syāmamarammapotthakesu bahuso visadisatā dissate.

[BJT Page 332]

[page 073]

4.

Samathakkhandhakaṁ

1. Sammukhāvinayo

Tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena chabbaggiyā bhikkhū asammukhībhūtānaṁ bhikkhūnaṁ kammāni karonti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṁ hi nāma chabbaggiyā bhikkhū asammukhībhūtānaṁ bhikkhūnaṁ kammāni karissanti tajjinīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampī''ti.

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi*:

Saccaṁ kira bhikkhave chabbaggiyā bhikkhū asammukhībhūtānaṁ bhikkhūnaṁ kammāni karonti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampīti. 'Saccaṁ bhagavā1'. Vigarahi buddho bhagavā: ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā asammukhībhūtānaṁ bhikkhūnaṁ kammāni karissanti: tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Atha kho bhagavā te bhikkhū anekapariyāyena vigarahitvā dubharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

''Na bhikkhave asammukhībhūtānaṁ bhikkhūnaṁ kammaṁ kātabbaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā, yo kareyya āpatti dukkaṭassā''ti.

Adhammavādīnavakaṁ: 2

Adhammavādī puggalo, adhammavādī sambahulā, 3 adhammavādī saṅgho, dhammavādī puggalo, dhammavādī sambahulā, dhammavādī saṅgho.

1. Adhammavādī puggalo dhammavādiṁ puggalaṁ4 saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ, imaṁ gaṇhāhi, [page 074] imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

2. Adhammavādī puggalo dhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ, imaṁ gaṇhatha, imaṁ rocethā''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

1. Bhagavāti - machasaṁ, syā.
2. Kaṇhapakkhanavakanti potthakesu dissate.
3. Adhammavādisambahulā - sī 1, 2.
4. Dhammavādipuggalaṁ - sīmu, sī 1, 2.
* Pāṭhoyaṁ sīhalamudditapotthake na dissati.
Peyyālehi saṅkhittaṭṭhānāni kammakkhandhake āgatanayena veditabbāni.

[BJT Page 334]

3. Adhammavādī puggalo dhammavādiṁ saṅghaṁ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ, imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

4. Adhammavādī sambahulā dhammavādiṁ puggalaṁ
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

5. Adhammavādī sambahulā dhammavādī sambahule
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhatha, imaṁ rocethā''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

6. Adhammavādī sambahulā dhammavādiṁ saṅghaṁ2
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

7. Adhammavādī saṅgho dhammavādiṁ puggalaṁ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

8. Adhammavādī saṅgho dhammavādī sambahule
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhatha, imaṁ rocethā''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakena.

9. Adhammavādī saṅgho dhammavādiṁ saṅghaṁ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, adhammena vūpasammati sammukhāvinayapatirūpakenāti.

Adhammavādinavakaṁ niṭṭhitaṁ.

Dhammavādīnavakaṁ:

1. Dhammavādī puggalo adhammavādiṁ puggalaṁ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ, imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

1. Dhammavādipuggalaṁ - sī 1, 2. Sīmu.
2. Dhammavādisaṅghaṁ - sī. 1. 2 Sīmu.

[BJT Page 336]

2. Dhammavādī puggalo adhammavādī sambahule saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ, imaṁ gaṇhatha, imaṁ rocethā''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

3. Dhammavādī puggalo adhammavādiṁ saṅghaṁ saññāpeti nijjhāpeti pekkheti anupekkheti dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ, imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

4. Dhammavādī sambahulā adhammavādiṁ puggalaṁ
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

5. Dhammavādī sambahulā adhammavādī sambahule
Saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhatha, imaṁ rocethā''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

6. Dhammavādī sambahulā adhammavādiṁ saṅghaṁ saññāpenti nijjhāpenti pekkhenti anupekkhenti
Dassenti anudassenti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

7. Dhammavādī saṅgho adhammavādiṁ puggalaṁ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

8. Dhammavādī saṅgho adhammavādī sambahule
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhatha, imaṁ rocethā''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

9. Dhammavādī saṅgho adhammavādiṁ saṅghaṁ
Saññāpeti nijjhāpeti pekkheti anupekkheti
Dasseti anudasseti: ''ayaṁ dhammo, ayaṁ vinayo, idaṁ satthusāsanaṁ,
Imaṁ gaṇhāhi, imaṁ rocehī''ti. Evañce taṁ adhikaraṇaṁ vūpasammati, dhammena vūpasammati sammukhāvinayena.

Dhammavādinavakaṁ niṭṭhitaṁ.

[BJT Page 338]

2. Sativinayo

1. Tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmatā dabbamallaputtena jātiyā sattavassena arahattā sacchikataṁ hoti. Yaṁ kiñci sāvakena pattabbaṁ, sabbaṁ tena anuppattaṁ hoti. Tatthi cassa kiñci uttariṁ karaṇīyaṁ1, katassa vā paticayo. Atha kho āyasmato dabbassa mallaputtassa rahogatassa patisallīnassa2 evaṁ cetaso parivitakko udapādi: mayā kho jātiyā sattavassena arahattaṁ sacchikataṁ. Yaṁ kiñci sāvakena pattabbaṁ, sabbaṁ mayā anuppattaṁ. Natthi ca me kiñci uttariṁ karaṇīyaṁ, katassa vā paticayo. Kinnu kho ahaṁ saṅghassa ceyyāvaccaṁ kareyya''nti. Atha kho āyasmato dabbassa mallaputtassa etadahosi: ''yannūnāhaṁ3 saṅghassa senāsanañca [page 075] paññāpeyyaṁ4, bhattāni ca uddiseyya''nti.

2. Atha kho āyasmā dabbo mallaputto sāyanhasamayaṁ patisallānā vuṭṭhito yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā dabbo mallaputto bhagavantaṁ etadavoca: ''idha mayhaṁ bhante rahogatassa patisallīnassa evaṁ cetaso parivitakko udapādi: 'mayā kho jātiyā sattavassena arahattaṁ sacchikataṁ. Yaṁ kiñci sāvakena pattabbaṁ sabbaṁ mayā anuppattaṁ. Natthi me kiñci uttariṁ karaṇīyaṁ, katassa vā paticayo. Kinnu kho ahaṁ saṅghassa veyyāvaccaṁ kareyya''nti. Tassa mayhaṁ bhante etadahosi: ''yannūnāhaṁ saṅghassa senāsanañca paññāpeyya, bhattāni ca uddiseyya''nti. Icchāmahaṁ bhante saṅghassa senāsanañca paññāpetuṁ, bhantāni ca uddisitunti. ''Sādhu sādhu dabba, tena hi tvaṁ dabba, saṅghassa senāsanañca paññāpehi, bhattāni ca uddisāhī''ti. Evaṁ bhanteti kho āyasmā dabbo mallaputto bhagavato paccassosi.

3. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho dabbaṁ mallaputtaṁ senāsanapaññāpakañca bhattuddesakañca sammannatu. Evañca pana bhikkhave sammannitabbo: paṭhamaṁ dabbo yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: yadi saṅghassa pattakallaṁ saṅgho āyasmantaṁ dabbaṁ mallaputtaṁ senāsanapaññāpakañca bhattuddesakañca sammanneyya. Esā ñatti.

1. Uttarikaraṇiyaṁ - machasaṁ, syā.
2. Paṭisallīnassa, machasaṁ.
3. Yaṁnūnāhaṁ, machasaṁ.
4. Paññapeyyaṁ, machasaṁ.

[BJT Page 340]

Suṇātu me bhante saṅgho: saṅgho āyasmantaṁ dabbaṁ mallaputtaṁ senāsanapaññāpakañca bhattuddesakañca sammannati. Yassāyasmato khamati āyasmato dabbassa mallaputtassa senāsanapaññāpakassa ca bhattuddesakassa ca sammuti1. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena āyasmā dabbo mallaputto senāsanapaññāpako ca bhattuddesako ca. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

4. Sammatoca panāyasmā dabbo mallaputto sabhāgānaṁ sabhāgānaṁ bhikkhūnaṁ2 ekajjhaṁ senāsanaṁ paññāpeti: ye te bhikkhū suttantikā tesaṁ ekajjhaṁ senāsanaṁ paññāpeti ''te aññamaññaṁ suttantaṁ saṅgāyissantī''ti. Ye te bhikkhū vinayadharā tesaṁ ekajjhaṁ senāsanaṁ paññāpeti ''te aññamaññaṁ vinayaṁ vinicchinissantī''3ti. Ye te bhikkhū dhammakathikā tesaṁ ekajjhaṁ senāsanaṁ paññāpeti ''te aññamaññaṁ dhammaṁ sākacchissantī''ti. Ye te bhikkhū jhāyino tesaṁ ekajjhaṁ senāsanaṁ paññāpeti ''te aññamaññaṁ na vyābādhissantī''ti. [page 076] ye te bhikkhū tiracchānakathikā kāyadaḍḍhibahulā4 viharanti, tesampi ekajjhaṁ senāsanaṁ paññāpeti ''imāyapime5 āyasmanto6 ratiyā acchissantī''ti. Yepi te7 bhikkhū vikāle āgacchanti, tesampi tejodhātuṁ samāpajjitvā teneva ālokena senāsanaṁ paññāpeti.

5. Apissu bhikkhū sañcicca vikāle āgacchanti ''mayaṁ āyasmato dabbassa mallaputtassa iddhipāṭihāriyaṁ passissāmā''ti. Te āyasmantaṁ dabbaṁ mallaputtaṁ upasaṅkamitvā evaṁ vadenti: ''amhākaṁ āvuso dabba senāsanaṁ paññāpehī''ti. Te āyasmā dabbo mallaputto evaṁ vadeti: kattha āyasmantā icchanti? Kattha paññāpemīti? Te sañcicca dūre apadisanti: ''amhākaṁ āvuso dabba gijjhakūṭe pabbate senāsanaṁ paññāpehi. Amhākaṁ āvuso corapapāte senāsanaṁ paññāpehi. Amhākaṁ āvuso isigilipasse kāḷasilāyaṁ senāsanaṁ paññāpehi. Amhākaṁ āvuso vebhārapasse sattapaṇṇiguhāyaṁ senāsanaṁ paññāpehi.
Amhākaṁ āvuso sītavane sappasoṇḍikapabbhāre senāsanaṁ paññāpehi.
Amhākaṁ āvuso gotamakandarāyaṁ8 senāsanaṁ paññāpehi.
Amhākaṁ āvuso tindukakandarāyaṁ9 senāsanaṁ paññāpehi.
Amhākaṁ āvuso tapodakandarāyaṁ10 senāsanaṁ paññāpehi.
Amhākaṁ āvuso tapodārāme senāsanaṁ paññāpehi.
Amhākaṁ āvuso jīvakambavane senāsanaṁ paññāpehi.
Amhākaṁ āvuso maddakucchismiṁ11 migadāye senāsanaṁ paññāpehī''ti.

1. Sammati - syā.
2. Sabhāgānaṁ bhikkhūnaṁ - machasaṁ.
3. Vinicchissanti - [PTS.]
4. Kāyadaḷahibahulā - machasaṁ. Syā sīmu.
5. Imāyapi ime - [PTS]
6. Āyasmantā - sī 1. 2 Sīmu. Syā.
7. Ye te - sī 1, 2.
8. Gotamakakandarāyaṁ - machasaṁ.
9. Tiṇḍukakandarāyaṁ - machasaṁ. Syā.
10. Kapotakandarāyaṁ - sīmu machasaṁ.
11. Maddakucchimbhi - machasaṁ. Syā.

[BJT Page 342]

6. Tesaṁ āyasmā dabbo mallaputto tejodhātuṁ samāpajjitvā aṅguliyā jalamānāya purato purato gacchati. Tepi teneva ālokena āyasmato dabbassa mallaputtassa piṭṭhito piṭṭhito gacchanti. Tesaṁ āyasmā dabbo mallaputto evaṁ senāsanaṁ paññāpeti: ayaṁ mañco, idaṁ piṭhaṁ, ayaṁ bhisi, idaṁ bimbohanaṁ1, idaṁ vaccaṭṭhānaṁ, idaṁ passāvaṭṭhānaṁ, idaṁ pānīyaṁ, idaṁ paribhojanīyaṁ, ayaṁ kattaradaṇḍo, idaṁ saṅghassa katikasaṇṭhānaṁ2, imaṁ kālaṁ pavisitabbaṁ, imaṁ kālaṁ nikkhamitabbanti. Tesaṁ āyasmā dabbo mallaputto evaṁ senāsanaṁ paññāpetvā punadeva veḷuvanaṁ paccāgacchati.

7. Tena kho pana samayena mettiyabhummajakā3 bhikkhū navakā ceva honti appapuññā ca. Yāni saṅghassa lāmakāni senāsanāni tāni tesaṁ pāpuṇanti lāmakāni ca bhattāni. Tena kho pana samayena rājagahe manussā [page 077] icchanti therānaṁ bhikkhūnaṁ abhisaṅkhārikaṁ dātuṁ - sappīmpi telampi uttaribhaṅgampi. Mettiyabhummajakānaṁ pana bhikkhūnaṁ pākatīkaṁ denti - yathāraddhaṁ4 kaṇājakaṁ5 bilaṅgadutiyā. Te pacchābhattaṁ piṇḍapātapaṭikkantā there bhikkhū pucchanti: 'tumhākaṁ āvuso bhattagge kiṁ ahosi, tumhākaṁ kiṁ ahosī'ti. Ekacce therā evaṁ vadenti: 'amhākaṁ āvuso sappi ahosi. Telaṁ ahosi uttaribhaṅgaṁ ahosī'ti. Mettiyabhummajakā3 pana bhikkhū evaṁ vadenti: amhākaṁ āvuso na kiñci ahosi - pākatikaṁ yathāraddhaṁ4 kaṇājakaṁ - bilaṅgadutiyanti.

8. Tena kho pana samayena kalyāṇabhattiko gahapati saṅghassa catukkabhattaṁ deti niccabhattaṁ. So bhattagge saputtadāro upatiṭṭhitvā parivisati - aññe odanena pucchanti, aññe sūpena pucchanti, aññe telena pucchanti, aññe uttaribhaṅgena pucchanti. Tena kho pana samayena kalyāṇabhattikassa gahapatino bhattaṁ svātanāya mettiyabhummajakānaṁ bhikkhūnaṁ uddiṭṭhaṁ hoti. Atha kho kalyāṇabhattiko gahapati ārāmaṁ agamāsi kenacideva karaṇīyena. So yenāyasmā dabbo mallaputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ dabbaṁ mallaputtaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho kalyaṇabhattikaṁ gahapatiṁ āyasmā dabbo mallaputto dhammiyā kathāya sandassesi, samādapesi, samuttejesi, sampahaṁsesi.

9. Atha kho kalyāṇabhattiko gahapati āyasmatā dabbena mallaputtena dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito āyasmantaṁ dabbaṁ mallaputtaṁ etadavoca: kassa bhante amhākaṁ ghare svātanāya bhattaṁ uddiṭṭhanti? Mettiyabhummajakānaṁ kho gahapati bhikkhūnaṁ tumhākaṁ ghare svātanāya bhattaṁ uddiṭṭhanti. Atha kho kalyāṇabhattiko gahapati anattamano ahosi: kathaṁ hi nāma pāpibhikkhu amhākaṁ ghare bhuñjissantīti. Gharaṁ gantvā dāsiṁ āṇāpesi: ''ye je sve bhattikā āgacchanti, te koṭṭhake āsanaṁ paññāpetvā kaṇājakena bilaṅgadutiyena parivisā''ti. Evaṁ ayyāti kho sā dāsī kalyāṇabhattikassa gahapatino paccassosi.

1. Bibbohanaṁ - machasaṁ.
2. Katikasanthānaṁ, sīmu.
3. Mettiyabhumajakā - machasaṁ.
4. Yathārandhaṁ, machasaṁ.
5. Kāṇājakaṁ - syā.

[BJT Page 344]

10. Atha kho mettiyabhummajakā bhikkhū ''giyyo kho āvuso amhākaṁ kalyāṇabhattikassa gahapatino bhattaṁ uddiṭṭhaṁ. Sve amhe kalyāṇabhattiko gahapati saputtadāro upatiṭṭhitvā parivisissati: aññe odanena pucchissanti. Aññe sūpena pucchissanti. [page 078] aññe telena pucchissanti. Aññe uttarabhaṅgena pucchissantī''ti. Te teneva somanassena na cittarūpaṁ rattiyā supiṁsu.

11. Atha kho mettiyabhummajakā bhikkhū pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena kalyāṇabhattikassa gahapatino nivesanaṁ tenupasaṅkamiṁsu. Addasā kho sā dāsī mettiyabhummajake bhikkhū dūratova āgacchante. Disvāna koṭṭhake āsanaṁ paññāpetvā mettiyabhummajake bhikkhū etadavoca: nisīdatha bhanteti. Atha kho mettiyabhummajakānaṁ bhikkhūnaṁ etadahosi: nissaṁsayaṁ kho na tāva bhattaṁ siddhaṁ bhavissati yathā mayaṁ koṭṭhake nisīdāpīyāmāti1 atha kho sā dāsī kaṇājakena2 bilaṅgadutiyena upagañji bhuñjatha bhanteti. 'Mayaṁ kho bhagini niccabhattikā'ti. ''Jānāmi ayyā niccabhattikāti. Api cāhaṁ bhiyyova gahapatinā āṇattā: 'ye je sve bhattikā āgacchanti, te koṭṭhake āsanaṁ paññāpetvā kaṇājakena bilaṅkadutiyena parivisā'ti. Bhuñjatha bhante''ti.

12. Atha kho mettiyabhummajakā bhikkhū ''bhiyyo kho āvuso, kalyāṇabhattiko gahapati ārāmaṁ agamāsi dabbassa mallaputtassa santike. Nissaṁsayaṁ kho mayaṁ dabbena mallaputtena gahapatino antare3 paribhinnā''ti. Te teneva domanassena na cittarūpaṁ bhuñjiṁsu. Atha kho mettiyabhummajakā bhikkhū pacchābhattaṁ piṇḍapātapaṭikkantā ārāmaṁ gantvā pattacīvaraṁ paṭisāmetvā bahārāmakoṭṭhake saṅghāṭipallatthikāya nisīdiṁsu - tuṇhībhūtā pattakkhandhā adhomukhā pajjhāyantā appaṭibhānā.

13. Atha kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṁ vutte mettiyabhummajakā bhikkhū nālapiṁsu.
Dutiyampi kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṁ vutte mettiyabhummajakā bhikkhū nālapiṁsu.
Tatiyampi kho mettiyā bhikkhunī yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṁ vutte mettiyabhummajakā bhikkhū nālapiṁsu. 'Kyāhaṁ ayyānaṁ aparajjhāmi, kissa maṁ ayyā nālapantī'tī? ''Tathā hi pana tvaṁ bhagini, amhe dabbena mallaputtena viheṭhiyamāne ajjhupekkhasī''ti. 'Kyāhaṁ ayyā karomī'ti. ''Sace kho tvaṁ bhagini, iccheyyāsi, ajje va bhagavā āyasmantaṁ dabbaṁ mallaputtaṁ nāsāpeyyā''ti. 'Kyāhaṁ ayyā karomi, kiṁ mayā sakkā kātunti?'

1. Nisīdāpeyyāmāti - sī 1, 2.
2. Kāṇājakena - syā.
3. Santike - syā.

[BJT Page 346]

14. ''Ehi tvaṁ bhagini, yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ evaṁ vadehi: [page 079] idaṁ bhante, nacchannaṁ nappatirūpaṁ. Yāyaṁ bhante disā abhayā anītikā anupaddavā, sāyaṁ disā sabhayā saītikā saupaddavā. Yato nivātaṁ tato pavātaṁ1. Udakaṁ maññe ādittaṁ. Ayyenamhi dabbena mallaputtena dūsitā''ti. Evaṁ ayyāti kho mettiyā bhikkhunī mettiyabhummajakānaṁ bhikkhūnaṁ paṭissutvā2 yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho sā mettiyā bhikkhunī bhagavantaṁ etadavoca: ''idaṁ bhante, nacchannaṁ nappatirūpaṁ. Yāyaṁ bhante disā abhayā anītikā anupaddavā, sāyaṁ disā sabhayā saītikā saupaddavā. Yato nivātaṁ tato pavātaṁ. Udakaṁ maññe ādittaṁ. Ayyenamhi dabbena mallaputtena dūsitā''ti.

15. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā āyasmantaṁ dabbaṁ mallaputtaṁ paṭipucchi: ''sarasi tvaṁ dabba, evarūpaṁ kattā yathāyaṁ bhikkhunī āhā''ti. ''Yathā maṁ bhante bhagavā jānātī''ti.
Dutiyampi kho bhagavā āyasmantaṁ dabbaṁ
Mallaputtaṁ etadavoca: ''sarasi tvaṁ dabba, evarūpaṁ kattā yathāyaṁ
Bhikkhunī āhā''ti. ''Yathā maṁ bhante bhagavā jānātī''ti.
Tatiyampi kho bhagavā āyasmantaṁ dabbaṁ mallaputtaṁ
Etadavoca: ''sarasi tvaṁ dabba, evarūpaṁ kattā yathāyaṁ
Bhikkhunī āhā''ti. ''Yathā maṁ bhante bhagavā jānātī''ti. Na kho dabba, dabbā evaṁ nibbeṭhenti. Sace tayā kataṁ, katanti vadehi, sace akataṁ, akatanti vadehīti. ''Yatohaṁ bhante, jāto nābhijānāmi supinantenapi3 methunaṁ dhammaṁ patisevitā, pageva jāgaro''ti. Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave, mettiyā bhikkhuniṁ nāsetha. Ime ca bhikkhū anuyuñjathāti. Idaṁ vatvā bhagavā uṭṭhāyāsanā vihāraṁ pāvisi.

16. Atha kho te bhikkhu mettiyaṁ bhikkhuniṁ nāsesuṁ. Atha kho mettiyabhummajakā bhikkhū te bhikkhū etadavocuṁ: ''mā āvuso, mettiyaṁ bhikkhuniṁ nāsetha. Na sā kiñci aparajjhati. Amhehi sā ussāhitā kupitehi anattamanehi cāvanādhippāyehī''ti. ''Kiṁ pana tumhe āvuso, āyasmantaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsethā''ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṁ hi nāma mettiyabhummajakā bhikkhū āyasmantaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsessantī''ti.

1. Svātaṁ - machasaṁ.
2. Paṭissuṇitvā - syā.
3. Supinantenāpi - sī2

[BJT Page 348]

17. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: ''saccaṁ kira bhikkhave, mettiyabhummajakā bhikkhū dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsentīti?. 'Saccaṁ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ
Assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimantetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṁ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Netaṁ bhikkhave appasannānaṁ ca pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

18. Tena hi bhikkhave, saṅgho dabbassa mallaputtassa sativepullappattassa sativinayaṁ detu. Evañca [page 080] pana bhikkhave dātabbo: tena bhikkhave dabbena mallaputtena saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ime maṁ bhante, mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṁsenti. Sohaṁ bhante sativepullappatto saṅghaṁ sativinayaṁ yācāmī''ti.
Dutiyampi yācitabbo: ''ime maṁ bhante,
Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṁsenti. Sohaṁ bhante sativepullappatto saṅghaṁ sativinayaṁ yācāmī''ti.
Tatiyampi yācitabbo: ''ime maṁ bhante,
Mettiyabhummajakā bhikkhū amūlikāya sīlavipattiyā anuddhaṁsenti. Sohaṁ bhante sativepullappatto saṅghaṁ sativinayaṁ yācāmī''ti.

19. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaṁ sativinayaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṁ dadeyya. Esā ñatti.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaṁ sativinayaṁ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṁ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dutiyampi etamatthaṁ vadāmi.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaṁ sativinayaṁ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṁ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Tatiyampi etamatthaṁ vadāmi.
Suṇātu me bhante saṅgho: ime mettiyabhummajakā bhikkhū āyasmantaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsenti. Āyasmā dabbo mallaputto sativepullappatto saṅghaṁ sativinayaṁ yācati. Saṅgho
Āyasmato dabbassa mallaputtassa sativepullappattassa sativinayaṁ deti. Yassāyasmato khamati āyasmato dabbassa mallaputtassa sativepullappattassa sativinayassa dānaṁ, so tuṇhassa. Yassa nakkhamati, so bhāseyya.

Dinno saṅghena āyasmato dabbassa mallaputtassa sativepullappattassa sativinayo. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

[BJT Page 350]

Pañcimāni bhikkhave dhammikāni sativinayassa dānāni: suddho hoti bhikkhu anāpattiko, anuvadanti ca naṁ, yācati ca, tassa saṅgho sativinayaṁ deti, dhammena samaggena1 imāni kho bhikkhave, pañca dhammikāni sativinayassa dānānīti. *

Sativinayo niṭṭhito.

Amūḷhavinayo

1. Tena kho pana samayena gaggo bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇaṁ ajjhāciṇṇaṁ hoti bhāsitaparikantaṁ. 2 Bhikkhu gaggaṁ bhikkhuṁ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṁ āpattiṁ āpajjitā''ti. So evaṁ vadeti: ''ahaṁ kho [page 081] āvuso, ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ kata''nti. Evampi naṁ vuccamānā codenteva: ''saratāyasmā evarūpaṁ āpattiṁ āpajjitā''ti.

2. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: ''kathaṁ hi nāma bhikkhū gaggaṁ bhikkhuṁ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codessanti: 'saratāyasmā evarūpiṁ āpattiṁ āpajjitā'3ti. So evaṁ vadeti: 'ahaṁ kho āvuso, ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ kata'nti. Evampi taṁ vuccamānā codentava: ''saratāyasmā evarūpiṁ āpattiṁ āpajjitā''ti. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.
Saccaṁ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsentīti?. 'Saccaṁ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ
Assāmiṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṁ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Netaṁ bhikkhave appasannānaṁ ca pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

3. Tena hi bhikkhave, saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṁ detu. Evañca pana bhikkhave dātabbo: tena bhikkhave, gaggena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā buḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante, ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Maṁ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṁ āpattiṁ āpajjitā''ti. Tyāhaṁ evaṁ vadāmi: -

1. Samaggo - [PTS.]
* ''Ettha suddhassa anāpattikassa dānaṁ ekaṁ, anuvaditassa ekaṁ, yācitassa ekaṁ, saṅghena dānaṁ ekaṁ, dhammena samaggadānaṁ ekanti evaṁ pañca. Etāni pana ekena aṅgavasena na labhanti. Tasmā desanāmattamevetaṁ'' - samannapāsādikā
2. Bhāsitaparikkantaṁ - machasaṁ, syā.
3. 'Āpajjitvā' tipi pāṭho, - aṭṭhakathā

[BJT Page 352]

''Ahaṁ kho āvuso, ummattako ahosiṁ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: 'saratāyasmā evarūpiṁ āpatti āpajjitā'ti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmī''ti.

Dutiyampi yācitabbo: ''ahaṁ bhante, ummattako ahosiṁ
Cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Maṁ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṁ āpattiṁ āpajjitā''ti. Tyāhaṁ evaṁ vadāmi:
''Ahaṁ kho āvuso, ummattako ahosiṁ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: 'saratāyasmā evarūpiṁ āpatti āpajjitā'ti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmī''ti.
Tatiyampi yācitabbo: ''ahaṁ bhante, ummattako ahosiṁ
Cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Maṁ bhikkhū ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: ''saratāyasmā evarūpiṁ āpattiṁ āpajjitā''ti. Tyāhaṁ evaṁ vadāmi:
''Ahaṁ kho āvuso, ummattako ahosiṁ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: 'saratāyasmā evarūpiṁ āpatti āpajjitā'ti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmī''ti.

4. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho: ayaṁ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Bhikkhū gaggaṁ bhikkhuṁ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: 'saratāyasmā evarūpiṁ āpattiṁ āpajjitā'ti. So evaṁ vadeti: 'ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhaṁ taṁ sarāmi. [page 082] mūḷhena me etaṁ katanti. Evampi naṁ vuccamānā codenteva. 'Saratāyasmā evarūpiṁ āpattiṁ āpajjitā'ti. So amūḷho saṅghaṁ amūḷhavinayaṁ yācati. Yadi saṅghassa pattakallaṁ, saṅgho gaggassa bhikkhuno amūḷhassa amūḷhavinayaṁ dadeyya esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Bhikkhū gaggaṁ bhikkhuṁ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiṁ āpattiṁ āpajjitā'ti. So evaṁ vadeti:

[BJT Page 354]

'Ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ
Assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhaṁ taṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi naṁ vuccamānā codenteva. 'Saratāyasmā evarūpiṁ āpattiṁ āpajjitā'ti. So amūḷho saṅghaṁ amūḷhavinayaṁ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaṁ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Bhikkhū gaggaṁ bhikkhuṁ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiṁ āpattiṁ āpajjitā'ti. So evaṁ vadeti: 'ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhaṁ taṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi naṁ vuccamānā codenteva. 'Saratāyasmā evarūpiṁ āpattiṁ āpajjitā'ti. So amūḷho saṅghaṁ amūḷhavinayaṁ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaṁ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho: ayaṁ gaggo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Bhikkhū gaggaṁ bhikkhuṁ ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenteva 'saratāyasmā evarūpiṁ āpattiṁ āpajjitā'ti. So evaṁ vadeti: 'ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Nāhaṁ taṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi naṁ vuccamānā codenteva. 'Saratāyasmā evarūpiṁ āpattiṁ āpajjitā'ti. So amūḷho saṅghaṁ amūḷhavinayaṁ yācati. Saṅgho gaggassa
Bhikkhuno amūḷhassa amūḷhavinayaṁ deti. Yassāyasmato khamati gaggassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena gaggassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmīti.

5. Tīṇimāni bhikkhave adhammikāni amūḷhavinayassa dānāni. Tīṇi dhammikāni.

Katamāni tīṇi adhammikāni amūḷhavinayassa dānāni? Idha pana bhikkhave bhikkhu āpattiṁ āpanno hoti tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So saramāno va evaṁ vadeti: na kho ahaṁ āvuso sarāmi evarūpiṁ āpattiṁ āpajjitāti. Tassa saṅgho amūḷhavinayaṁ deti. Adhammikaṁ amūḷhavinayassa dānaṁ.

Idha pana bhikkhave bhikkhū āpattiṁ āpanno hoti tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So saramāno va evaṁ vadeti: sarāmi kho ahaṁ āvuso yathā supinantenāti. Tassa saṅgho amūḷhavinayaṁ deti. Adhammikaṁ amūḷhavinayassa dānaṁ.

Idha pana bhikkhave bhikkhū āpattiṁ āpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So anummattako ummattakālayaṁ karoti: ahampi kho evaṁ karomi, tumhepi evaṁ karotha, mayhampi etaṁ kappati, tumhākampetaṁ kappatīti. Tassa
Saṅgho amūḷhavinayaṁ deti. Adhammikaṁ amūḷhavinayassa dānaṁ. Imāni tīṇi adhammikāni amūḷhavinayassa dānāni.

[BJT Page 356]

6. Katamāni tīṇi dhammikāni amūḷhavinayassa dānāni? Idha pana bhikkhave bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikantaṁ. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So asaramāno va evaṁ vadeti. Na kho ahaṁ āvuso sarāmi evarūpiṁ āpattiṁ āpajjitāti. Tassa saṅgho amūḷhavinayaṁ deti. Dhammikaṁ amūḷhavinayassa dānaṁ.

Idha pana bhikkhave bhikkhu ummattako
Hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikantaṁ. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṁ āpattiṁ [page 083] āpajjitāti. So asaramāno va evaṁ vadeti. Sarāmi kho ahaṁ āvuso yathāsupinantenāti. Tassa
Saṅgho amūḷhavinayaṁ deti. Dhammikaṁ amūḷhavinayassa dānaṁ.

Idha pana bhikkhave bhikkhu ummattako
Hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikantaṁ. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So ummattako ummattakālayaṁ karoti: ahampi evaṁ karomi, tumhepi evaṁ karotha. Mayhampi etaṁ kappati, tumhākampetaṁ kappatīti. Tassa
Saṅgho amūḷhavinayaṁ deti. Dhammikaṁ amūḷhavinayassa dānaṁ.

Imāni tīṇi dhammikāni amūḷhavinayassa dānānīti.

Paṭiññātakaraṇaṁ

7. Tena kho pana samayena chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṁ kammāni karonti tajjanīyampi niyassampi pabbājanīyampi paṭisāraṇīyampi ukkhepanīyampi. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṁ hi nāma chabbaggiyā bhikkhū apaṭiññāya bhikkhūnaṁ kammāni karissanti tajjinīyampi pabbājanīyampi niyassampi paṭisāraṇīyampi ukkhepanīyampīti. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: saccaṁ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsentīti?.

[BJT Page 358]

'Saccaṁ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ
Assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṁ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi: na bhikkhave apaṭiññāya bhikkhūnaṁ kammaṁ kātabbaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā. Yo kareyya1 āpatti dukkaṭassa.

8. Evaṁ kho bhikkhave adhammikaṁ hoti paṭiññātakaraṇaṁ: evaṁ dhammikaṁ. Kathañca bhikkhave adhammikaṁ hoti paṭiññātakaraṇaṁ? Bhikkhu pārājikaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: pārājikaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso pārājikaṁ ajjhāpanno saṅghādisesaṁ ajjhāpannoti taṁ saṅgho saṅghādisesena kāreti adhammikaṁ paṭiññātakaraṇaṁ.

Bhikkhu pārājikaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā pārājikaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso pārājikaṁ ajjhāpanno'ti. Taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu thullaccayaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā thullavaccayaṁ āyasmā [page 084] ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso thullavaccayaṁ ajjhāpanno'ti. Taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu pācittiyaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā pācittiyaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso pācittiyaṁ ajjhāpanno'ti. Taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu pāṭidesanīyaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā pāṭidesanīyaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso pāṭidesanīyaṁ ajjhāpanno'ti. Taṁ saṅgho
Pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu dukkaṭaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā dukkaṭaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso dukkaṭaṁ ajjhāpanno'ti. Taṁ saṅgho pārājikena kāreti
Adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu dubbhāsitaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso dubbhāsitaṁ ajjhāpanno'ti. Taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu saṅghādisesaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā saṅghādisesaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso saṅghādisesaṁ ajjhāpannoti taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu thullavaccayaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā thullavaccayaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso thullavaccayaṁ ajjhāpannoti taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu pācittiyaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā pācittiyaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso pācittiyaṁ ajjhāpannoti taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu pāṭidesanīyaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā pāṭidesanīyaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso pāṭidesanīyaṁ ajjhāpannoti taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu dukkaṭaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā dukkaṭaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso dukkaṭaṁ ajjhāpannoti taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu dubbhāsitaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso dubbhāsitaṁ ajjhāpannoti taṁ saṅgho pārājikena kāreti adhammikaṁ paṭiññātakaraṇaṁ.

Bhikkhu dubbhāsitaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā dubbhāsitaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: na kho ahaṁ āvuso dubbhāsitaṁ ajjhāpannoti
Saṅghādisesaṁ ajjhāpannoti. Taṁ saṅgho dukkaṭena kāreti, adhammikaṁ paṭiññātakaraṇaṁ. Evaṁ kho bhikkhave adhammikaṁ hoti paṭiññātakaraṇaṁ.
Thullavaccayaṁ ajjhāpannoti. Taṁ saṅgho dukkaṭena kāreti, adhammikaṁ paṭiññātakaraṇaṁ. Evaṁ kho bhikkhave adhammikaṁ hoti paṭiññātakaraṇaṁ.
Pācittiyaṁ ajjhāpannoti. Taṁ saṅgho dukkaṭena kāreti, adhammikaṁ paṭiññātakaraṇaṁ. Evaṁ kho bhikkhave adhammikaṁ hoti paṭiññātakaraṇaṁ.
Pāṭidesanīyaṁ ajjhāpannoti. Taṁ saṅgho dukkaṭena kāreti, adhammikaṁ paṭiññātakaraṇaṁ. Evaṁ kho bhikkhave adhammikaṁ hoti paṭiññātakaraṇaṁ.
Dukkaṭaṁ ajjhāpannoti. Taṁ saṅgho dukkaṭena kāreti, adhammikaṁ paṭiññātakaraṇaṁ. Evaṁ kho bhikkhave adhammikaṁ hoti paṭiññātakaraṇaṁ.

9. Kathañca bhikkhave dhammikaṁ hoti paṭiññātakaraṇaṁ: bhikkhu pārājikaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: pārājikaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: āmāvuso pārājikaṁ ajjhāpannoti. Taṁ saṅgho pārājikena kāreti dhammikaṁ paṭiññātakaraṇaṁ.

1. Kāreyya - machasaṁ,

[BJT Page 360]

Bhikkhu saṅghādisesaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: saṅghādisesaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: āmāvuso saṅghādisesaṁ ajjhāpannoti. Taṁ saṅgho saṅghādisesena kāreti. Dhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu thullaccayaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: thullaccayaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: āmāvuso thullaccayaṁ ajjhāpannoti. Taṁ saṅgho thullaccayena kāreti. Dhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu pācittiyaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: pācittiyaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: āmāvuso pācittiyaṁ ajjhāpannoti. Taṁ saṅgho pācittiyena kāreti. Dhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu pāṭidesanīyaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: pāṭidesanīyaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: āmāvuso pāṭidesanīyaṁ ajjhāpannoti. Taṁ saṅgho pāṭidesanīyena kāreti. Dhammikaṁ paṭiññātakaraṇaṁ.
Bhikkhu dukkaṭaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: dukkaṭaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: āmāvuso dukkaṭaṁ ajjhāpannoti. Taṁ saṅgho dukkaṭena kāreti. Dhammikaṁ
Paṭiññātakaraṇaṁ.
Bhikkhu dubbhāsitaṁ ajjhāpanno hoti. Tamenaṁ codeti saṅgho vā sambahulā vā ekapuggalo vā: dubbhāsitaṁ āyasmā ajjhāpannoti. So evaṁ vadeti: āmāvuso dubbhāsitaṁ ajjhāpannoti. Taṁ saṅgho dubbhāsitena kāreti. Dhammikaṁ paṭiññātakaraṇaṁ.

Evaṁ kho bhikkhave dhammikaṁ hoti paṭiññātakaraṇanti.

Yebhuyyasikā

10. Tena kho pana samayena bhikkhu saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantā viharanti. Na sakkonti taṁ adhikaraṇaṁ vūpasametuṁ. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave evarūpaṁ adhikaraṇaṁ yebhuyyasikāya vūpasametuṁ.

11. Pañcahi bhikkhave aṅgehi samannāgato bhikkhu salākagāhāpako sammannitabbo: yo na chandāgatiṁ gaccheyya, na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya, gahitāgahitañca jāneyya: evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhu yācitabbo: yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ salākagāhāpakaṁ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho: saṅgho itthannāmaṁ bhikkhuṁ salākagāhāpakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno salākagāhāpakassa sammuti, so tuṇhassa. Yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako. Khamati saṅghassa. Tasmā tuṇahī. Evametaṁ dhārayāmī''ti.

[BJT Page 362]

12. [page 085] dasa ime bhikkhave adhammikā salākagāhā, dasa dhammikā.

Katame dasa adhammikā salākagāhā: oramattakañca adhikaraṇaṁ hoti. Na ca gatigataṁ hoti. Na ca saritasāritaṁ hoti. Jānāti 'adhammavādī bahutarā'ti. Appeva nāma adhammavādī bahutarā assūti. Jānāti saṅgho bhijjissatīti appeva nāma saṅgho bhijjeyyāti. Adhammena gaṇhanti. Vaggā gaṇhanti, na ca yathādiṭṭhiyā gaṇhanti, ime dasa adhammikā salākagāhā.

Katame dasa dhammikā salākagāhā: na ca oramattakaṁ adhikaraṇaṁ hoti, gatigatañca hoti, saritasāritañca hoti, jānāti dhammavādī bahutarāti. Appeva nāma dhammavādī bahutarā assūti. Jānāti saṅgho na bhijjissatīti appeva nāma saṅgho na bhijjeyyāti. Dhammena gaṇhantī, samaggā gaṇhantī, yathādiṭṭhiyā ca gaṇhanti, ime dasa dhammikā salākagāhāti.

Tassapāpiyyasikā

13. Tena kho pana samayena uvāḷo1 bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññena aññaṁ paṭicarati, sampajānamusā bhāsati. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṁ hi nāma uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānissati, paṭijānitvā avajānisasti, aññena aññaṁ paṭicarissati, sampajānamusā bhāsissatīti.

1. Upacāḷo - machasaṁ

[BJT Page 364]

14. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. Saccaṁ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsentīti?. 'Saccaṁ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ
Assāmaṇakaṁ akappiyaṁ akaraṇiyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimattetha. Tumhe tena paṇḍitatarā ca vyattarā ca bahussuttarā ca alamattarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṁ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi: tena hi bhikkhave saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaṁ karotu. Evañca pana bhikkhave kātabbaṁ: paṭhamaṁ uvāḷe bhikkhū codetabbo: codetvā sāretabbo: sāretvā āpattiṁ āropetabbo: āpattiṁ āropetvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho ayaṁ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṁ paṭicarati. Sampajānamusā bhāsati. Yadi saṅghassa pattakallaṁ. Saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaṁ kareyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaṁ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṁ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaṁ karaṇaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho ayaṁ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṁ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaṁ karaṇaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho ayaṁ uvāḷo bhikkhu saṅghamajjhe āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti. Paṭijānitvā avajānāti. Aññena aññaṁ paṭicarati. Sampajānamusā bhāsati. Saṅgho uvāḷassa bhikkhuno
Tassapāpiyyasikākammaṁ karaṇaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Kataṁ saṅghena uvāḷassa bhikkhuno tassapāpiyyasikākammaṁ. Khamati saṅghassa, tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

[page 086] pañcamāni bhikkhave dhammikāni tassapāpiyyasikākammassa karaṇāni: asūcī ca hoti alajji ca sānuvādo ca, tassa saṅgho tassapāpiyyasikā kammaṁ karoti dhammena samaggo. Imāni kho bhikkhave pañca dhammikāni tassapāpiyyasikākammassa karaṇāni.

Samaggena - machasaṁ

[BJT Page 366]

Adhammakammadvādasakaṁ

15. Tīhi bhikkhave aṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca
Duvupasantañca: asammukhā kataṁ hoti, apaṭipucchā kataṁ hoti, apaṭiññāya kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adesanāgāminiyā āpattiyā kataṁ hoti, desitāya āpattiyā kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvupasantañca: acodetvā kataṁ hoti, asāretvā kataṁ hoti, āpattiṁ anāropetvā kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: asammukhā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti. Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassa pāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭipucchā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: apaṭiññāya kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: anāpattiyā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: adesanāgāminiyā āpattiyā
Kataṁ hoti, adhammena kataṁ hoti. Vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: desitāya āpattiyā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammañca duvupasantañca: acodetvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammañca hoti avinayakammaṁ ca duvupasantañca: asāretvā kataṁ hoti, adhammena
Kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ adhammakammaṁ ca hoti avinayakammaṁ ca duvūpasantaṁ ca: āpattiṁ anāropetvā kataṁ hoti, adhammena kataṁ hoti, vaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti avinayakammañca duvupasantañca.

Dhammakammadvādasakaṁ

16. Tīhi bhikkhave aṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: sammukhā kataṁ hoti,
Paṭipucchā kataṁ hoti, paṭiññāya kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammaṁ ca hoti vinayakammaṁ ca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasannañca: āpattiyā kataṁ hoti, desanāgāminiyā āpattiyā kataṁ hoti, adesitāya āpattiyā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasannañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: codetvā kataṁ hoti, sāretvā
Kataṁ hoti, āpattiṁ āropetvā kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: sammukhā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: paṭipucchā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Adhammakammañca hoti vinayakammañca suvupasantañca.

Aparehi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: paṭiññāya kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: āpattiyā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: desanāgāminiyā āpattiyā
Kataṁ hoti, dhammena kataṁ hoti. Samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: adesitāya āpattiyā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: codetvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammañca hoti vinayakammañca suvupasantañca: sāretvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Aparehipi bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyyasikākammaṁ dhammakammaṁ ca hoti vinayakammañca suvupasantañca: āpattiṁ āropetvā kataṁ hoti, dhammena
Kataṁ hoti, samaggena kataṁ hoti.
Imehi kho bhikkhave tīhaṅgehi samannāgataṁ tassapāpiyasikākammaṁ
Dhammakammañca hoti vinayakammañca suvupasantañca.

Ākaṅkhamāna chakkaṁ

17. Tīhi bhikkhave aṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikakammaṁ kareyya: bhaṇḍanakārako hoti
Kalahakārako vivādakārako bhassakārako saṅghe
Adhikaraṇakārako, bālo hoti avyatto āpattibahulo anapadāno, gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi. Imehi kho bhikkhave tīhaṅgehi samannāgatassa bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya.

[BJT Page 368]

2. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya:
Adhisīle sīlavipanno hoti, ajjhācāre ācāravipanno hoti,
Atidiṭṭhiyā diṭṭhivipanno hoti. Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya.

3. Aparehipi bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya:
Buddhassa avaṇṇaṁ bhāsati, dhammassa avaṇṇaṁ bhāsati, saṅghassa avaṇṇaṁ bhāsati.
Imehi kho bhikkhave tīhaṅgehi samannāgatassa
Bhikkhuno ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya.

4. Tiṇṇaṁ bhikkhave bhikkhūnaṁ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya: eko bhaṇḍanakārako hoti, kalahakārako vivādakārako bhassakārako saṅgho adhikaraṇakārako eko bālo hoti avyatto āpatti bahulo anapadāno, eko gihīsaṁsaṭṭho viharati ananulomikehi gihīsaṁsaggehi.
Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya.

5. Aparesampi bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya:
Eko adhisīle sīlavipanno hoti, eko ajjhācāre ācāravipanno hoti, eko atidiṭṭhiyā diṭṭhivipanno hoti. Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya.

6. Aparesampi bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya:
Eko buddhassa avaṇṇaṁ bhāsati, eko dhammassa avaṇṇaṁ bhāsati, eko saṅghassa avaṇṇaṁ bhāsati. Imesaṁ kho bhikkhave tiṇṇaṁ
Bhikkhūnaṁ ākaṅkhamāno saṅgho tassapāpiyyasikākammaṁ kareyya.

Ākaṅkhamānachakkaṁ niṭṭhitaṁ.

[BJT Page 370]

Aṭṭhārasa vattaṁ

18. Tassapāpiyyasikākammakatena bhikkhave bhikkhunā sammā vattitabbaṁ.
Tatrāyaṁ sammāvattanā: na
Upasampādetabbaṁ. Na nissayo dātabbo. Na sāmaṇero upaṭṭhāpetabbo. Na bhikkhunovādakasammuti sāditabbā. Sammatenapi bhikkhuniyo na ovaditabbā. Yāya āpattiyā saṅghena tajjanīyakammaṁ kataṁ hoti sā āpatti na āpajjitabbā, aññā vā tādisikā, tato vā pāpiṭṭhatarā. Kammaṁ na garahitabbaṁ. Kammikā na garahitabbā. Na pakatattassa bhikkhuno uposatho ṭhapetabbo. Na pavāraṇā ṭhapetabbā. Na savacanīyaṁ kātabbaṁ. Na anuvādo paṭṭhapetabbo. Na okāso kāretabbo. Na codetabbo. Na sāretabbo. Na bhikkhunī sampayojetabbanti.

Atha kho saṅgho uvāḷassa bhikkhuno tassapāpiyyasikākammaṁ akāsi.

Tiṇavatthārakaṁ

19. Tena kho pana samayena bhikkhūnaṁ bhaṇaḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikantaṁ. Atha kho tesaṁ bhikkhūnaṁ etadahosi: amhākaṁ kho bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya: kathannū [page 087] kho amhehi paṭipajjitabbanti.

20. Bhagavato etamatthaṁ ārocesuṁ. Idha pana bhikkhave bhikkhūnaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikantaṁ, tatra ce bhikkhūnaṁ evaṁ hoti amhākaṁ kho bhaṇḍanajātānaṁ kalahajātānaṁ, vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyyāti anujānāmi bhikkhave evarūpaṁ adhikaraṇaṁ tiṇavatthārakena vūpasametuṁ.

[BJT Page 372]

Evañca pana bhikkhave vūpasametabbaṁ: sabbeheva ekajjhaṁ sannipatitabbaṁ: sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Amhākaṁ bhaṇḍanajātānaṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma, siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya yadi saṅghassa pattakallaṁ saṅgho imaṁ adhikaraṇaṁ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttanti.

21. Ekato pakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: suṇantu me āyasmantā.
Amhākaṁ bhaṇḍanajātānaṁ bahuṁ assāmaṇakaṁ
Ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīti aññamaññaṁ kāressāma siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadāyasmantānaṁ pattakallaṁ ahaṁ yā veva āyasmantānaṁ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttanti.
Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo:

Suṇantu me āyasmantā. Amhākaṁ bhaṇḍanajātānaṁ bahuṁ assāmaṇakaṁ
Ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadāyasmantānaṁ pattakallaṁ ahaṁ yā ceva āyasmantānaṁ āpatti, yā ca attano āpatti, āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttanti.

22. Ekato pakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante amhākaṁ bhaṇḍanajātānaṁ bahuṁ assāmaṇakaṁ
Ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ ahaṁ yā ceva imesaṁ āyasmantānaṁ āpattiyā
Ca attano āpatti imesaṁ ceva
Āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ: esā ñatti.
[BJT Page 374]

Suṇātu me bhante amhākaṁ bhaṇḍanajātānaṁ bahuṁ assāmaṇakaṁ
Ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya.
Ahaṁ yā ceva imesaṁ āyasmantānaṁ āpatti yā
Ca attano āpatti imesañceva
Āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi
Ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ. Yassāyasmato khamati amhākaṁ imāsaṁ āpattīnaṁ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttaṁ so tuṇhassa yassa nakkhamati so bhāseyya.

Desitā amhākaṁ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṁ ṭhapetvā [page 088] gihīpaṭisaṁyuttaṁ khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmīti.

23. Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante amhākaṁ bhaṇḍanajātānaṁ bahuṁ assāmaṇakaṁ
Ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ ahaṁ yā ceva imesaṁ āyasmantānaṁ āpattiyā
Ca attano āpatti imesaṁ ceva
Āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyya ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttaṁ. Esā ñatti.

Suṇātu me bhante amhākaṁ bhaṇḍanajātānaṁ bahuṁ assāmaṇakaṁ
Ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma siyā pi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya.
Ahaṁ yā ceva imesaṁ āyasmantānaṁ āpattiyā
Ca attano āpatti imesaṁ ceva
Āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi
Ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttaṁ. Yassāyasmato khamati amhākaṁ imāsaṁ āpattīnaṁ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Desitā amhākaṁ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttaṁ. Khamati saṅghassa, tasmā tuṇhī. Evametaṁ dhārayāmī'ti.

Evañca pana bhikkhave te bhikkhu tāhi āpattīhi vuṭṭhitā honti ṭhapetvā thullavajjaṁ ṭhapetvā gihīpaṭisaṁyuttaṁ ṭhapetvā diṭṭhāvikammaṁ ṭhapetvā ye na tattha hontīti.

[BJT Page 376]

Cattāri adhikaraṇāni

24. Tena kho pana samayena bhikkhu'pi bhikkhunīhi vivadanti, bhikkhuniyo pi bhikkhūhi vivadanti. Channo pi bhikkhu bhikkhunīnaṁ anupakhajja bhikkhūhi saddhiṁ vivadati, bhikkhunīnaṁ pakkhaṁ gāheti, ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṁ hi nāma channo bhikkhu bhikkhunīnaṁ anupakhajja bhikkhūhi saddhiṁ vivadissati, bhikkhunīnaṁ pakkhaṁ gāhessatīti. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. Saccaṁ kira
Bhikkhave, mettiyabhummajakā bhikkhū dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsentīti?. 'Saccaṁ bhagavā', vigarahi buddho bhagavā
'Ananucchivikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ
Assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā attanā bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, yepi caññe bhikkhu bhaṇḍanakārakā kalahakārakā vivādakārakā bhassakārakā saṅghe adhikaraṇakārakā, te upasaṅkamitvā evaṁ vakkhanti: 'mā kho tumhe āyasmanto eso ajesi. Balavābalavaṁ patimattetha. Tumhe tena paṇḍitatarā ca vyattatarā ca bahussutatarā ca alamattatarā ca. Mā cassa bhāyittha. Mayampi tumbhākaṁ pakkhā bhavissāmā'ti. Tena anuppannāni ceva bhaṇḍanāni uppajjanti. Uppannāni ca bhaṇḍanāni bhiyyobhāvāya vepullāya saṁvattanti. Netaṁ bhikkhave appasannānaṁ ca pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti.

Atha kho bhagavā te bhikkhu anekapariyāyena vigarahitvā dūbharatāya dupposatāya mahicchatāya asantuṭṭhiyā saṅgaṇikāya kosajjassa avaṇṇaṁ bhāsitvā anekapariyāyena subharatāya supposatāya appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇaṁ bhāsitvā bhikkhūnaṁ tadanucchavikaṁ tadanulomikaṁ dhammiṁ kathaṁ katvā bhikkhū āmantesi:

25. Cattārimāni bhikkhave adhikaraṇāni vivādādhikaraṇaṁ anuvādādhikaraṇaṁ āpattādhikaṇaṁ kiccādhikaraṇaṁ.

Tattha katamaṁ vivādādhikaraṇaṁ? Idha pana bhikkhave bhikkhu vīvadanti dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṁ lapitaṁ tathāgatenāti vā abhāsitaṁ alapitaṁ tathāgatenāti vā āciṇṇaṁ kathāgatenāti vā, anāciṇṇaṁ tathāgatenāti vā. Paññattaṁ tathāgatenāti vā apaññattaṁ tathāgatenāti vā āpattīti vā anāpattīti vā lahukā āpattīti vā garukā āpattīti vā sāvasesā āpattīti vā anavasesā āpattīti vā duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, yaṁ tattha bhaṇaḍanaṁ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṁ1 idaṁ vuccati vivādādhikaraṇaṁ.

Tattha katamaṁ anuvādādhikaraṇaṁ? Idha pana bhikkhave bhikkhū bhikkhuṁ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṁ, idaṁ vuccati anuvādādhikaraṇaṁ.

1. Medhagaṁ (machasaṁ)

[BJT Page 378]

Tattha katamaṁ āpattādhikaraṇaṁ? Pañcapi āpattikkhandhā āpattādhikaraṇaṁ, sattapi āpattikkhandhā āpattādhikaraṇaṁ: idaṁ vuccati [page 089] āpattādhikaraṇaṁ.

Tattha katamaṁ kiccādhikaraṇaṁ? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṁ ñattikammaṁ ñattidutiyakammaṁ ñatticatutthakammaṁ idaṁ vuccati kiccādhikaraṇaṁ.

25. Vivādādhikaraṇassa kiṁ mūlaṁ? Cha vivādamūlāni vivādidhikaraṇassa mūlaṁ, tīṇipi akusalamūlāni vivādādhikaraṇassa mūlaṁ tīṇīpi kusalamūlāni vivādādhikaraṇassa mūlaṁ.

Katamāni cha vivādamūlāni vivādādhikaraṇassa mūlaṁ? Idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhave bhikkhu kodhano hoti upanāhī. So satthari pi agāravo viharati appatisso,
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari pi agāravo viharati appatisso,
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī so saṅghe vivādaṁ janeti. So hoti vivādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpañce tumhe bhikkhave vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha, evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti.

[BJT Page 380]

126. Puna ca paraṁ bhikkhave bhikkhu makkhī hoti paḷāsī duppaṭinissaggi. Issukī hoti maccharī duppaṭinissaggi. Saṭho hoti māyāvī duppaṭinissaggi. Pāpiccho hoti micchādiṭṭhi duppaṭinissaggi. Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggi. Yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti adhānagāhī duppaṭinissaggi. So satthari pi agāravo viharati appattisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso. Sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhū satthari pi agāravo viharati appatisso.
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. So saṅghe vivādaṁ janeti. So hoti vivādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpañce tumhe bhikkhave vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave vivādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa vivādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa vivādamūlassa pahānaṁ hoti. Evametassa pāpakassa vivādamūlassa āyatiṁ anavassavo hoti. Imāni cha vivādamūlāni vivādādhikaraṇassa mūlaṁ.
27. Katamāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṁ?
Idha bhikkhave bhikkhu luddhacittā
Vivadanti, duṭṭhacittā vivadanti, mūḷhacittā vivadanti, dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṁ lapitaṁ tathāgatenāti vā abhāsitaṁ alapitaṁ tathāgatenāti vā, āciṇṇaṁ tathāgatenāti vā anāciṇṇaṁ tathāgatenāti vā paññattaṁ tathāgatenāti vā apaññattaṁ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, imāni tīṇi akusalamūlāni vivādādhikaraṇassa mūlaṁ.
[BJT Page 382]

Katamāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṁ? Idha bhikkhave bhikkhu aluddhacittā
Vivadanti, aduṭṭhacittā vivadanti, amūḷhacittā vivadanti:[page 090] dhammoti vā adhammoti vā vinayoti vā avinayoti vā bhāsitaṁ lapitaṁ tathāgatenāti vā abhāsitaṁ alapitaṁ tathāgatenāti vā, āciṇṇaṁ tathāgatenāti vā anāciṇṇaṁ tathāgatenāti vā paññattaṁ tathāgatenāti vā apaññattaṁ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā, imāni tīṇi kusalamūlāni vivādādhikaraṇassa mūlaṁ.

28. Anuvādādhikaraṇassa kiṁ mūlaṁ? Cha anuvādamūlāni anuvādādhikaraṇassa mūlaṁ. Tīṇi pi akusalamūlāni anuvādādhikaraṇassa mūlaṁ. Tīṇi pi kusalamūlāni anuvādādhikaraṇassa mūlaṁ. Kāyo pi anuvādādhikaraṇassa mūlaṁ vācāpi anuvādādhikaraṇassa mūlaṁ.

Katamāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṁ? Idha bhikkhave bhikkhu kodhano hoti upanāhī. Yo so bhikkhu kodhano hoti upanāhī so satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṅghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhu satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṅghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī. So saṅghe anuvādaṁ janeti. So hoti anuvādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpañce tumhe bhikkhave anuvādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave anuvādamūlā ajjhattaṁ vā bahiddhā vā na samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaṁ hoti. Evametassa pāpakassa anuvādamūlassa āyatiṁ anavassavo hoti.

1. Yo hoti - na. Ma

[BJT Page 384]

29. Punacaparaṁ bhikkhave bhikkhu makkhī hoti paḷāsī duppaṭinissaggī. Issukī hoti maccharī duppaṭinissaggī. Saṭho hoti māyāvī duppaṭinissaggī. Pāpiccho hoti vicchādiṭṭhi duppaṭinissaggī. Sandiṭṭhiparāmāsī hoti ādhānagāhī duppaṭinissaggī. Yo so bhikkhave bhikkhu sandiṭṭhiparāmāsī hoti adhānagāhī duppaṭinissaggī. So satthari pi agāravo viharati appatisso. Dhamme pi agāravo viharati appatisso. Saṅghe pi agāravo viharati appatisso. Sikkhāya pi na paripūrakārī hoti. Yo so bhikkhave bhikkhū satthari pi agāravo viharati appatisso.
Dhamme pi agāravo viharati appatisso, saṅghe pi
Agāravo viharati appatisso, sikkhāya pi na paripūrakārī, so saṅghe anuvādaṁ janeti. So hoti1 anuvādo bahujana ahitāya bahujana asukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṁ. Evarūpañce tumhe bhikkhave anuvādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa pahānāya vāyameyyātha. Evarūpañce tumhe bhikkhave anuvādamūlaṁ ajjhattaṁ vā bahiddhā vā samanupasseyyātha, tatra tumhe bhikkhave tasseva pāpakassa anuvādamūlassa āyatiṁ anavassavāya paṭipajjeyyātha. Evametassa pāpakassa anuvādamūlassa pahānaṁ hoti. Evametassa pāpakassa anuvādamūlassa āyatiṁ anavassavo hoti. Imāni cha anuvādamūlāni anuvādādhikaraṇassa mūlaṁ.

30. Katamāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṁ? Idha bhikkhave bhikkhū bhikkhuṁ luddhacittā anuvadanti, duṭṭhacittā anuvadanti, mūḷhacittā anuvadanti, sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā, imāni tīṇi akusalamūlāni anuvādādhikaraṇassa mūlaṁ.

Katamāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṁ? Idha bhikkhave bhikkhū bhikkhuṁ aluddhacittā anuvadanti, aduṭṭhacittā anuvadanti, amūḷhacittā anuvadanti, sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā imāni tīṇi kusalamūlāni anuvādādhikaraṇassa mūlaṁ.

1. Yo hoti - na. Ma.
2. Dudadasasiko - na. Ma

[BJT Page 386]

31. Katamo kāyo anuvādādhikaraṇassa mūlaṁ? Idhekacco dubbaṇṇo hoti duddasiko okoṭimako bavhābādho kāṇo vā kuṇī vā khañjo vā pakkhahato vā yena naṁ anuvadanti. Ayaṁ kāyo anuvādādhikaraṇassa mūlaṁ.

Katamā vācā anuvādādhikaraṇassa mūlaṁ? Idhekacco dubbaco hoti mammano eḷagalavāco yāyaṁ naṁ anuvadanti, ayaṁ vācā anuvādādhikaraṇassa mūlaṁ.

32. Āpattādhikaraṇassa kiṁ mūlaṁ? Cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṁ. Atthāpatti kāyato samuṭṭhāti na vācāto na cittato. Atthāpatti vācāto samuṭṭhāti na kāyato na cittato. Atthāpatti kāyato ca vācāto ca samuṭṭhāti na cittato. Atthāpatti kāyato ca cittato ca samuṭṭhāti na vācāto. Atthāpatti vācāto ca cittato ca samuṭṭhāti na kāyato. Atthāpatti kāyato ca vācāto ca cittato ca samuṭṭhāti. Ime cha āpattisamuṭṭhānā āpattādhikaraṇassa mūlaṁ.

33. Kiccādhikaraṇassa kiṁ mūlaṁ? Kiccādhikaraṇassa ekaṁ mūlaṁ: saṅgho.

34. [page 091] vivādādhikaraṇaṁ kusalaṁ akusalaṁ avyākataṁ. Vivādādhikaraṇaṁ siyā kusalaṁ siyā akusalaṁ siyā avyākataṁ. Tattha katamaṁ vivādādhikaraṇaṁ kusalaṁ? Idha bhikkhave bhikkhu kusalacittā vivadanti, dhammoti vā adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaṁ lapitaṁ tathāgatenāti vā abhāsitaṁ alapitaṁ tathāgatenāti vā, āciṇṇaṁ tathāgatenāti vā anāciṇṇaṁ tathāgatenāti vā paññattaṁ tathāgatenāti vā apaññattaṁ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṁ tattha bhaṇḍanaṁ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṁ idaṁ vuccati vivādādhikaraṇaṁ kusalaṁ.

Tattha katamaṁ vivādādhikaraṇaṁ akusalaṁ? Idha bhikkhave bhikkhu akusalacittā
Vivadanti, dhammoti vā adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaṁ lapitaṁ tathāgatenāti vā abhāsitaṁ alapitaṁ tathāgatenāti vā, āciṇṇaṁ tathāgatenāti vā anāciṇṇaṁ tathāgatenāti vā paññattaṁ tathāgatenāti vā apaññattaṁ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṁ tattha bhaṇaḍanaṁ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṁ idaṁ vuccati vivādādhikaraṇaṁ akusalaṁ.

[BJT Page 388]

Tattha katamaṁ vivādādhikaraṇaṁ avyākataṁ? Idha bhikkhave bhikkhu avyākatacittā
Vivadanti dhammoti vā adhammoti vā
Vinayenāti vā avinayenāti vā bhāsitaṁ lapitaṁ tathāgatenāti vā abhāsitaṁ alapitaṁ tathāgatenāti vā, āciṇṇaṁ tathāgatenāti vā anāciṇṇaṁ tathāgatenāti vā paññattaṁ tathāgatenāti vā apaññattaṁ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṁ tattha bhaṇaḍanaṁ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhagaṁ idaṁ vuccati vivādādhikaraṇaṁ. Avyākataṁ.

Anuvādādhikaraṇaṁ kusalaṁ, akusalaṁ, avyākataṁ. Anāvādādhikaraṇaṁ siyā kusalaṁ siyā akusalaṁ siyā avyākataṁ.

Tattha katamaṁ anuvādādhikaraṇaṁ kusalaṁ? Idha bhikkhave bhikkhu bhikkhuṁ kusalacittā anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo anuvadatā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṁ idaṁ vuccati anuvādādhikaraṇaṁ kusalaṁ.

Tattha katamaṁ anuvādādhikaraṇaṁ akusalaṁ? Idha bhikkhave bhikkhu bhikkhuṁ akusalacittā anuvadanti sīlavipattiyā idaṁ vuccati anuvādādhikaraṇaṁ akusalaṁ.
Ājīvavipattiyā vā, yo tattha anuvādo idaṁ vuccati
Anuvādādhikaraṇaṁ akusalaṁ. Abbhussahanatā anubalappadānaṁ idaṁ vuccati anuvādādhikaraṇaṁ akusalaṁ. Tattha katamaṁ anuvādādhikaraṇaṁ avyākataṁ?
Idha bhikkhave bhikkhu bhikkhuṁ avyākatacittā anuvadanti
Sīlavipattiyā idaṁ vuccati anuvādādhikaraṇaṁ avyākataṁ.
Ājīvavipattiyā vā, yo tattha anuvādo idaṁ vuccati
Anuvādādhikaraṇaṁ akusalaṁ. Abbhussahanatā anubalappadānaṁ idaṁ vuccati anuvādādhikaraṇaṁ avyākataṁ.

36. Āpattādhikaraṇaṁ akusalaṁ avyākataṁ? Āpattādhikaraṇaṁ siyā akusalaṁ siyā avyākataṁ. Natthi āpattādhikaraṇaṁ kusalaṁ.

Tattha katamaṁ āpattādhikaraṇaṁ akusalaṁ? Yaṁ jānanto sañjānanto vecca abhivitaritvā vītikkamo, idaṁ vuccati āpattādhikaraṇaṁ akusalaṁ.

[BJT Page 390]

Tattha katamaṁ āpattādhikaraṇaṁ avyākataṁ? Yaṁ ajānanto asañjānanto acecca anabhivitaritvā vītikkamo, idaṁ vuccati āpattādhikaraṇaṁ avyākataṁ.

37. Kiccādhikaraṇaṁ kusalaṁ akusalaṁ avyākataṁ? Kiccādhikaraṇaṁ siyā kusalaṁ, siyā akusalaṁ, siyā avyākataṁ.

Tattha katamaṁ kiccādhikaraṇaṁ kusalaṁ? Yaṁ saṅgho kusalacitto kammaṁ karoti apalokanakammaṁ ñattikammaṁ ñattidutiyakammaṁ ñatticatutthakammaṁ, idaṁ vuccati kiccādhikaraṇaṁ kusalaṁ.

Tattha katamaṁ kiccādhikaraṇaṁ [page 092] akusalaṁ? Yaṁ saṅgho akusalacitto kammaṁ karoti apalokanakammaṁ ñattikammaṁ ñattidutiyakammaṁ ñatticatutthakammaṁ, idaṁ vuccati kiccādhikaraṇaṁ akusalaṁ.

Tattha katamaṁ kiccādhikaraṇaṁ avyākataṁ? Yaṁ saṅgho avyākatacitto kammaṁ karoti apalokanakammaṁ ñattikammaṁ ñattidutiyakammaṁ ñatticatutthakammaṁ, idaṁ vuccati kiccādhikaraṇaṁ avyākataṁ.

38. Vivādo vivādādhikaraṇaṁ, vivādo no adhikaraṇaṁ, adhikaraṇaṁ no vivādo, adhikaraṇañceva vivādo ca. Siyā vivādo vivādhikaraṇaṁ, siyā vivādo no adhikaraṇaṁ, siyā adhikaraṇaṁ no vivādo, siyā adhikaraṇañceva vivādo ca.

Tattha katamo vivādo vivādādhikaraṇaṁ? Idha bhikkhave bhikkhu
Vivadanti dhammoti vā adhammoti vā
Vinayenāti vā avinayoti vā bhāsitaṁ lapitaṁ tathāgatenāti vā abhāsitaṁ alapitaṁ tathāgatenāti vā, āciṇṇaṁ tathāgatenāti vā anāciṇṇaṁ tathāgatenāti vā paññattaṁ tathāgatenāti vā apaññattaṁ tathāgatenāti vā āpattīti vā anāpattīti vā lahukāpattīti vā garukāpattīti vā, sāvasesā āpattīti vā anavasesā āpattīti vā, duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṁ tattha bhaṇḍanaṁ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṁ ayaṁ vivādo vivādādhikaraṇaṁ.

[BJT Page 392]

Tattha katamo vivādo no adhikaraṇaṁ? Mātā pi puttena vivadati, putto pi mātarā vivadati, pitā pi puttena vivadati, putto pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginī pi bhātarā vivadati, sahāyo pi sahāyena vivadati. Ayaṁ vivādo no adhikaraṇaṁ.

Tattha katamaṁ adhikaraṇaṁ no vivādo? Anuvādādhikaraṇaṁ āpattādhikaraṇaṁ kiccādhikaraṇaṁ, idaṁ adhikaraṇaṁ no vivādo.

Tattha katamaṁ adhikaraṇañceva vivādo ca? Vivādādhikaraṇaṁ adhikaraṇañceva vivādo ca.
39. Anuvādo anāvādādhikaraṇaṁ, anuvādo no adhikaraṇaṁ, adhikaraṇaṁ no anuvādo, adhikaraṇañceva anuvādo ca, siyā anuvādo anuvādādhīkaraṇaṁ, siyā anuvādo no adhikaraṇaṁ, siyā adhikaraṇaṁ no anuvādo, siyā adhikaraṇañceva anuvādo ca.

Tattha katamo anuvādo anuvādādhikaraṇaṁ? Idha bhikkhave bhikkhū bhikkhuṁ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṁ, ayaṁ anuvādo anuvādādhikaraṇaṁ.

Tattha katamo anuvādo no adhikaraṇaṁ? Mātā pi puttaṁ anuvadati, putto pi mātaraṁ anuvadatī, pitā pi puttaṁ anuvadati, putto pi pitaraṁ anuvadati, bhātā pi bhātaraṁ anuvadati. Bhātā pi bhaginiṁ anuvadati, bhaginī pi bhātaraṁ anuvadati, sahāyo pi sahāyaṁ anuvadati, ayaṁ anuvādo no adhikaraṇaṁ.

Tattha katamaṁ adhikaraṇaṁ no anuvādo? Āpattādhikaraṇaṁ kiccādhikaraṇaṁ vivādādhikaraṇaṁ, idaṁ adhikaraṇaṁ no anuvādo.

Tattha katamo adhikaraṇañceva anuvādo ca? Anuvādādhikaraṇaṁ adhikaraṇañceva anuvādo ca.

[BJT Page 394]

40. Āpatti āpattādhikaraṇaṁ, āpatti no adhikaraṇaṁ, adhikaraṇaṁ no āpatti, adhikaraṇañce va āpatti ca, siyā āpatti āpattādhikaraṇaṁ, siyā āpatti no adhikaraṇaṁ, siyā adhikaraṇaṁ no āpatti, siyā adhikaraṇañceva āpatti ca.

Tattha [page 093] katamaṁ āpatti āpattādhikaraṇaṁ? Pañca pi āpattikkhandhā āpattādhikaraṇaṁ, sattapi āpattikkhandhā āpattādhikaraṇaṁ, ayaṁ āpatti āpattādhikaraṇaṁ.

Tattha katamaṁ āpatti no adhikaraṇaṁ? Sotāpatti samāpatti, ayaṁ āpatti no adhikaraṇaṁ.

Tattha katamaṁ adhikaraṇaṁ no āpatti? Kiccādhikaraṇaṁ vivādādhikaraṇaṁ anuvādādhikaraṇaṁ idaṁ adhikaraṇaṁ no āpatti.

Tattha katamaṁ adhikaraṇañceva āpatti ca? Āpattādhikaraṇaṁ adhikaraṇañceva āpatti ca.

41. Kiccaṁ kiccādhikaraṇaṁ, kiccaṁ no adhikaraṇaṁ, adhikaraṇaṁ no kiccaṁ, adhikaraṇañceva kiccañca siyā kiccaṁ kiccādhikaraṇaṁ, siyā kiccaṁ no adhikaraṇaṁ, siyā adhikaraṇaṁ no kiccaṁ, siyā adhikaraṇañceva kiccañca.

Tattha katamaṁ kiccaṁ kiccādhikaraṇaṁ? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṁ ñattikammaṁ ñattidutiyakammaṁ ñatticatutthakammaṁ, idaṁ kiccaṁ kiccādhikaraṇaṁ.

Tattha katamaṁ kiccaṁ no adhikaraṇaṁ? Ācariyakiccaṁ upajjhāyakiccaṁ samānupajjhāyakiccaṁ samānācarīyakiccaṁ idaṁ kiccaṁ no adhikaraṇaṁ.

Tattha katamaṁ adhikaraṇaṁ no kiccaṁ? Vivādādhikaraṇaṁ anuvādādhikaraṇaṁ āpattādhikaraṇaṁ, idaṁ adhikaraṇaṁ no kiccaṁ.

Tattha katamaṁ adhikaraṇañceva kiccañca? Kiccādhikaraṇaṁ adhikaraṇañceva kiccañca.

[BJT Page 396]

Adhikaraṇa vūpasamanaṁ

42. Vivādādhikaraṇaṁ katīhi samathehi sammati? Vivādādhikaraṇaṁ dvīhi samathehi sammati sammukhā vinayena ca yebhuyyasikāya ca.

Siyā vivādādhikaraṇaṁ ekaṁ samathaṁ anāgamma yebhuyyasikaṁ ekena samathena sammeyya sammukhāvinayenā?Ti. Siyāti'ssavacanīyaṁ. Yathākathaṁ viya? Idha bhikkhu vivadanti dhammo ti vā adhammo ti vā. Vinayo ti vā avinayo ti vā, bhāsitaṁ lapitaṁ tathāgatenāti vā, abhāsitaṁ alapitaṁ tathāgatenāti vā, āciṇṇaṁ tathāgatenāti vā, anāciṇṇaṁ tathāgatenāti vā, paññattaṁ tathāgatenāti vā, apaññattaṁ tathāgatenāti vā, āpattīti vā, anāpattīti vā, lahukāpattīti vā, garukāpattīti vā, sāvasesāpattīti vā, anavasesāpattīti vā, duṭṭhullāpattīti vā, aduṭṭhullāpattīti vā, te ce bhikkhave bhikkhu sakkonti taṁ adhikaraṇaṁ vūpasametuṁ, idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena.

43. Kiñca tattha sammukhāvinayasmiṁ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṁ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? [page 094] yena dhammena yena vinayena yena satthusāsanena taṁ adhikaraṇaṁ vūpasammati ayaṁ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, ubho attapaccatthikā sammukhībhūtā honti, ayaṁ tattha puggalasammukhatā.

[BJT Page 398]

Evaṁ vūpasantañce bhikkhave adhikaraṇaṁ kārako ukkoṭeti ukkoṭanakaṁ pācittiyaṁ. Chandadāyako khīyati khīyanakaṁ pācittiyaṁ.

Te ce bhikkhave bhikkhū na sakkonti taṁ adhikaraṇaṁ tasmiṁ āvāse vūpasametuṁ, tehi bhikkhave bhikkhūhi yasmiṁ āvāse bahutarā1 bhikkhū so āvāso gantabbo. Te ce bhikkhave bhikkhū taṁ āvāsaṁ gacchantā antarāmagge sakkonti taṁ adhikaraṇaṁ vūpasametuṁ idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ.
Kena vūpasantaṁ? Sammukhāvinayena. Kiñca tattha
Sammukhāvinayasmiṁ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

44. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṁ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṁ adhikaraṇaṁ. Vūpasammati, ayaṁ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṁ tattha puggalasammukhatā. Evaṁ vūpasantaṁ ce bhikkhave adhikaraṇaṁ kārako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ, chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.
Te ce bhikkhave bhikkhū taṁ āvāsaṁ gacchantā2 antarāmagge na sakkonti taṁ adhikaraṇaṁ vūpasametuṁ, tehi bhikkhave bhikkhūhi taṁ āvāsaṁ gantvā āvāsikā bhikkhū evamassu vacanīyā: idaṁ kho āvuso adhikaraṇaṁ evaṁ jātaṁ evaṁ samuppannaṁ, sādhāyasmanto idaṁ3 adhikaraṇaṁ vūpasamentu dhammena vinayena satthusāsanena, yathayidaṁ adhikaraṇaṁ suvūpasantaṁ assāti.

1. Samabahulā - machasaṁ.
2. Āgacchanatā - machasaṁ.
3. Imaṁ - machasaṁ.

[BJT Page 400]

Sace bhikkhave āvāsikā bhikkhū vuḍḍhatarā honti, āgantukā bhikkhū navakatarā, tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā: iṅgha tumhe āyasmanto muhuttaṁ ekamantaṁ hotha yāva mayaṁ mantemāti. Sace pana bhikkhave āvāsikā bhikkhū navakatarā honti āgantukā bhikkhū vuḍḍhatarā tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhū evamassu vacanīyā: tena hi tumhe āyasmanto muhuttaṁ idheva tāva hotha yāva mayaṁ mantemāti.

45. Sace pana bhikkhave āvāsikānaṁ bhikkhūnaṁ mantayamānānaṁ evaṁ hoti: na mayaṁ sakkoma imaṁ adhikaraṇaṁ vūpasametuṁ dhammena vinayena satthusāsanenāti, na taṁ adhikaraṇaṁ āvāsikehi bhikkhūhi sampaṭicchitabbaṁ.

Sace pana bhikkhave āvāsikānaṁ bhikkhūnaṁ mantayamānānaṁ evaṁ hoti: sakkoma mayaṁ imaṁ adhikaraṇaṁ vūpasametuṁ dhammena vinayena satthusāsanenāti, tehi bhikkhave āvāsikehi bhikkhūhi āgantukā bhikkhu evamassu vacanīyā ''sace tumhe āyasmanto [page 095] amhākaṁ idaṁ adhikaraṇaṁ yathājātaṁ yathāsamuppannaṁ ārocessatha, yathā ca mayaṁ imaṁ adhikaraṇaṁ vūpasamessāma dhammena vinayena satthusāsanena tathā suvūpasantaṁ bhavissati, evaṁ mayaṁ imaṁ adhikaraṇaṁ sampaṭicchissāma. No ce tumhe āyasmanto amhākaṁ imaṁ adhikaraṇaṁ yathājātaṁ yathāsamuppannaṁ ārocessatha, yathā ca mayaṁ imaṁ adhikaraṇaṁ vūpasamessāma dhammena vinayena satthusāsanena - tathā na suvūpasantaṁ bhavissati, na mayaṁ imaṁ adhikaraṇaṁ sampaṭicchissāmāti. Evaṁ supariggahitaṁ kho bhikkhave katvā āvāsikehi bhikkhūhi taṁ adhikaraṇaṁ sampaṭicchitabbaṁ.

46. Tehi bhikkhave āgantukehi bhikkhūhi āvāsikā bhikkhū evamassu vacanīyā: ''yathājātaṁ yathā samuppannañca mayaṁ imaṁ adhikaraṇaṁ āyasmantānaṁ ārocessāma. Sace āyasmantā sakkonti ettakena vā ettakena vā antarena imaṁ adhikaraṇaṁ vūpasametuṁ dhammena vinayena satthusāsanena tathā suvūpasantaṁ bhavissati. Evaṁ mayaṁ imaṁ adhikaraṇaṁ āyasmantānaṁ niyyādessāma. No ce āyasmantā sakkonti ettakena vā ettakenavā antarena imaṁ adhikaraṇaṁ vūpasametuṁ dhammena vinayena satthusāsanena. Tathā na suvūpasantaṁ bhavissati, na mayaṁ imaṁ adhikaraṇaṁ āyasmantānaṁ niyyādessāma. Mayameva imassa adhikaraṇassa sāmino bhavissāmāti.

[BJT Page 402]

Evaṁ supariggahitaṁ kho bhikkhave katvā āgantukehi bhikkhūhi taṁ adhikaraṇaṁ āvāsikānaṁ bhikkhūnaṁ niyyādetabbaṁ. Te ce bhikkhave bhikkhū sakkonti taṁ adhikaraṇaṁ vūpasametuṁ, idaṁ vuccati bhikkhave adhikaraṇaṁ suvūpasantaṁ'.

Kena vūpasantaṁ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṁ?
Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṁ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṁ adhikaraṇaṁ. Vūpasammati, ayaṁ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṁ tattha puggalasammukhatā. Evaṁ vūpasantaṁ ce bhikkhave adhikaraṇaṁ kārako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ, chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

Ubbāhikāya vūpasamanaṁ

47. Tehi ce bhikkhave tasmiṁ adhikaraṇe vinicchiyamāne anaggāni1 ceva bhassāni jāyanti na cetassa2 bhāsitassa attho viññāyati. Anujānāmi bhikkhave evarūpaṁ adhikaraṇaṁ ubbāhikāya vūpasametuṁ.

Dasahaṅgehi samannāgato bhikkhu ubbāhikāya sammannitabbo: sīlavā hoti pātimokkhasaṁvarasaṁvuto viharati ācāragocara sampanno aṇumattesu vajjesu bhayadassāvī samādāya sikkhati sikkha padesu. Bahussuto hoti sutadharo sutasanticayo, ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti. Tathārūpāssa dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Ubhayāni kho panassa pātimokkhāni vitthārena svāgatāti honti sucibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso. [page 096] vinaye kho pana ṭhito4 hoti asaṁhīro paṭibalo hoti ubho attapaccatthike aññāpetuṁ nijjhāpetuṁ pekkhetuṁ pasīdituṁ5 pasādetuṁ adhikaraṇa samuppāda vūpasamakusalo hoti adhikaraṇaṁ jānāti. Adhikaraṇasamudayaṁ jānāti. Adhikaraṇanirodhaṁ jānāti. Adhikaraṇanirodhagāminīpaṭipadaṁ jānāti. Anujānāmi bhikkhave imehi dasahaṅgehi samannāgataṁ bhikkhuṁ ubbāhikāya sammannituṁ.

1. Anattāni - machasaṁ.
2. Nacekassa - machasaṁ.
3. Dhātā - machasaṁ.
4. Cheko - machasaṁ.
5. Passītuṁ - ci - machasaṁ.

[BJT Page 404]

Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Amhākaṁ imasmiṁ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati. Yadi saṅghassa jattakallaṁ saṅgho itthannāmañca itthannāmañca bhikkhuṁ sammanneyya ubbāhikāya imaṁ adhikaraṇaṁ vūpasametuṁ esā ñatti.

Suṇātu me bhante saṅgho amhākaṁ imasmiṁ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cetassa bhāsitassa attho viññāyati. Saṅgho itthannāmañca itthannāmañca bhikkhuṁ sammannati ubbāhikāya imaṁ adhikaraṇaṁ vūpasametuṁ. Yassāyasmato khamati itthannāmassa ca itthannāmassa ca bhikkhuno sammuti ubbāhikāya imaṁ adhikaraṇaṁ vūpasametuṁ so tuṇhassa yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo ca itthannāmo ca bhikkhu ubbāhikāya imaṁ adhikaraṇaṁ vūpasametuṁ. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmiti.

Te ce bhikkhave bhikkhu sakkonti taṁ adhikaraṇaṁ ubbāhikāya vūpasametuṁ. Idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena. Kiñca tattha sammukhā vinayasmiṁ? Saṅghasammukhatā1 dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṁ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṁ adhikaraṇaṁ. Vūpasammati, ayaṁ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṁ tattha puggalasammukhatā. Evaṁ vūpasantaṁ ce bhikkhave adhikaraṇaṁ kārako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ, chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

Tehi ce bhikkhave bhikkhuhi tasmiṁ adhikaraṇe vinicchiyamāne tatrāssa bhikkhu dhammakathiko, tassa neva suttaṁ āgataṁ hoti no suttavibhaṅgo. So atthaṁ asallakkhento vyañjanacchāyāya atthaṁ paṭibāhati. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā:
1. Saṅghasammukhatā - ūna. Ma. Naṁ.

[BJT Page 406]

Suṇantu me āyasmantā. Ayaṁ itthannāmo bhikkhu dhammakathiko. Imassa neva suttaṁ āgataṁ hoti. No suttavibhaṅgo. So atthaṁ asallakkhento vyañjanacchāyāya atthaṁ paṭibāhati. Yadāyasmantānaṁ pattakallaṁ itthannāmaṁ [page 097] bhikkhuṁ vuṭṭhāpetvā avasesā imaṁ adhikaraṇaṁ vūpasameyyāmāti.
Te ce bhikkhave bhikkhu taṁ bhikkhuṁ vuṭṭhāpetvā sakkonti taṁ adhikaraṇaṁ vūpasametuṁ - idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ kena vūpasantaṁ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṁ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti,
Chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṁ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṁ adhikaraṇaṁ. Vūpasammati, ayaṁ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṁ tattha puggalasammukhatā. Evaṁ vūpasantaṁ ce bhikkhave adhikaraṇaṁ kārako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ, chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

Tehi ce bhikkhave tasmiṁ adhikaraṇe vinicchiyamāne tatrāssa bhikkhu dhammakathiko. Tassa suttaṁ hi kho āgataṁ hoti no suttavibhaṅgo. So atthaṁ asallakkhento vyañjanacchāyāya atthaṁ paṭibāhati. Vyattena bhikkhunā paṭibalena te bhikkhu ñāpetabbā: 1
Suṇantu me āyasmantā. Ayaṁ itthannāmo bhikkhu dhammakathiko. Imassa suttaṁ hi kho āgataṁ hoti. No suttavibhaṅgo.
So atthaṁ asallakkhento vyañjanacchāyāya
Atthaṁ paṭibāhati. Yadāyasmantānaṁ pattakallaṁ itthannāmaṁ bhikkhuṁ vuṭṭhāpetvā avasesā imaṁ adhikaraṇaṁ vūpasameyyāmāti.

Te ce bhikkhave bhikkhu taṁ bhikkhuṁ vuṭṭhāpetvā sakkonti taṁ adhikaraṇaṁ vūpasametuṁ idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena. Kiñca tattha sammukhāvinayasmiṁ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhū kammappattā te āgatā honti, chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti, ayaṁ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṁ adhikaraṇaṁ. Vūpasammati, ayaṁ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati, yena ca vivadati, uho attapaccatthikā sammukhībhūtā honti, ayaṁ tattha puggalasammukhatā. Evaṁ vūpasantaṁ ce bhikkhave adhikaraṇaṁ kārako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ, chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

1. Ñāpetabbo - vi.

[BJT Page 408]

Yebhuyyasikā vinayaṁ

48. Te ce bhikkhave bhikkhu na sakkonti taṁ adhikaraṇaṁ ubbāhikāya vūpasametuṁ, tehi bhikkhave bhikkhūhi taṁ adhikaraṇaṁ saṅghassa niyyādetabbaṁ: na mayaṁ bhante imaṁ adhikaraṇaṁ ubbāhikāya vūpasametuṁ. Saṅgho imaṁ adhikaraṇaṁ vūpasametūti anujānāmi bhikkhave evarūpaṁ adhikaraṇaṁ yebhuyyasikāya vūpasametuṁ.

Pañcahaṅgehi samannāgato bhikkhu salākagāhāpako1 sammannitabbo. Yo na chandāgatiṁ gaccheyya, na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, na bhayā gatiṁ gaccheyya, gahitāgahitañca jāneyya anujānāmi bhikkhave imehi pañcahaṅgehi samannāgataṁ bhikkhuṁ salākagāhāpakaṁ sammannituṁ.
Evaṁ ca pana bhikkhave sammannitabbo - paṭhamaṁ bhikkhu yācitabbo. Yācitvā byattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

''Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ, saṅgho itthannāmaṁ bhikkhuṁ salākaggāhāpakaṁ sammanneyya. Esā ñatti.

Suṇātu me saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ salākagāhāpakaṁ sammanti. Yassā yasmato khamati itthannāmassa khamati itthannāmassa bhikkhuno salākagāhāpakaṁ sammati. So tuṇhassa yassa nakkhamati. So bhāseyya. Sammato saṅghena itthannāmo bhikkhu salākagāhāpako. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Tena salākagāhāpakena bhikkhunā salākā gāhetabbā. Yathā bahutarā bhikkhu dhammavādino vadenti tathā taṁ adhikaraṇaṁ vūpasametabbaṁ. Idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasannaṁ. Kena vūpasannaṁ? Sammukhāvinayena ca yebhuyyasikāya ca. Kiñca tattha sammukhā vinayasmiṁ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhu kammappattā te āgatā honti. Chandārahānaṁ chando āhaṭo hoti, sammukhībhūtā na paṭikkosanti. Ayaṁ tattha saṅghasammukhatā.

1. Salākagagāhāpako - na. Ma.

[BJT Page 410]

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṁ adhikaraṇaṁ vūpasammati, ayaṁ tattha dhammasammukhatā vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca vivadati yena ca vivadati ubho attapaccatthikā sammukhībhūtā honti, ayaṁ tattha puggalasammukhatā.

Kā ca tattha yebhuyyasikā? Yā yebhuyyasikā kammassa kiriyā karaṇaṁ upagamanaṁ ajjhupagamanaṁ adhivāsanā appaṭikkosanā - ayaṁ tattha yebhuyyasikā.

Evaṁ vūpasantañce bhikkhave adhikaraṇaṁ kārako ukkoṭeti ukkoṭanakaṁ pācittiyaṁ. Chandadāyako khīyati, khiyanakaṁ pācittiyanti.

Tividha salākagāho

49. [page 098] tena kho pana samayena sāvatthiyā evaṁ jātaṁ evaṁ samuppannaṁ adhikaraṇaṁ hoti. Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇa vūpasamanena. Assosuṁ kho amukasmiṁ kira āvāse sambahulā therā viharanti bahussutā āgatāgamā dhammadharā vinayadharā mātikādharā paṇḍitā vyattā medhāvino lajjino kukkuccakā sikkhākāmā. Te ce therā imaṁ adhikaraṇaṁ vūpasameyyuṁ dhammena vinayena satthusāsanena, evamidaṁ adhikaraṇaṁ suvūpasantaṁ assāti. Atha kho te bhikkhu taṁ āvāsaṁ gantvā te there etadavocuṁ: idaṁ bhante adhikaraṇaṁ evaṁ jātaṁ evaṁ samuppannaṁ: sādhu bhante therā imaṁ adhikaraṇaṁ vūpasamentu dhammena vinayena satthusāsanena yathayidaṁ adhikaraṇaṁ suvūpasantaṁ assāti.

50. Atha kho te therā yathā sāvatthiyā saṅghena adhikaraṇaṁ vūpasamitaṁ, yathā suvūpasantaṁ, tathā taṁ adhikaraṇaṁ vūpasamesuṁ.

[BJT Page 412]

Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇa vūpasamanena, asantuṭṭhā sambahulānaṁ therānaṁ adhikaraṇavūpasamanena. Assosuṁ kho asukasmiṁ kira āvāse tayo therā viharanti bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.
Dve therā viharanti bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo.
Eko thero viharati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajjī kukkuccako sikkhākāmo. So ce thero imaṁ adhikaraṇaṁ vūpasameyya dhammena vinayena satthusāsanena, evamidaṁ adhikaraṇaṁ suvūpasantaṁ assāti.

51. Atha kho te bhikkhu taṁ āvāsaṁ gantvā taṁ therā etadavocuṁ: idaṁ bhante adhikaraṇaṁ evaṁ jātaṁ evaṁ samuppannaṁ, sādhu bhante thero imaṁ adhikaraṇaṁ vūpasametuṁ dhammena vinayena satthusāsanena, yathayidaṁ adhikaraṇaṁ suvūpasantaṁ assāti.

Atha kho so thero yathā sāvatthiyā saṅghena adhikaraṇaṁ vūpasamitaṁ, yathā sambahulehi therehi adhikaraṇaṁ vūpasamitaṁ, yathā tīhi therehi adhikaraṇaṁ vūpasamitaṁ, yathā dvīhi therehi adhikaraṇaṁ vūpasamitaṁ, yathā suvūpasantaṁ, tathā taṁ adhikaraṇaṁ vūpasamesi.

52. Atha kho te bhikkhu asantuṭṭhā sāvatthiyā saṅghassa adhikaraṇavūpasamanena asantuṭṭhā sambahulānaṁ therānaṁ adhikaraṇavūpasamanena, asantuṭṭhā tiṇṇaṁ therānaṁ adhikaraṇavūpasamanena, asantuṭṭhādvinnaṁ therānaṁ adhikaraṇavūpasamanena, asantuṭṭhā ekassa therassa adhikaraṇavūpasamanena, yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavato etamatthaṁ ārocesuṁ. Bhagavā etadavoca:

Nihatametaṁ bhikkhave adhikaraṇaṁ santaṁ vūpasantaṁ suvūpasantaṁ. Anujānāmi bhikkhave tesaṁ bhikkhūnaṁ saññattiyā tayo salākagāhe guḷhakaṁ sakaṇṇajappakaṁ vivaṭakanti.

[BJT Page 414]

Kathañca bhikkhave gūḷhako salākagāho hoti? Tena salākagāhāpakena [page 099] bhikkhunā salākāyo vaṇṇāvaṇṇāyo katvā ekameko bhikkhu upasaṅkamitvā evamassa vacanīyo: ayaṁ evaṁvādissa salākā, ayaṁ evaṁvādissa salākā, yaṁ icchasi taṁ gaṇhāhīti. Gahite vattabbo: mā ca kassaci dassehīti. Sace jānāti adhammavādī bahutarāti, duggahoti paccukkaḍḍhitabbaṁ. Sace jānāti dhammāvādī bahutarāti suggahoti sāvetabbaṁ evaṁ kho bhikkhave gūḷhako salākagāho hoti.

Kathañca bhikkhave sakaṇṇajappako salākagāho hoti? Tena salākagāhapakena bhikkhunā ekamekassa bhikkhuno upakaṇṇake ārocetabbaṁ. Ayaṁ evaṁvādissa salākā, yaṁ icchasi taṁ gaṇhāhīti. Gahite vattabbo: mā ca kassaci ārocehīti. Sace jānāti adhammavādī bahutarāti duggahoti paccukkaḍḍhitabbaṁ sace jānāti dhammavādī bahutarā'ti suggahoti sāvetabbaṁ. Evaṁ kho bhikkhave sakaṇṇajappako salākagāho hoti.

Kathañca bhikkhave vivaṭako sagākagāho hoti? Sace jānāti dhammavādī bahutarāti vissaṭṭhe neva vivaṭena gāhetabbo. Evaṁ kho bhikkhave vivaṭako salākagāho hoti.

Ime kho bhikkhave tayo salākagāhāti.

Sativinayo

53. Anuvādādhikaraṇaṁ katīhi samathehi sammati? Anuvādādhikaraṇaṁ catūhi samathehi sammati sammukhāvinayena ca sativinayena ca amūḷhavinayena ca tassapāpiyyasikāya ca.

Siyā anuvādādhikaraṇaṁ dve samathe anāgamma amūḷhavinayañca tassapāpiyyasikañca dvīhi samathehi sammeyya sammukhāvinayena ca sativinayena cāti? Siyātissa vacanīyaṁ. Yathā kathaṁ viya? Idha bhikkhu bhikkhuṁ amūlikāya sīlavipattiyā anuddhaṁsenti, tassa kho taṁ bhikkhave bhikkhuno sativepullappattassa sativinayo dātabbo.

[BJT Page 416]

Evaṁ ca pana bhikkhave dātababbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: maṁ bhante bhikkhu amūlikāya sīlavipattiyā anuddhaṁsenti. Sohaṁ bhante sativepullappatto saṅghaṁ sativinayaṁ yācāmīti. Dutiyampi yācitabbo, tatiyampi yācitabbo.

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Bhikkhu itthannāmaṁ bhikkhuṁ amūlikāya sīlavipattiyā anuddhaṁsenti. So sativepullappatto saṅghaṁ sativinayaṁ yācati. [page 100] yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno sativepullappattassa sativinayaṁ dadeyya esā ñatti.

Suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaṁ bhikkhuṁ amūlikāya sīlavipattiyā anuddhaṁsenti. So sativepullappatto saṅghaṁ sativinayaṁ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dutiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaṁ bhikkhuṁ amūlikāya sīlavipattiyā anuddhaṁsenti. So sativepullappatto saṅghaṁ sativinayaṁ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Tatiyampi etamatthaṁ vadāmi: suṇātu me bhante saṅgho. Bhikkhu
Itthannāmaṁ bhikkhuṁ amūlikāya sīlavipattiyā anuddhaṁsenti. So sativepullappatto saṅghaṁ sativinayaṁ yācati. Saṅgho itthannāmassa bhikkhuno
Sativepullappattassa sativinayaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sativepullappattassa sativinayassa dānaṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dinno saṅghena itthannāmassa bhikkhuno sativepullappattassa sativinayo. Khamati saṅghassa tasmā tuṇhī, evametaṁ dhārayāmīti.

Idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena ca sativinayena ca. Kiñcaka tattha sammukhāvinayasmiṁ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha puggalasammukhatā. Kiñca tattha sativinayasmiṁ? Yā sativinayassa kammassa kiriyā karaṇaṁ upagamanaṁ ajjhupagamanaṁ adhivāsanā apaṭikkosanā idaṁ tattha sativinayasmiṁ. Evaṁ vūpasantañce bhikkhave adhikaraṇaṁ kārako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ. Chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

[BJT Page 418]

Amūḷhavinayo

54. Siyā anuvādādhikaraṇaṁ dve samathe anāgamma sativinayañca tassapāpiyyasikañca, dvīhi samathehi sammeyya sammukhāvinayena ca amūḷhavinayenacāti? Siyātissa vacanīyaṁ. Yathā kathaṁ viya? Idha bhikkhu ummattako hoti cittavipariyāsakato. Tena ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikkantaṁ. Taṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So evaṁ vadeti: ''ahaṁ kho āvuso ummattako ahosiṁ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. '' Evampinaṁ vuccamānā codenteva 'saratāyasmā evarūpiṁ āpattiṁ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti.

[BJT Page 420]

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikkantaṁ. Taṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So evaṁ vadeti: ''ahaṁ kho āvuso ummattako ahosiṁ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. '' Evampinaṁ vuccamānā codenteva 'saratāyasmā evarūpiṁ āpattiṁ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So amūḷho saṅghaṁ
Amūḷhavinayaṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikkantaṁ. Taṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So evaṁ vadeti: ''ahaṁ kho āvuso ummattako ahosiṁ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. '' Evampinaṁ vuccamānā codenteva 'saratāyasmā evarūpiṁ āpattiṁ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So amūḷho saṅghaṁ
Amūḷhavinayaṁ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikkantaṁ. Taṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So evaṁ vadeti: ''ahaṁ kho āvuso ummattako ahosiṁ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. '' Evampinaṁ vuccamānā codenteva 'saratāyasmā evarūpiṁ āpattiṁ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So amūḷho saṅghaṁ
Amūḷhavinayaṁ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho. Ayaṁ
Itthannāmo bhikkhu ummattako ahosi cittavipariyāsakato. Tena ummattakena
Cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikkantaṁ. Taṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So evaṁ vadeti: ''ahaṁ kho āvuso ummattako ahosiṁ citta vipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. '' Evampinaṁ vuccamānā codenteva 'saratāyasmā evarūpiṁ āpattiṁ āpajjitāti' tassa kho bhikkhave bhikkhuno amūḷhahassa amūḷhavinayo dātabbo.

Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Dutiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhantaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Sohaṁ bhante amūḷho saṅghaṁ amūḷhavinayaṁ yācāmīti. Tatiyampi yācitabbo:
Evañca pana bhikkhave dātabbo: tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: 'ahaṁ bhante ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Maṁ bhikkhu ummattakena cittavipariyāsakatena ajjhāciṇṇena āpattiyā codenti. Saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. Tyāhaṁ evaṁ vadāmi: ahaṁ kho āvuso ummattako ahosiṁ cittavipariyāsakato. Tena me ummattakena cittavipariyāsakatena bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikkantaṁ. Nāhattaṁ sarāmi. Mūḷhena me etaṁ katanti. Evampi maṁ vuccamānā codenteva: saratāyasmā evarūpiṁ āpattiṁ āpajjitāti. So amūḷho saṅghaṁ
Amūḷhavinayaṁ yācati. Saṅgho itthannāmassa bhikkhuno amūḷhassa amūḷhavinayaṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno amūḷhassa amūḷhavinayassa dānaṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa bhikkhuno amūḷhassa amūḷhavinayo. Khamati saṅghassa tasmā tuṇhī evametaṁ dhārayāmīti.

Idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena ca amūḷhavinayena ca. Kiñca tattha sammukhāvinayasmiṁ? Saṅghasammukhatā dhammasammukhatā viniyasammukhatā puggalasammukhatā. Kiñca tattha amūḷhavinayasmiṁ? [page 101] yā amūḷhavinayassa kammassa kiriyā karaṇaṁ upagamanaṁ ajjhupagamanaṁ adhivāsanā apaṭikkosanā, idaṁ tattha amūḷhavinayasmiṁ, evaṁ vūpasantañce bhikkhave adhikaraṇaṁ kārako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

[BJT Page 422]

Tassapāpiyyasikā

55. Siyā anuvādādhikaraṇaṁ dve samathe anāgamma sativinayañca amūḷhavinayañca dvīhi samathehi sammeyya sammukhāvinayena ca tassa pāpiyyasikāya cāti? Siyātissa vacanīyaṁ.

Yathā kathaṁ viya? Idha bhikkhu bhikkhuṁ saṅghamajjhe garukāya āpattiyā codeti, saratāyasmā evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti.

So evaṁ vadeti: na kho ahaṁ āvuso sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vāti.

Tamenaṁ so nibbaṭhentaṁ ativeṭheti. 'Iṅghāyasmā sādhukameva jānāhi, yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vāti.

So evaṁ vadeti: na kho ahaṁ āvuso sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā. Sarāmi ca kho ahaṁ āvuso evarūpiṁ appamattikaṁ āpattiṁ āpajjitāti.

Tamenaṁ so nibbeṭhentaṁ ativeṭheti: 'iṅghāyasmā sādhukameva jānāhi: yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā'ti.

So evaṁ vadeti: 'imaṁ hi nāmāhaṁ āvuso appamattikaṁ āpattiṁ āpajjitvā apuṭṭho paṭijānissāmi. Kimpanāhaṁ evarūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho na paṭijānissāmī'ti.

So evaṁ vadeti: imaṁ hi nāma tvaṁ āvuso appamattikaṁ āpattiṁ āpajjitvā apuṭṭho paṭijānissasī. Kimpana tvaṁ evarūpiṁ garukaṁ āpattiṁ āpajjitvā pārājikaṁ vā pārājikasāmantaṁ vā puṭṭho na paṭijānissasi? Iṅghāyasmā sādhukameva jānāhi. Yadi sarasi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vāti.
[BJT Page 424]

So evaṁ vadeti sarāmi kho ahaṁ āvuso evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vā davā me etaṁ vuttaṁ, ravā me etaṁ vuttaṁ. Nāhantaṁ sarāmi evarūpiṁ garukaṁ āpattiṁ āpajjitā pārājikaṁ vā pārājikasāmantaṁ vāti.

56. Tassa kho taṁ bhikkhave bhikkhuno tassapāpiyyasikā kammaṁ kātabbaṁ. Evañca pana bhikkhave kātabbaṁ. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho ayaṁ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṁ paṭicarati, sampajānamusā bhāsati, yadi saṅghassa pattakallaṁ, saṅgho itthannāmassa bhikkhuno tassapāpiyyasikā kammaṁ kareyya. Esā ñatti.

Suṇātu me bhante saṅgho ayaṁ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṁ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaṁ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Dutiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho ayaṁ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṁ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaṁ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Tatiyampi etamatthaṁ vadāmi:
Suṇātu me bhante saṅgho ayaṁ itthannāmo bhikkhu saṅghamajjhe garukāya āpattiyā anuyuñjiyamāno avajānitvā paṭijānāti, paṭijānitvā avajānāti, aññenaññaṁ paṭicarati, sampajānamusā bhāsati, saṅgho itthannāmassa
Bhikkhuno tassapāpiyyasikā kammaṁ karoti. Yassāyasmato khamati itthannāmassa bhikkhuno tassapāpiyyasikākammassa karaṇaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya. Kataṁ saṅghena itthannāmassa bhikkhuno tassapāpiyyasikākammaṁ. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī''ti.

Idaṁ vuccati bhikkhave adhikaraṇaṁ [page 102] vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena ca tassapāpiyyasikāya ca. Kiñca tattha sammukhāvinayasmiṁ? Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha puggalasammukhatā.
Kāca tattha tassapāpiyyasikāya? Yā tassapāpiyyasikāya kammassa
Kiriyā karaṇaṁ upagamanaṁ ajjhupagamanaṁ adhivāsanā apaṭikkosanā, ayaṁ tattha tassapāpiyyasikāya, evaṁ vūpasantañce bhikkhave adhikaraṇaṁ kārako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

[BJT Page 426]

Paṭiññātakaraṇaṁ

57. Āpattādhikaraṇaṁ katīhi samathehi sammati? Āpattādhikaraṇaṁ tīhi samathehi sammati sammukhāvinayena ca paṭiññātakaraṇena ca tiṇavatthārakena ca.

Siyā āpattādhikāraṇaṁ ekaṁ samathaṁ anāgamma tiṇavatthārakaṁ dvīhi samathehi sammeyya sammukhā vinayena ca paṭiññātakaraṇena cāti? Siyā'tissa vacanīyaṁ. Yathākathaṁ viya? Idha bhikkhu lahukaṁ āpattiṁ āpanno hoti. Tena bhikkhave bhikkhunā ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo: ahaṁ āvuso itthannāmaṁ āpattiṁ āpanno. Taṁ paṭidesemī'ti. Tena vattabbo: 'passasī?Ti. 'Āma passāmī'ti. 'Āyatiṁ saṁvareyyāsī'ti.

Idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṁ? Dhammasammukhatā vinayasammukhatā puggalasammukhatā.

Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiṁ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaṁ upagamanaṁ ajjhupagamanaṁ adhivāsanā apaṭikkosanā, idaṁ tattha paṭiññātakaraṇasmiṁ, evaṁ vūpasannaṁ ce bhikkhave adhikaraṇaṁ paṭiggāhako
Ukkoṭeti ukkoṭanakaṁ pācittiyaṁ.

58. Evaṁ ce taṁ labhetha iccetaṁ kusalaṁ. No ce labhetha tena bhikkhave bhikkhunā sambahule bhikkhu upasaṅkamitvā ekaṁsaṁ uttarā saṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassu vacanīyā: 'ahaṁ bhante itthannāmaṁ āpattiṁ āpanno, taṁ paṭidesemī'ti. Vyattena bhikkhunā [page 103] paṭibalena te bhikkhu ñāpetabbā: 'suṇantu me āyasmantā. Ayaṁ itthannāmo bhikkhu āpattiṁ sarati. Vivarati. Uttānīkaroti deseti. Yadāyasmantānaṁ pattakallaṁ ahaṁ itthannāmassa bhikkhuno āpattiṁ patigaṇheyyanti. ''

[BJT Page 428]

Tena vattabbo 'passasī?'Ti. 'Āma passāmī'ti. 'Āyatiṁ saṁvareyyāsī'ti.

Idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṁ? Dhammasammukhatā viniyasammukhatā puggalasammukhatā.

Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiṁ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaṁ upagamanaṁ ajjhupagamanaṁ adhivāsanā apaṭikkosanā, idaṁ tattha paṭiññātakaraṇasmiṁ, evaṁ vūpasantañce bhikkhave adhikaraṇaṁ paṭiggāhako ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ.

59. Evañce taṁ labhetha iccetaṁ kusalaṁ no ce labhetha, tena bhikkhave bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo: ''ahaṁ bhante itthannāmaṁ āpattiṁ āpanno, taṁ paṭidesemī''ti. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo ''suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu āpattiṁ sarati vivarati uttānī karoti deseti. Yadi saṅghassa pattakallaṁ ahaṁ itthannāmassa bhikkhuno āpattiṁ patigaṇheyyanti. Tena vattabbo 'passasī?'Ti. 'Āma passāmī'ti. 'Āyatiṁ saṁvareyyāsī'ti.

Idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena ca paṭiññātakaraṇena ca. Kiñca tattha sammukhāvinayasmiṁ? Saṅghasammukhatā dhammasammukhatā viniyasammukhatā puggalasammukhatā.
Kā ca tattha saṅghasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha saṅghasammukhatā.
Kā ca tattha dhammasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha dhammasammukhatā.
Kā ca tattha vinayasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha vinayasammukhatā.
Kā ca tattha puggalasammukhatā? Yo ca anuvadati, yañca anuvadati, ubho attapaccatthikā sammukhībhūtā honti. Ayaṁ tattha puggalasammukhatā.
Kiñca tattha paṭiññātakaraṇasmiṁ? Yā paṭiññātakaraṇassa kammassa
Kiriyā karaṇaṁ upagamanaṁ ajjhupagamanaṁ adhivāsanā apaṭikkosanā, idaṁ tattha paṭiññātakaraṇasmiṁ, evaṁ vūpasantañca bhikkhave adhikaraṇaṁ paṭiggāhako
Ukkoṭeti, ukkoṭanakaṁ pācittiyaṁ. Chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

[BJT Page 430]

Tiṇavatthārakaṁ

60. Siyā āpattādhikaraṇaṁ ekaṁ samathaṁ anāgamma paṭiññātakaraṇaṁ dvīhi samathehi sammeyya sammukhāvinayena ca tiṇavatthārakena cāti? Sikātissa vacanīyaṁ. Yathākathaṁ viya? Idha bhikkhūnaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ hoti bhāsitaparikkantaṁ. Tatra ce bhikkhūnaṁ evaṁ hoti 'amhākaṁ kho bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma, siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyyā'ti. Anujānāmi bhikkhave evarūpaṁ adhikaraṇaṁ tiṇavatthārakena vūpasametuṁ.

Evañca pana bhikkhave vūpasametabbaṁ: sabbeheva ekajjhaṁ sannipatitabbaṁ. Sannipatitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: ''suṇātu me bhante saṅgho. Amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññāmaññaṁ kāressāma. Siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ. Saṅgho imaṁ adhikaraṇaṁ tiṇavatthārakena vūpasameyya ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttanti.

Ekato pakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo: ''suṇantu me āyasmantā
Amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma. Siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadā yasmantānaṁ pattakallaṁ ahaṁ yā ceva āyasmantānaṁ āpatti, yā ca attano āpatti āyasmantānañceva atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttanti.

Athāparesaṁ ekato
Pakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭibalena sako pakkho ñāpetabbo:
''Suṇantu me bhante saṅgho amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma. Siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ ahaṁ yā ceva imesaṁ āyasmantānaṁ āpatti, yā ca attano āpatti imesañceva āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ''ti.

1. Athāparesaṁ - vi - na. Machasaṁ. Adhikaṁ

[BJT Page 432]

Ekato pakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho
Amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma. Siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ ahaṁ yā ceva āyasmantānaṁ āpatti, yā ca attano āpatti imesañceva āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ. Esā ñatti.

Suṇātu me bhante saṅgho
Amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma. Siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ ahaṁ yā ceva āyasmantānaṁ āpatti, yā ca attano āpatti imesañceva āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena desemi ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ. Yassāyasmato khamati amhākaṁ imāsaṁ āpattīnaṁ saṅghamajjhe tiṇavatthārakena desanā ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ, so tuṇhassa yassa nakkhamati so bhāseyya.

Desitā amhākaṁ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ. Khamati saṅghassa tasmā tuṇhī. Evemetaṁ dhārayāmīti.

Athāparesaṁ ekato pakkhikānaṁ bhikkhūnaṁ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho
Amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma. Siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ ahaṁ yā ceva āyasmantānaṁ āpatti, yā ca attano āpatti imesañceva āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ. Esā ñatti.

[BJT Page 434]

Suṇātu me bhante saṅgho
Amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma. Siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ ahaṁ yā ceva āyasmantānaṁ āpatti, yā ca attano āpatti imesañceva āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ. Esā ñatti.

Suṇātu me bhante saṅgho
Amhākaṁ bhaṇḍanajātānaṁ kalahajātānaṁ vivādāpannānaṁ viharataṁ bahuṁ assāmaṇakaṁ ajjhāciṇṇaṁ bhāsitaparikantaṁ. Sace mayaṁ imāhi āpattīhi aññamaññaṁ kāressāma. Siyāpi taṁ adhikaraṇaṁ kakkhaḷattāya vāḷattāya bhedāya saṁvatteyya. Yadi saṅghassa pattakallaṁ ahaṁ yā ceva āyasmantānaṁ āpatti, yā ca attano āpatti imesañceva āyasmantānaṁ atthāya attano ca atthāya saṅghamajjhe tiṇavatthārakena deseyyaṁ ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ. Yassāyasmato khamati so tuṇhassa yassa nakkhamati so bhāseyya.
Desitā amhākaṁ imā āpattiyo saṅghamajjhe tiṇavatthārakena ṭhapetvā thullavajjaṁ, ṭhapetvā gihīpaṭisaṁyuttaṁ. Khamati saṅghassa tasmā tuṇhī. Evemetaṁ dhārayāmīti.

61. Idaṁ vuccati bhikkhave adhikaraṇaṁ vūpasantaṁ. Kena vūpasantaṁ? Sammukhāvinayena ca tiṇavatthārakena ca. Kiñca tattha sammukhāvinayasmiṁ?

Saṅghasammukhatā dhammasammukhatā vinayasammukhatā puggalasammukhatā. Kā ca tattha saṅghasammukhatā? Yāvatikā bhikkhukammappattā te āgatā honti chandārahānaṁ chando āhaṭo hoti. Sammukhībhūtā na paṭikkosanti. Ayaṁ tattha saṅghasammukhatā.

Kā ca tattha dhammasammukhatā vinayasammukhatā? Yena dhammena yena vinayena yena satthusāsanena taṁ adhikaraṇaṁ vūpasammati, ayaṁ tattha dhammasammukhatā [page 104] vinayasammukhatā.

Kā ca tattha puggalasammukhatā? Yo ca deseti, yassa ca deseti, ubho sammukhībhūtā honti, ayaṁ tattha puggalasammukhatā.

Kiñca tattha tiṇavatthārakasmiṁ? Yā tiṇavatthārakassa kammassa kiriyā karaṇaṁ upagamanaṁ ajjhupagamanaṁ adhivāsanaṁ apaṭikkosanaṁ idaṁ tattha tiṇavatthārakasmiṁ.

Evaṁ vūpasantaṁ ca bhikkhave adhikaraṇaṁ paṭiggāhako ukkoṭeti ukkoṭanakaṁ pācittiyaṁ. Chandadāyako khīyati, khīyanakaṁ pācittiyaṁ.

Kiccādhikaraṇaṁ katīhi samathehi sammati? Kiccādhikaraṇaṁ ekena samathena sammati sammukhāvinayenāti.

Samathakkhandhako niṭṭhito catuttho.

[BJT Vol V-4-2] [\z Vin /] [\w IVb /]
[BJT Page 002]
[PTS Vol V - 2] [\z Vin /] [\f II /]
Vinayapiṭake
Cūllavaggapāḷi
(Dutiyo bhāgo)

Namo tassa bhagavato arahato sammā sambuddhassa.

5
Khuddakavatthukkhandhako

Khuddakavatthūni.

1. [page 105] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsentī ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipācenti, kathaṁ hi nāma samaṇā sakyaputtiyā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti, ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmapoddavāti?1 Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhūsaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: saccaṁ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṁ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

" Na bhikkhave nahāyamānena bhikkhūnā rukkhe kāyo ugghaṁsetabbo. Yo ugghaṁseyya āpatti dukkaṭassāti."

1. Gāmupaddavā gāmapodadavā ti pi pāṭhā dissanti.

[BJT Page 004]
2. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā thamhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipācenti: 'kathaṁ hi nāma samaṇā sakyaputtiyā nahāyamānā thamhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi, seyyathāpi mallamuṭṭhikā gāmapoddavā'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. 'Saccaṁ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā thambhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṁ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā thambhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave nahāyamānena bhikkhunā thamhe kāyougghaṁsetabbo. Yo ugghaṁseyya āpatti dukkaṭassā"ti.

3. Tena kho pana samayena chabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpi. Manussā ujjhāyanti khīyanti vipāventi: kathaṁ hi nāma samaṇā sakyaputtiyā nahāyamānā kuḍḍhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimapi, seyyathāpi mallamuṭṭhikā gāmapoddavāti assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantā naṁ vipāventānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. 'Saccaṁ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā kuḍḍe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṁ bhagavā. Vigarahi buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā kuḍḍe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmanetasi:

"Na bhikkhave nahāyamānena kuḍḍe kāyo ugghaṁsetabbo. Yo ugghaṁseyya āpatti dukkaṭassāti.

4. Tena kho pana samayena chabbaggiyā bhikkhū aṭṭhāne. Nahāyanti. Manussā ujjhāyanti khīyanti vipācenti kathaṁ hi nāma samaṇā sakyaputtiyā nahāyamānā aṭṭhāne kāyaṁ ugaghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi'seyyathāpi gihī kāmabhogino'ti. [page 106] assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. 'Saccaṁ kira bhikkhave jabbaggiyā bhikkhū nahāyamānā aṭṭhāne kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpiti. Saccaṁ bhagavā. Vigarahi buddho bhagavā, "ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā aṭṭhāne kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

" Na bhikkhave aṭṭhāne nahāyitabbaṁ. Yo nahāyeyya āpatti dukkaṭassā"ti.
1. Aḍḍhāne- na. Ma (sabbattha)

[BJT Page 006]
5. Tena kho pana samayena jabbaggiyā bhikkhū gandhabbahatthakena nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khiyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā gandhabbahatthakena kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā gandhabbahatthakena kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:
" Na bhikkhave gandhabbahatthakena nahāyitabbaṁ. Yo nahāyeyya āpatti dukkaṭassāti."
6. Tena kho pana samayena jabbaggiyā bhikkhū kuruvindakasuttiyā nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khiyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā kuruvindakasuttiyā kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā kuruvindakasuttiyā kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave kuruvindakasuttiyā nahāyitabbaṁ yo nahāyeyya āpatti dukkaṭassāti."
7. Tena kho pana samayena jabbaggiyā bhikkhū viggayha parikammaṁ kārāpenti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khiyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā viggayhaparikammaṁ kārāpenti kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā viggayha parikammaṁ kārāpenti kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave viggayha parikammaṁ kārāpetabbaṁ. Yo kārāpeyya āpatti dukkaṭassāti."

8. Tena kho pana samayena jabbaggiyā bhikkhū mallakena nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khiyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā mallakena kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā mallakena kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave mallakena nahāyitabbaṁ. Yo nahāyeyya āpatati dukkaṭassāti."

9. Tena kho pana samayena aññatarassa bhikkhuno kacchurogābādho hoti. Na tassa vinā mallakena phāsu hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave gilānassa akatamallakaṁ"ti.

10. Tena kho pana samayena aññataro bhikkhu jarādubbalo nahāyamāno na sakkoti attano kāyaṁ ugghaṁsetuṁ. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ukkāsikaṁ"ti.

11. Tena kho pana samayena bhikkhū piṭṭhiparikammaṁ kātuṁ kukkuccāyanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave puthupāṇikaṁ'ti.

[BJT Page 008. ]

12. -19 Tena kho pana samayena jabbaggiyā bhikkhū vallikaṁ, dhārenti. -Pe-pāmaṅgaṁ dhārenti, -pe- kaṇṭhasuttaṁ dhārenti -pe- kaṭisuttakaṁ dhārenti, -peovaṭṭaṭikaṁ dhārenti, -pekeyūraṁ1 dhārenti, -pe- hatthābharaṇaṁ dhārenti, -pe-aṅgulimuddikaṁ dhārenti. Manussā ujjhāyanti khīyanti vipācenti " seyyathāpi gihī kāmabhogino"ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khiyantānaṁ vipācenatānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ " saccaṁ kira bhikkhave chabbaggiyā bhikkhū vallikaṁ dhārenti. Pāmaṅgaṁ dhārenti-pe- kaṇṭhasuttakaṁ dhārenti-pe-kaṭisuttakaṁ dhārenti. Ovaṭṭīkaṁ dhārenti-pe-keyūraṁ dhārenti-pe- hatthābharaṇaṁ dhārenti-peaṅgulimuddikaṁ dhārentī"ti. 'Sacca bhagavā'. -Pevigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:
"Na bhikkhave vallikā dhāretabbā, na pāmaṅgo dhāretabbo, na kaṇṭhasuttakaṁ dhāretabbaṁ na kaṭisuttakaṁ dhāretabbaṁ. Na ovaṭṭikaṁ dhāretabbaṁ. Na keyūraṁ dhāretabbaṁ na hatthābharaṇaṁ dhāretabbaṁ. Na aṅgulimuddikā dhāretabbā. Yo dhāreyya āpatti dukkaṭassāti."

[Yyvvvyyvvvyyvvvyyvvvyyvvv20.] Tena kho pana samayena [page 107] chabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṁ ārocesuṁ[xxxxxxxxxxxxxxxxx]

20. Tena kho pana samayena jabbaggiyā bhikkhū dīghe kese dhārenti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhogino'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khiyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave dīghā kesā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dumāsikaṁ vā duvaṅgulakaṁ vā"ti.

21-25. Tena kho pana samayena chabbaggiyā bhikkhū kocchena kese osaṇhenti. -Pephaṇakena kese osaṇhenti. -Pehatthaphaṇakena kese osaṇhenti. - Pesitthatelakena kese osaṇhenti. -Peudakatelakena kese osaṇhenti manussā ujjhāyanti khīyanti vipācenti "seyyathāpi gī kāmabhogino"ti. Bhagavato etamatthaṁ ārocesuṁ. -Pe-

"Na bhikkhave kocchena kesā osaṇhetabbā. Na phaṇakena kesā osaṇhetabbā. Na hatthaphaṇakena kesā osaṇhetabbā. Na sitthatelakena kesā osaṇhetabbā. Na udakatelakena kesā osaṇhetabbā. Yo osaṇheyya āpatti dukkaṭassāti."

1. Kāyūraṁ-machasaṁ.

[BJT Page 010]

26. Tena kho pana samayena jabbaggiyā bhikkhū ādāse'pi udakapatte'pi mukhanimittaṁ olokenti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave ādāse vā udakapatte vā mukhanimittaṁ oloketabbaṁ. Yo olokeyya āpatti dukkaṭassāti.

27. Tena kho pana samayena aññatarassa bhikkhuno mukhe vaṇo hoti. So bhikkhū pucchi 'kīdiso me āvuso vaṇo'ti. Bhikkhū evamāhaṁsu 'īdiso te āvuso vaṇo'ti. So na saddahati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ābādhappaccayā ādāse vā udakapatte vā mukhanimittaṁ oloketunti."

28. Tena kho pana samayena chabbaggiyā bhikkhū mukhaṁ ālimpanti, mukhaṁ ummaddenti, mukhaṁ cuṇṇenti, manosilikāya mukhaṁ lañchenti, aṅgarāgaṁ karonti, mukharāgaṁ karonti, aṅgarāgamukharāgaṁ karonti. Manussā ujjhāyanti khīyanti vipācenti. 'Seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ. Saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:
. 1
"Na bhikkhave mukhaṁ ālimpitabbaṁ, na mukhaṁ ummadditabbaṁ, na mukhaṁ cuṇṇetabbaṁ, na manosilikāya mukhaṁ lañchetabbaṁ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāga mukharāgo kātabbo. Yo kareyya āpatti dukkaṭassā"ti.

29. Tena kho pana samayena aññatarassa bhikkhūno cakkhurogābādho hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ābādhappaccayā mukhaṁ ālimpitunti."

30. Tena kho pana samayena rājagahe giraggasamajjo hoti. Chabbaggiyā bhikkhū giraggasamajjaṁ dassanāya agamaṁsu. Manussā ujjhāyanti, khīyanti vipācenti " kathaṁ hi nāma samaṇā sakyaputtiyā naccampi gītampi vāditampi [page 108] dassanāya gacchissanti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ. Saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave naccaṁ vā gītaṁ vā vāditaṁ vā dassanāya gantabbaṁ. Yo gaccheyya āpatti dukkaṭassā"ti.

[BJT Page 012. ]
31. Tena kho pana samayena chabbaggiyā bhikkhū āyatakena gītassarena dhammaṁ gāyanti. Manussā ujjhāyanti khīyanti vipācenti 'yatheva mayaṁ gāyāma evamevime samaṇā sakyaputtiyā āyatakena gītassarena dhammaṁ gāyantī'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhā kāmā te ujjhāyanti khīyanti vipācenti kathaṁ hī nāma chabbaggiyā bhikkhū āyatakena gītassarena dhammaṁ gāyissantī'ti. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ. Saccaṁ kiri bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī
Buddho bhagavā, "ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Pañcime bhikkhave ādīnavā āyatakena gītassarena dhammaṁ gāyantassa: attā pi1 tasmiṁ sare sārajjati, pare pi tasmiṁ sare sārajjanti, gahapatikā pi ujjhāyanti, sarakattimpi nikāmayamānassa samādhissa bhaṅgo hoti. Pacchimā janatā diṭṭhānugatiṁ āpajjati. Ime kho bhikkhave pañca ādīnavā āyatakena gītassarena dhammaṁ gāyantassa. Na bhikkhave āyatakena gītassarena dhammo gāyitabbo. Yo gāyeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū sarabhaññe kukkuccāyanti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave sarabhaññanti."

32. Tena kho pana samayena chabbaggiyā bhikkhū bāhiralomiṁ uṇṇiṁ dhārenti. Manussā ujjhāyanti khiyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁsaccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

" Na bhikkhave bāhiralomi uṇṇī dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.
33. Tena kho pana samayena rañño māgadhassa seniyassa bimbisārassa ārāme ambā phalino honti. Raññā māgadhena seniyena bimbisārena anuññātaṁ hoti 'yathāsukhaṁ ayyā ambaṁ paribhuñjantu'ti. Chabbaggiyā bhikkhū taruṇañceva ambaṁ pātāpetvā paribhuñchiṁsu. Rañño ca [page 109] māgadhassa seniyassa bimbisārassa ambena attho hoti. Atha kho rājā māgadho seniyo bimbisāro manusse āṇāpesi 'gacchatha bhaṇe ārāmaṁ, gantvā ambaṁ āharathā'ti. 'Evaṁ devā'ti kho te manussā rañño māgadhassa seniyassa bimbisārassa paṭissutvā ārāmaṁ gantvā ārāmapāle etadavocuṁ 'devassa bhaṇe ambena attho ambaṁ dethā'ti. 'Natthayyā ambaṁ. Taruṇaṁ yeva ambaṁ pātāpetvā bhikkhū paribhuñjiṁsū'ti.

1. Attānāpi-machasaṁ.

[BJT Page 014]
Atha kho te manussā rañño māgadhassa seniyassa bimbisārassa etamatthaṁ ārocesuṁ. 'Suparibhuttaṁ bhaṇe ayyehi ambaṁ. Api ca bhagavatā mattā vaṇṇitā'ti. Manussā ujjhāyanti khīyanti vipācenti 'kathaṁ hi nāma samaṇā sakyaputtiyā na mattaṁ jānitvā rañño ambaṁ paribhuñjissanti'ti. Assosuṁ kho bhikkhu tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

" Na bhikkhave ambaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya āpatti dukkaṭassā"ti.

34. Tena kho pana sasamayena aññatarassa pūgassa saṅghabhattaṁ hoti. Sūpe ambapesikāyo pakkhittā honti. Bhikkhū kukkuccāyantā na paṭigaṇhanti.

'Paṭigaṇhātha bhikkhave paribhuñjatha. Anujānāmi bhikkhave ambapesikanti."

Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṁ hoti. Te na pariyāpuṇiṁsu ambapesikaṁ kātuṁ. Bhattagge sakaleheva ambehi caranti. Bhikkhū kukkuccāyantā na paṭigaṇhanti.

" Paṭigaṇhātha bhikkhave paribhuñjatha. Anujānāmi bhikkhave pañcahi samaṇakappehi phalaṁ paribhuñjituṁ, aggiparicitaṁ, satthaparicitaṁ, nakhaparicitaṁ, abījaṁ, nibbaṭṭabījaññeva pañcamaṁ. Anujānāmi bhikkhave imehi pañcahi samaṇakappehi phalaṁ paribhuñjitunti."

35. Tena kho pana samayena aññataro bhikkhū ahinā daṭṭho kālakato1 hoti. Bhagavato etamatthaṁ ārocesuṁ. Naha nūna so bhikkhave bhikkhū imāni cattāri abhirājakulāni mettena cittena eri. Sace hi so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhū ahinā daṭṭho kālaṁ kareyya. Katamāni cattāri ahirājakulāni: virūpakkhaṁ ahirājakulaṁ, erāpathaṁ ahirājakulaṁ chabyāputtaṁ ahirājakulaṁ, kaṇhāgotamakaṁ [page 110] ahirājakulaṁ, naha2 nūna so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena pharī: sace hi so bhikkhave bhikkhū imāni cattāri ahirājakulāni mettena cittena phareyya, na hi so bhikkhave bhikkhū ahinā daṭṭho kālaṁ kareyya. Anujānāmi bhikkhave imāni cattāri ahirājakulāni mettena cittena pharituṁ, attaguttiyā attarakkhāya attaparittaṁ kātuṁ. Evañca pana bhikkhave kātabbaṁ:

1. Kālaṅkato-machasaṁ 2. Nahi nūna-machasaṁ.

[BJT Page 016]

"Virūpakkhehi me mettaṁ mettaṁ erāpathehi me
Chabyāputtehi me mettaṁ mettaṁ kaṇhāgotamakehi ca

Apādakehi me mettaṁ mettaṁ dipādakehi me
Catuppadehi me mettaṁ mettaṁ bahuppadehi me

Mā maṁ apādako hiṁsi mā maṁ hiṁsi dipādako
Mā maṁ catuppado hiṁsi mā maṁ hiṁsi bahuppado

Sabbe sattā sabbe pāṇā sabbe bhūtā ca kevalā sabbe bhadrāni passantu mā kañci pāpamāgamā

Appamāṇo buddho
Appamāṇo dhammo appamāṇo saṅgho

Pamāṇavantāni siriṁsapāni1
Ahi vicchikā satapadī uṇṇānābhi
Sarabū mūsikā katā me rakkhā
Katā me parittā paṭikkamantu bhūtāni

So'haṁ namo bhagavato
Namo sattannaṁ sammāsambuddhānanti."

36. Tena kho pana samayena aññataro bhikkhu anabhiratiyā pīḷito attano aṅgajātaṁ chindi. Bhagavato etamatthaṁ ārocesuṁ. " Aññamhi so bhikkhave moghapuriso chettabbamhi aññaṁ chindi.

Na bhikkhave attano aṅgajātaṁ chettabbaṁ. Yo chindeyya āpatti thullaccayassāti."
1. Sarisapāni-machasaṁ.

[BJT Page 018]

37. Tena kho pana samayena rājagahakassa seṭṭhissa mahagghassa candanasārassa candanagaṇṭhi uppannā hoti. Atha kho rājagahakassa seṭṭhissa etadahosi: 'yannūnāhaṁ imāya candanagaṇṭhiyā pattaṁ likhāpeyyaṁ, lekhañca me paribhogaṁ bhavissati, pattaṁ ca dānaṁ dassāmī'ti. Atha kho rājagahako seṭṭhi tāya candanagaṇṭhiyā pattaṁ likhāpetvā sikkāya vāhitvā veḷagge ālaggetvā veḷuparamparāya bandhitvā evamāha: ' yo samaṇo vā brāhmaṇo vā arahā ceva iddhimā ca dinnaṁ yeva pattaṁ oharatu'ti.

Atha kho [page 111] pūraṇo kassapo yena rājagahako seṭṭhi tenupasaṅkami. Upasaṅkamitvā rājagahakaṁ seṭṭhiṁ etadavoca: 'ahaṁ hi gahapati, arahā ceva iddhimā ca dehi me pattanti' 'sace bhante, āyasmā arahā ceva iddhimā ca dinnaṁ yeva pattaṁ oharatu'ti.

Atha kho makkhaligosālo ajito kesakambalo pakudho kaccāyano sañjayo bellaṭṭhiputto nigaṇṭho nātaputto yena rājagahako seṭṭhi tenupasaṅkami. Upasaṅkamitvā rājagahakaṁ seṭṭhiṁ etadavoca: 'ahaṁ hi gahapati arahā ceva iddhimā ca, dehi me pattanti. ' 'Sace bhante, āyasmā arahā ceva iddhimā ca dinnaṁ yeva pattaṁ, oharatu'ti.

Tena kho pana samayena āyasmā ca mahāmoggallāno āyasmā ca piṇḍolabhāradvājo pubbanhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pavisiṁsu. Atha kho āyasmā piṇḍolabhāradvājo āyasmantaṁ mahāmoggallānaṁ etadavoca, 'āyasmā kho mahāmoggallāno arahā ceva iddhimā ca gacchāvuso moggallāna, etaṁ pattaṁ ohara, tuyheso pattoti. 'Āyasmāpi kho piṇḍolabhāradvājo arahā ceva iddhimā ca. Gacchāvuso bhāradvāja, etaṁ pattaṁ ohara. Tuyheso patto'ti. Atha kho āyasmā piṇḍolabhāradvājo vehāsaṁ abbhuggantvā taṁ pattaṁ gahetvā tikkhattuṁ rājagahaṁ anupariyāyi.

[BJT Page 020]

Tena kho pana samayena rājagahako seṭṭhi saputtadāro sake nivesane ṭhito hoti pañjaliko namassamāno. 'Idheva bhante ayyo bhāradvājo amhākaṁ nivesane patiṭṭhātu'ti. Atha kho āyasmā piṇḍolabhāradvājo rājagahakassa seṭṭhissa nivesane patiṭṭhāsi. Atha kho rājagahako seṭṭhi āyasmato piṇḍolabhāradvājassa hatthato pattaṁ gahetvā mahagghassa khādanīyassa pūretvā āyasmato piṇḍolabhāradvājassa pādāsi. Atha kho āyasmā piṇḍolabhāradvājo taṁ pattaṁ gahetvā ārāmaṁ agamāsi. Assosuṁ kho manussā 'ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito'ti. Te ca manussā uccāsaddā mahāsaddā āyasmantaṁ piṇḍolabhāradvājaṁ piṭṭhito anubandhiṁsu. Assosi kho bhagavā uccāsaddaṁ mahāsaddaṁ. Sutvāna āyasmantaṁ ānandaṁ āmantesi: kinnu kho so ānanda, uccāsaddo mahāsaddo'ti.

'Āyasmatā bhante, piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohārito. Assosuṁ kho bhante, manussā ayyena kira piṇḍolabhāradvājena rājagahakassa seṭṭhissa patto ohāritoti. Te ca bhante manussā uccāsaddā mahāsaddā āyasmantaṁ piṇḍolabhāradvājaṁ piṭṭhito piṭṭhito anubaddhā, so eso bhante, bhagavā, uccāsaddo mahāsaddo'ti.

Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhu saṅghaṁ sannipātetvā āyasmantaṁ [page 112] piṇḍolabhāradvājaṁ paṭipucchi 'saccaṁ kira tayā bhāradvāja, rājagahakassa seṭṭhissa patto ohārito'ti.
'Saccaṁ bhagavā. '

Vigarahī buddho bhagavā, 'ananucchavikaṁ bhāradvāja ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma tvaṁ bhāradvāja, chavassa dārupattassa kāraṇā gihīnaṁ uttarīmanussadhammaṁ iddhipāṭihāriyaṁ dassessasi. Seyyathāpi bhāradvāja, mātugāmo chavassa māsakarūpassa kāraṇā kopīnaṁ dasseti, evameva kho tayā bhāradvāja, chavassa dārupattassa kāraṇā gihīnaṁ uttarīmanussadhammaṁ iddhipāṭihāriyaṁ dassitaṁ. Netaṁ bhāradvāja, appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhāradvāja, appasannānaṁ ceva appasādāya pasannānaṁ ca ekaccānaṁ aññathattāyā'ti.

[BJT Page 022]
Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

" Na bhikkhave, gihīnaṁ uttarimanussadhammaṁ iddhipāṭihāriyaṁ dassetabbaṁ. Yo dasseyya āpatti dukkaṭassa. Bhindathetaṁ bhikkhave, dārupattaṁ. Sakalikaṁ sakalikaṁ katvā bhikkhūnaṁ añjanūpapiṁsanaṁ detha. Na ca bhikkhave dārupatto dhāretabbo yo dhāreyya āpatti dukkaṭassā"ti.

38. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace patte dhārenti sovaṇṇamayaṁ rūpiyamayaṁ. Manussā ujjhāyanti khīyanti vipācenti, 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ. Saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave, sovaṇṇamayo patto dhāretabbo, na rūpiyamayo patto dhāretabbo, na veḷuriyamayo patto dhāretabbo, na phalikamayo patto dhāretabbo, na kaṁsamayo patto dhāretabbo, na kācamayo patto dhāretabbo, na tipumayo patto dhāretabbo, na sīsamayo patto dhāretabbo, na tambalohamayo patto dhāretabbo, yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dve patte ayopattaṁ, mattikāpattaṁ"ti.

39. Tena kho pana samayena pattamūlaṁ ghaṁsīyati. Bhagavato etamatthaṁ ārocesuṁ.
'Anujānāmi bhikkhave, pattamaṇḍalanti. '.

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacāni pattamaṇḍalāni dhārenti sovaṇṇamayaṁ rūpiyamayaṁ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhāgino'ti. Bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave, uccāvacāni pattamaṇḍalāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave, dve pattamaṇḍalāni tipumayaṁ sīsamayaṁ"ti.

Bahalāni maṇḍalāni nācchupīyanti. Bhagavato etamatthaṁ ārovesuṁ.

"Anujānāmi bhikkhave, likhītu"nti

Valī [page 113] honti bhagavato etamatthaṁ ārovesuṁ.

"Anujānāmi bhikkhave, makaradantakaṁ chinditu"nti.

[BJT Page 024]
40. Tena kho pana samayena chabbaggiyā bhikkhū citrāni pattamaṇḍalāni dhārenti rūpakākiṇṇāni bhittikammakatāni. Tāni rathikāyapi dassentā āhiṇḍanti. Manussā ujjhāyanti kīyanti vipācenti, 'seyyathāpi gihī kāmabhoginoti. Bhagavato etamatthaṁ ārocesuṁ. Saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁse nti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave, citrāni pattamaṇḍalāni dhāretabbāni rūpakākiṇṇāni bhittikammakatāni. Yo dhāreyya āpatati dukkaṭassa. Anujānāmi bhikkhave, pakatimaṇḍala'nti.

41. Tena kho pana samayena bhikkhū saudakaṁ pattaṁ paṭisāmenti. Patto dussati. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave, sodako patto paṭisāmetabbo. Yo paṭisāmeyya āpatti dukkaṭassa. Anujānāmi bhikkhave, otāpetvā pattaṁ paṭisāmetu"nti.

42. Tena kho pana samayena bhikkhū sodakaṁ pattaṁ otāpenti, patto duggandho hoti. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave, sodako patto otāpetabbo. Yo otāpeyya āpatati dukkaṭassa. Anujānāmi bhikkhave, vodakaṁ katvā otāpetvā pattaṁ paṭisāmetu"nti,

43. Tena kho pana samayena bhikkhū uṇhe pattaṁ nidahanti pattassa vaṇṇo dussati. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave, uṇhe patto nidahitabbo. Yo nidaheyya āpatti dukkaṭassa. Anujānāmi bhikkhave, muhuttaṁ uṇhe otāpetvā pattaṁ paṭisāmetu"nti.

44. Tena kho pana samayena sambahulā pattā ajjhokāse anādhārā nikkhittā honti. Vātamaṇḍalikāya āvaṭṭitvā pattā bhijjiṁsu. Bhagavato etamatthaṁ ārocesuṁ.

" Anujānāmi bhikkhave, pattādhāraka"nti.

45. Tena kho pana samayena bhikkhu mīḍhante pattaṁ nikkhipanti. Paripatitvā patto bhijjati. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave, mīḍhante patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

[BJT Page 026]

46. Tena kho pana samayena bhikkhu parihaṇḍante pattaṁ nikkhipanti. Paripatitvā patto bhijjati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave, paribhaṇḍante patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.

47. Tena kho pana samayena bhikkhū chamāya pattaṁ nikkujjanti. Oṭṭho ghaṁsīyati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, tiṇasanthāraka"nti.

Tiṇasanthārako upacikāhi khajjati. Bhagavato etamatthaṁ ārocesuṁ
"Anujānāmi bhikkhave, coḷaka"nti.
Coḷakaṁ upacikāhi khajjati. [page 114] bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, pattamālakanti. " Pattamālakā paripatitvā patto bhijjati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, pattakaṇḍolika"nti.

Pattakaṇḍolikāya patto ghaṁsīyati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, pattatthavika"nti.

Aṁsabandhako na hoti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave, aṁsabandhakaṁ bandhanasuttaka"nti.

48. Tena kho pana samayena bhikkhū bhittikhīlepi nāgadantakepi pattaṁ lagganti. Paripatitvā patto hijjati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave, patto laggetabbo. Yo laggeyya āpatti dukkaṭassā"ti.

[BJT Page 028]

49. Tena kho pana samayena bhikkhū mañce pattaṁ nikkhipanti. Satisammosā nisīdantā ottharitvā pattaṁ hindanti, bhagavato etamatthaṁ ārocesuṁ.
"Na bhikkhave, mañce patetā nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
50. Tena kho pana samayena bhikkhū pīṭhe pattaṁ nikkhipanti. Satisammosā nisīdannā ottharitvā pattaṁ bhindanti. Bhagavato etamatthaṁ ārocesuṁ.
" Na bhikkhave, pīṭhe patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
51. Tena kho pana samayena bhikkhu aṅke pattaṁ nikkhipanti. Satisammosā vuṭṭhahanti. Paripatitvā patto bhijjati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave, aṅke patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
52. Tena kho pana samayena bhikkhū chatte pattaṁ nikkhipanti. Vātamaṇḍalikāya chattaṁ ukkhipīyati. Paripatitvā patto bhijjati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhava, chatte patto nikkhipitabbo. Yo nikkhipeyya āpatti dukkaṭassā"ti.
53. Tena kho pana samayena bhikkhū pattahatthā kavāṭaṁ paṇāmenti. Kavāṭo āvaṭṭhitvā patto bhijjati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave, pattahatthena kavāṭo paṇāmetabbo. Yo paṇāmeyya āpatti dukkaṭassā"ti.

54. Tena kho pana samayena bhikkhu tumbakaṭāhe piṇḍāya caranti. Manussā ujjhāyanti khīyantī vipācenti 'seyyathāpi tittiyā'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave, tumbakaṭāhe piṇḍāya caritabbaṁ, yo careyya āpatti dukkaṭassā"ti.
[BJT Page 030]
55. Tena kho pana samayena bhikkhu [page 115] ghaṭikaṭāhe piṇḍāya caranti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi titthiyā'ti. Bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave, ghaṭīkaṭāhe piṇḍāya caritabbaṁ. Yo careyya āpatti dukkaṭassā"ti.

56. Tena kho pana samayena aññataro bhikkhū sabbapaṁsukuliko hoti. So chavasīsassa pattaṁ dhāreti, aññatarā itthi passitvā bhītā vissaramakāsi 'abbhuṁ me, pisāco vatāyanti'. Manussā ujjhāyanti khīyanti vipācenti, 'kathaṁ hi nāma samaṇā sakyaputtiyā chavasīsassa pattaṁ dhāressanti, seyyathāpi pisācillikā'ti. Bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave, chavasīsassa patto dhāretabbo. Yo dhāreyya āpatti dukkaṭassa. Na ca bhikkhave, sabbapaṁsukulikena bhavitabbaṁ. Yo bhaveyya āpatti dukkaṭassā"ti.

57. Tena kho pana samayena bhikkhū calakānipi aṭṭhikānipi ucciṭṭhodakampi pattena nīharanti. Manussā ujjhāyanti khīyanti vipācenti 'yasmiṁ yevime samaṇā sakyaputtiyā bhuñjanti sova nesaṁ paṭiggahoti ' bhagavato etamatthaṁ ārocesuṁ saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave, calakāni vā aṭṭhikāni vā ucciṭṭhodakaṁ vā pattena nīharitabbaṁ. Yo nīhareyya āpatti dukkaṭassa. Anujānāmi bhikkhave, paṭiggaha"nti.

58. Tena kho pana samayena bhikkhū hatthena vipāṭetvā cīvaraṁ sibbenti. Cīvaraṁ vilomaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, satthakaṁ namataka"nti.

59. Tena kho pana samayena saṅghassa daṇḍasatthakaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, daṇḍasatthaka"nti.

[BJT Page 032]

60. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace satthakadaṇḍe dhārenti sovaṇṇamayaṁ rūpiyamayaṁ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ. Saccaṁ kira bhikkhave chabbaggiyā bhikkhū nahāyamānā rukkhe kāyaṁ ugghaṁsenti ūrumpi bāhumpi urampi piṭṭhimpīti. Saccaṁ bhagavā. Vigarahī buddho bhagavā, " ananucchavikaṁ bhikkhave tesaṁ moghapurisānaṁ ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ. Kathaṁ hi nāma te bhikkhave moghapurisā nahāyamānā rukkhe kāyaṁ ugghaṁsessanti ūrumpi bāhumpi urampi piṭṭhimpi. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyāti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave uccāvacā satthakadaṇḍā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaṁ dantamayaṁ vīsāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ jatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimayanti.

61. Tena kho pana samayena bhikkhū kukkuṭapattena pī veḷupesikāya pi cīvaraṁ sibbenti cīvaraṁ dussibbitaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

" Anujānāmi bhikkhave sūcika"nti.

Sūciyo kaṇṇakitāyo honti.

"Anujānāmi [page 116] bhikkhave sūcināḷika"nti

Sūcināḷikāyapi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave kiṇṇena pūretu"nti.

Kiṇṇepi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave sattuyā pūretu"nti.

Sattuyāpi kaṇṇakitāyo honti.

" Anujānāmi bhikkhave saritaka"nti.

Saritakenapi kaṇṇakitāyo honti.

"Anujānāmi bhikkhave madhusitthakena sāretu"nti.

Sāritakaṁ paribhijjati.

"Anujānāmi bhikkhave sāritasipāṭika"nti.

62. Tena kho pana samayena bhikkhū tattha tattha khīlaṁ nikhanitvā sambandhitvā cīvaraṁ sibbanti. Cīvaraṁ vikaṇṇaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ

" Anujānāmi bhikkhave kaṭhinaṁ, kaṭhinarajjuṁ. Tattha tattha obandhitvā cīvaraṁ sibbetunti, "

[BJT Page 034]
Visame kaṭhinaṁ pattharanti. Kaṭhinaṁ paribhijjati.

" Na bhikkhave visame kaṭhinaṁ pattharitabbaṁ. Yo patthareyya āpatti dukkaṭassā"ti.
Chamāya kaṭhinaṁ pattharanti. Kaṭhinaṁ paṁsukitaṁ hoti.

"Anujānāmi bhikkhave tiṇasanthārakanti"

Kaṭhinassa anto jīrati.

"Anujānāmi bhikkhave anuvātaṁ paribhaṇḍaṁ āropetunti".

Kaṭhinaṁ nappahoti.

" Anujānāmi bhikkhave daṇḍakaṭhinaṁ vidalakaṁ salākaṁ vinandhanarajjuṁ vinandhanasuttakaṁ vinandhitvā cīvaraṁ sibbetunti."

Suttantarikāyo visamā honti.

"Anujānāmi bhikkhave kalimbakanti"

Suttā vaṅkā honti.

"Anujānāmi bhikkhave moghasuttakanti."

63. Tena kho pana samayena bhikkhū adhotehi pādehi kaṭhinaṁ akkamanti. Kaṭhinaṁ dussati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave adhotehi pādehī kaṭhinaṁ akkamitabbaṁ. Yo akkameyya āpatti dukkaṭassāti".

64. Tena kho pana samayena bhikkhū allehi pādehi kaṭhinaṁ akkamanti. Kaṭhinaṁ dussati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave allehi pādehi kaṭhinaṁ akkamitabbaṁ. Yo akkameyya āpatti dukkaṭassā"ti.

65. Tena kho pana samayena bhikkhū saupāhanā kaṭhinaṁ akkamanti. Kaṭhinaṁ dussati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave saupāhanena kaṭhinaṁ akkamitabbaṁ. Yo akkameyya āpatti dukkaṭassā"ti.
[BJT Page 036]

66. Tena kho pana samayena bhikkhu cīvaraṁ sibbentā aṅguliyā paṭigaṇhanti, aṅguliyo dukkhā honti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave paṭiggahanti"

67. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace paṭiggahodhārenti sovaṇṇamayaṁ rūpīmayaṁ. Manussā [page 117] ujjhāyanti khīyanti vipācenti. 'Seyyathāpi gihi kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave uccāvacā paṭiggahā dhāretabbā. Yo dhāreyya āpatti dukakaṭassa. Anujānāmi bhikkhave aṭṭhimayaṁ dantamayaṁ visāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ jatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimayanti."

68. Tena kho pana samayena sūciyopi sattakāpi paṭiggahāpi nassanti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave āvesanavitthakanti."

Āvesanavitthake samākulā honti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave paṭiggahanti".

Aṁsabaddhako na hoti

"Anujānāmi bhikkhave aṁsabaddhakaṁ bandhanasuttakanti"

69. Tena kho pana samayena bhikkhu abbhokāse cīvaraṁ sibbantā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave kaṭhinasālaṁ kaṭhinamaṇḍapanti".

Kaṭhinasālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave uccavatthukaṁ kātunti".

Cayo paripatati.

"Anujānāmi bhikkhave cinituṁ tayo caye iṭṭhakācayaṁ silācayaṁ dārucayanti".

Ārohantā vihaññanti.

"Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti."

Ārohantā paripatanti.

"Anujānāmi bhikkhave ālambanabāhanti."

[BJT Page 038]

Kaṭhinasālāya tiṇacuṇṇaṁ paripatati. "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ cīvaravaṁsaṁ cīvararajjunti".

70. Tena kho pana samayena bhikkhu cīvaraṁ sibbetvā tattheva kaṭhinaṁ ujjhitvā pakkamanti. Undurehipi upacīkāhi pi khajjati. Bhagavato etamatthaṁ ārocesu1. " Anujānāmi bhikkhave kaṭhinaṁ saṅgharitunti".

Kaṭhinaṁ paribhijjati. "Anujānāmi bhikkhave goghaṁsikāya kaṭhinaṁ saṅgharitunti"

Kaṭhinaṁ viniveṭhiyati. "Anujānāmi bhikkhave bandhanarajjunti".

71. Tena kho pana samayena bhikkhū kuḍḍhepi thamhe pi kaṭhinaṁ ussāpetvā pakkamanti. Paripatitvā kaṭhinaṁ bhijjati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave bhittikhīle vā nāgadante vā laggetunti".

72. Atha kho bhagavā rājagahe yathāhirantaṁ viharitvā yena vesāli tena cārikaṁ pakkāmi. Tena kho pana samayena [page 118] bhikkhū sūcikampi satthakampi bhesajjampi pattena ādāya gacchanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave bhesajjatthavikanti"

Aṁsabaddhako na hoti.

"Anujānāmi bhikkhave aṁsabaddhakaṁ bandhanasuttakanti"

73. Tena kho pana samayena aññataro bhikkhu upāhanāyo kāyabandhanena bandhitvā gāmaṁ piṇḍāya pāvisi. Aññataro upāsako taṁ bhikkhuṁ abhivādento upāhanāyo sīsena ghaṭṭesi. So bhikkhū maṅku ahosi. Atha kho so bhikkhū ārāmaṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhū bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave upāhanatthavikanti."

Aṁsabaddhako na hoti. "Anujānāmi bhikkhave aṁsabaddhakaṁ bandhanasuttakanti".

74. Tena kho pana samayena antarāmagge udakaṁ akappiyaṁ hoti. Parissāvanaṁ na hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave parissāvananti".

Coḷakaṁ nappahoti.

"Anujānāmi bhikkhave kaṭacchuparissāvananti". Coḷakaṁ nappahoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave dhammakarakanti."

[BJT Page 040]
75. Tena kho pana samayena dve bhikkhū kosalesu janapadesu addhānamaggapaṭipannā honti. Eko bhikkhu anācāraṁ ācarati. Dutiyo bhikkhu taṁ bhikkhuṁ etadavoca, 'mā āvuso evarūpaṁ akāsi. Netaṁ kappatī'ti. So tasmiṁ upanaddhi1. Atha kho so bhikkhū pipāsāya pīḷito upanaddhaṁ bhikkhuṁ etadavoca 'dehī me āvuso parissāvanaṁ pānīyaṁ pivissāmī'ti upanaddho bhikkhu na adāsi. So bhikkhu pipāsāya pīḷito kālamakāsi. Atha kho so bhikkhu ārāmaṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi. " Kimpana tvaṁ āvuso parissāvanaṁ yāciyamāno na adāsī"ti. 'Evamāvuso'ti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti, 'kathaṁ hī nāma bhikkhū parissāvanaṁ yāciyamāno na dassatī'ti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhu saṅghaṁ sannipātāpetvā taṁ bhikkhuṁ paṭipucchi 'saccaṁ kira tvaṁ bhikkhu parissāvanaṁ yāciyamāno na adāsī'ti. 'Saccaṁ bhagavā'. Vigarahi buddho bhagavā, 'ananucchavikaṁ moghapurisa ananulomikaṁ appatirūpaṁ assāmaṇakaṁ akappiyaṁ akaraṇīyaṁ, kathaṁ hī nāma tvaṁ moghapurisa, parissāvanaṁ yāciyamāno na dassasi? Netaṁ [page 119] moghapurisa appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha khvetaṁ moghapurisa appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyā'ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi. " Na bhikkhave addhānamaggapaṭipannena bhikkhunā parissāvanaṁ yāciyamānena na dātabbaṁ yo na dadeyya āpatti dukkaṭassa, na ca bhikkhave aparissāvanakena addhānamaggo paṭipajjitabbo. Yo paṭipajjeyya āpatti dukkaṭassa. Sace na hoti parissāvanaṁ vā dhammakarako vā saṅghāṭikaṇṇo pi adhiṭṭhātabbo iminā parissāvetvā pivissāmī"ti.

76. Atha kho bhagavā anupubbena cārikaṁ caramāno yena vesāli tadavasari. Tatra sudaṁ bhagavā vesāliyaṁ viharati mahāvane kuṭāgārasālāyaṁ. Tena kho pana samayena bhikkhū navakammaṁ karonti. Parissāvanaṁ na sammati. Bhagavato etamatthaṁ ārocesuṁ.
1. Upanandhi-sīmu.

[BJT Page 042. ]
"Anujānāmi bhikkhave daṇḍaparissāvananti". Daṇḍaparissāvanaṁ na sammati. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave ottharakanti".

77. Tena kho pana samayena bhikkhū makasehi ubbāḷahā honti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave makasakuṭikanti".

78. Tena kho pana samayena vesāliyaṁ paṇitānaṁ bhattānaṁ bhattapaṭipāṭi adhiṭṭhitā hoti. Bhikkhū paṇītāni bhojanāni bhuñjitvā abhisannakāyā honti bahvābādhā. Atha kho jīvako komārabhacco vesāliṁ agamāsi kenacideva karaṇīyena. Addasā kho jīvako komārabhacco bhikkhū abhisannakāye bahvābādhe. Disvāna yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho jīvako komārabhacco bhagavantaṁ etadavoca: etarahi bhante bhikkhū abhisannakāyā bahvābādhā. Sādhu bhante bhagavā bhikkhūnaṁ caṅkamañca jantāgharañca anujānātu evaṁ bhikkhū appābādhā bhavissantīti.

Atha kho bhagavā jīvakaṁ komārabhaccaṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho jīvako komārabhacco bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: " anujānāmi bhikkhave vaṅkamañca jantāgharañcāti.

Tena kho pana samayena bhikkhū [page 120] visame caṅkame caṅkamanti. Pādā dukkhā honti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave samaṁ kātunti. " Caṅkamo nīcavatthuko hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavattukaṁ kātunti. " Cayo paripatati, " anujānāmi bhikkhave cinituṁ taye caye: iṭṭhakācayaṁ silācayaṁ dārucayanti."

[BJT Page 044]
Ārohantā vihaññanti. " Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti."

Ārohantā paripatanti. Anujānāmi bhikkhave ālambanabāhanti.

79. Tena kho samayena bhikkhū caṅkame caṅkamantā paripatanti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave caṅkamaṇavedikanti."

80. Tena kho pana samayena bhikkhū ajjhokāse caṅkamantā sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave caṅkamaṇasālā"ti.
Caṅkamaṇasālāyaṁ1 tiṇacuṇṇaṁ paripatati. " Anujānāmi bhikkhave ogumbetvā2 ullittāvalittaṁ kātuṁ: setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ cīvaravaṁsaṁ cīvararajjunti."

81. Jantāgharaṁ nīcavattukaṁ hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavattukaṁ kātunti. " Cayo paripatati. " Anujānāmi bhikkhave cinituṁ tayo caye: iṭṭhakācayaṁ silācayaṁ dārucayanti."

Ārohantā vihaññanti. " Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti".

Ārohantā paripatanti. " Anujānāmi bhikkhave ālambanabāhanti."

Jantāgharassa kavāṭaṁ na hoti. "Anujānāmi bhikkhave kavāṭaṁ piṭṭhasaṅghāṭaṁ udukkhalikaṁ uttarapāsakaṁ aggalavaṭṭikaṁ kapisīsakaṁ sūcikaṁ ghaṭikaṁ tālacchiddaṁ āviñjanacchiddaṁ āviñjanarajajunti"

1. Caṅkamaṇasālāya-sīmu, 2. Ogumphetvā-machasaṁ.

[BJT Page 046]
82. Jantāgharassa kuḍḍapādo jīrati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave maṇḍalikaṁ kātunti."

Jantāgharassa dhūmanettaṁ na hoti. "Anujānāmi bhikkhave dhūmanettanti."

83. Tena kho pana samayena bhikkhu buddake jantāghare majjhe aggiṭṭhānaṁ karonti. Upacāro na hoti. " Anujānāmi bhikkhave khuddake jantāghare ekamantaṁ aggiṭṭhānaṁ kātuṁ, mahallake majjhe"ti.
Jantāghare aggi mukhaṁ ḍahati. "Anujānāmi bhikkhave mukhamattikanti."

Hatthe1 mattikaṁ tementi. "Anujānāmi bhikkhave mattikā doṇikanti."

Mattikā duggandhā hoti. "Anujānāmi bhikkhave vāsetunti."

Jantāghare aggi kāyaṁ ḍahati. "Anujānāmi bhikkhave udakaṁ atiharitunti. " Pātiyāpi pattenapi udakaṁ atiharanti. "Anujānāmi bhikkhave udakādhānaṁ udakasarāvakanti."

84. Jantāgharaṁ tiṇacchadanaṁ sādeti2. "Anujānāmi bhikkhave ogumbetvā3 ullittāvalittaṁ kātunti."

Jantāgharaṁ cikkhallaṁ hoti. "Anujānāmi bhikkhave santharituṁ tayo santhare4: iṭṭhakāsantharaṁ silāsantharaṁ dārusantharanti. " Cikkhallaññeva hoti. " Anujānāmi bhikkhave dhovitunti."

Udakaṁ santiṭṭhati, " anujānāmi bhikkhave udakaniddhamananti."

Tena kho pana samayena bhikkhū jantāghare [page 121] chamāya nisīdanti. Gattāni kaṇḍuvanti. "Anujānāmi bhikkhave jantāgharapīṭhanti."

1. Hatthena- sīmu, 2. Tiṇacchadanaṁ na sedeti-[pts 3.] Ogumphetvā-machasaṁ 4. Santhāre-machasaṁ.

[BJT Page 048]
85. Tena kho pana samayena jantāgharaṁ aparikkhittaṁ hoti. " Anujānāmi bhikkhave parikkhipituṁ, tayo pākāre iṭṭhakāpākāraṁ silāpākāraṁ dārupākāranti."

Koṭṭhako na hoti. " Anujānāmi bhikkhave koṭṭhakanti."

Koṭṭhako nīcavatthuko hoti, udakena ottharīyati. " Anujānāmi bhikkhave uccavatthukaṁ kātunti."

Cayo paripatati "anujānāmi bhikkhave cinituṁ tayo caye iṭṭhakācayaṁ silācayaṁ dārucayanti."

Ārohantā vihaññanti. "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti."

Ārohantā paripatanti. "Anujānāmi bhikkhave ālambanabāhanti."

Koṭṭhakassa kavāṭaṁ na hoti. "Anujānāmi bhikkhave kavāṭaṁ piṭṭhasaṅghāṭaṁ udukkhalikaṁ uttarapāsakaṁ aggalavaṭṭikaṁ kapisīsakaṁ sūcikaṁ ghaṭikaṁ tācchiddaṁ āviñjanacchiddaṁ āviñjanarajjunti."

Koṭṭhake tiṇacuṇṇaṁ paripatati. "Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikanti.

Pariveṇaṁ cikkhallaṁ hoti. "Anujānāmi bhikkhave marumbaṁ upakiritunti."

Na pariyāpuṇanti. "Anujānāmi bhikkhave padarasilaṁ nikkhipitunti. " Udakaṁ santiṭṭhati. "Anujānāmi bhikkhave udakaniddhamananti."

[BJT Page 050]

86. Tena kho pana samayena bhikkhū naggā naggaṁ abhivādenti. Naggā naggaṁ abhivādāpenti. Naggā naggassa parikammaṁ karonti. Naggā naggassa parikammaṁ kārāpenti1. Naggā naggassa denti. Naggā paṭigaṇhanti2. Naggā khādanti. Naggā bhuñjanti. Naggā sāyanti. Naggā pivanti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave naggena naggo abhivādetabbo. Yo abhivādeyya āpatti dukkaṭassa, na naggena naggo abhivādāpetabbo. Yo abhivādāpeyya āpatti dukkaṭassa, na naggena abhivādetabbaṁ yo abhivādeyya āpatti dukkaṭassa, na naggena abhivādāpetabbaṁ yo abhivādāpeyya āpatti dukkaṭassa, na naggena naggassa parikammaṁ kātabbaṁ yo kareyya āpatti dukkaṭassa, na naggena naggassa parikammaṁ kārāpetabbaṁ yo kārāpeyya āpatti dukkaṭassa. Na naggena naggassa dātabbaṁ yo dadeyya āpatti dukkaṭassa. Na naggena paṭiggahetabbaṁ yo paṭiggaheyya āpatti dukkaṭassa, na naggena khāditabbaṁ yo khādiyeyya āpatti dukkaṭassa, na naggena bhūñjitabbaṁ yo bhuñjeyya āpatti dukkaṭassa, na naggena sāyitabbaṁ yo sāyeyya āpatti dukkaṭassa, na naggena pātabbaṁ yo piveyya āpatti dukkaṭassāti.

87. Tena kho pana samayena bhikkhū jantāghare chamāya cīvaraṁ nikkhipatti. Cīvaraṁ paṁsukitaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ, " anujānāmi bhikkhave jantāghare cīvaravaṁsaṁ cīvararajjunti."

Deve vassente cīvaraṁ ovassati. "Anujānāmi [page 122] bhikkhave jantāgharasālanti"

Jantāgharasālā nīcavatthukā hoti. Udakena ottharīyati. "Anujānāmi bhikkhave uccavatthukaṁ kātunti."

Cayo paripatati. Anujānāmi bhikkhave cinituṁ tayo caye iṭṭhakācayaṁ sīlācayaṁ
Dārucayanti. Ārohantā vihaññanti anujānāmi bhikkhave tayo sopāṇe iṭṭhasopāṇaṁ silāsopāṇaṁ dārusopāṇanti" ārohantā paripatanti" anujānāmi bhikkhave ālambana bāhanti."
Jantāgharasālāya tiṇacuṇṇaṁ paripatati. " Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ setavaṇṇaṁ kālavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ anujānāmi bhikkhave tiṇacuṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ dārucayanti. "Ārohantā paripatanti " anujānāmi bhikkhave tayo gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ ārohantā paripatanti anujānāmi bhikkhave cīvaravaṁsaṁ cīvararajjunti."

Tena kho pana samayena bhikkhū naggā jantāgharepi udakepi parikammaṁ kātuṁ kukkuccāyanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave tisso paṭicchādiyo jantāgharapaṭicchādiṁ udakapaṭicchādiṁ vatthapaṭicchādinti."

1. Kārenti-sīmu 2. Paṭiggaṇhanti-sīmu.

[BJT Page 052]
88. Tena kho pana samayena jantāghare udakaṁ na hoti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave udapānanti."

Udapānassa kulaṁ lujjati. "Anujānāmi bhikkhave cinituṁ tayo caye: iṭṭhakācayaṁ silācayaṁ dārucayanti."

Udapāno nīcavatthuko hoti. Udakena ottharīyati. " Anujānāmi bhikkhave uccavatthukaṁ kātunti."

Cayo paripatati""anujānāmi bhikkhave cinituṁtayo caye: iṭṭhakācayaṁ silācayaṁ dārucayanti. "Ārohantā vihaññanti "anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti" ārohantā paripatanti. "Anujānāmi bhikkhave āmbanabāhanti, "

89. Tena kho pana samayena bhikkhū valliyāpi kāyabandhanenapi udakaṁ vāhenti. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave udakavāhanarajjunti."

Hatthā dukkhā honti. "Anujānāmi bhikkhave tulaṁ karakaṭakaṁ cakkavaṭṭakanti."

Bhājanā bahū bhijjanti. "Anujānāmi bhikkhave tayo vārake lohavārakaṁ dāruvārakaṁ cammakhaṇaḍanti."

90. Tena kho pana samayena bhikkhū ajjhokāse udakaṁ vāhanto sītenapi uṇhenapi kilamanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave udapānasālanti."

Udapānasālāya tiṇacuṇṇaṁ paripatati. " Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ cīvaravaṁsaṁ cīvararajjunti."

Udapāno apāruto hoti. Tiṇacuṇṇehipi paṁsukehipi okiriyati. "Anujānāmi bhikkhave apidhānanti."

Udakabhājanaṁ na saṁvijjati. "Anujānāmi bhikkhave udakadoṇiṁ udakakaṭāhanti."

[BJT Page 054. ]
91. Tena kho pana samayena bhikkhū ārāme tahaṁ tahaṁ nahāyanti. Ārāmo vikkhallo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave candanikanti."

Candanikā apārutā1 hoti. Bhikkhū hirīyanti nahāyituṁ. " Anujānāmi bhikkhave parikkhituṁ tayo pākāre iṭṭhakāpākāraṁ sīlāpākāraṁ dārupākāranti."

Candanikā cikkhallā hoti. "Anujānāmi bhikkhave sattharituṁ tayo santhare2 iṭṭhakāsantharaṁ silāsantharaṁ dārusantharanti."

Udakaṁ santiṭṭhati. "Anujānāmi bhikkhave udakaniddhamananti, "

92. Tena kho pana samayena bhikkhūnaṁ gattāni sītikāni honti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave udakapuñjacolakena pi paccuddharitunti."

Tena kho pana [page 123] samayena aññataro upāsako saṅghassa atthāya pokkharaṇiṁ kāretukāmo hoti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave pokkharaṇinti."

Pokkharaṇiyā kulaṁ lujjati. "Anujānāmi bhikkhave cinituṁ tayo caye iṭṭhakācayaṁ silācayaṁ dārucayanti."

Ārohantā vihaññanti. "Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti."

Ārohantā paripatanti. "Anujānāmi bhikkhave ālambanabāhanti."

Pokkharaṇiyā udakaṁ purāṇaṁ hoti. "Anujānāmi bhikkhave udakamātikaṁ udakaniddhamananti."

Tena kho pana samayena aññataro bhikkhū saṅghassa atthāya nīllekhaṁ jantāgharaṁ kātukāmo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave nillekhaṁ jantāgharanti."

1. Pākaṭā-sīmu. 2. Santhāre-sīmu.

[BJT Page 056]

93. Tena kho pana samayena chabbaggiyā bhikkhū cātumāsaṁ nisīdanena vippavasanti. Bhagavato etamatthaṁ ārocesuṁ " na bhikkhave cātumāsaṁ nisīdanena vippavasitabbaṁ. Yo vippavaseyya āpatti dukkaṭassā"ti.

94. Tena kho pana samayena chabbaggiyā bhikkhū pupphābhikiṇṇesu sayanesu sayanti manussā vihāracārikaṁ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave pupphābhikiṇṇesu sayanesu sayitabbaṁ. Yo sayeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena manussā gandhampi mālampi ādāya ārāmaṁ āgacchanti. Bhikkhū kukkuccāyantā na paṭigaṇhanti. Bhagavato etamatthaṁ ārocesuṁ " anujānāmi bhikkhave gandhaṁ gahetvā kavāṭe pañcaṅgulikaṁ dātuṁ, pupphaṁ gahetvā vihāre ekamantaṁ nikkhipitunti."

95. Tena kho pana samayena saṅghassa namatakaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave namatakanti."

Atha kho bhikkhūnaṁ etadahosi: 'namatakaṁ adhiṭṭhātabbaṁ nu kho udāhu vikappetabbanti. ' " Na bhikkhave namatakaṁ adhiṭṭhātabbaṁ, na vikappetabbanti."

Tena kho pana samayena chabbaggiyā bhikkhū āsittakūpadhāne bhuñjanti. Manussā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave āsittakūpadhāne bhuñjitabbaṁ. Yo bhuñjeyya āpatti [page 124] dukkaṭassā"ti.

96. Tena kho pana samayena aññataro bhikkhu gilāno hoti. So bhuñjamāno na sakkoti hatthena pattaṁ sandhāretuṁ. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave maḷorikanti."

[BJT Page 058]
97 Tena kho pana samayena chabbaggiyā bhikkhū ekabhājane pi bhuñjanti. Ekathālake pi pivanti. Ekamañce pi tuvaṭṭenti. Ekattharaṇā1 pi tuvaṭṭenti. Ekapāpuraṇā2 pi tuvaṭṭenti. Ekattharaṇā pāpuraṇā pi tuvaṭṭenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ, "na bhikkhave ekabhājane bhuñjitabbaṁ. Na ekathālake pātabbaṁ. Na ekamañce tuvaṭṭitabbaṁ. Na ekattharaṇe tuvaṭṭitabbaṁ ekapāpuraṇepi tuvaṭṭitabbaṁ. Na ekattharaṇapāpuraṇepi tuvaṭṭitabbaṁ. Yo tuvaṭṭeyya āpatti dukkaṭassā"ti.

98. Tena kho pana samayena vaḍḍho licchavi mettiyabhummajakānaṁ bhikkhūnaṁ sahāyo hoti. Atha kho vaḍḍho licchavi yena mettiyabhummajakā bhikkhū tenupasaṅkami. Upasaṅkamitvā mettiyabhummajake bhikkhū etadavoca: 'vandāmi ayyā'ti. Evaṁ vutte mettiyabhummajakā bhikkhu nālapiṁsu. Dutiyampi kho vaḍḍho licchavi mettiyabhummajake bhikkhū etadavoca. 'Vandāmi ayyā'ti. Dutiyampi kho mettiyabhūmmajakā bhikkhū nālapiṁsu. Tatiyampi kho vaḍḍho licchavi mettiyabhummajake bhikkhu etadavoca: 'vandāmi ayyā'ti. Tatiyampi kho mettiyabhummajakā bhikkhū nālapiṁsu. "Kyāhaṁ ayyānaṁ aparajjhāmi? Kissa maṁ ayyā nālapantī"ti "tathā hi pana tvaṁ āvuso vaḍḍha amhe dabbena mallaputtena viheṭhiyamāne ajjhapekkhasī?Ti"

'Kyāhaṁ ayyā karomī?Ti.

'Sace kho tvaṁ āvuso vaḍḍha iccheyyāsi, ajjeva bhagavā āyasmantaṁ dabbaṁ mallaputtaṁ nāsāpeyyā'ti.

'Kyāhaṁ ayyā karomi? Kiṁ mayā sakkā kātunti'

'Ehi tvaṁ āvuso vaḍḍha, yena bhagavā tenupasakaṅkama, upasaṅkamitvā bhagavantaṁ evaṁ vadehi: " idaṁ bhante tacchantaṁ nappatirūpaṁ yāyaṁ bhante disā abhayā anītikā anupaddavā, sāyaṁ disā sabhayā saītikā saupaddavā. Yato nivātaṁ, tato pavātaṁ udakaṁ maññe ādittaṁ. Ayyena me dabbena mallaputtena pajāpatī dusitā"ti.

1. Ekattharaṇe-machasaṁ 2. Ekapāpuraṇe-machasaṁ.

[BJT Page 060]

'Evaṁ ayyā'ti kho vaḍḍho licchavi mettiyabhūmmajakānaṁ bhikkhūnaṁ paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho vaḍḍho [page 125] licchavi bhagavantaṁ etadavoca: " idaṁ bhante nacchantaṁ nappatirūpaṁ, yāyaṁ bhante disā abhayā anītikā anupaddavā sāyaṁ disā sabhayā saītikā saupaddavā, yato nivātaṁ tato pavātaṁ udakaṁ maññe ādittaṁ. Ayyena me dabbena mallaputtena pajāpati dūsitā"ti.

Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhu saṅghaṁ sannipātāpetvā āyasmantaṁ dabbaṁ mallaputtaṁ paṭipucchi: " sarasi tvaṁ dabba evarūpaṁ kattā yathāyaṁ vaḍḍho āhā?"Ti.

"Yathā maṁ bhante bhagavā jānāti"ti.

Dutiyampi kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhū saṅghaṁ sannipātāpetvā āyasmantaṁ dabbaṁ mallaputtaṁ paṭipucchi: " sarasi tvaṁ dabba evarūpaṁ kattā yathāyaṁ vaḍḍho āhā?"Ti. Tatiyampi kho bhagavā āyasmantaṁ dabbaṁ mallaputtaṁ etadavoca: "sarasi tvaṁ dabba evarūpaṁ kattā yathāyaṁ vaḍḍho āhā"ti.

Yathā maṁ bhante bhagavā jānātī"ti.

" Na kho dabba dabbā evaṁ nibbeṭhenti. Sace tayā kataṁ katanti vadehi. Sace akataṁ akatanti vadehī"ti.

"Yatohaṁ bhante jāto, nābhijānāmi supinantena'pi methunaṁ dhammaṁ paṭisevitā, pageva jāgaro"ti.

Atha kho bhagavā bhikkhū āmantesi: " tena hi bhikkhave saṅgho vaḍḍhassa licchavissa pattaṁ nikkujjatu asaṁbhogaṁ saṅghena karotu. Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto nikkujjitabbo: bhikkhūnaṁ alābhāya parisakkati, bhikkhūnaṁ anatthāya parisakkati, bhikkhūnaṁ āvāsāya parisakkati.
Bhikkhū akkosati parihāsati. Bhikkhū bhikkhūhi bhedeti. Buddhassa avaṇṇaṁ bhāsati. Dhammassa avaṇṇaṁ bhāsati. Saṅghassa avaṇṇaṁ bhāsati. Anujānāmi bhikkhave imehī aṭṭhahaṅgehī samannāgatassa upāsakassa pattaṁ nikkujjituṁ.

[BJT Page 062]
Evañca pana bhikkhave nikkujjitabbo: vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
"Suṇātu me bhante saṅgho: vaḍḍho licchavi āyasmantaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁseti. Yadi saṅghassa pattakallaṁ saṅgho vaḍḍhassa licchavissa pattaṁ nikkujjeyya asambhogaṁ saṅghena kareyya". Esā ñatti.

"Suṇātu me bhante saṅgho: vaḍḍho licchavi āyasmantaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁseti. Saṅgho vaḍḍhassa licchavissa pattaṁ nikkujjati. Asambhogaṁ saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa nikkujjanā asambhogaṁ saṅghena karaṇaṁ, so tuṇhassa, yassa nakkhamati so bhāseyya. Nikkujjito saṅghena vaḍḍhassa licchavissa patto asambhogo saṅghena, khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

99. Atha kho āyasmā ānando pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena vaḍḍhassa licchavissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā vaḍḍhaṁ licchaviṁ etadavoca: " saṅghena te āvuso vaḍḍha patto nikkujjito. Asambhogo'si saṅghenā"ti. [page 126] atha kho vaḍḍho licchavi " saṅghena kira me patto nikkujjito asambhogo'mhi kira saṅghenā"ti tattheva mucchito papati. Atha kho ḍaḍḍhassa licchavissa mittāmaccā ñātisālohitā vaḍḍhaṁ licchaviṁ etadavocuṁ: "alaṁ āvuso vaḍḍha, mā soci, mā paridevi, mayaṁ bhagavantaṁ pasādessāma bhikkhūsaṅghañcā"ti.

Atha kho vaḍḍho licchavi saputtadāro samittāmacco sañātisālohito allavattho allakeso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca: " accayo maṁ bhante accagamā yathābālaṁ yathāmūḷhaṁ yathā akusalaṁ, yohaṁ ayyaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsesiṁ. Tassa me bhante bhagavā accayaṁ accayato paṭigaṇhātu āyatiṁ saṁvarāyā"ti.

[BJT Page 064]
"Taggha tvaṁ āvuso vaḍḍha accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yaṁ tvaṁ dabbaṁ mallaputtaṁ amūlikāya sīlavipattiyā anuddhaṁsesi. Yato ca kho tvaṁ āvuso vaḍḍha accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ paṭigaṇhāma. Vuddhi hesā āvuso vaḍḍha ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjatī"ti.

Atha kho bhagavā bhikkhu āmantesi: tena hi bhikkhave saṅgho vaḍḍhassa licchavissa pattaṁ ukkujjatu sambhogaṁ saṅghena karotu. Aṭṭhahi bhikkhave aṅgehi samannāgatassa upāsakassa patto ukkujjitabbo: na bhikkhūnaṁ alābhāya parisakkati. Na bhikkhūnaṁ anatthāya parisakkati. Na bhikkhūnaṁ āvāsāya parisakkati. Na bhikkhū akkosati na parihāsati, na bhikkhū bhikkhūhi bhedeti. Na buddhassa avaṇṇaṁ bhāsati. Na dhammassa avaṇṇaṁ bhāsati, na saṅghassa avaṇṇaṁ bhāsati. Anujānāmi bhikkhave imehi aṭṭhahi aṅgehi samannāgatassa upāsakassa pattaṁ ukkujjituṁ.

Evañca pana bhikkhave ukkajjitabbo. Tena bhikkhave vaḍḍhena licchivinā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo: saṅghena me bhante patto nikkujjito asambhogo'mhi saṅghena, so'haṁ bhante sammā vattāmi lomaṁ pātemi. Nenthāraṁ vattāmi. Saṅghaṁ pattukkujjanaṁ yācāmīti dutiyampi yācitabbo. Tatiyampi yācitabbo. Vyattena bhikkhunā paṭibalena [page 127] saṅgho ñāpetabbo:
Suṇātu me bhante saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo saṅghena. So sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Saṅghaṁ pattukkujjanaṁ yācati. Yadi saṅghassa pannakallaṁ saṅgho vaḍḍhassa liccavissa pattaṁ ukkujjeyya sambhogaṁ saṅghena kareyya. Esā ñatti.

[BJT Page 066]
Suṇātu me bhante saṅgho. Saṅghena vaḍḍhassa licchavissa patto nikkujjito asambhogo saṅghena. So sammā vattati. Lomaṁ pāteti. Netthāraṁ vattati. Saṅghaṁ pattukkujjanaṁ yācati. Saṅgho vaḍḍhassa licchavissa pattaṁ ukkujjeyya sambhogaṁ saṅghena karoti. Yassāyasmato khamati vaḍḍhassa licchavissa pattassa ukkujjanaṁ, sambhogaṁ saṅghena karaṇaṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Ukkujjito saṅghena vaḍḍhassa licchavissa patto sambhogo saṅghena. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Dutiya bhāṇavāraṁ.

[BJT Page 068]

Tatiya bhāṇavāraṁ

100. Atha kho bhagavā vesāliyaṁ yathābhirantaṁ viharitvā yena bhaggā tena cārikaṁ pakkāmi. Anupabbena cārikaṁ caramāno yena bhaggā tadavasari. Tatra sudaṁ bhagavā bhaggesu viharati suṁsumāragire bhesakalāvane migadāye.

Tena kho pana samayena bodhissa rājakumārassa kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena.

Atha kho bodhirājakumāro sañjikāputtaṁ māṇavaṁ āmantesi: ehi tvaṁ samma sañjikāputta, yena bhagavā tenupasaṅkama. Upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ puccha 'bodhi bhante rājakumāro bhagavato pāde sirasā vandati appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchatī'ti. Evañca vadehi: 'adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti.

'Evaṁ bho'ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavatā saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho sañjikāputto māṇavo bhagavantaṁ etadavoca: bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati. Appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evañca vadeti 'adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā yena bodhirājakumāro tenupasaṅkami. [page 128] upasaṅkamitvā bodhi rājakumāraṁ etadavoca: " avocumha kho mayaṁ bhoto vacanena taṁ bhagavantaṁ gotamaṁ 'bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṁ appātaṅkaṁ lahuṭṭhānaṁ balaṁ phāsuvihāraṁ pucchati. Evañca vadeti: adhivāsetu kira bhante bhagavā bodhissa rājakumārassa svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā'ti. Adhivutthañca pana samaṇena gotamenā"ti.

[BJT Page 070]
101. Atha kho bodhirājakumāro tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā kokanadañca pāsādaṁ odātehi dussehi sattharāpetvā yāva pacchimā sopāṇakalebarā sañjikāputtaṁ māṇavaṁ āmantesi: ehi tvaṁ samma sañjikāputta, yena bhagavā tenupasaṅkama, upaṅkamitvā bhagavato kālaṁ ārocehi kālo bhante niṭṭhitaṁ bhattanti' ' evambho'ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamatvā bhagavato kālaṁ ārocesi 'kālo bho gotama niṭṭhitaṁ bhattanti. '.

Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṁ tenupasaṅkami saddhiṁ bhikkhusaṅghena. Tena kho pana samayena bodhirājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṁ āgamayamāno. Addasā kho bodhirājakumāro bhagavantaṁ dūratova āgacchantaṁ. Disvāna tato paccuggantvā bhagavantaṁ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami.

Atha kho bhagavā pacchimaṁ sopāṇakalebaraṁ nissāya aṭṭhāsi. Atha kho bodhirājakumāro bhagavantaṁ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti evaṁ vutte bhagavā tuṇhī ahosi. Dutiyampi kho bodhirājakumāro bhagavantaṁ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti. Tatiyampi kho bodhirājakumāro bhagavantaṁ etadavoca: 'akkamatu bhante bhagavā dussāni, akkamatu sugato dussāni, yaṁ mama assa dīgharattaṁ hitāya sukhāyā'ti. Atha kho bhagavā āyasmantaṁ ānandaṁ apalokesi. Atha kho āyasmā ānando bodhiṁ rājakumāraṁ etadavoca: 'saṁharatu rājakumāra dussāni, na bhagavā celapattikaṁ1 akkamissati. Pacchimaṁ janataṁ tathāgato anukampatī'ti.

Atha kho bodhirājakumāro dussāni saṁharāpetvā upari kokanade pāsāde āsanaṁ paññāpesi. Atha kho bhagavā kokanadaṁ pāsādaṁ abhirūhitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho bodhirājakumāro buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi.

1. Celapaṭṭikaṁ-machasaṁ.

[BJT Page 072]
Ekamantaṁ nisinnaṁ kho bodhiṁ rājakumāraṁ bhagavā dhammiyā kathāya [page 129] sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhu āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti.

102. Tena kho pana samayena aññatarā itthi apagatagabbhā bhikkhu nimantetvā dussaṁ paññapetvā etadavoca " akkamatha bhante dussanti". Bhikkhū kukkuccāyantā na akkamanti.
"Akkamatha bhante dussaṁ maṅgalatthāyā"ti. Bhikkhu kukkuccāyantā na akkamiṁsu.

Atha kho sā itthi ujjhāyati khīyati vipāceti: "kathaṁ hī nāma ayyā maṅgalatthāya yāciyamānā celapattikaṁ nākkamissanti"ti. Assosuṁ kho bhikkhū tassā itthiyā ujjhāyantiyā khiyantiyā vipācentiyā. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti. "Gihī bhikkhave maṅgalikā. Anujānāmi bhikkhave gihīnaṁ maṅgalatthāya yāciyamānena celapattikaṁ akkamitunti."

Tena kho pana samayena bhikkhū dhotapādakaṁ akkamituṁ kukkuccāyanti. Bhagavato etamatthaṁ ārocesuṁ atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhu āmantesi " na bhikkhave celapattikā akkamitabbā. Yo akkameyya āpatti dukkaṭassā"ti. "Anujānāmi bhikkhave dhotapādakaṁ akkamitunti"

103. Atha kho bhagavā bhaggesu yathābhirantaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Atha kho visākhā migāramātā ghaṭakañca katakañca sammajjaniñca ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho visākhā migāramātā bhagavantaṁ etadavoca: " paṭigaṇhātu me bhante bhavo ghaṭakañca katakañca sammajjaniñca yaṁ mama assa dīgharattaṁ hitāya sukhāyā"ti. Paṭiggahesi bhagavā ghaṭakañca sammajjaniñca. Na bhagavā katakaṁ paṭiggahesi.

[BJT Page 74]
Atha kho bhagavā visākhaṁ migāramātaraṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhīṇaṁ katvā pakkāmi. Atha [page 130] kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave ghaṭakañca sammajjaniñca. Na bhikkhave katakaṁ paribhuñjitabbaṁ. Yo paribhuñjeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tisso pādaghaṁsaniyo sakkharaṁ kaṭhalaṁ samuddaeṇekanti."

104. Atha kho visākhā migāramātā vidhūpanañca tālavaṇṭañca ādāya yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādatvā ekamantaṁ nisīdi. Ekamantaṁ nisinnā kho visākhā migāramātā bhagavantaṁ etadavoca: "paṭigaṇhātu me bhante bhagavā vidhūpanañca tālavaṇṭañca yaṁ mama assa dīgharattaṁ hitāya sukhāyā"ti.

Paṭiggahesi bhagavā vidhūpanañca tālavaṇṭañca. Atha kho bhagavā visākhaṁ migāramātaraṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho visākhā migāramātā bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: " anujānāmi bhikkhave vidhupanañca tālavaṇṭañcā"ti.

105. Tena kho pana samayena saṅghassa makasavījanī uppannā hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave makasavījaninti".

Camarivijanī1 uppannā hoti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave camarivījanī dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave tisso vījaniyo: vākamayaṁ usīramayaṁ morapiñjamayanti.

1. Cāmarikhijanī-machasaṁ.

[BJT Page 076]
106. Tena kho pana samayena saṅghassa chattaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave chattanti, "

Tena kho pana samayena chabbaggiyā bhikkhū chattapaggahitā āhiṇḍanti. Tena kho pana samayena aññataro upāsako sambahulehi ājivakasāvakehi saddhiṁ uyyānaṁ agamāsi. Addasaṁsu1 kho te ājivakasāvakā chabbaggiye bhikkhu dūratova chattapaggahite āgacchante. Disvāna taṁ upāsakaṁ etadavocuṁ: "ete kho ayya, tumhākaṁ bhadantā chattapaggahitā āgacchanti seyyathāpi gaṇakamahāmattā"ti.
"Nāyyā ete bhikkhū paribbājakā"ti.
" Bhikkhū na bhikkhū"ti abbhutaṁ akaṁsu. Atha kho so upāsako upagate sañjānitvā ujjhāyati khīyati vipāceti "kathaṁ hi nāma bhadantā [page 131] chattapaggahitā āhiṇḍissanti"ti.

Assosuṁ kho bhikkhu tassa upāsakassa ujjhāyantassa khīyantassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. " Saccaṁ kira bhikkhave upāsaka chabbaggiyā bhikkhu chattapaggahitā āhīṇḍanti. Saccaṁ bhagavā

Vigarahī buddho bhagavā. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: " na bhikkhave chattaṁ dhāretabbaṁ. Yo dhāreyya āpatti dukkaṭassā"ti.

197. Tena kho pana samayena aññataro bhikkhu gilāno hoti, tassa vinā chattena na phāsu hoti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave gilānassa chattanti. 2"

Tena kho pana samayena bhikkhu 'gilānasseva bhagavatā chattaṁ anuññātaṁ no agilānassā'ti ārāme ārāmūpacāre chattaṁ dhāretuṁ kukkuvacāyanti. Bhagavato etamatthaṁ ārocesu. "Anujānāmi bhikkhave agilānenapi ārāme ārāmūpacāre chattaṁ dhāretunti."

1. Addasāsuṁ-machasaṁ 2. Chattaṁ dhāretunti-machasaṁ.

[BJT Page 078]
108. Tena kho pana samayena aññataro bhikkhu sikkāya pattaṁ uḍḍhetvā1 daṇḍe ālaggitvā vikāle aññatarena gāmadvārena atikkamati. Manussā "esayyā2 coro gacchati. Asi'ssa vijjotalatī"ti anupatitvā gahetvā sañjānitvā muñciṁsu. Atha kho so bhikkhu ārāmaṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi.

"Kiṁ pana tvaṁ āvuso daṇḍasikkaṁ dhāresī"ti.

"Evamāvuso"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: "kathaṁ hi nāma bhikkhū daṇḍasikkaṁ dhāressatī"ti.

Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ
"Saccaṁ kira tvaṁ bhikkhu daṇḍasikkaṁ dhāresī'ti"

"Saccaṁ bhagavā

Vigarahī buddho bhagavā. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: " na bhikkhave daṇḍasikkā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

109. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā daṇḍena3 āhiṇaḍituṁ. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasammatiṁ4 dātuṁ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo:

"Ahaṁ bhante gilāno na sakkomi vinā daṇḍena āhiṇḍituṁ so'haṁ bhante saṅghaṁ daṇḍasammatiṁ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Vyattena bhikkhunā paṭibalena [page 132] saṅgho ñāpetabbo.

1. Uṭṭitvā-machasaṁ, [pts] uḍḍitvā-syā 2. Esayyo-sīmu. 3. Daṇḍakena-sīmu. 4. Daṇḍasammutiṁ-machasaṁ.

[BJT Page 080]
"Suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu gilāno, na sakkoti vinā daṇḍena āhiṇḍituṁ. So saṅghaṁ daṇḍasammatiṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno daṇḍasammatiṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu gilāno na sakkoti vinā daṇḍena āhiṇḍituṁ. So saṅghaṁ daṇḍasammatiṁ yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasammatiṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasammatiyā dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasammati, khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

110. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Na sakkoti vinā sikkāya pattaṁ pariharituṁ. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave gilānassa bhikkhuno sikkāsammatiṁ dātuṁ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā evamassa vacanīyo " ahaṁ bhante gilāno na sakkomi vinā sikkāya pattaṁ pariharituṁ. So'haṁ bhante saṅghaṁ sikkāsammatiṁ yācāmī"ti. Dutiyampi yācitabbā. Tatayampi yācitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo."

"Suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhū gilāno na sakkoti vinā sikkāya pattaṁ pariharituṁ. So saṅghaṁ sikkāsammatiṁ yācati. Yadi saṅghassa pannakallaṁ saṅgho itthannāmassa bhikkhūno sikkāsammatiṁ dadeyya. Esā ñatti.

Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu gilāno na sakkoti vinā sikkāya pattaṁ pariharituṁ. So saṅghaṁ sikkāsammatiṁ yācati. Saṅgho itthannāmassa bhikkhuno sikkāsammatiṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno sikkāsammatiyā dānaṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya. Dinnā saṅghena itthannāmassa bhikkhuno sikkāsammati. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

[BJT Page 082]

111: Tena kho pana samayena aññataro bhikkhu gilāno hoti, na sakkoti vinā daṇḍena āhiṇḍituṁ. Na sakkoti vinā sikkāya pattaṁ pariharituṁ. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave gilānassa bhikkhuno daṇḍasikkāsammatiṁ dātuṁ. Evañca pana bhikkhave dātabbā: tena gilānena bhikkhunā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā vuḍḍhānaṁ bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā. Evamassa vacanīyo: " ahaṁ bhante gilāno, na sakkomi vinā daṇḍena āhiṇḍituṁ, na sakkomi vinā sikkāya pattaṁ pariharituṁ. So'haṁ bhante saṅghaṁ daṇḍasikkāsammatiṁ yācāmī"ti. Dutiyampi yācitabbā. Tatiyampi yācitabbā. Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho. Ayaṁ itthannāmo bhikkhu gilāno. Na sakkoti vinā daṇḍena āhiṇḍituṁ. Na sakkoti vinā sikkāya pattaṁ pariharituṁ. So saṅghaṁ daṇḍasikkāsammatiṁ yācati. Yadi saṅghassa pattakallaṁ saṅgho itthannāmassa bhikkhuno daṇḍasikkāsammatiṁ dadeyya" esā ñatti.

"Suṇātu me bhante saṅgho: ayaṁ itthannāmo bhikkhu gilāno. Na sakkoti vinā daṇḍena āhiṇḍituṁ, na sakkoti vinā sikkāya pattaṁ pariharituṁ. So saṅghaṁ daṇḍasikkāsammatiṁ yācati. Saṅgho itthannāmassa bhikkhuno daṇḍasikkāmmatiṁ deti. Yassāyasmato khamati itthannāmassa bhikkhuno daṇḍasikkāsammatiyā dānaṁ. So tuṇha'ssa. Yassa nakkhamati so bhāseyya. Dinnā saṅghena itthannāmassa bhikkhuno daṇḍasikkāsammati. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

112. Tena kho pana samayena aññataro bhikkhū romanthako1 hoti2 so romanthitvā romanthitvā3 ajjhoharati. Bhikkhū ujjhāyanti khīyanti vipācenti: " vikāle'yaṁ bhikkhū bhojanaṁ bhuñjatī"ti. Bhagavato etamatthaṁ ārocasuṁ.

"Eso bhikkhave bhikkhū aciraṁ goyoniyā cuto. Anujānāmi bhikkhave romanthakassa romanthanaṁ. Na ca bhikkhave bahi mukhavāraṁ nīharitvā ajjhoharitabbaṁ. Yo ajjhāhareyya yathā dhammo kāretabbo"ti.

1. Romaṭṭhako- machasaṁ, syā 2. Ahosi-syā 3. Romaṭṭhitvā-machasaṁ, syā.
[BJT Page 084]

113. Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṁ hoti. Bhattagge bahū sitthāni vippakirīyiṁsu1. Manussā ujjhāyanti khiyanti vipācentī: " kathaṁ hi nāma samaṇā sakyaputtiyā odane dīyamāne na sakkaccaṁ paṭiggahessanti. Ekamekaṁ sitthaṁ kammasatena niṭṭhāyatī"ti. Assosuṁ kho [page 133] bhikkhu tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave yaṁ dīyamānaṁ patati taṁ sāmaṁ gahetvā paribhuñjituṁ. Pariccattaṁ taṁ bhikkhave dāyakehī"ti.

114. Tena kho pana samayena aññataro bhikkhū dīghehi nakhehi piṇḍāya carati. Aññatarā itthi passitvā taṁ bhikkhuṁ etadavoca: " ehī bhante methunaṁ dhammaṁ paṭisevā"ti.

"Alaṁ bhagini, netaṁ kappatī"ti.

"Sace kho tvaṁ bhante na paṭisevissasi, idānāhaṁ attano nakhehi gattāni vilikhitvā kuppaṁ karissāmi 'ayaṁ maṁ bhikkhu vippakarotī'ti.

"Pajānāsi tvaṁ bhaginī"ti.

Atha kho sā itti attano nakhehi gattāni vilikhitvā kuppaṁ akāsi: "ayaṁ maṁ bhikkhu vippakarotī"ti.

Manussā upadhāvitvā taṁ bhikkhuṁ aggahesuṁ. Addasāsuṁ kho te manussā tassā itthiyā nakhesu chavimpi lohītampi. Disvāna 'imissāyeva ittiyā idaṁ kammaṁ, akārako bhikkhū'ti taṁ bhikkhuṁ muñciṁsu.

Atha kho so bhikkhu ārāmaṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi.

"Kiṁ pana tvaṁ āvuso dīghe nakhe dhāresī"ti.
"Evamāvuso"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma bhikkhū dīghe nakhe dhāressantī" ti.

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave dīghā nakhā dhāretabbā. Yo dhāreyya āpatti dukkaṭassā"ti.

1. Parikiriṁsu-syā, pakiriyiṁsu-[pts.]

[BJT Page 086]
115. Tena kho pana samayena bhikkhū nakhenapi nakhaṁ chindanti, mukhenapi nakhaṁ chindanti kuḍḍepi nakhaṁ ghaṁsanti. Aṅguliyo dukkhā honti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave nakhacchedananti".

Salohitakaṁ nakhaṁ chindanti. Aṅguliyo dukkhā honti.

"Anujānāmi bhikkhave maṁsappamāṇena nakhaṁ chinditunti."

116. Tena kho pana samayena chabbaggiyā bhikkhū vīsatimaṭṭaṁ kārāpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave vīsatimaṭṭaṁ kārāpetabbaṁ. Yo kārāpeyya āpatti dukkaṭassa. Anujānāmi bhikkhave malamattaṁ apakaḍḍhitunti".

117. Tena kho pana samayena bhikkhūnaṁ kesā dīghā honti. Bhagavato etamatthaṁ ārocesuṁ.

"Ussahanti pana bhikkhave bhikkhū aññamaññaṁ kese oropetunti?"

"Ussahanti bhagavā"ti.

[page 134] atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhu āmantesi: " anujānāmi bhikkhave khuraṁ khurasilaṁ khurasipāṭikaṁ namatakaṁ sabbaṁ khurabhaṇḍanti."

118. Tena kho pana samayena chabbagagiyā bhikkhū massuṁ kappāpenti, massuṁ vaḍḍhāpenti, golomikaṁ kārāpenti. Caturassakaṁ kārāpenti, parimukhaṁ kārāpenti, aḍḍhurakaṁ kārāpenti, dāṭhikaṁ ṭhapenti, sambādhe lomaṁ saṁharāpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave massu kappāpetabbaṁ, na massu vaḍḍhāpetabbaṁ, na golomikaṁ kārāpetabbaṁ, na caturassakaṁ kārāpetabbaṁ, na parimukhaṁ kārāpetabbaṁ, na aḍḍhurakaṁ kārāpetabbaṁ, na dāṭhikā ṭhapetabbā na sambādhe lomaṁ saṁharāpetabbaṁ. Yo saṁharāpeyya āpatti dukkaṭassā"ti.

[BJT Page 088]

119. Tena kho pana samayena aññatarassa bhikkhuno sambādhe vaṇo hoti. Bhesajjaṁ na santiṭṭhati. Bhagavato etamatthaṁ ārocesuṁ.

Anujānāmi bhikkhave ābādhappaccayā sambādhe lomaṁ saṁ harāpetunti, "

120. Tena kho pana samayena chabbaggiyā bhikkhu kattarikāya kese chedāpenti. Manussā ujjhāyanti khīyanti vipācenti: " seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave kattarikāya kesā chedāpetabbā. Yo chedāpeyya āpatti dukkaṭassā"ti.

121. Tena kho pana samayena aññatarassa bhikkhuno sise vaṇo hoti. Na sakkāti khurena kese oropetuṁ. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ābādhappaccayā kattarikāya kese chedāpetunti."

122. Tena kho pana samayena bhikkhū dīghāni nāsikālomāni dhārenti, manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi pisācillikā'ti, bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave dīghaṁ nāsikālomaṁ dhāretabbaṁ, yo dhāreyya āpatti dukkaṭassā"ti.
123. Tena kho pana samayena bhikkhū sakkharikāyapi madhusitthakenapi nāsikālomaṁ gāhāpenti. Nāsikā dukkhā honti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave saṇḍāsanti."

Tena kho pana samayena chabbaggiyā bhikkhū palitaṁ gāhāpenti. Manussā ujjhāyanti khīyanti vipācenti: "seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave palitaṁ gāhāpetabbaṁ. Yo gāhāpeyya āpatti dukkaṭassā"ti.

[BJT Page 090]

124. Tena kho pana samayena aññatarassa bhikkhuno kaṇṇaguthakehi kaṇṇā thakītā [page 135] honti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave kaṇṇamalaharaṇinti."

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā kaṇṇamalaharaṇīyo dhārenti sovaṇṇamayaṁ rūpiyamayaṁ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginā'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave uccāvacā kaṇṇamalaharaṇiyo dhāretabbā. Yo dhāryeya āpattī dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaṁ dantamayaṁ vīsāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ jatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimayanti."

125. Tena kho pana samayena chabbaggiyā bhikkhū bahuṁ lohabhaṇḍa - kaṁsabhaṇḍa-santicayaṁ karonti. Manussā vihāracārikaṁ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti: " kathaṁ hī nāma samaṇā sakyaputtiyā bahuṁ lohabhaṇḍa-kaṁsabhaṇḍa-sannicayaṁ karissanti seyyathāpi kaṁsapattharikā"ti. Bhagavato etamatthaṁ ārocesuṁ.

Na bhikkhave lohabhaṇḍa-kaṁsabhaṇḍa-sannicayo kātabbo. Yo kareyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū añjanimpi añjanisalākampi kaṇṇamalaharaṇimpi bandhanamattampi kukkuccāyanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave añjaniṁ añjanisalākaṁ kaṇṇamalaharaṇiṁ bandhanamattanti."

126. Tena kho pana samayena chabbaggiyā bhikkhū saṅghāṭipallatthikāya nisīdanti. Saṅghāṭiyā pattā lujjanti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave saṅghāṭipallatthikāya nisīditabbaṁ. Yo nisīdeyya āpatti dukkaṭassā"ti.
Tena kho pana samane aññataro bhikkhu gilāno hoti. Tassa vinā āyogā1 na phāsu hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave āyoganti."

1. Āyogena-machasaṁ.

[BJT Page 092. ]

Atha kho bhikkhūnaṁ etadahosi: 'kathannu kho āyogo cetabbo'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave tantakaṁ vemakaṁ vaṭṭaṁ1 salākaṁ sabbaṁ tantabhaṇḍakanti, "

127. Tena kho pana samayena aññataro bhikkhū akāyabandhano gāmaṁ piṇḍāya pāvisi. Tassa rathikāya antaravāsako hassittha2. Manussā ukkuṭṭhiṁ akaṁsu. So bhikkhū maṅku [page 136] ahosi. Atha kho so bhikkhu ārāmaṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhū bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave akāyabandhanena gāmo pavisitabbo. Yo paviseyya āpatti dukkaṭassa. Anujānāmi bhikkhave kāyabandhananti."

128. Tena ko pana samayena chabbaggiyā bhikkhū uccāvacāni kāyabandhanāni dhārenti: kalābukaṁ deḍḍuhakaṁ murajaṁ maddavīṇaṁ. Manussā ujjhāyanti khīyanti vipācenti: " seyyathāpi gihī kāmabhogino"ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave uccāvacāni kāyabandhanāni dhāretabbāni: kalābukaṁ deḍḍuhakaṁ murajaṁ maddavīṇaṁ. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave dve kāyabandhanāni paṭṭikaṁ sūkarantakanti.

Kāyabandhanassa dasā jiranti. "Anujānāmi bhikkhave murajaṁ maddaviṇanti."

Kāyabandhanassa anto jirati. "Anujānāmi bhikkhave sohakaṁ guṇakanti."

Kāyabandhanassa pavananto jirati. "Anujānāmi bhikkhave vīṭhanti."

1. Vedhaṁ, vaṭṭaṁ, 2. Pabhassittha-machasaṁ.

[BJT Page 094]
129. Tena kho pana samayena chabbaggiyā bhikkhū uccāvace vīṭhe dhārenti sovaṇṇamayaṁ rūpiyamayaṁ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave uccāvacā vīṭhā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhimayaṁ dantamayaṁ vīsāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ chatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimayaṁ suttamayanti."

130. Tena kho pana samayena āyasmā ānando lahukā saṅghāṭiyo pārupitvā gāmaṁ piṇḍāya pāvisi, vātamaṇḍalikāya saṅghāṭiyo ukkhipiyiṁsu1. Atha kho āyasmā ānando ārāmaṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhū bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkave gaṇṭhikaṁ pāsakanti."

Tena kho pana samayena chabbaggiyā bhikkhū uccāvacā gaṇṭhikāyo dhārenti sovaṇṇamayaṁ rūpiyamayaṁ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave uccāvacā gaṇṭhikā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave, aṭṭhimayaṁ dantamayaṁ vīsāṇamayaṁ naḷamayaṁ veḷumayaṁ kaṭṭhamayaṁ jatumayaṁ phalamayaṁ lohamayaṁ saṅkhanābhimayaṁ suttamayanti."

131. Tena kho pana samayena bhikkhū gaṇṭhikampi pāsakampi cīvare appenti. Cīvaraṁ jirati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānami bhikkhave gaṇṭhikāphalakaṁ pāsakaphalakanti."

[page 137] gaṇṭhikāphalakampi pāsakaphalakampi ante appenti. Koṇo vivarīyati. Bhagavato etamattaṁ ārocesuṁ.

"Anujānāmi bhikkhave gaṇṭhikāphalakaṁ ante appetuṁ pāsakaphalakaṁ sattaṅgulaṁ vā aṭṭhaṅgulaṁ vā ogāhetvā appetunti".

1. Ukkhipiṁsu-sīmu.

[BJT Page 096. ]
132. Tena kho pana samayena chabbaggiyā bhikkhū gihīnivatthaṁ nivāsenti: hatthisoṇḍikaṁ macchāvāḷakaṁ catukaṇṇakaṁ tālavaṇṭakaṁ satavallikaṁ. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.
"Na bhikkhave gihīnivatthaṁ nivāsetabbaṁ: hatthisoṇḍikaṁ macchavāḷakaṁ catukaṇṇakaṁ tālavaṇṭakaṁ satavallikaṁ. Yo nivāseyya āpatti dukkaṭassā"ti.

133. Tena kho pana samayena chabbaggiyā bhikkhu saṁvelliyaṁ nivāsenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi rañño muṇḍavaṭṭi'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave, saṁvelliyaṁ nivāsetabbaṁ. Yo nivāseyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā bhikkhū gihīpārutaṁ pārupanti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave gihīpārutaṁ pārupitabbaṁ. Yo pārupeyya āpatti dukkaṭassā"ti.

134. Tena kho pana samayena chabbaggiyā bhikkhū ubhato kājaṁ haranti. Manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi rañño muṇḍavaṭṭī'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave ubhato kājaṁ haritabbaṁ. Yo hareyya āpatti dukkaṭassa. Anujānāmi bhikkhave ekato kājaṁ antarākājaṁ sīsabhāraṁ khandhabhāraṁ olambakanti".

[BJT Page 098. ]

135. Tena kho pana samayena bhikkhū dantakaṭṭhaṁ na khādanti. Mukhaṁ duggandhaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Pañcime bhikkhave, ādinavā dantakaṭṭhassa akhādane: acakkhussaṁ, mukhaṁ duggandhaṁ hoti, rasaharaṇiyo na visujjhanti, pittaṁ semhaṁ bhattaṁ pariyonandhati, bhattamassa nacchādeti. Ime kho bhikkhave pañca ādīnavā dantakaṭṭhassa akhādane.

Pañcime bhikkhave ānisaṁsā dantakaṭṭhassa khādane: cakkhussaṁ, mukhaṁ na duggandhaṁ hoti, rasaharaṇīyo visujjhanti, pittaṁ semhaṁ bhattaṁ na pariyonandhati, bhattamassa [page 138] chādeti. Ime kho bhikkhave pañca ānisaṁsā dantakaṭṭhassa khādane. Anujānāmi bhikkhave dantakaṭṭhanti".

136. Tena kho pana samayena chabbaggiyā bhikkhū dīghāni dantakaṭṭhāni khādanti. Teheva sāmaṇere ākoṭenti. Bhagavato etamatthaṁ ārocesuṁ

" Na bhikkhave, dīghaṁ dantakaṭṭhaṁ khāditabbaṁ. Yo khādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhaṅgulaparamaṁ dantakaṭṭhaṁ, na ca tena sāmaṇero ākoṭetabbo. Yo ākoṭeyya āpatti dukkaṭassā"ti.

137. Tena kho pana samayena aññatarassa bhikkhuno atimaṭāhakaṁ dantakaṭṭhaṁ khādantassa kaṇṭhe vilaggaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave atimaṭāhakaṁ dantakaṭṭhaṁ khāditabbaṁ. Yo khādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave caturaṅgūlapacchimaṁ dantakaṭṭhanti."

138. Tena kho pana samayena chabbaggiyā bhikkhū dāyaṁ ālimpenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi davaḍāhakā'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave dāyo ālimpetabbo. Yo ālimpeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena vihārā tiṇagahaṇā honti. Davaḍāhe ḍayhamāne vihārā ḍayhanti. Bhikkhū kukkuccāyanti paṭaggiṁ dātuṁ parittaṁ kātuṁ. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave davaḍāhe ḍayhamāne paṭaggiṁ dātuṁ parittaṁ kātunti."

[BJT Page 100]
139. Tena kho pana samayena chabbaggiyā bhikkhū rukkhaṁ abhiruhanti. Rukkhā rukkhaṁ saṅkamanti. Manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi makkaṭā'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave rukkho abhiruhitabbo. Yo abhiruheyya āpatti dukkaṭassā"ti.

Tena kho pana samayena aññatarassa bhikkhuno kosalesu janapadesu sāvatthiṁ gacchantassa antarāmagge hatthi pariyuṭṭhāsi. Atha kho so bhikkhū rukkhamūlaṁ upadhāvitvā kukkuccāyanto rukkhaṁ na abhiruhi. So hatthi aññena maggena agamāsi. Atha kho so bhikkhu sāvatthiṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi. Bhikkhū bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave sati karaṇiye porisaṁ rukkhaṁ ahiruhituṁ āpadāsu yāvadatthanti".
140. [page 139] tena kho pana samayena yameḷutekulā nāma bhikkhū dve bhātikā honti brāhmaṇajātikā kalyāṇavācākalyāṇavākkaraṇā. Te yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: " etarahi bhante bhikkhū nānānāmā nānāgottā nānājaccā nānākulā pabbajitā. Te sakāya niruttiyā buddhavacanaṁ dūsenti. Handa mayaṁ bhante buddhavacanaṁ chandaso āropemā"ti. Vigarahi buddho bhagavā. " Kathaṁ hi nāma tumhe moghapurisā evaṁ vakkhatha 'handa mayaṁ bhante buddhavacanaṁ chandaso āropemā'ti. Netaṁ moghapurisā appasannānaṁ vā pasādāya pasantānaṁ vā bhiyyobhāvāya. Atha khvetaṁ bhikkhave appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Na bhikkhave buddhavacanaṁ chandaso āropetabbaṁ. Yo āropeyya āpatti dukkaṭassa. Anujānāmi bhikkhave sakāya niruttiyā buddhavacanaṁ pariyāpuṇitunti."

141. Tena kho pana samayena chabbaggiyā bhikkhu lokāyataṁ pariyāpuṇanti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

[BJT Page 102]

"Api nu kho bhikkhave lokāyate sāradassāvi imasmiṁ dhammavinaye vuddhiṁ virūḷahiṁ vepullaṁ āpajjeyyā"ti.

"Nohetaṁ bhante".

"Imasmiṁ vā pana dhammavinaye sāradassāvi lokāyataṁ pariyāpuṇeyyā"ti.

"Nohetaṁ bhante".
"Na bhikkhave lokāyataṁ pariyāpuṇitabbaṁ. Yo pariyāpuṇeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā bhikkhu lokāyataṁ vācenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave lokāyataṁ vācetabbaṁ. Yo vāceyya āpatti dukkaṭassā'ti.

Tena kho pana samayena chabbaggiyā bhikkhū tiracchānavijjaṁ pariyāpuṇanti manussā ujjhāyanti khiyanti vipācenti: 'seyyathāpi gihi kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave tiracchānavijjā pariyāpuṇitabbā. Yo pariyāpuṇeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena chabbaggiyā bhikkhū tiraccānavijjaṁ vācenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave tiracchānavijjā vācetabbā. Yo vāceyya āpatti dukkaṭassā"ti.

142. Tena kho [page 140] pana samayena bhagavā mahatiyā parisāya parivuto dhammaṁ desento khipi. Bhikkhū " jivatu bhante bhagavā jīvatu sugato"ti uccāsaddaṁ mahāsaddaṁ akaṁsu. Tena saddena dhammakathā antarā ahosi. Atha kho bhagavā bhikkhū āmantesi. " Api nu kho bhikkhave khīpite jivāti vutte tappaccayā jīveyya vā māreyya vā"ti.

[BJT Page 104]

"Nohetaṁ bhante"
"Na bhikkhave khīpite jīvāti vattabbo. Yo vadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena manussā bhikkhūnaṁ khipite 'jīvatha bhante'ti vadanti. Bhikkhū kukkuccāyantā nālapanti. Manussā ujjhāyanti khīyanti vipācenti: 'kathaṁ hi nāma samaṇā sakyaputtiyā jīvatha bhanteti vuccamānā nālapissantī'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Gihī bhikkhave maṅgalikā, anujānāmi bhikkhave gihīnaṁ jīvatha bhanteti vuccamānena ciraṁ jīvāti vattunti".

143. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṁ desento nisinno hoti. Aññatarena bhikkhunā lasunaṁ khāyitaṁ hoti. So 'mā bhikkhū vyābādhiyiṁsū'ti ekamantaṁ nisīdi. Addasā kho bhagavā taṁ bhikkhuṁ ekamantaṁ nisinnaṁ. Disvāna bhikkhū āmantesi. " Kinnu kho so bhikkhave bhikkhu ekamantaṁ nisinno"ti.
" Etena bhante bhikkhunā lasunaṁ khāyitaṁ. 'So mā bhikkhū vyābādhiyiṁsū'ti ekamantaṁ nisinno"ti.

'Api nu kho bhikkhave taṁ khāditabbaṁ yaṁ khāditvā evarūpāya dhammakathāya paribāhiro1 assā"ti.

"Nohetaṁ bhante".

" Na bhikkhave lasunaṁ khāditabbaṁ. Yo khādeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena āyasmato sāriputtassa udaravātābādho hoti. Atha kho āyasmā mahāmoggallāno yenāyasmā sāriputto tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sāriputtaṁ etadavoca: " pubbe te āvuso sāriputta udaravātābādho kena phāsu hoti"ti.

" Lasunena me āvuso"ti.

Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave ābādhappaccayā lasunaṁ khādituṁ"ti.

1. Paribāhiyo-machasaṁ

[BJT Page 106]

144. Tena kho pana samayena bhikkhū ārāme tahaṁ tahaṁ passāvaṁ karonti. Ārāmo dussati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, ekamantaṁ passāvaṁ [page 141] kātunti"

Ārāmo duggandho hoti. "Anujānāmi bhikkhave, passāvakumhitti".

Dukkhaṁ nisinnā passāvaṁ karonti.

"Anujānāmi bhikkhave, passāvapādukanti" passāvapādukā pākaṭā hoti. Bhikkhu hirīyanti passāvaṁ kātuṁ.

"Anujānāmi bhikkhave, parikkhipituṁ tayo pākāre: iṭṭhakāpākāraṁ silāpākaraṁ dārupākāranti".

Passāvakumhi apārutā duggandhā hoti. "Anujānāmi bhikkhave apidhānanti."

145. Tena kho pana samayena bhikkhū ārāme tahaṁ tahaṁ vaccaṁ karonti. Ārāmo dussati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, ekamantaṁ vaccaṁ kātunti."

Ārāmo duggandho hoti. " Anujānāmi bhikkhave, vaccakupanti"

Vaccakupassa kulaṁ lujjati, "anujānāmi bhikkhave, vinituṁ tayo caye: iṭṭhakācayaṁ silācayaṁ dārucayanti".

Vaccakūpo nīcavatthuko hoti. Udakena ottharīyati.

"Anujānāmi bhikkhave, uccavattukaṁ kātunti".

Cayo paripatati. "Anujānāmi bhikkhave, cinituṁ, tayo caye: iṭṭhakācayaṁ silācayaṁ dārucayanti".

Ārohantā vihaññanti.

[BJT Page 108]
"Anujānāmi bhikkhave, tayo sopāṇe, iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti"

Ārohantā paripatanti. " Anujānāmi bhikkhave, ālambanabāhanti". Ante nisinnā vaccaṁ karontā paripatanti.

" Anujānāmi bhikkhave santharitvā majjhe chiddaṁ katvā vaccaṁ kātunti".

Dukkhaṁ nisinnā vaccaṁ karoti

"Anujānāmi bhikkhave vaccapādukanti".

Bahiddhā passāvaṁ karonti.

"Anujānāmi bhikkhave passāvadoṇikanti"

Avalekhanakaṭṭhaṁ na hoti.

"Anujānāmi bhikkhave avalekhanakaṭṭhanti"

Avalekhanapiṭharo na hoti.

"Anujānāmi bhikkhave avalekhanapiṭharanti"

Vaccakupo apāruto duggandho hoti. " Anujānāmi bhikkhave apidhānanti".

Ajjhokāse vaccaṁ karontā sītenapi uṇhenapi kilamanti. "Anujānāmi bhikkhave vaccakuṭinti"

Vaccakuṭiyā kavāṭaṁ na hoti

"Anujānāmi bhikkhave, kavāṭaṁ, piṭṭhisaṅghāṭaṁ1, udukkhalikaṁ, uttarapāsakaṁ, aggalavaṭṭiṁ, kapisīsakaṁ, sūcikaṁ, ghaṭikaṁ, tālacchiddaṁ. Āviñjanacchiddaṁ, āviñjanarajjunti".

Vaccakuṭiyā tiṇacuṇṇaṁ paripatati.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ, setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ cīvaravaṁsaṁ cīvararajjunti".

1. Piṭṭhasaṅghāṭaṁ-machasaṁ.

[BJT Page 110]

146. Tena kho pana samayena aññataro bhikkhū jarādubbalo vaccaṁ katvā [page 142] vuṭṭhahanto parīpati1 bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave, olambanakanti"

Vaccakuṭi aparikkhittā hoti.

" Anujānāmi bhikkhave, parikkhipituṁ tayo pākāre: iṭṭhakāpākāraṁ silāpākāraṁ dārupākāranti"

Koṭṭhako na hoti

"Anujānāmi bhikkhave, koṭṭhakanti"

Koṭṭhako nīcavatthuko hoti bhagavato etamatthaṁ ārocesuṁ . "Anujānāmi bhikkhave, uccavatthukaṁ kātunti. " Cayo paripatati bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, ārohantā vihaññanti bhagavato etamatthaṁ ārocesuṁ anujānāmi bhikkhave, tayo sopāṇeti bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave, ālambanabāhanti.

Koṭṭhakassa kavāṭaṁ na hoti.

" Anujānāmi bhikkhave, kavāṭaṁ piṭṭhisaṅghāṭaṁ2 udukkhalikaṁ uttarapāsakaṁ aggalavaṭṭiṁ kapisīsakaṁ sūcikaṁ ghaṭikaṁ tālacchiddaṁ āviñjanacchiddaṁ āviñjanarajjunti".

Koṭṭhake tiṇacuṇṇaṁ paripatati.

"Anujānāmi bhikkhave, ogumbetvā ullittāvalittaṁ kātuṁ: setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikanti.

Parivenaṁ cikkhallaṁ hoti.

"Anujānāmi bhikkhave, marumbaṁ upakiritunti"

Na pariyāpuṇanti.

"Anujānāmi bhikkhave, padarasilaṁ nikkhipitunti"

Udakaṁ santiṭṭhati.

"Anujānāmi bhikkhave, udakaniddhamananti"

Ācamanakumhī na hoti.

" Anujānāmi bhikkhave, ācamanakumbhinti"

Ācamanasarāvako na hoti. " Anujānāmi bhikkhave, āvamanasarāvakanti".

Dukkhaṁ nisinnā ācamenti.

"Anujānāmi bhikkhave, ācamanapādukanti"

1. Paripatati-machasaṁ 2. Piṭṭhasaṅghāṭakaṁ. - Machasaṁ.

[BJT Page 112]

Ācamanapādukā pākaṭā honti. Bhikkhū hiriyanti ācametuṁ.

"Anujānāmi bhikkhave parikkhipituṁ tayo pākāre: iṭṭhakāpākāraṁ silāpākāraṁ dārupākāranti."

Ācamanakumhi apārutā hoti. Tiṇacuṇṇehi pi paṁsukehi pi okirīyati.

"Anujānāmi bhikkhave apidhānanti".

147. Tena kho pana samayena chabbaggiyā bhikkhū evarūpaṁ anāvāraṁ ācaranti: mālāvacchaṁ ropentipi ropāpentipi, siñcantipi siñcāpentipi, ocinantipi, ganthentipi ganthāpentipi, ekato vaṇṭikamālaṁ karontipi kārāpentipi, ubhatovaṇṭikamālaṁ karontipi kārāpentipi, mañjarikaṁ karontipi kārāpentipi, vidhūtikaṁ karontipi kārāpentipi, vaṭaṁsakaṁ karontipi kārāpentipi, āveḷakaṁ karontipi kārāpentipi, uracchadaṁ karontipi kārāpentipi.

Te kulatthīnaṁ kuladhītānaṁ kulakumārīnaṁ kulasuṇhānaṁ kuladāsīnaṁ ekato vaṇṭikamālaṁ harantipi harāpentipi, ubhato vaṇṭikamālaṁ harantipi hārāpentipi, mañjarikaṁ harantipi, hārāpentipi, vidhūtikaṁ harantipi hārāpentipi, vaṭaṁsakaṁ harantipi hārāpentipi, āveḷakaṁ harantipi hārāpentipi, uracchadaṁ harantipi hārāpentipi.

Te kulatthihi kuladhītāhi kulakumārīhi kulasuṇhāhi kuladāsīhi saddhiṁ ekabhājanepi bhuñjanti, ekathālakepi pivanti, ekāsanepi nisīdanti, ekamañcepi tuvaṭṭenti, ekattharaṇāpi tuvaṭṭenti, ekapāpuraṇāpi tuvaṭṭenati, ekattharaṇapāpuraṇāpi tuvaṭṭenti, vikālepi bhuñjanti, majjampi pivanti, mālāgandhavilepanampi dhārenti, naccantipi gāyantipi vādentipi lāsentipi, naccantiyāpi naccanti, naccantiyāpi gāyanti, naccantiyāpi vādenti, naccantiyāpi lāsenti, gāyantiyāpi naccanti. . . Gāyanti. . . Lāsenti vādentiyāpi naccanti. . . Gāyanti. . . . Vādenti. . . . Lāsenti, lāsentiyāpi naccanti, lāsentiyāpi gāyanti, lāsentiyāpi vādenti, lāsentiyāpi lāsenti. Aṭṭhapadepi kīḷanti, dasapadepi kīḷanti, ākāsepi kīḷanti, parihārapathepi kīḷanti,

[BJT Page 114]
Sattikāyapi kīḷanti, khalikāyapi kīḷanti, ghaṭikāyapi kīḷanti, salākahatthenapi kīḷanti, akkhenapi kīḷanti, paṅgavīrenapi kīḷanti, vaṅkakenapi kīḷanti, mokkhacikāyapi kīḷanti, vīṅgulakenapi kīḷanti, pattāḷhakenapi kīḷanti, rathakena pi kīḷanti, dhanukenapi kīḷanti, akkharikāyapi kīḷanti, manesikāyapi kīḷanti, yathāvajjenapi kīḷanti, hatthismimpi sikkhanti, assasmimpi sikkhanti, rathasmimpi sikkhanti, dhanusmimpi sikkhanti, tharusmimpi sikkhanti, hatthissapi pūrato dhāvanti, assassapi purato dhāvanti, rathassapi purato dhāvanti. Dhāvantipi ādhāvantipi, ussoḷhentipi1, appoṭhentipi, nibbujjhantipi muṭṭhihipi yujjhantī, raṅgamajjhepi saṅghāṭiṁ pattharitvā naccantiṁ2 evaṁ vadenti 'idha bhagini naccassu'ti nalāṭikampi denti, vividhampi anācāraṁ ācaranti. Bhagavato etamatthaṁ ārocesuṁ -pe-

"Na bhikkhave vividhaṁ anācāraṁ ācaritabbaṁ. Yo ācareyya yathādhammo kāretabbo"ti.

148. Tena kho pana samayena āyasmante uruvelakassape pabbajite saṅghassa bahuṁ lohabhaṇḍaṁ dārubhaṇḍaṁ mattikābhaṇḍaṁ uppannaṁ hoti. Atha kho bhikkhūnaṁ etadahosi "kinnu kho bhagavatā lohabhaṇḍaṁ anuññātaṁ kiṁ ananuññātaṁ, kiṁ dārubhaṇḍaṁ anuññātaṁ, kiṁ ananuññātaṁ, kiṁ mattikābhaṇḍaṁ anuññātaṁ, kiṁ ananuññātanti".

Bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi.

"Anujānāmi bhikkhave ṭhapetvā paharaṇiṁ sabbaṁ lohabhaṇḍaṁ, ṭhapetvā āsandiṁ [page 143] pallaṅkaṁ dārupattaṁ dārupādukaṁ sabbaṁ dārubhaṇḍaṁ, ṭhapetvā katakaṁ ca kumbhakārikañca sabbaṁ mattikābhaṇḍanti."

Khuddaka vatthukkhandhakaṁ pañcamaṁ3.

1. Usseḷentipi-machasaṁ 2. Naccakiṁ-machasaṁ 3. Khuddakavatthukkhandhako pañcamo-machasaṁ.

[BJT Page 116]
Tassuddānaṁ:

1. Rukkhe thambhe ca kuḍḍhe ca aṭṭhāne gandhasuttiyā
Viggayha mallako kacchu jarā ca puthupāṇikā.

2. Vallikāpi ca pāmaṅgaṁ kaṇṭhasuttaṁ na dhāraye
Kaṭi ovaṭṭi keyūraṁ hatthābharaṇa muddikā.

3. Dighe kocche phaṇe hatthe sitthā udakatelake
Ādāsuda pattavaṇā ālepa madda cuṇṇanā

4. Lañchenti aṅgarāgañca mukharāgaṁ tadubhayaṁ
Cakkhurogaṁ giraggañca āyataṁ sarabāhiraṁ

5. Ambapesi sakalehi ahi chindi ca candanaṁ
Uccāvacā pattamūlaṁ suvaṇṇo bahalā valī

6. Citrā dussati duggandho uṇhe bhijjiṁsu miḍḍhiyā
Parihaṇḍaṁ tiṇaṁ coḷaṁ mālaṁ kaṇḍolikāya ca
Thavikañca aṁsabandhakaṁ tathā bandhanasuttakā

7. Khīle mañce ca pīṭhe ca aṅke chatte paṇāmanā
Tumbaghaṭī chavasīsaṁ calakāni paṭiggaho.

8. Vipphāli daṇḍa sovaṇṇaṁ patte pesi ca nāḷikā
Kiṇṇaṁ sattu saritañca madhusitthaṁ sipāṭikaṁ.

[BJT Page 118]

9. Vikiṇṇaṁ bandhi visamaṁ chamā jīra pahoti ca
Kalimbaṁ moghasuttañca adhotallaṁ upāhanā

10. Aṅgulī paṭiggāhañca vitthakaṁ aṁsabandhakā
Ajjhokāse nīcavatthu vayo cāpī vihaññare.

11. Paripatati tiṇacuṇṇaṁ ullittāvalittakaṁ
Setaṁ kāḷakavaṇṇañca parikammañca gerukaṁ

12. Mālākammaṁ latākammaṁ makaradantaka paṭṭikā
Cīvaravaṁsaṁ rajjuñca anuññāsi vināyako

13. Ujjhitvā pakkamanti khajjati paribhijjati.
Viniveṭhiyati kuḍḍepi pattenādāya gacchare

14. Thavikā bandhanasuttañca bandhitvā ca upāhanā
Upāhanatthavikañca aṁsabandhana suttakaṁ

15. Udakākappiyaṁ magge parissāvanacoḷakaṁ
Dhammakarakaṁ dve bhikkhū vesāliṁ agamā muni.

16. Daṇḍaṁ ottharakaṁ tattha anuññāsi parissāvanaṁ
Makasehi paṇītena bavhābādhā ca jīvako

17. [page 144] caṅkamanaṁ jantāgharaṁ visame nīcavatthukā
Tayo caye vihaññanti sopāṇālamba vedikaṁ

18. Ajjhokāse tiṇacuṇṇaṁ ullittāvalittakaṁ
Setakaṁ kāḷavaṇṇañca parikammañca gerukaṁ

19. Mālākammaṁ latākammaṁ makaradantakapaṭṭikaṁ
Vaṁsaṁ cīvararajjuñca uccaṁ ca vatthukaṁ kare.

[BJT Page 120]
20. Tayo sopāṇa bāhañca kavāṭaṁ piṭṭhisaṅghāṭaṁ
Udukkhaluttarapāsakaṁ vaṭṭiñca kapisīsakaṁ

21. Sūci ghaṭi tālacchiddaṁ āviñjanañca rajjukaṁ
Maṇḍalaṁ dhūmanettañca majjhe ca mukhamattikaṁ

22. Mattikādoṇi duggandho ḍahatī udakādhānaṁ
Sarāvakaṁ ca sedeti cikkhallaṁ dhovi niddhamanaṁ

23. Pīṭhañca koṭṭhake kammaṁ marumbasilā niddhamanaṁ
Naggā chamāyaṁ vassante paṭicchādi tayo tahiṁ

24. Udapānaṁ lujjati ca valliyā kāyabandhanaṁ
Tulaṁ karakaṭakaṁ cakkaṁ bahū bhijjanti bhājanā

25. Lohadāru cammakhaṇḍaṁ sālā tiṇaṁ pidhāni ca
Doṇiṁ candani pākāraṁ cikkhallaṁ niddhamena ca

26. Sitigataṁ pokkharaṇiṁ purāṇañca nillekhanaṁ
Cātumāsaṁ sayanti ca namatakañca nadhiṭṭhahe

27. Āsittakaṁ maḷorikaṁ bhuñjantekaṁ tuvaṭṭisuṁ
Vaḍḍo bodhi na akkami ghaṭaṁ katakaṁ sammajjani.

[BJT Page 122]

28. Sakkharaṁ kaṭhalañceva pheṇakaṁ pādaghaṁsaniṁ
Vidhūpanaṁ tālavaṇṭaṁ makasaṁ cāpi cāmarī

29. Chattaṁ vinā ca ārāme tayo sikkāya sammati
Roma sitthā nakhā dīghā chindantaṅgulikā dukkhā

30. Salohitaṁ pamāṇañca vīsati dīghakesatā
Khuraṁ sīlaṁ sipāṭikaṁ namatakaṁ khurabhaṇḍakaṁ

31. Massuṁ kappenti vaḍḍhenti golomi caturassakaṁ
Parimukhaṁ aḍḍharakañca dāṭhi sambādhasaṁhare.

32. Ābādhā kattari vaṇo dīghaṁ sakkharikāya
Palitaṁ thakitaṁ uccā lohabhaṇḍañjanī cayā.

33. Pallatthikaṁ ca āyogo vaṭaṁ salākabandhanaṁ
Kalābukaṁ deḍḍubhakaṁ murajaṁ maddavīṇakaṁ

34. Paṭṭikaṁ sūkarantañca dasā muraja veṇitā
Anto sobhaṁ gaṇañceva pavanantopi jīrati

35. Vīṭhe gaṇṭhi ca pāsakaṁ1 phalakante ca ogahe
Gihīnivatthaṁ hatthisoṇḍaṁ macchakaṁ catukaṇṇakaṁ

1. Gaṇḍikaṁ uccāvacaṁ ca-sīmu.

[BJT Page 124]

36. Tālavaṇaṭaṁ satavalliṁ sāvelliṁ gihipārutaṁ
Ubhatokājaṁ1 na hareyya dantakaṭṭhaṁ ākoṭanaṁ

37. Kaṇaṭhe vilaggaṁ dāyañca paṭaggirukkha hatthinā
Yameḷu lokāyatakaṁ pariyāpuṇiṁsu vācayuṁ

38. [page 145] tiracchavijjā vācanā2 khipi maṅgala lasuṇaṁ ca3 vātābādho dussati ca duggandho dukkhapādukā

39. Hirīyanti apāru4 duggandhotahaṁ tahaṁ karonti ca
Duggandho kūpaṁ lujjati uccavatthu cayepi5 ca

40. Sopāṇālambaṇa bāhā ante dukkhañca pādukā
Bahiddhā doṇi kaṭṭhañca piṭharo ca apāruto

41. Vaccakuṭī kavāṭañca piṭṭhisaṅghāṭameva ca
Udukkhaluttarapāso vaṭṭiṁ ca kapisīsakaṁ

42. Sūci ghaṭī tālacchiddaṁ āviñjanacchiddameva ca rajjuṁ ullittāvalittaṁ setavaṇṇañca kāḷakaṁ

43. Mālākammaṁ latākammaṁ makaraṁ pañcapaṭṭikaṁ
Cīvaravaṁsaṁ rajjuṁ ca jarā dubbala pākāraṁ

44. Pariveṇe cāpi6 tattheva marumbaṁ padarasilā
Santiṭṭhati nīddhamanaṁ kumhiñcāpi sarāvakaṁ

45. Dukkhaṁ hiri apidhānaṁ anācārañca ācaruṁ
Lohabhaṇḍaṁ anuññāsi ṭhapayitvā paharaṇiṁ

1. Saṁvelli ubhato kājaṁ-sīmu. 2. Tiracchāna kathā vijjā-sīmu, 3. Khādi ca. Sīmu. 4. Pāru - sīmu, 5. Cayo ca-sīmu 6. Koṭṭhake cāpi-sīmu.

[BJT Page 126]

46. Ṭhapetvā'sandipallaṅkaṁ dārupattañca pādukaṁ
Sabbaṁ dārumayaṁ bhaṇḍaṁ anuññāsi mahāmuni

47. Katakaṁ kumbhakārañca ṭhapayitvā tathāgato
Sabbampi mattikābhaṇḍaṁ anuññāsi anukampako

48. Yassa vatthussa niddeso purimena samampi va
Taṁpi saṅkhittamuddāne nayato taṁ vijāniyā

49. Evaṁ dasasatā vatthu vinaye khuddakavatthuke
Saddhammaṭṭhitiyā ceva pesalānaṁ canuggaho

50. Susikkhito vinayadharo hitacitto supesalo
Padīpakaraṇo1 dhīro pūjāraho bahussutoti.

Uddānaṁ niṭṭhitaṁ.

1. Padīpakārako-sīmu.

[BJT Page 128]

6. Senāsanakkhandhakaṁ

1. [page 146] tena samayena buddho bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena bhagavatā bhikkhūnaṁ senāsanaṁ apaññattaṁ hoti. Te ca1 bhikkhū tahaṁ tahaṁ2 viharanti araññe rukkhamūle pabbate kandarāyaṁ giriguhāyaṁ3 susāne vanapatthe ajjhokāse palālapuñje. Te kālasseva tato tato upanikkhamanti araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhokāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhūiriyāpathasampannā.

2. Tena kho pana samayena rājagahako seṭṭi kālasseva uyyānaṁ agamāsi. Addasā kho rājagahako seṭṭhi te bhikkhū kālasseva tato tato upanikkhamante araññā rukkhamūlā pabbatā kandarā giriguhā susānā vanapatthā ajjhākāsā palālapuñjā, pāsādikena abhikkantena paṭikkantena ālokitena vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampanne. Disvānassa cittaṁ pasīdi. Atha kho rājagahako seṭṭhi yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: " sacāhaṁ bhante vihāre kārāpeyyaṁ vaseyyātha me vihāresūti".

3. ' Na kho gahapati bhagavatā vihārā anuññātā'ti. 'Tena hi bhante bhagavantaṁ paṭipucchitvā mama āroceyyāthā'ti.

'Evaṁ gahapatī'ti kho tena bhikkhū rājagahakassa seṭṭhissa paṭissutvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: 'rājagahako bhante seṭṭhi vihāre kāretukāmo4 kathannu kho bhante paṭipajjitabbanti'. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave pañca lenāni vihāraṁ aḍḍhayogaṁ pāsādaṁ hammiyaṁ guhāti."

Atha kho [page 147] te bhikkhū yena rājagahako seṭṭhi tenupasaṅkamiṁsu. Upasaṅkamitvā rājagahakaṁ seṭṭhiṁ etadavocuṁ: " anuññātā kho gahapati bhagavatā vihārā yassa'dāni kālaṁ maññasī"ti. Atha kho rājagahako seṭṭhi ekāheneva saṭṭhi vihāre patiṭṭhāpesi.

1. Te dha-machasaṁ 2. Tahiṁ tahiṁ -syā 3. Kandarāya giriguhāya-sī 4. Kārāpetukāmo-machasaṁ.

[BJT Page 130]
4. Atha kho rājagahako seṭṭhi te saṭṭhi vihāre pariyosāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājagahako seṭṭhi bhagavantaṁ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho rājagahako seṭṭhi bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhīṇaṁ katvā pakkāmi.

Atha kho rājagahako seṭṭhi tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi 'kālo bhante niṭṭhitaṁ bhattanti'. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho rājagahako seṭṭhi buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājagahako seṭṭhi bhagavantaṁ etadavoca: " ete me bhante saṭṭhivihārā puññatthikena saggatthikena kārāpitā, kathāhaṁ bhante tesu vihāresu paṭipajjāmi"ti.

"Tena hi tvaṁ gahapati te saṭṭhi vihāre āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī" ti.

"Evaṁ bhante"ti kho rājagahako seṭṭhi bhagavato paṭissutvā te saṭṭhi vihāre āgatānāgatassa cātuddissa saṅghassa patiṭṭhāpesi.

5. Atha kho bhagavā rājagahakaṁ seṭṭhiṁ imāhi gāthāhi anumodi:

Sītaṁ uṇhaṁ paṭihanti tato vālamigāni ca
Siriṁsape1 ca makase sisire cāpi vuṭṭhiyo.

Tato vātātapo ghoro sañjāto paṭihaññati
Lenatthañca sukatthañca jhāyituṁ ca vipassituṁ

1. Sarisape-machasaṁ.

[BJT Page 132]

Vihāradānaṁ saṅghassa aggaṁ buddhena vaṇṇitaṁ
Tasmā hi paṇḍito poso sampassaṁ atthamattano

Vihāre kāraye ramme vāsayettha bahussute
[page 148] tesaṁ annañca pānañca vatthasenāsanāni ca

Dadeyya ujubhutesu vippasannena cetasā
Te tassa dhammaṁ desenti sabbadukkhāpanūdanaṁ
Yaṁ so dhammaṁ idhaññāya parinibbāti anāsavo ti.

Atha kho bhagavā rājagahakaṁ seṭṭhiṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

6. Assosuṁ kho manussā "bhagavatā kira vihārā anuññātā"ti. Sakkaccaṁ vihāre kārāpenti. Te vihārā akavāṭakā honti. Ahīpi vicchikāpi satapadiyopi pavisanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave kavāṭanti".

Bhitticchiddaṁ karitvā valliyā pi rajjuyā pi kavāṭaṁ bandhanti. Undurehipi upacīkāhipi khajjanti. Khāyitabandhanānī kavāṭāni patanti1. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave piṭṭhisaṅghāṭaṁ udukkhalikaṁ uttarapāsakanti."

Kavāṭā na phassīyanti2 bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave āviñjanarajjunti."

Kavāṭā na thakīyanti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave aggalavaṭṭikaṁ kapisīsakaṁ sucikaṁ ghaṭikanti."

Tena kho pana samayena bhikkhu na sakkonti kavāṭaṁ avāpurituṁ?3 Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave tālacchiddaṁ tīṇi tālāni lohatālaṁ kaṭṭhatālaṁ visāṇatālanti."
Ye pi te ugghāṭetvā pavisanti vihārā aguttā honti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave yantakaṁ sūcikanti."

1. Paṭanti-sīmu 2. Phusīyanti-machasaṁ 3. Apāpurituṁ-machasaṁ.

[BJT Page 134]

Tena kho pana samayena vihārā tiṇacchadanā honti. Sītakāle sītā uṇhakāle uṇhā. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātunti."

8. Tena kho pana samayena vihārā avātapānakā1 honti acakkhussā duggandhā. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave tīṇi vātapānāni: vedikāvātapānaṁ jālavātapānaṁ salākavātapānanti.

Vātapānantarikāya kālakāpi vagguliyopi pavisanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave vātapānacakkalikaṁti."

Cakkalikantarikāyapi kālakāpi vagguliyopi pavisanti bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave vātapānakavāṭakaṁ vātapānabhisikaṁti".

9. Tena kho pana samayena bhikkhū chamāya sayanti. Gattānipi cīvarānipi paṁsukitāni honti bhagavato etamatthaṁ ārocesuṁ.

'Anujānāmi bhikkhave tiṇasanthārakanti".

Tiṇasanthārako [page 149] undurehipi upacikāhipi khajjati bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave mīḍhinti."

Mīḍhiyā gattāni dukkhā honti bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave bidalamañcakanti"

10. Tena kho pana samayena saṅghassa sosāniko masārako mañco uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave masārakaṁ mañcanti."

Masārakaṁ pīṭhaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave masārakaṁ pīṭhanti"

1. Avātapānikā -sīmu.

[BJT Page 136]

Tena kho pana samayena saṅghassa sosāniko bundikābaddho mañco uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave bundikābaddhaṁ mañcanti".

Bundikābaddhaṁ pīṭhaṁ uppannaṁ hoti bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave bundikābaddhaṁ pīṭhanti."

Tena kho pana samayena saṅghassa sosāniko kuḷīrapādako mañco uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave kuḷīrapādakaṁ mañcanti. "
Kuḷīrapādakaṁ pīṭhaṁ uppannaṁ hoti bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave kuḷīrapādakaṁ pīṭhanti"

Tena kho pana samayena saṅghassa sosāniko āhaccapādako mañco uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

" Anujānāmi bhikkhave āhaccapādakaṁ mañcanti."

Āhaccapādakaṁ pīṭhaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave āhaccapādakaṁ pīṭhanti."

11. Tena kho pana samayena saṅghassa āsandiko uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave āsandikanti"

Uccako āsandiko uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave uccakampi āsandikanti."

Sattaṅgo uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

" Anujānāmi bhikkhave sattaṅganti".

Uccako sattaṅgo uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave uccakampi sattaṅganti."

Bhaddapīṭhaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave bhaddapīṭhanti"

[BJT Page 138]

Pīṭhikā1 uppannā hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pīṭhikanti."

Elakapādakaṁ pīṭhaṁ uppannaṁ hoti, bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave phalakapādakaṁ pīṭhanti."

Āmalakavaṭṭikapīṭhaṁ2 uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave āmalakavaṭṭikaṁ pīṭhanti."

Phalakaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave phalakanti"

Kocchaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave kocchanti."

Palālapīṭhaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave palālapīṭhanti".

12. Tena kho pana samayena chabbaggiyā bhikkhū ucce mañce sayanti. Manussā vihāracārikaṁ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti "seyyathāpi gihīkāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave ucce mañce sayitabbaṁ yo sayeyya [page 150] āpatti dukkaṭassā"ti.

Tena kho pana samayena aññataro bhikkhū nīce mañce sayanto ahinā daṭṭho hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave mañcapaṭipādakanti"

Tena kho pana samayena chabbaggiyā bhikkhū ucce mañcapaṭipādake dhārenti. Saha mañcapaṭipādakehi paloṭhenti3 bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave uccā paṭipādakā dhāretabbā. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave aṭṭhaṅgulaparamaṁ mañcapaṭipādakanti.

1. Piṭṭhikā-sīmu 2. Āmaṇḍakavaṇṭika pīṭhaṁ-machasaṁ, sīmu 3. Pavedhenti-machasaṁ, syā
[BJT Page 140]
13. Tena kho pana samayena saṅghassa suttaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave mañcaṁ vetunti "

Aṅgāni bahuṁ suttaṁ pariyādiyanti bhagavato etamatthaṁ ārocesuṁ "

" Anujānāmi bhikkhave aṅge vijjhitvā aṭṭhapādakaṁ vetunti"

Coḷakaṁ uppannaṁ hoti bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave cilimikā1 kātunti"

Tulikā uppannā hoti bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave vijaṭetvā bimbohanaṁ kātuṁ. Tīṇi tulāni rukkhatūlaṁ latātūlaṁ poṭakītūlanti."

Tena kho pana samayena chabbaggiyā bhikkhū aḍḍhakāyikāni bimbohanāni dhārenti. Manussā vihāracārikaṁ āhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti 'seyyathāpi gihī kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave aḍḍhakāyikāni bimbohanāni dhāretabbāni. Yo dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave sīsappamāṇaṁ bimbohananti.

14. Tena kho pana samayena rājagahe giraggasamajjo hoti. Manussā mahāmattānaṁ atthāya bhisiyo paṭiyādenti uṇṇābhisiṁ coḷabhisiṁ vākabhisiṁ tiṇabhisiṁ paṇṇabhisinti. Te vītivanne samajje chaviṁ uppāṭetvā haranti. Addasāsuṁ kho bhikkhū samajjaṭṭhāne bahuṁ uṇṇampi colampi vākampi tiṇampi paṇṇampi chaḍḍhitaṁ. Disvāna bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcabhisiyo uṇṇābhisiṁ coḷabhisiṁ vākabhisiṁ tiṇabhisiṁ paṇṇabhisinti."
Tena kho pana samayena saṅghassa senāsanaparikkhārikaṁ dussaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave bhisiṁ onandhitunti."

Tena kho pana samayena bhikkhū mañcabhisiṁ pīṭhe santharanti, pīṭhabhisiṁ mañce santharanti bhisiyo paribhijjanti. Bhagavato etamatthaṁ ārocesuṁ.

1. Cimilikaṁ-machasaṁ.

[BJT Page 142]

"Anujānāmi bhikkhave onaddhamañcaṁ onaddhapīṭhanti."

Ullokaṁ [page 151] akaritvā santharanti. Heṭṭhato nipphaṭanti bhagavato etamatthaṁ ārocesuṁ
"Anujānāmi bhikkhave ullokaṁ katvā santharitvā bhisiṁ onandhitunti."

Chaviṁ uppāṭetvā haranti bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave phosetunti"

Haranti yeva bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave bhattikammanti."

Haranti yeva bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave hatthabhattinti."

15. Tena kho pana samayena titthiyānaṁ seyyā setavaṇṇā honti kāḷavaṇṇakatā bhumi gerukaparikammakatā bhitti, bahū manussā seyyāpekkhakā gacchanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave vihāre setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammanti."

Tena kho pana samayena pharusāya bhittiyā setavaṇṇo na nipatati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave thusapiṇḍaṁ datvā pāṇikāya paṭibāhetvā setavaṇṇaṁ nipātetunti."
Setavaṇṇo anibandhaniyo hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave saṇhamattikaṁ datvā pāṇikāya paṭibāhetvā setavaṇṇaṁ nipātetunti."

Setavaṇṇo anibandhaniyo hoti bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave ikkāsaṁ piṭṭhamaddanti."

Tena kho pana samayena pharusāya bhittiyā gerukaṁ na nipatati. Bhagavato etamatthaṁ ārocesuṁ.

[BJT Page 144]
"Anujānāmi bhikkhave thusapiṇḍaṁ datvā pāṇikāya paṭibāhetvā gerukaṁ nipātetunti."
Gerukaṁ anibandhaniyaṁ hoti bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave kuṇḍakamattikaṁ datvā pāṇikāya paṭibāhetvā gerukaṁ nipātetunti."

Gerukaṁ anibandhaniyaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave sāsapakuṇḍaṁ sitthatelakanti.

Accussannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave coḷakena paccuddharītunti."

16. Tena kho pana samayena pharusāya bhumiyā kāḷavaṇṇo na nipatati bhagavato etamatthaṁ ārocesuṁ anujānāmi bhikkhave thusapiṇḍaṁ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṁ nipātetunti.

Kāḷavaṇṇo anibandhaniyo hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave gaṇḍamattikaṁ datvā pāṇikāya paṭibāhetvā kāḷavaṇṇaṁ nipātetunti."

Kāḷavaṇṇo anibandhaniyo hoti, bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ikkāsaṁ kasāvanti."

17. Tena kho pana samayena chabbaggiyā bhikkhū vihāre paṭibhānacittaṁ kārāpenti itthirūpakaṁ purisarūpakaṁ. Manussā vihāracārikaṁ ābhiṇḍantā passitvā ujjhāyanti khīyanti vipācenti 'seyyathāpi [page 152] gihi kāmabhogino'ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave paṭibhānacittaṁ kārāpetabbaṁ itthirūpakaṁ purisarūpakaṁ. Yo kārāpeyya āpatti dukkaṭassa.

"Anujānāmi bhikkhave mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikanti."

[BJT Page 146]
18. Tena kho pana samayena vihārā nīcavatthukā honti, udakena ottharīyanti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave uccavatthukaṁ kātunti. "
Cayo paripatati bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave cinituṁ tayo caye: iṭṭhakācayaṁ silācayaṁ dārucayanti."

Ārohantā vihaññanti. Bhagavato etamatthaṁ ārocesuṁ anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti."

Ārohantā paripatanti bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ālambanabāhantī."

19. Tena kho pana samayena vihārā ālakamandā honti. Bhikkhū hirīyanti nipajjituṁ. Bhagavato etamatthaṁ ārocesuṁ:

"Anujānāmi bhikkhave tirokaraṇinti."

Tirokaraṇiṁ ukkhipitvā olokenti bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave aḍḍhakuḍḍakantī"

Aḍḍhakuḍḍakā uparito olokentī bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave tayo gabbhe: sivikāgabbhaṁ nāḷikā gabbhaṁ hammiyagabbhantī."

Tena kho pana samayena bhikkhū khuddake vihāre majjhegabbhaṁ karonti. Upacāro na hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave khuddake vihāre ekamantaṁ gabbhaṁ kātuṁ mahallake majjhe"ti.

20. Tena kho pana samayena vihārassa kuḍḍapādo jīrati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave kuluṅkapādakantī".

Vihārassa kuḍḍo ovassati. Bhagavato etamatthaṁ ārocesuṁ.

[BJT Page 148]

"Anujānāmi bhikkhave parittānakiṭikaṁ uddasudhanti."

Tena kho pana samayena aññatarassa bhikkhuno tiṇacchadanā ahi khandhe papati, so bhīto vissaramakāsi. Bhikkhu upadhāvitvā taṁ bhikkhuṁ etadavocuṁ. " Kissa tvaṁ āvuso vissaramakāsī"ti. Atha kho so bhikkhu bhikkhūnaṁ ārocesi. Bhikkhū bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave vitānanti"

21. Tena kho pana samayena bhikkhū mañcapādepi pīṭhapādepi thavikāyo laggenti. Undūrehipi upacikāhipi khajjanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave bhittikhīlaṁ nāgadantakanti."

Tena kho pana samayena bhikkhu mañce'pi pīṭhe'pi cīvaraṁ nikkhipanti. Cīvaraṁ paribhijjiti. Cīvaraṁ paribhijjati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave cīvaravaṁsaṁ cīvararajjunti."

[page 153] tena kho pana samayena vihārā anālindakā honti appaṭissāraṇā. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ālindaṁ paghanaṁ pakuḍḍaṁ osarakanti."

Ālindā pākaṭā honti. Bhikkhu hirīyanti nipajjituṁ bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave saṁsaraṇakiṭikaṁ ugghāṭanakiṭikanti."

22. Tena kho pana samayena bhikkhū ajjhokāse bhattavissaggaṁ karontā sītena'pi uṇhena'pi kilamanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave upaṭṭhānasālanti."

Upaṭṭhānasālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṁ ārocesuṁ.

1. Uddesudhanti- aṭṭhakathā.

[BJT Page 150]

"Anujānāmi bhikkhave uccavatthukaṁ kātunti. "
Cayo paripatati.

" Anujānāmi bhikkhave cinituṁ tayo caye: iṭṭhakācayaṁ silācayaṁ dārucayanti."

Ārohantā vihaññanti bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti."

Ārohantā paripatanti bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ālambanabāhanti."

Upaṭṭhānasālāya tiṇacuṇṇaṁ paripatati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ. Setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ cīvaravaṁsaṁ cīvararajjunti."

Tena kho pana samayena bhikkhū ajjhokāse chamāyaṁ cīvaraṁ pattharanti. Cīvaraṁ paṁsukitaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ajjhokāse cīvaravaṁsaṁ cīvara rajjunti."

Pānīyaṁ otappati bhagavatoetamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pānīyasālaṁ pānīyamaṇḍapanti"

Pānīyasālā nīcavatthukā hoti udakena ottharīyati. Bhagavato etamatthaṁ ārocesuṁ
"Anujānāmi bhikkhave uccavatthukaṁ kātunti."

Cayo paripatati bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave cinituṁ tayo caye: iṭṭhakācayaṁ silācayaṁ dārucayanti."

Ārohantā vihaññanti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave tayo sopāṇe: iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti."

Ārohantā paripatanti bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave ālambanabāhanti."

Pānīyasālāya tiṇacuṇṇaṁ paripatati. Bhagavato etamatthaṁ ārocesuṁ

[BJT Page 152. ]

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ cīvaravaṁsaṁ cīvararajjunti."

Pānīyabhājanaṁ na saṁvijjati bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pānīyasaṅkhaṁ pānīyasarāvakanti"

23. Tena kho pana samayena vihārā aparikkhittā honti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave parikkhipituṁ tayo pākāre iṭṭhakāpākāraṁ silāpākāraṁ dārupākāranti."

Koṭṭhako na hoti.

"Anujānāmi bhikkhave koṭṭhakanti, "

Koṭṭhako nīcavatthuko hoti. Udakena ottharīyati bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave uccavatthukaṁ kātunti"

Koṭṭhakassa kavāṭaṁ na hoti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave kavāṭaṁ piṭṭhisaṅghāṭaṁ udukkhalikaṁ uttarapāsakaṁ aggaḷavaṭṭikaṁ kapisīsakaṁ sūcikaṁ ghaṭikaṁ tālacchiddaṁ āviñjanacchiddaṁ āviñjanarajjunti."

Koṭṭhake tiṇacuṇṇaṁ paripatati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikanti."

24. Tena kho pana samayena parivenaṁ cikkhallaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave marumbaṁ upakiritunti"

Na pariyāpunanti.

[BJT Page 154]
"Anujānāmi bhikkhave [page 154] padarasilaṁ nikkhipitunti"

Udakaṁ santiṭṭhati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave udakaniddhamananti"

Tena kho pana samayena bhikkhū parivene tahaṁ tahaṁ aggiṭṭhānaṁ karonti. Parivenaṁ uklāpaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ekamantaṁ aggisālaṁ kātunti"

Aggisālā nīcavatthukā hoti. Udakena ottharīyati. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave uccavatthukaṁ kātunti."

Cayo paripatati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave cīnituṁ tayo caye iṭṭhakācayaṁ silācayaṁ dārucayanti."

Ārohantā vihaññanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave tayo sopāṇe iṭṭhakāsopāṇaṁ silāsopāṇaṁ dārusopāṇanti."

Ārohantā paripatanti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave ālambanabāhanti"

Aggisālāya kavāṭaṁ na hoti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave kavāṭaṁ piṭṭhisaṅghāṭaṁ udukkhalikaṁ uttarapāsakaṁ aggaḷavaṭṭikaṁ kapisīsakaṁ sūcikaṁ ghaṭikaṁ tālacchiddaṁ āviñjanacchiddaṁ āviñjanarajjunti."

Aggisālāya tiṇacuṇṇaṁ paripatati, bhagavato ekamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikaṁ cīvaravaṁsaṁ cīvararajjunti."

25. Tena kho pana samayena ārāmo aparikkhitto hoti. Ajakā'pi pasukā'pi uparope viheṭhenti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave parikkhipituṁ tayo vaṭe1 veḷuvaṭaṁ kaṇṭakīvaṭaṁ2 parikhanti."

Koṭṭhako na hoti. Tatheva ajakā'pi pasukā'pi uparope viheṭhenti bhagavato etamatthaṁ ārocesuṁ.

1. Vāṭe-sīmu 2. Veḷuvāṭaṁ kaṇṭakīvāṭaṁ-simu kuṇṭakavaṭa -syā, machasaṁ.

[BJT Page 156]

"Anujānāmi bhikkhave koṭṭhakaṁ āpesiṁ yamakakavāṭaṁ toraṇaṁ palighanti".

Koṭṭhake tiṇacuṇṇaṁ paripatati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ogumbetvā ullittāvalittaṁ kātuṁ setavaṇṇaṁ kāḷavaṇṇaṁ gerukaparikammaṁ mālākammaṁ latākammaṁ makaradantakaṁ pañcapaṭikanti."

Ārāmo cikkhallo hoti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave marumbaṁ upakiritunti"

Na pariyāpuṇanti. Bhagavato etamatthaṁ ārocesuṁ

"Anujānāmi bhikkhave padarasilaṁ nikkhipitunti."

Udakaṁ santiṭṭhati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave udakaniddhamananti".

26. Tena kho pana samayena rājā māgadho seniyo bimbisāro saṅghassa atthāya sudhāmattikālepanaṁ pāsādaṁ kārāpetukāmo hoti. Atha kho bhikkhūnaṁ etadahosi: " kinnu kho bhagavatā chadanaṁ anuññātaṁ kiṁ ananuññātanti". Bhagavato etamatthaṁ ārocesuṁ.

Anujānāmi bhikkhave pañca chadanānī iṭṭhakāchadanaṁ silāchadanaṁ sudhāchadanaṁ tiṇacchadanaṁ paṇṇacchadananti."

Paṭhamabhāṇavāraṁ.

[BJT Page 158]

27. Tena kho pana samayena anāthapiṇḍiko gahapati rājagahakassa seṭṭhissa bhaginipatiko hoti. Atha kho anāthapiṇḍiko gahapati rājagahaṁ agamāsi kenacideva karaṇīyena. Tena kho pana samayena rājagahakena seṭṭhinā svātanāya buddhapamukho saṅgho nimantito hoti. Atha kho rājagahako seṭṭhi dāse ca kammakare ca āṇāpesi " tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha, bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā"ti

Atha kho anāthapiṇḍikassa gahapatissa etadahosi: "pubbe khvāyaṁ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṁ paṭisammodati. So'dānāyaṁ vikkhittarūpo dāse ca kammakare ca āṇāpesi tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha, sūpāni sampādetha, [page 155] uttaribhaṅgāni sampādethā'ti. Kinnu kho imassa gahapatissa āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṁ balakāyenā"ti.

Atha kho rājagahako seṭṭhi dāse ca kammakare ca āṇāpetvā yena anāthapiṇḍiko gahapati tenupasaṅkami. Upasaṅkamitvā anāthapiṇḍikena gahapatinā saddhiṁ paṭisammoditvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rājagahakaṁ seṭṭhiṁ anāthapiṇḍiko gahapati etadavoca: "pubbe kho tvaṁ gahapati mayi āgate sabbakiccāni nikkhipitvā mamaññeva saddhiṁ paṭisammodasi. So'dāni tvaṁ vikkhittarūpo dāse ca kammakare ca āṇāpesi tena hi bhaṇe kālasseva uṭṭhāya yāguyo pacatha bhattāni pacatha, sūpāni sampādetha, uttaribhaṅgāni sampādethā'ti. Kinnu kho te gahapati āvāho vā bhavissati vivāho vā bhavissati, mahāyañño vā paccupaṭṭhito, rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṁ balakāyenā"ti.

" Na me gahapati āvāho vā bhavissati vivāho vā. Na pi rājā vā māgadho seniyo bimbisāro nimantito svātanāya saddhiṁ balakāyena. Api ca me mahāyañño paccupaṭṭito. Svātanāya buddhapamukho saṅgho nimantito"ti.

[BJT Page 160]

28. "Buddho'ti tvaṁ gahapati vadesī"ti.
Buddho' tyāhaṁ gahapati vadāmī"ti.

"Buddho'ti tvaṁ gahapati vadesī"ti.
Buddho' tyāhaṁ gahapati vadāmī"ti.

"Buddho'ti tvaṁ gahapati vadesī"ti.
Buddho' tyāhaṁ gahapati vadāmī"ti.

"Ghoso pi kho eso gahapati dullabho lokasmiṁ yadidaṁ 'buddho'ti. Sakkā nu kho gahapati imaṁ kālaṁ taṁ bhagavantaṁ dassanāya upasaṅkamituṁ arahantaṁ sammāsambuddhanti"

"Akālo kho gahapati imaṁ kālaṁ taṁ bhagavantaṁ dassanāya upasaṅkamituṁ arahantaṁ sammāsambuddhaṁ. Sve'dāni tvaṁ kālena taṁ bhagavantaṁ dassanāya upasaṅkamissasi arahantaṁ sammāsambuddhanti. "
Atha kho anāthapiṇḍiko gahapati sve'dānāhaṁ kālena taṁ bhagavantaṁ dassanāya upasaṅkamissāmi arahantaṁ sammāsambuddhanti buddhagatāya satiyā nipajjitvā rattiyā sudaṁ tikkhattuṁ uṭṭhāsi pabhātaṁ maññamāno. Atha kho anāthapiṇḍiko gahapati yena sītavanadvāraṁ1 tenupasaṅkami. Amanussā dvāraṁ vivariṁsu. Atha kho anāthapiṇḍikassa gahapatissa nagarambhā nikkhannassa āloko antaradhāyī. Andhakāro pāturahosi. Bhayaṁ chamhitattaṁ lomahaṁso [page 156] udapādi. Tato ca puna nivattitukāmo ahosi.
Atha kho sīvako yakkho antarahito saddamanussāvesi:

"Sataṁ hatthi sataṁ assā sataṁ assatarī rathā
Sataṁ kaññā sahassāni āmuttamaṇikuṇḍalā
Ekassa padavītihārassa kalaṁ nāgghanti soḷasi"nti.

Abhikkama gahapati, abhikkama gahapati, abhikkantaṁ te seyyo no paṭikkantanti.

Atha kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyī, āloko pāturahosi, yaṁ ahosi bhayaṁ chamhitattaṁ lomahaṁso so paṭippassamhi.

Dutiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyī, andhakāro pāturahosi. Bhayaṁ chamhitattaṁ lomahaṁso udapādi. Tato'ca puna nivattitukāmo ahosi. Dutiyampi kho sīvako yakkho antarahito saddamanussāvesi: tatiyampi kho anāthapiṇḍikassa gahapatissa āloko antaradhāyi, andhakāro pāturahosi. Bhayaṁ chamhitattaṁ lomahaṁso udapādi. Tato'ca puna nivattitukāmo ahosi. Tatiyampi kho sīvako yakkho antarahito saddamanussāvesi:
"Sataṁ hatthi sataṁ assā sataṁ assatarī rathā
Sataṁ kaññā sahassāni āmuttamaṇikuṇḍalā
Ekassa padavītihārassa kalaṁ nāgghanti soḷasi"nti.

Abhikkama gahapati, abhikkama gahapati, abhikkantaṁ te seyyo no paṭikkantanti.

1. Sīvakadvāraṁ-sīmu.

[BJT Page 162]

Tatiyampi kho anāthapiṇḍikassa gahapatissa andhakāro antaradhāyi, āloko pāturahosi. Yaṁ hosi bhayaṁ chamhitattaṁ lomahaṁso so paṭippassamhi. Atha kho anāthapiṇḍiko gahapati yena sītavanaṁ tenupasaṅkami. Tena kho pana samayena bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya ajjhokāse caṅkamati. Addasā kho bhagavā anāthapiṇḍikaṁ gahapatiṁ dūratova āgacchantaṁ. Disvāna caṅkamā orohitvā paññatte āsane nisīdi.

29. Nisajja kho bhagavā anāthapiṇḍikaṁ gahapatiṁ etadavoca 'ehi sudattā'ti. Atha kho anāthapiṇḍiko gahapati 'nāmena maṁ bhagavā ālapatī'ti haṭṭho udaggo yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca 'kacci bhante bhagavā sukhamasayitthā'ti.

"Sabbadā ve sukhaṁ seti brāhmaṇo parinibbuto
Yo na lippati kāmesu sītibhūto nirūpadhi.

Sabbā āsattiyo chetvā vineyya hadaye daraṁ upasanto sukhaṁ seti santiṁ pappuyya cetaso"ti.

Atha kho bhagavā anāthapiṇḍikassa gahapatissa ānupubbīkathaṁ1 kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhammeca ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi anāthapiṇḍikaṁ gahapatiṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ, atha yā buddhānaṁ sāmukkaṁsikā dhammaṁ desanā taṁ pakāsesi 'dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. ' Seyyathāpi nāma suddhaṁ [page 157] vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya evameva anāthapiṇḍikassa gahapatissa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi 'yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti. '.

1. Anupubbikathaṁ-machasaṁ.

[BJT Page 164]
30. Athakho anāthapiṇḍiko gahapati diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṁ katho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gataṁ. Adhivāsetu ca me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.
Assosi kho rājagahako seṭṭhi anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantitoti atha kho rājagahako seṭṭhi anāthapiṇḍikaṁ gahapatiṁ etadavoca: "tayā kira gahapati svātanāya buddhapamukho1 saṅgho nimantito. Tvañcāsi āganatuko. Demi te gahapati veyyāyikaṁ yena tvaṁ buddhapamukhassa saṅghassa bhattaṁ kareyyāsī"ti. "Alaṁ gahapati. Atthi me veyyāyikaṁ yenāhaṁ buddhapamukhassa saṅghassa bhattaṁ karissāmī"ti.

31. Assosi kho rājagahako negamo "anāthapiṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantito"ti. Atha kho rājagahako negamo anāthapiṇḍikaṁ gahapatiṁ etadavoca " tayā kira gahapati svātanāya buddhapamukho saṅgho nimantito. Tvañcāsi āgantuko. Demi te gahapati veyyāyikaṁ yena tvaṁ buddhapamukhassa saṅghassa bhattaṁ kareyyāsī"ti. "Alaṁ ayyo, atthi me veyyāyikaṁ yenāhaṁ buddhapamukhassa saṅghassa bhattaṁ karissāmī"ti.

Assosi kho rājā māgadho seniyo bimbisāro "anātha piṇḍikena kira gahapatinā svātanāya buddhapamukho saṅgho nimantito"ti. Atha kho rājā māgadho seniyo bimbisāro anāthapiṇḍikaṁ gahapatiṁ etadavoca " tayā kira gahapati svātanāya buddhapamukho saṅgho nimantito. Tvañcāsi āgantuko, demi te gahapati veyyāyikaṁ yena tvaṁ buddhapamukhassa saṅghassa bhattaṁ karissāmī"ti.

1. Buddhappamukho-machasaṁ.

[BJT Page 166]
32. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena rājagahakassa seṭṭissa nivesane paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā [page 158] bhagavato kālaṁ ārocāpesi "kālo bhante, niṭṭitaṁ bhatta"nti. Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena rājagahakassa seṭṭhissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena.

Atha kho anāthapiṇḍiko gahapati buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati bhagavantaṁ etadavoca " adhivāsetu me bhante bhagavā sāvatthiyaṁ vassāvāsaṁ saddhiṁ bhikkhusaṅghenā"ti.

"Suññāgāre kho gahapati tathāgatā abhiramanti"ti.

"Aññāgataṁ bhagavā aññātaṁ sugatā"ti.

Atha kho bhagavā anāthapiṇḍikaṁ gahapati dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā uṭṭhāyāsanā pakkāmi.

33. Tena kho pana samayena anāthapiṇḍiko gahapati bahumitto hoti bahusahāyo ādeyyavaco. 1 Atha kho anāthapiṇḍiko gahapati rājagahe taṁ karaṇīyaṁ tīretvā yena sāvatthi tena pakkāmi. Atha kho anāthapiṇḍiko gahapati antarāmagge manusse āṇāpesi "ārāme ayyā karotha vihāre patiṭṭhāpetha. Dānāni paṭṭhapetha. Buddho loka uppanno. So ca mayā bhagavā nimantito iminā maggena āgacchissatī"ti. Atha kho te manussā anāthapiṇḍikena gahapatinā uyyojitā ārāme akaṁsu, vihāre patiṭṭhāpesuṁ, dānāni paṭṭhapesuṁ.

Atha kho anāthapiṇḍiko gahapati sāvatthiṁ gantvā samantā sāvatthiṁ anuvilokesi. ' Kattha nu kho bhagavā vihareyya yaṁ assa gāmato nātidūre2 nāccāsanne gamanāgamanasampannaṁ atthikānaṁ atthikānaṁ manussānaṁ abhikkhamanīyaṁ divā appākiṇṇaṁ3 rattiṁ appasaddaṁ appanigghosaṁ vijanavātaṁ manussarāhaseyyakaṁ paṭisallānasāruppanti'.

1. Ādeyyavāco-sīmu. 2. Neva avidure-sīmu. 3. Apapakiṇṇaṁ-sīmu.

[BJT Page 168]
Addasā kho anāthapiṇḍiko gahapati jetassa rājakumārassa1 uyyānaṁ gāmato neva avidure nāccāsanne gamanāgamana sampannaṁ atthikānaṁ atthikānaṁ manussānaṁ abhikkamanīyaṁ divā appakiṇṇaṁ rattiṁ appasaddaṁ appanigghosaṁ vijanavātaṁ manussa rāhaseyyakaṁ paṭisallānasāruppaṁ. Disvāna yena jeto rājakumāro2 tenupasaṅkami. Upasaṅkamitvā jetaṁ rājakumāraṁ3 etadavoca: " dehi me ayyaputta uyyānaṁ ārāmaṁ kātunti."

"Adeyyo gahapati ārāmo api koṭisantharenā"ti.

"Gahito ayyaputta ārāmo"ti.

"Na gahapati gahito ārāmo"ti

" Gahito na gahito"ti vohārike mahāmatte pucchiṁsu. Mahāmattā evamāhaṁsu "yato [page 159] tayā ayyaputta aggho kato, gahito ārāmo"ti.

34. Atha kho anāthapiṇḍiko gahapati sakaṭehi hiraññaṁ nibbāhāpetvā jetavanaṁ koṭisantharaṁ santharāpesi. Sakiṁ nīhaṭaṁ hiraññaṁ thokassa okāsassa koṭṭhakasāmantā nappahoti. Atha kho anāthapiṇḍiko gahapati manusse āṇāpesi " gacchatha bhaṇe, hiraññaṁ āharatha. Imaṁ okāsaṁ santharissāmī"ti.

Atha kho jetassa kumārassa etadahosi "na kho idaṁ orakaṁ bhavissati, yatāyaṁ gahapati tāva bahūṁ hīraññaṁ pariccajatī"ti. Anāthapiṇḍikaṁ gahapatiṁ etadavoca "alaṁ gahapati, mā taṁ okāsaṁ santharāpesi. Dehi me etaṁ okāsaṁ. Mametaṁ dānaṁ bhavissati"ti.

Atha kho anāthapiṇḍiko gahapati "ayaṁ kho jeto rājakumāro abhiññāto ñātamanusso. Mahatthiko4 kho pana evarūpānaṁ ñātamanussānaṁ imasmiṁ dhammavinaye pasāde"ti taṁ okāsaṁ jetassa rājakumārassa pādāsi. Atha kho jeto rājakumāro tasmiṁ okāse koṭṭhakaṁ māpesi.

Atha kho anāthapiṇḍiko gahapati jetavane vihāre kārāpesi, parivenāni kārāpesi, koṭṭhake kārāpesi, upaṭṭhānasālāyo kārāpesi, aggisālāyo kārāpesi, kappiyakuṭiyo kārāpesi, vaccakuṭiyo kārāpesi, passāvakuṭiyo kārāpesi, caṅkame kārāpesi, caṅkamanasālāyo kārāpesi, udapāne kārāpesi, udapānasālāyo kārāpesi, jantāghare kārāpesi, jantāgharasālāyo kārāpesi, pokkharaṇiyo kārāpesi, maṇḍape kārāpesi.

1. Jetassa kumārassa-machasaṁ 2. Jetokumāro-machasaṁ 3. Jetaṁ kumāraṁ -machasaṁ 4. Mahiddhiko-sīmu

[BJT Page 170]

35. Atha kho bhagavā rājagahe yathāhirantaṁ viharitvā yena vesāli tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena vesālī tadavasari. Tatra sudaṁ bhagavā vesāliyaṁ viharati mahāvane kuṭāgārasālāyaṁ. Tena kho pana samayena manussā sakkaccaṁ navakammaṁ karonti. Yepi bhikkhū navakammaṁ adhiṭṭhenti tepi sakkaccaṁ upaṭṭhenti. Cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi.

Atha kho aññatarassa daḷiddassa tunnavāyassa etadahosi " na kho panedaṁ orakaṁ bhavissati. Yathā ime manussā sakkaccaṁ navakammaṁ karonti. Yannūnāhampi navakammaṁ kareyyanti."

Atha kho so daḷiddo tunnavāyo sāmaṁ cikkhallaṁ madditvā iṭṭhakāyo cinitvā kuḍḍaṁ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.
Dutiyampi kho so daḷiddo tunnavāyo sāmaṁ cikkhallaṁ madditvā iṭṭhakāyo cinitvā kuḍḍaṁ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.
Tatiyampi kho so daḷiddo tunnavāyo sāmaṁ cikkhallaṁ madditvā iṭṭhakāyo cinitvā kuḍḍaṁ uṭṭhāpesi. Tena akusalakena citā vaṅkā bhitti paripati.

Atha kho so daḷiddo tunnavāyo ujjhāyati khiyati vipāceti " ye imesaṁ samaṇānaṁ [page 160] sakyaputtiyānaṁ denti cīvara piṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṁ te ime ovadanti anusāsanti tesaṁ ca navakammaṁ adhiṭṭhenti. Ahaṁ panamhi daḷiddo. Na maṁ koci ovadati vā anusāsati vā navakammaṁ vā adhiṭṭhetī"ti.

36. Assosuṁ kho bhikkhū tassa daḷiddassa tunnavāyassa ujjhāyantassa khīyannassa vipācentassa. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi.

"Anujānāmi bhikkhave navakammaṁ dātuṁ, navakammiko bhikkhave bhikkhu ussukkaṁ āpajjissati " kinti nu kho vihāro khippaṁ pariyosānaṁ gaccheyyā"ti khaṇḍaphullaṁ paṭisaṅkharissati. Evañca pana bhikkhave dātabbaṁ: paṭhamaṁ bhikkhū yācitvā vyattena bhikkhūnā paṭibalena saṅgho ñāpetabbo.

" Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmassa gahapatino vihāraṁ itthannāmassa bhikkhuno navakammaṁ dadeyya" esā ñatti.

[BJT Page 172]
Suṇātu me bhante saṅgho itthannāmassa gahapatino vihāraṁ itthannāmassa bhikkhuno navakammaṁ deti. Yassāyasmato khamati itthannāmassa gahapatino vihāraṁ itthannāmassa bhikkhuno navakammassa dānaṁ, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Dinno saṅghena itthannāmassa gahapatino vihāro itthannāmassa bhikkhuno navakammaṁ. Khamati saṅghassa. Tasmā tuṇhī evametaṁ dhārayāmi"ti.

37. Atha kho bhagavā vesāliyaṁ yathābhirantaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. Tena kho pana samayena chabbaggiyānaṁ bhikkhūnaṁ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti "idaṁ amhākaṁ upajjhāyānaṁ bhavissati, idaṁ amhākaṁ ācariyānaṁ bhavissati, idaṁ amhākaṁ bhavissatī"ti.

Atha kho āyasmā sāriputto buddhapamukhassa saṅghassa piṭṭhito piṭṭhito gantvā vihāresu pariggahitesu seyyāsu pariggahitāsu seyyaṁ alabhamāno aññatarasmiṁ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya ukkāsi. Āyasmā pi sāriputto ukkāsi. " Ko etthā"ti. " Ahaṁ bhante sāriputto"ti.

"Kissa tvaṁ sāriputta idha nisinno"ti.
Atha kho āyasmā sāriputto bhagavato etamatthaṁ ārocesi. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhu paripucchi " saccaṁ kira bhikkhave [page 161] chabbaggiyānaṁ bhikkhūnaṁ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti 'idaṁ amhākaṁ upajjhāyānaṁ bhavissati, idaṁ amhākaṁ ācariyānaṁ bhavissati, idaṁ amhākaṁ bhavissatī"ti " saccaṁ bhagavāti.
[BJT Page 174]

Vigarahī buddho bhagavā "kathaṁ hi nāma te bhikkhave moghapurisā buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhissanti, seyyāyo parigaṇhissanti 'idaṁ amhākaṁ upajjhāyānaṁ bhavissati, idaṁ amhākaṁ ācariyānaṁ bhavissati. Idaṁ amhākaṁ bhavissatī'ti. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: " ko bhikkhave arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti"

38. Ekacce bhikkhu evamāhaṁsu: "yo bhagavā khattiyakulā pabbajito so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā brāhmaṇakulā pabbajito so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā gahapatikulā pabbajito so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā suttantiko so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti".

Ekacce bhikkha evamāhaṁsu: " yo bhagavā vinayadharo so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā dhammakathiko so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti".

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā paṭhamassa jhānassa lābhī so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā dutiyassa jhānassa lābhī so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti. " " Yo bhagavā tatiyassa jhānassa lābhīti so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti. " Yo bhagavā catutthassa jhānassa lābhī " so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

[BJT Page 176]

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā sotāpanno so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā sakadāgāmi" so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā anāgāmi" so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā arahā so arahati aggāsanaṁ
Aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: " yo bhagavā tevijjo so arahati aggāsanaṁ aggodakaṁ aggapiṇḍanti."

Ekacce bhikkhū evamāhaṁsu: "yo bhagavā chaḷabhiñño so arahati aggāsanaṁ
Aggodakaṁ aggapiṇḍanti."

39. Atha kho bhagavā bhikkhu āmantesi: "bhūtapubbaṁ bhikkhave himavantapasse mahānigrodho ahosi. Taṁ tayo sahāyā upanissāya vihariṁsu tittiro ca makkaṭo ca hatthināgo ca. Te aññamaññaṁ agāravā appatissā asabhāgavuttikā viharanti. Atha kho bhikkhave tesaṁ sahāyakānaṁ etadahosi: "aho nūna mayaṁ jāneyyāma. Yo amhākaṁ jātiyā mahantataro, taṁ mayaṁ sakkareyyāma garukareyyāma māneyyāma pūjeyyāma tassa ca mayaṁ ovāde tiṭṭheyyāmā"ti.

Atha kho bhikkhave tittiro ca makkaṭo ca hatthināgaṁ pucchiṁsu " tvaṁ samma kiṁ porāṇaṁ sarasī"ti.

"Yadāhaṁ sammā chāpo homi, imaṁ nigrodhaṁ antarā satthinaṁ1 karitvā atikkamāmi aggaṅkuraṁ me udaraṁ chupati. Imāhaṁ sammā porāṇaṁ sarāmī"ti.

Atha kho bhikkhave tittiro ca hatthināgo ca makkaṭaṁ pucchiṁsu " tvaṁ samma kiṁ porāṇaṁ sarasī"ti.

Yadāhaṁ sammā chāpo homi chamāyaṁ nisīditvā imassa nigrodhassa aggaṅkuraṁ khādāmi. Imāhaṁ sammā porāṇaṁ sarāmī"ti.

Atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṁ pucchiṁsu "tvaṁ samma kiṁ porāṇaṁ sarasī"ti.

Amukasmiṁ sammā okāse mahānigrodho ahosi. Tato ahaṁ phalaṁ bhakkhitvā imasmiṁ okāse vaccaṁ akāsiṁ. Tassāyaṁ nigredho jāto. Tadāpahaṁ sammā jātiyā mahantataro" ti.

1. Antarāsatthikaṁ-sīmu.

[BJT Page 178]
[page 162] atha kho bhikkhave makkaṭo ca hatthināgo ca tittiraṁ etadavocuṁ: " tvaṁ samma amhākaṁ jātiyā mahantataro, taṁ mayaṁ sakkarissāma garukarissāma mānessāma pūjessāma tuyhañca mayaṁ ovāde patiṭṭhissāmā"ti.

Atha kho bhikkhave tittiro makkaṭañca hatthināgañca pañcasu sīlesu samādapesi. Attanā ca pañcasu sīlesu samādāya vattati. Te aññamaññaṁ sagāravā sappatissā sahāgavuttikā viharitvā kāyassa bhedā parammaraṇā sugatiṁ saggaṁ lokaṁ upapajjiṁsu. Etaṁ kho bhikkhave tittiriyaṁ nāma brahmacariyaṁ ahosi.

Ye vuddhamapacāyanti narā dhammassa kovidā
Diṭṭheva dhamme pāsaṁsā samparāye ca suggatī

Te hi nāma bhikkhave tiracchānagatā pāṇā aññamaññaṁ sagāravā sappatissā sahāgavuttikā viharissanti. Idha kho taṁ bhikkhave sobhetha yaṁ tumhe evaṁ svākkhāte dhammavinaye pabbajitā samānā aññamaññaṁ agāravā appatissā asahāgavuttikā vihareyyātha. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: " anujānāmi bhikkhave yathāvuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ aggāsanaṁ aggodakaṁ aggapiṇḍaṁ. Na ca bhikkhave saṅghikaṁ yathāvuḍḍhaṁ paṭibāhitabbaṁ. Yo paṭibāheyya āpatti dukkaṭassā"ti.
40. Dasa ime bhikikhave avandiyā: pure upasampannena pacchā upasampanno avandiyo, anupasampanno avandiyo, nānāsaṁvāsako vuḍḍhataro adhammavādi avandiyo, mātugāmo avandiyo, paṇḍako avandiyo, pārivāsiko avandiyo, mūlāya paṭikassanāraho avandiyo, mānattāraho avandiyo, mānattavāriko avandiyo. Abbhānāraho avandiyo. Ime kho bhikkhave dasa avandiyā.

[BJT Page 180]
Tayo me bhikkhave vandiyā: pacchā upasampannena pure upasampanno vandiyo, nānāsaṁvāsako vuḍḍhataro dhammavādi vandiyo, sadevake bhikkhave loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya tathāgato arahaṁ sammāsambuddho vandiyo. Ime kho bhikkhave tayo vandiyāti.

41. Tena kho pana samayena manussā saṅghaṁ uddissa maṇḍape paṭiyādenti, satthare1 paṭiyādenti, okāse paṭiyādenti, [page 163] chabbaggiyānaṁ bhikkhūnaṁ antevāsikā bhikkhū saṅghīkaññeva 'bhagavatā yathāvuḍḍhaṁ anuññātaṁ, no uddissakatanti' buddhapamukhassa saṅghassa purato purato gantvā maṇḍapepi parigaṇhanti' santharepi parigaṇhanti, okāse parigaṇhanti 'idaṁ amhākaṁ upajjhāyānaṁ bhavissati, idaṁ amhākaṁ ācariyānaṁ bhavissati, idaṁ amhākaṁ bhavissatī'ti.

Atha kho āyasmā sāriputto buddhapamukhassa saṅghassa piṭṭhito piṭṭhito gantvā maṇḍapesu pariggahitesu santharesu pariggahitesu okāsesu pariggahitesu okāsaṁ alabhamāno aññatarasmiṁ rukkhamūle nisīdi. Atha kho bhagavā rattiyā paccūsasamayaṁ paccuṭṭhāya ukkāsi. Āyasmāpi sāriputto ukkāsi. " Ko etthāti. " " Ahaṁ bhagavā sāriputto"ti. "Kissa tvaṁ sāriputata idha nisinno"ti.

Atha kho āyasmā sāriputto bhagavato etamatthaṁ ārocesi. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhū paṭipucchi: " saccaṁ kira bhikkhave chabbaggiyānaṁ bhikkhūnaṁ antevāsikā bhikkhū saṅghikaññeva bhagavatā yathāvuḍḍhaṁ anuññātaṁ no uddissakatanti buddhapamukhassa saṅghassa purato purato gantvā maṇḍape parigaṇhanti, santhare parigaṇhanti, okāse parigaṇhanti: idaṁ amhākaṁ upajjhāyānaṁ bhavissati, idaṁ amhākaṁ ācariyānaṁ bhavissati, idaṁ amhākaṁ bhavissati"ti. " Saccaṁ bhagavā vigarehi buddho bhagavā vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi: " na bhikkhave uddissakatampi yathāvuḍḍhaṁ paṭibāhitabbaṁ. Yo paṭibāheyya āpatti dukkaṭassā"ti.
1. Santhāre-sīmu.

[BJT Page 182. ]
42. Tena kho pana samayena manussā bhattagge antaraghare uccāsayanamahāsayanāni paññāpenti. Seyyathīdaṁ: āsandiṁ pallaṅkaṁ goṇakaṁ cittakaṁ paṭikaṁ paṭalikaṁ tulikaṁ vikatikaṁ uddalomiṁ ekantalomiṁ kaṭṭhissaṁ koseyyaṁ kambalaṁ kuttakaṁ hatthattharaṁ1 assattharaṁ rathattharaṁ ajinappaveṇiṁ kādalimigapavarapaccattharaṇaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Bhikkhū kukkuccāyantā nābhinisīdanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ṭhapetvā tīṇi āsandiṁ pallaṅkaṁ tulikaṁ gihīvikataṁ abhinīsidituṁ natveva ahinipajjitunti, "

Tena kho pana samayena manussā bhattagge antaraghare tulonaddhaṁ mañcampi pīṭhampi paññāpenti. Bhikkhū kukkuccāyanti nābhinisīdanti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave gihīvikataṁ abhinisīdituṁ natveva abhinipajjitunti."
43. Atha kho bhagavā anupubbena cārikaṁ caramāno yena sāvatthi tadavasari. Tatra sudaṁ bhagavā sāvatthiyaṁ [page 164] viharati jetavane anāthapiṇḍikassa ārāme. Atha kho anāthapiṇḍiko gahapati yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati bhagavantaṁ etadavoca: "adhivāsetu me bhante bhagavā svātanāya bhattaṁ saddhiṁ bhikkhusaṅghenā"ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho anāthapiṇḍiko gahapati bhagavato adhivāsanaṁ viditvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho anāthapiṇḍiko gahapati tassā rattiyā accayena paṇītaṁ khādanīyaṁ bhojanīyaṁ paṭiyādāpetvā bhagavato kālaṁ ārocāpesi 'kālo bhante niṭṭhitaṁ bhattanti. '

1. Hatthittharaṁ-machasaṁ.

[BJT Page 184]

Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya yena anāthapiṇḍikassa gahapatissa nivesanaṁ tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi saddhiṁ bhikkhusaṅghena. Atha kho anāthapiṇḍiko gahapati buddhapamukhaṁ bhikkhusaṅghaṁ paṇītena khādanīyena bhojanīyena sahatthā santappetvā sampavāretvā bhagavantaṁ bhuttāviṁ onītapattapāṇiṁ ekamantaṁ nisīdi. Ekamantaṁ nisinno kho anāthapiṇḍiko gahapati bhagavantaṁ etadavoca: " kathāhaṁ bhante jetavane paṭipajjāmī"ti.

"Tena hi tvaṁ gahapati jetavanaṁ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpehī"ti.
"Evaṁ bhante"ti kho anāthapiṇḍiko gahapati bhagavato paṭissutvā jetavanaṁ āgatānāgatassa cātuddisassa saṅghassa patiṭṭhāpesi.

Atha kho bhagavā anāthapiṇḍikaṁ gahapatiṁ imāhi gāthāhi anumodi:

44. Sītaṁ uṇhaṁ paṭihanti tato vāḷamigāni ca
Siriṁsape1 ca makase sisire cāpi vuṭṭhiyo

Tato vātātapo ghoro sañjāto paṭihaññati
Leṇatthañca sukhatthañca jhāyituñca vipassituṁ

Vihāradānaṁ saṅghassa aggaṁ buddhena vaṇṇitaṁ
Tasmā hi paṇḍito poso sampassaṁ atthamattano

Vihāre kāraye ramme vāsayettha bahussute.
Tesaṁ annañca pānañca vatthasenāsanāni ca

Dadeyya ujubhutesu vippasannena cetasā.
Te tassa dhammaṁ desenti sabbadukkhāpanūdanaṁ
Yaṁ so dhammaṁ idhaññāya parinibbāti anāsavoti.

[page 165] atha kho bhagavā anāthapiṇḍikaṁ gahapatiṁ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

1. Sarīsape-machasaṁ.

[BJT Page 186]

45. Tena kho pana samayena aññatarassa ājīvakasāvakassa mahāmattassa saṅghahattaṁ hoti. Āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaṁ1 ānantarikaṁ bhikkhūṁ vuṭṭhāpesi. Bhattaggaṁ kolāhalamahosi. Atha kho so mahāmatto ujjhāyati khīyati vipāceti: "kathaṁ hi nāma samaṇā sakyaputtiyā pacchā āgantvā vippakatabhojane bhikkhū vuṭṭhāpessanti, bhattaggaṁ kolāhalamahosi. Nanu nāma labbhā aññatrāpi nisinnena yāvadatthaṁ bhuñjitunti" assosuṁ kho bhikkhū tassa mahāmattassa ujjhāyantassa khīyantassa vipācentassa. Ye te bhikkhū appicchā
Santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma āyasmā upanando sakyaputto pacchā āgantvā vippakatabhojanaṁ ānantarikaṁ bhikkhuṁ vuṭṭhāpessati. Bhattaggaṁ kolāhalaṁ ahosī"ti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

"Saccaṁ kira tvaṁ upananda pacchā āgantvā vippakatabhojanaṁ ānantarikaṁ bhikkhuṁ vuṭṭhāpesi bhattaggaṁ kolahalaṁ ahosī"ti.

"Saccaṁ bhagavā."

Vigarahi buddho bhagavā: "kathaṁ hi nāma tvaṁ moghapurisa pacchā āgantvā vippakatabhojanaṁ ānantarikaṁ bhikkhuṁ vuṭṭhāpessasi. Bhattaggaṁ kolāhalaṁ ahosi. Netaṁ moghapurisa appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

" Na bhikkhave vippakatabhojano bhikkhu vuṭṭhāpetabbo. Yo vuṭṭhāpeyya āpatti dukkaṭassa. Sace vuṭṭhāpeti pavārito ca hoti. 'Gaccha udakaṁ āharā'ti vattabbo. Evañcetaṁ labheta iccetaṁ kusalaṁ. No ce lahetha sādhukaṁ sitthāni gilitvā vuḍḍhatarassa āsanaṁ dātabbaṁ. Natvevāhaṁ bhikkhave kenaci pariyāyena vuḍḍhatarassa bhikkhuno āsanaṁ paṭibāhetabbanti vadāmi. Yo paṭibāheyya āpatti dukkaṭassā"ti.

1. Vippakatabhojano-sīmu.

[BJT Page 188]
46. Tena kho pana samayena chabbaggiyā bhikkhū gilāne bhikkhū vuṭṭhāpenti. Gilānā evaṁ vadenti 'na mayaṁ āvuso sakkoma vuṭṭhātuṁ gilānamhā'ti. 'Mayaṁ āyasmante 'vuṭṭhāpessāmā'ti pariggahetvā vuṭṭhāpetvā ṭhitake muñcanti. Gilānā mucchitā papatanti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave gilāno vuṭṭhāpetabbo. Yo vuṭṭhāpeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena chabbaggiyā [page 166] bhikkhu'gilānā mayamhā avuṭṭhāpanīyā'ti varaseyyāyo paḷibuddhenti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave gilānassa patirūpaṁ seyyaṁ dātunti."

Tena kho pana samayena chabbaggiyā bhikkhū lesakappena senāsanaṁ paṭibāhanti. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave lesakappena senāsanaṁ paṭibāhitabbaṁ. Yo paṭibāheyya āpatti dukkaṭassā"ti.

47. Tena kho pana samayena sattarasavaggiyā bhikkhū aññataraṁ paccantimaṁ mahāvihāraṁ paṭisaṅkharontī 'idha mayaṁ vassaṁ vasissāmā'ti. Addasaṁsu kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū vihāraṁ paṭisaṅkharonte. Disvāna evamāhaṁsu 'ime āvuso sattarasavaggiyā bhikkhū aññataraṁ vihāraṁ paṭisaṅkharonti, handa no vuṭṭhāpessāmā'ti. Ekacce evamāhaṁsu: 'āgametha āvuso yāva paṭisaṅkharonti, paṭisaṅkhate vuṭṭhāpessāmā'ti atha kho chabbaggiyā bhikkhū sattarasavaggiye bhikkhū etadavocuṁ: 'uṭṭhethāvuso ambhākaṁ vihāro pāpuṇātī'ti.

"Nanu āvuso paṭigacceva ācikkhitabbaṁ. Mayañca aññaṁ paṭisaṅkhareyyāmā"ti.

"Nanu āvuso saṅghiko vihāro?Ti

"Āma āvuso, saṅghīko vihāroti"

"Uṭṭhethāvuso, ambhākaṁ vihāro pāpuṇāti"ti.

[BJT Page 190. ]

"Mahallako āvuso vihāro. Tumhe'pi vasatha mayampi vasissāmā"ti. " Uṭṭhethāvuso ambhākaṁ vihāro pāpuṇāti"ti. Kupitā anattamanā gīvāyaṁ gahetvā nikkaḍḍhanti. Tena nikkaḍḍhiyamānā rodanti. Bhikkhū evamāhaṁsu " kissa tumhe āvuso rodathā"ti.

"Ime āvuso chabbaggiyā bhikkhū kupitā anattamanā amhe saṅghīkā vihārā nikkaḍḍhanti"ti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghīkā vihārā nikkaḍḍhissantī"ti.

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhu paripucchi saccaṁ kira bhikkhave chabbaggiyā bhikkhū kupitā anattamanā bhikkhū saṅghīkā vihārā nikkaḍḍhantīti. Saccaṁ bhagavā vigarahi buddho bhagavā vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

" Na bhikkhave kupitena anattamanena bhikkhū saṅghikā vihārā nikkaḍḍhitabbo. Yo nikkaḍḍheyya, yathādhammo kāretabbo. Anujānāmi bhikkhave senāsanaṁ gāhetunti."

48. Atha kho bhikkhūnaṁ etadahosi: 'kena nu kho senāsanaṁ gāhetabbanti?' Bhagavato etamatthaṁ ārocesuṁ.

[page 167] "anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhūṁ senāsanagāhāpakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya, na dosāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo:
Paṭhamaṁ bhikkhū yācitabbo, yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:
[BJT Page 192]

"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ senāsanagāhāpakaṁ sammanneyya. Esā ñātti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ senāsanagāhāpakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhūno senāsanagāhāpakassa sammati. So tuṇhassa, yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu senāsanagāhāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Atha kho senāsanagāhāpakānaṁ bhikkhūnaṁ etadahosi: " kathannu kho senāsanaṁ gāhetabbanti. " Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave paṭhamaṁ bhikkhū gaṇetuṁ, bhikkhū gaṇetvā seyyā gaṇetuṁ, seyyā gaṇetvā seyyaggena gāhetunti."

Seyyaggena gāhentā seyyā ussādayiṁsu.
"Anujānāmi bhikkhave vihāraggena gāhentunti."

Vihāraggena gāhentā vihāraṁ ussadayiṁsu bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave parivenaggena gāhetunti."

Parivenaggena gāhentā parivenaṁ ussādayiṁsu.

"Anujānāmi bhikkhave anubhāgampi dātuṁ. Gahite anubhāge añño bhikkhu āgacchati na akāmā dātabbo"ti.

[BJT Page 194]

49. Tena kho pana samayena bhikkhū nissīme ṭhitassa senāsanaṁ gāhenti. Bhagavato etamatthaṁ ārocesuṁ

"Na bhikkhave nissīme ṭhitassa senāsanaṁ gāhetabbaṁ. Yo gāheyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū senāsanaṁ gāhetvā sabbakālaṁ paṭibāhanti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave senāsanaṁ gāhetvā sabbakālaṁ paṭibāhitabbaṁ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave vassānaṁ temāsaṁ paṭibāhituṁ utukālaṁ na paṭibāhitunti."

Atha kho bhikkhūnaṁ etadahosi " kati nu kho senāsanagāhā?"Ti. Bhagavato etamatthaṁ ārocesuṁ.

"Tayo me bhikkhave senāsanagāhā: purimako pacchimako antarāmuttako. Aparajjugatāya āsāḷhiyā purimako gāhetabbo, māsagatāya āsāḷhiyā pacchimako gāhetabbo, aparajjugatāya pavāraṇāya āyatiṁ vassāvāsatthāya antarāmuttako gāhetabbo. Ime kho bhikkhave tayo senāsanagāhā"ti.

Dutiyabhāṇavāraṁ niṭṭhitaṁ.

[BJT Page 196. ]

50. [page 168] tena kho pana samayena āyasmā upanando sakyaputto sāvatthiyaṁ senāsanaṁ gahetvā aññataraṁ gāmakāvāsaṁ agamāsi. Tatthapi senāsanaṁ aggahesi. Atha kho tesaṁ bhikkhūnaṁ etadahosi: "ayaṁ kho āvuso āyasmā upanando sakyaputto bhaṇḍanakārako kalahakārako vivādakārako bhassakārako saṅghe adhikaraṇakārako. Sacāyaṁ idha vassaṁ vasissati sabbeva mayaṁ na phāsuṁ vasissāma. Handa naṁ pucchāmā"ti.
Atha kho te bhikkhū āyasmantaṁ upanandaṁ sakyaputtaṁ etadavocuṁ: " nanu tayā āvuso upananda sāvatthiyaṁ senāsanaṁ gahitanti."

"Evamāvuso"ti.

"Kiṁ pana tvaṁ āvuso upananda eko dve paṭibāhasī"ti,

"Idha'dānāhaṁ āvuso muñcāmi. Tattha gaṇhāmī"ti.

Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma āyasmā upanando sakyaputto eko dve paṭibāhissati"ti. Bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā -pe -
Etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā āyasmantaṁ upanandaṁ sakyaputtaṁ paṭipucchi " saccaṁ kira tvaṁ upananda eko dve paṭibāhasī"ti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma tvaṁ moghapurisa eko dve paṭibāhissasi, tattha tayā moghapurisa gahitaṁ idha mukkaṁ. Idha tayā gahitaṁ tatra mukkaṁ. Evaṁ kho tvaṁ moghapurisa ubhayattha paribāhiro. Netaṁ moghapurisa appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānaṁ ceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: " na bhikkhave ekena dve paṭibāhitabbā, yo paṭibāheyya āpatti dukkaṭassā"ti.

[BJT Page 198]

51. Tena kho pana samayena bhagavā bhikkhūnaṁ anekapariyāyena vinayakathaṁ katheti. Vinayassa vaṇṇaṁ bhāsati. Vinayapariyattiyā vaṇṇaṁ bhāsati. Ādissa ādissa āyasmato upālissa vaṇṇaṁ bhāsati. Bhikkhūnaṁ etadahosi: " bhagavā kho anekapariyāyena vinayakathaṁ katheti, vinayassa vaṇṇaṁ bhāsati, vinayapariyattiyā vaṇṇaṁ bhāsati, ādissa ādissa āyasmato upālissa vaṇṇaṁ bhāsati. Handa mayaṁ āvuso āyasmato upālissa santike vinayaṁ pariyāpuṇāmā"ti. Te ca bahū bhikkhū therā ca navā ca majjhimā ca āyasmato upālissa santike vinayaṁ pariyāpuṇanti. Āyasmā upāli ṭhitako'va uddissati therānaṁ bhikkhūnaṁ gāravena. Therāpi bhikkhū ṭhitakā'va uddisāpenti dhammagāravena. Tattha therā ceva bhikkhū kilamanni āyasmā ca upāli.

Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave navakena bhikkhunā [page 169] uddisantena samake vā āsane nisīdituṁ uccatarake vā dhammagāravena. Therena bhikkhunā uddisāpentena samake vā āsane nisīdituṁ nīcatarake vā dhammagāravenā"ti.

Tena kho pana samayena bahū bhikkhū āyasmato upālissa santike ṭhitakā'va uddesaṁ patimānentā1 kilamanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave samānāsanikehi saha nisīditunti."

Atha kho bhikkhūnaṁ etadahosi: "kittāvatā nu kho samānāsaniko hotī?"Ti. Bhagavato etamatthaṁ ārecesuṁ.

"Anujānāmi bhikkhave tivassantarena saha nisīditunti".

Tena kho pana samayena sambahulā bhikkhū samānāsanikā ekamañce2 nisīditvā mañcaṁ bhindiṁsu. Ekapīṭhe3 nisīditvā pīṭhaṁ bhindiṁsu. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave tivaggassa mañcaṁ, tivaggassa pīṭhanti. "Tivaggo pi mañce nisīditvā mañcaṁ bhindi, pīṭhe nisīditvā pīṭhaṁ hindi.

1. Paṭimānettā-syā 2. Mañce-machasaṁ, sīmu. 3. Pīṭhe machasaṁ, sīmu.

[BJT Page 200]
"Anujānāmi bhikkhave duvaggassa mañcaṁ duvaggassa pīṭhanti."

Tena kho pana samayena bhikkhū asamānāsanikehi saha dīghāsane nisīdituṁ kukkuccāyanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave ṭhapetvā paṇḍakaṁ mātugāmaṁ ubhatobyañjanakaṁ asamānāsanikehi saha dīghāsane nisīditunti."

Atha kho bhikkhūnaṁ etadahosi 'kittakapacchimaṁ nu kho dīghāsanaṁ hotī'ti bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave yaṁ tiṇṇannaṁ pahoti1 ettakapacchimaṁ dīghāsananti."

52. Tena kho pana samayena visākhā migāramātā saṅghassa atthāya sālindaṁ pāsādaṁ kārāpetukāmā hoti hatthinakhakaṁ, atha kho bhikkhūnaṁ etadahosi "kinnū kho bhagavatā pāsādaparibhoge anuññāto kiṁ ananuññāto?Ti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave sabbaṁ pāsādaparibhoganti. "
Tena kho pana samayena rañño pasenadissa kosalassa ayyakā kālakatā hoti. Tassā kālakiriyāya saṅghassa bahuṁ akappiyabhaṇḍaṁ uppannaṁ hoti. Seyyathīdaṁ: āsandi pallaṅko goṇako cittako paṭikā paṭalikā tulikaṁ vikatikaṁ uddalomikaṁ ekantalomikaṁ kaṭṭissaṁ koseyyaṁ kuttakaṁ kambalaṁ hatthattharaṁ assattharaṁ rathattharaṁ ajinappaveṇi kādalimigapavarapaccattharaṁ sauttaracchadaṁ ubhatolohitakūpadhānaṁ. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave āsandiyā pāde [page 170] chinditvā paribhuñjituṁ, pallaṅkassa vāle bhinditvā paribhuñjituṁ, tūlikaṁ vijaṭetvā bimbohanaṁ kātuṁ, avasesaṁ bhummattharaṇaṁ kātunti."

1. Tiṇṇaṁ nappahoti- sīmu, machasaṁ.

[BJT Page 202]
53. Tena kho pana samayena sāvatthiyā avidure aññatarasmiṁ gāmakāvāse āvāsikā bhikkhū upaddutā honti āgantukagamikānaṁ bhikkhūnaṁ senāsanaṁ paññāpentā. Atha kho tesaṁ bhikkhūnaṁ etadahosi: " etarahi kho mayaṁ āvuso upaddutā āgantukagamikānaṁ bhikkhūnaṁ senāsanaṁ paññāpentā. Handa mayaṁ āvuso sabbaṁ saṅghikaṁ senāsanaṁ ekassa dema tassa santakaṁ paribhuñjissāmā"ti. Te sabbaṁ saṅghikaṁ senāsanaṁ ekassa adaṁsu. Āgantukā bhikkhū te bhikkhū etadavocuṁ: 'amhākaṁ āvuso senāsanaṁ paññāpethā'ti.

"Natthāvuso saṅghīkaṁ senāsanaṁ sabbaṁ amhehi ekassa dinnanti". " Kiṁ pana tumhe āvuso saṅghīkaṁ senāsanaṁ vissajjethā"ti.

"Evamāvuso"ti ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṁ hi nāma bhikkhū saṅghikaṁ senāsanaṁ vissajjessantī" ti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

"Saccaṁ kira bhikkhave bhikkhū saṅghikaṁ senāsanaṁ vissajjenti"ti?

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: "kathaṁ hi nāma te bhikkhave moghapurisā saṅghikaṁ senāsanaṁ vissajjessanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi:

Pañcimāni bhikkhave avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā. Vissajjitānipi avissajjitāni honti. Yo vissajjeyya āpatti thullaccayassa. Katamāni pañca: ārāmo ārāmavatthu. Idaṁ paṭhamaṁ avissajjiyaṁ na vissajje tabbaṁ saṅghena vā gaṇena vā puggalena vā vissajjitampi avissajjitaṁ hoti. Yo vissajjeyya āpatti thullaccayassa.

Vihāro vihāravatthu, idaṁ dutiyaṁ avissajjiyaṁ: na vissajjetabbaṁ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṁ hoti. Yo vissajjeyya āpatti thullaccayassa.

[BJT Page 204]

Mañco pīṭhaṁ bhisi bimbohanaṁ idaṁ tatiyaṁ avissajjiyaṁ: na vissajjetabbaṁ: saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṁ hoti. Yo vissajjeyya āpatti thullaccayassa.

Lohakumhī lohabhāṇakaṁ lohavārako lohakaṭāhaṁ vāsi pharasu kuṭhāri khuddālo nikhādanaṁ idaṁ catutthaṁ avissajjayaṁ. Na vissajjetabbaṁ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṁ hoti. Yo vissajjeyya āpatti thullaccayassa.

Vallī veḷu muñjaṁ babbajaṁ tiṇaṁ mattikā dārubhaṇḍaṁ mattikābhaṇḍaṁ idaṁ pañcamaṁ avissajjiyaṁ. Na vissajjetabbaṁ saṅghena vā gaṇena vā puggalena vā. Vissajjitampi avissajjitaṁ hoti. Yo vissajjeyya āpatti thullaccayassa.

Imāni kho bhikkhave pañca avissajjiyāni na vissajjetabbāni saṅghena vā gaṇena vā puggalena vā vissajjitānipi avissajjitāni honti. Yo vissajjeyya āpatti thullaccayassā"ti.

54. Atha kho bhagavā sāvatthiyaṁ yathāhirantaṁ viharitvā [page 171] yena kīṭāgiri tena cārikaṁ pakkāmi mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Assosuṁ kho assajipunabbasukā bhikkhu " bhagavā kira kīṭāgiriṁ āgacchati mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sāriputta moggallānehi ca". "Handa mayaṁ āvuso sabbaṁ saṅghīkaṁ senāsanaṁ bhājema. Pāpicchā sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṁ gatā. Na mayaṁ tesaṁ senāsanaṁ paññāpessāmā"ti. Te sabbaṁ saṅghikaṁ senāsanaṁ bhājesuṁ.

Atha kho bhagavā anupubbena cārikaṁ caramāno yena kīṭāgiri tadavasari. Atha kho bhagavā sambahule bhikkhū āmantesi " gacchatha tumhe bhikkhave, assajipunabbasuke bhikkhū upasaṅkamitvā evaṁ vadetha: bhagavā āvuso āgacchati mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi sāriputtamoggallānehi ca. Bhagavato ca āvuso senāsanaṁ paññāpetha1. Bhikkhūsaṅghassa ca sāriputtamoggallānānañcā"ti.

1. Paññapetha-machasaṁ.

[BJT Page 206]
"Evaṁ bhante"ti kho te bhikkhū bhagavato paṭissutvā yena assajipunabbasukā bhikkhū tenupasaṅkamiṁsu. Upasaṅkamitvā assaji punabbasuke bhikkhū etadavocuṁ: " bhagavā āvuso āgacchati mahatā bhikkhūsaṅghena saddhiṁ pañcamattehi bhikkhusatehī sāriputta moggallānehi ca. Bhagavato ca āvuso senāsanaṁ paññāpetha bhikkhūsaṅghassa ca sāriputtamoggallānānañcā"ti.

" Natthāvuso saṅghikaṁ senāsanaṁ sabbaṁ amhehi bhājitaṁ. Svāgataṁ āvuso bhagavato. Yasmiṁ vihāre bhagavā icchissati tasmiṁ vihāre vasissati. Pāpicchā sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṁ gatā. Na mayaṁ tesaṁ senāsanaṁ paññāpessāmā"ti.

"Kiṁ pana tumhe āvuso saṅghīkaṁ senāsanaṁ bhājitthā"ti?
"Evamāvuso"ti.

Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyantī vipācenti kathaṁ hi nāmā assajipunabbasukā bhikkhū saṅghikaṁ senāsanaṁ bhājessantī"ti.

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.
" Saccaṁ kira bhikkhave chabbaggiyānaṁ bhikkhūnaṁ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaṁ amhākaṁ upajjhāyānaṁ bhavissati, idaṁ amhākaṁ ācariyānaṁ bhavissati, idaṁ amhākaṁ bhavissatī"ti " saccaṁ bhagavā."

"Kathaṁ hi nāma te bhikkhave moghapurisā saṅghikaṁ senāsanaṁ bhājessanti, netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi:
"Pañcimāni bhikkhave avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā. Vibhattāni pi avibhattāni honti. Yo vibhajeyya āpatti thullaccayassa.

Katamāni pañca: ārāmo ārāmavatthu idaṁ paṭhamaṁ āvebhaṅgiyaṁ1. Na vibhajitabbaṁ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṁ hoti. Yo vibhajeyya āpatti thullaccayassa.

1. Avebhaṅgikaṁ-sīmu.

[BJT Page 208]

Vihāro vihāravatthu idaṁ dutiyaṁ avebhaṅgiyaṁ na vibhajitabbaṁ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṁ hoti. Yo vibhajeyya āpatti thullaccayassa.

Mañco pīṭhaṁ bhisi bimbohanaṁ idaṁ tatiyaṁ avebhaṅgiyaṁ na vibhajitabbaṁ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṁ hoti. Yo vibhajeyya āpatti thullaccayassa.

Lohakumhi lohabhāṇakaṁ lohavārako lohakaṭāhaṁ vāsi pharasu kuṭhāri kuddālo nikhādanaṁ idaṁ catutthaṁ avebhaṅgiyaṁ na vibhajitabbaṁ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṁ hoti. Yo vibhajeyya āpatti thullaccayassa.

Vallī veḷu muñjaṁ babbajaṁ tiṇaṁ mattikā dārubhaṇḍaṁ mattikābhaṇḍaṁ idaṁ pañcamaṁ avehaṅgiyaṁ na vihajitabbaṁ saṅghena vā gaṇena vā puggalena vā. Vibhattampi avibhattaṁ hoti. Yo vibhajeyya āpatti thullaccayassa.

Imāni kho bhikkhave pañca avebhaṅgiyāni na vibhajitabbāni saṅghena vā gaṇena vā puggalena vā. Vibhattāni pi avibhattāni honti yo vibhajeyya āpatti thullaccayassāti.
55. [page 172] atha kho bhagavā kīṭāgirismiṁ yathābhirantaṁ viharitvā yena āḷavī tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena āḷavī tadavasari. Tatra sudaṁ bhagavā āḷaviyaṁ viharati aggāḷave cetiye.

Tena kho pana samayena āḷavikā bhikkhū evarūpāni navakammāni denti: piṇḍanikkhepanamattenapi navakammaṁ denti, kuḍḍalepanamattenapi navakammaṁ denti, dvāraṭṭhapanamattenapi navakammaṁ denti, aggaḷavaṭṭikaraṇamattenapi navakammaṁ denti, ālokasandhikaraṇamattenapi navakammaṁ denti, setavaṇṇakaraṇaṁ mattenapi navakammaṁ denti, kāḷavaṇṇakaraṇamattenapi navakammaṁ denti, gerukaparikammakaraṇamattenapi navakammaṁ denti, chādanamattenapi navakammaṁ denti, bandhanamattenapi navakammaṁ denti,

[BJT Page 210]

Gaṇḍikādhānamattenapi navakammaṁ denti, khaṇḍaphullapaṭisaṅkharaṇamattenapi navakammaṁ denti, paribhaṇḍakaraṇamattenapi navakammaṁ denti, vīsativassikampi navakammaṁ denti, tiṁsavassikampi nava kammaṁ denti, yāvajīvikampi navakammaṁ denti, dhūmakālikampi pariyositaṁ vihāraṁ navakammaṁ denti. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti "kathaṁ hi nāma āḷavikā bhikkhū evarūpāni navakammāni dassanti. Piṇḍanikkhepanamattenapi navakammaṁ dassanti, kuḍḍalepanamattenapi navakammaṁ dassanti, dvāraṭṭhapanamattenapi navakammaṁ dassanti, aggaḷavaṭṭikaraṇamattenapi navakammaṁ dassanti, ālokasandhikaraṇamattenapi navakammaṁ dassanti setavaṇṇakaraṇamattenapi navakammaṁ dasasanti kāḷavaṇṇakaraṇamattenapi navakammaṁ dassanti, gerukaparikammakaraṇamattenapi navakammaṁ dassanti, chādanamattenapi navakammaṁ dassanti, bandhanamattenapi navakammaṁ dassanti, gaṇḍikādhānamattenapi navakammaṁ dassanti, khaṇḍaphullapaṭisaṅkharaṇamattenapi navakammaṁ dassanti, paribhaṇḍakaraṇamattenapi navakammaṁ dassanti, vīsativassikampi navakammaṁ dassanti, tiṁsavassikampi navakammaṁ dassanti, yāvajīvikampi navakammaṁ dassanti, dhūmakālikampi pariyositaṁ vihāraṁ navakammaṁ dassantī"ti. Bhagavato etamatthaṁ ārocesuṁ.

" Saccaṁ kira bhikkhave chabbaggiyānaṁ bhikkhūnaṁ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaṁ amhākaṁ upajjhāyānaṁ bhavissati, idaṁ amhākaṁ ācariyānaṁ bhavissati, idaṁ amhākaṁ bhavissatī"ti " saccaṁ bhagavā."

"Kathaṁ hi nāma te bhikkhave moghapurisā saṅghikaṁ senāsanaṁ bhājessanti, netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi:

"Na bhikkhave piṇḍanikkhepanamattena navakammaṁ dātabbaṁ, na kuḍḍalepanamattena navakammaṁ dātabbaṁ, na dvāraṭṭhapanamattena navakammaṁ dātabbaṁ, na aggaḷavaṭṭikaraṇamattena navakammaṁ dātabbaṁ, na ālokasandhikaraṇamattena navakammaṁ dātabbaṁ, na setavaṇṇakaraṇamattena navakammaṁ dātabbaṁ, na kāḷavaṇṇakaraṇamattena navakammaṁ dātabbaṁ, na gerukaparikammakaraṇamattena navakammaṁ dātabbaṁ, na chādanamattena navakammaṁ dātabbaṁ, na bandhanamattena navakammaṁ dātabbaṁ, na gaṇḍikādhānamattena navakammaṁ dātabbaṁ, na khaṇḍaphulla paṭisaṅkharaṇamattena navakammaṁ dātabbaṁ, na paribhaṇḍakaraṇamattena navakammaṁ dātabbaṁ, na vīsativassikaṁ navakammaṁ dātabbaṁ, na tiṁsavassikaṁ navakammaṁ dātabbaṁ, na yāvajīvikaṁ navakammaṁ dātabbaṁ, na dhūmakālikaṁpi pariyositaṁ vihāraṁ navakammaṁ dātabbaṁ. Yo dadeyya āpatti dukkaṭassa."

"Anujānāmi bhikkhave akataṁ vā vihāraṁ vippakataṁ vā navakammaṁ dātuṁ. Khuddake vihāre kammaṁ oloketvā chappañcavassikaṁ navakammaṁ dātuṁ. Aḍḍhayoge kammaṁ oloketvā sannaṭṭhavassikaṁ navakammaṁ dātuṁ. Mahallake vihāre pāsāde vā kammaṁ oloketvā dasadvādāsavassikaṁ navakammaṁ dātunti."

[BJT Page 212]

56. Tena kho pana samayena bhikkhū sabbaṁ vihāraṁ navakammaṁ denti. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave sabbo vihāro navakammaṁ dātabbo. Yo dadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū ekassa dve denti. Bhagavato etamatthaṁ ārocesuṁ.
" Na bhikkhave ekassa dve dātabbā. Yo dadeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhu navakammaṁ gahetvā aññaṁ vāsenti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave navakammaṁ [page 173] gahetvā añño vāsetabbo. Yo vāseyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū navakammaṁ gahetvā saṅghīkaṁ paṭibāhanti. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave navakammaṁ gahetvā saṅghikaṁ paṭibāhitabbaṁ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave ekaṁ varaseyyaṁ gahetunti."

Tena kho pana samayena bhikkhū nissīme ṭhitassa navakammaṁ denti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave nissīme ṭhitassa navakammaṁ dātabbaṁ. Yo dadeyya āpatti dukkaṭassā"ti.
Tena kho pana samayena bhikkhū navakammaṁ gahetvā sabbakālaṁ paṭibāhanti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave navakammaṁ gahetvā sabbakālaṁ paṭibāhitabbaṁ. Yo paṭibāheyya āpatti dukkaṭassa. Anujānāmi bhikkhave vassānaṁ temāsaṁ paṭibāhituṁ utukālaṁ na paṭibāhitunti".

[BJT Page 214]

57. Tena kho pana samayena bhikkhū navakammaṁ gahetvā pakkamantipi, vibbhantipi, kālampi karonti, sāmaṇerāpi paṭijānanti, sikkhaṁ paccakkhātakāpi paṭijānanti. Antimavatthuṁ ajjhāpannakāpi paṭijānanti, ummattakāpi paṭijānanti, khittacittāpi paṭijānanti, vedanaṭṭāpi paṭijānanti, āpattiyā adassane ukkhittakāpi paṭijānanti, āpattiyā appaṭikamme ukkhittakāpi paṭijānanti, pāpikāya diṭṭhiyā appaṭinissagge ukkhittakāpi paṭijānanti, paṇḍakāpi paṭijānanti, theyyasaṁvāsakāpi paṭijānanti, titthiyapakkantakāpi paṭijānanti, tiracchānagatāpi paṭijānanti, mātughātakāpi paṭijānanti, pitughātakāpi paṭijānanti, arahantaghātakāpi paṭijānanti, bhikkhunīdūsakāpi paṭijānanti, saṅghabhedakāpi paṭijānanti, lohituppādakāpi paṭijānanti, ubhatobyañjanakāpi paṭijānanti.

Bhagavato etamatthaṁ ārocesuṁ.

" Saccaṁ kira bhikkhave chabbaggiyānaṁ bhikkhūnaṁ antevāsikā bhikkhū buddhapamukhassa saṅghassa purato purato gantvā vihāre parigaṇhanti, seyyāyo parigaṇhanti'idaṁ amhākaṁ upajjhāyānaṁ bhavissati, idaṁ amhākaṁ ācariyānaṁ bhavissati, idaṁ amhākaṁ bhavissatī"ti " saccaṁ bhagavā."

"Kathaṁ hi nāma te bhikkhave moghapurisā saṅghikaṁ senāsanaṁ bhājessanti, netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ bhikkhave appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti vigarahitvā dhammiṁ kathaṁ katvā bhikkhu āmantesi:

"Idha pana bhikkhave bhikkhū navakammaṁ gahetvā pakkamati, mā saṅghassa hāyīti aññassa dātabbaṁ. Idha pana bhikkhave bhikkhū navakammaṁ gahetvā vibbhamati, kālaṁ karoti, sāmaṇero paṭijānāti, sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti,
Āpattiyā appaṭikamme ukkhittako paṭijānāti pāpikāya diṭṭhiyā appaṭinissagge ukkhittako paṭijānāti', paṇḍako paṭijānāti, theyyasaṁvāsako paṭijānāti, titthīyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātuko paṭijānāti, arahantaghātako paṭijānāti, bhikkhūnīdusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, mā saṅghassa hāyīti aññassa dātabbaṁ.

[BJT Page 216]

Idha pana bhikkhave bhikkhu navakammaṁ gahetvā vippakate pakkamati. Mā saṅghassa hāyīti aññassa dātabbaṁ. Idha pana bhikkhave bhikkhu navakammaṁ gahetvā vippakate vibbhamati mā saṅghassa hāyīti aññassa dātabbaṁ.
Idha pana bhikkhave bhikkhu navakammaṁ gahetvā kālaṁ karoti.
Mā saṅghassa hāyīti aññassa dātabbaṁ.
Idha pana bhikkhave bhikkhu navakammaṁ gahetvā ubhatobyañjanako paṭijānāti.
Mā saṅghassa hāyīti aññassa dātabbaṁ.

Idha pana bhikkhave bhikkhu navakammaṁ gahetvā pariyosite pakkamati, tasseva taṁ. Idha pana bhikkhave bhikkhū navakammaṁ gahetvā pariyosite vibbhamati,
Tasseva taṁ.
Idha pana bhikkhave bhikkhu navakammaṁ gahetvā kālaṁ karoti sāmaṇero paṭijānāti,

Sikkhaṁ paccakkhātako paṭijānāti, antimavatthuṁ ajjhāpannako paṭijānāti, saṅgho sāmi.

Idha pana bhikkhave bhikkhu navakammaṁ gahetvā pariyosite ummattako paṭijānāti, khittacitto paṭijānāti, vedanaṭṭo paṭijānāti, āpattiyā adassane ukkhittako paṭijānāti, āpattiyā appaṭikamme ukkhittako paṭijānāti, pāpikāya diṭṭhiyā [page 174] appaṭinissagge ukkhittako paṭijānāti, tasseva taṁ.

Idha pana bhikkhave bhikkhū navakammaṁ gahetvā pariyosite paṇḍako paṭijānāti, theyyasaṁvāsako paṭijānāti, titthiyapakkantako paṭijānāti, tiracchānagato paṭijānāti, mātughātako paṭijānāti, pitughātako paṭijānāti, arahantaghātako paṭijānāti, bhikkhunīdusako paṭijānāti, saṅghabhedako paṭijānāti, lohituppādako paṭijānāti, ubhatobyañjanako paṭijānāti, saṅgho sāmī ti.

58. Tena kho pana samayena bhikkhū aññatarassa upāsakassa vihāraparibhogaṁ senāsanaṁ aññatra paribhuñjanti. Atha kho so upāsako ujjhāyati khīyati vipāceti: 'kathaṁ hi nāma bhadantā aññatra paribhogaṁ aññatra paribhuñjissantī'ti. Bhagavato etamatthaṁ ārocesuṁ.

[BJT Page 218]

"Na bhikkhave aññatra paribhogo aññatra paribhuñjitabbo. Yo paribhuñjeyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū uposathaggampi sannisajjampi harituṁ kukkuccāyantā chamāya nisīdanti. Gattānipi cīvarānipi paṁsukitāni honti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave tāvakālikaṁ haritunti."

Tena kho pana samayena saṅghassa mahāvihāro udriyati. Bhikkhū kukkuccāyantā senāsanaṁ nābhiharanti1 bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave guttatthāya haritunti."

Tena kho pana samayena saṅghassa senāsanaparikkhāriko mahaggho kambalo uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave phātikammatthāya parivattetunti."

Tena kho pana samayena saṅghassa senāsanaparikkhārikaṁ mahagghaṁ dussaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave phātikammatthāya parivattetunti."

59. Tena kho pana samayena saṅghassa acchacammaṁ uppannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pādapuñchaniṁ kātunti."

Cakkalitaṁ2 uppannaṁ hoti.

"Anujānāmi bhikkhave pādapuñchaniṁ kātunti."

Coḷakaṁ uppannaṁ hoti.

"Anujānāmi bhikkhave pādapuñchaniṁ kātunti."

Tena kho pana samayena bhikkhu adhotehi pādehi senāsanaṁ akkamanti. Senāsanaṁ dussati. Bhagavato etamatthaṁ ārocesuṁ.

1. Nātiharanti - sīmu, [pts 2.] Cakkali-sīmu.

[BJT Page 220. ]
"Na bhikkhave adhotehī pādehi senāsanaṁ akkamitabbaṁ yo akkameyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū allehi pādehi senāsanaṁ akkamanti. Senāsanaṁ dussati. Bhagavato etamatthaṁ [page 175] ārocesuṁ.

"Na bhikkhave allehi pādehi senāsanaṁ akkamitabbaṁ. Yo akkameyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhū saupāhanā senāsanaṁ akkamanti, senāsanaṁ dussati. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave saupāhanena senāsanaṁ akkamitabbaṁ. Yo akkameyya āpatti dukkaṭassā"ti.

60. Tena kho pana samayena bhikkhū parikammakatāya bhūmiyā niṭṭhubhanti1. Vaṇṇo dussati. Bhagavato etamatthaṁ ārocesuṁ.

" Na bhikkhave parikammakatāya bhūmiyā niṭṭhubhitabbaṁ. Yo niṭṭhubheyya āpatti dukkaṭassa. Anujānāmi bhikkhave kheḷamallakanti."

Tena kho pana samayena mañcapādāpi pīṭhapādāpi parikammakataṁ bhūmiṁ vilikhanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave coḷakena paliveṭhetunti."

Tena kho pana samayena bhikkhū parikammakataṁ bhittiṁ apassenti. Vaṇṇo dussati, bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave parikammakatā bhitti apassetabbā. Yo apasseyya āpatti dukkaṭassa. Anujānāmi bhikkhave apassenaphalakanti."

Apassenaphalakaṁ heṭṭhato bhumiṁ vilikhati uparito bhittiṁ2 bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave heṭṭhato ca uparito ca coḷakena paliveṭhetunti."

Tena kho pana samayena bhikkhū dhotapādakā nipajjituṁ kukkuccāyanti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave paccattharitvā nipajjatunti."

1. Nuṭṭhubhanti-machasaṁ, 2. Bhittiṁhanti-sīmu.

[BJT Page 222]
61. Atha kho bhagavā āḷaviyaṁ yathāhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari. Tatra sudaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

62. Tena kho pana samayena rājagahaṁ dubhikkhaṁ hoti. Manussā na sakkonti saṅghabhattaṁ kātuṁ. Icchanti uddesabhattaṁ nimantanaṁ salākabhattaṁ pakkhikaṁ uposathikaṁ pāṭipadikaṁ kātuṁ. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave saṅghabhattaṁ uddesabhattaṁ nimantanaṁ salākabhattaṁ pakkhikaṁ uposathikaṁ pāṭipadikanti.

63. Tena kho pana samayena chabbaggiyā bhikkhū attano varabhattāni gahetvā lāmakāni bhattāni bhikkhūnaṁ denti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhūṁ bhattuddesakaṁ [page 177] sammannituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya uddiṭṭhānudiṭṭhañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhū yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ bhattuddesakaṁ sammanteyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ bhattuddesakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhattuddesakaggasammati so tuṇhassa. Yassa nakkhamati, so bhāseyya.

[BJT Page 224]
Sammato saṅghena itthannāmo bhikkhu bhattuddesako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Atha kho bhattuddesakānaṁ bhikkhūnaṁ etadahosi: 'kathannu kho bhattaṁ uddisitabbanti?' Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave salākāya vā paṭṭikāya vā upanibandhitvā opuñjitvā1 opuñjitvā uddisitunti."

64. Tena kho pana samayena saṅghassa senāsanapaññāpako na hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ senāsanapaññāpakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya, na bhayāgatiṁ gaccheyya, paññattāpaññattañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhū yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ senāsanapaññāpakaṁ sammanteyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ senāsanapaññāpakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno senāsanapaññāpakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu senāsanapaññāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

1. Opuñchitvā uddisituṁ-syā.

[BJT Page 226]

64. Tena kho pana samayena saṅghassa bhaṇḍāgāriko na hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ bhaṇḍāgārikaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, guttāguttañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

'Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ bhaṇḍāgārikaṁ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ bhaṇḍāgārikaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno bhaṇḍāgārikassasammati. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu bhaṇḍāgāriko. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

65. Tena kho pana samayena saṅghassa cīvarapaṭiggāhako na hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ cīvarapaṭiggāhakaṁ sammantituṁ. Yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
"Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ cīvarapaṭiggāhakaṁ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho1. Saṅgho itthannāmaṁ bhikkhuṁ cīvarapaṭiggāhakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarapaṭiggāhakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu cīvarapaṭiggāhako. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

1. Saṅgho-vi. Ūnaṁ.

[BJT Page 228. ]

67. Tena kho pana samayena saṅghassa cīvarabhājako na hoti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave pañcabhaṅgehi samannāgataṁ bhikkhuṁ cīvara bhājakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, gahitāgahītañca jāneyya. Evañca pana bhikkhave sammannitabbo:
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ cīvara bhājakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya na mohāgatiṁ gaccheyya, bhājitā bhājitañca jāneyya, evaṁ ca pana bhikkhave sammannitabbo:

Paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ cīvarabhājakaṁ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ cīvarabhājakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno cīvarabhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu cīvarabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.
68. Tena kho pana samayena saṅghassa yāgubhājako na hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ yāgu bhājakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhājitā bhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo:

Paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ yāgubhājakaṁ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ yāgubhājakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno yāgubhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu yāgubhājako. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Tena kho pana samayena saṅghassa phalabhājako na bhoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ phalabhājakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, bhājitābhājitañca jāneyya. Evañca pana bhikkhave sammannitabbo:
Paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ phalabhājakaṁ sammanneyya. Esā ñatti.
Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ phalabhājakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno phalabhājakassa sammuti so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu phalabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

[BJT Page 230]
69. Tena kho pana samayena saṅghassa khajjakabhājako na hoti. Khajjakaṁ abhājiyamānaṁ nassati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ khajjakabhājakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo:
Paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ khajjakabhājakaṁ sammanneyya. Esā ñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ khajjakabhājakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno khajjakabhājakassa sammuti. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu khajjakabhājako. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

70. Tena kho pana samayena saṅghassa bhaṇḍāgāre appamattako parikkhāro uppanno hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ appamattakavissajjakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, vissajjitāvissajjitaṁ ca jāneyya.
Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunāpaṭibalena saṅgho ñāpetabbo.

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ appamattakavissajjakaṁ sammanneyya. Esā ñatti.

[BJT Page 232]
Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ appamattakavissajjakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno appamattakavissajjakassa sammuti, so tuṇhassa. Yassa nakkhamati. So bhāseyya.

Sammato saṅghena itthannāmo bhikkhu appamattakavissajjako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmi"ti.

"Tena appamattakavissajjakena bhikkhunā ekekā sūci dātabbā. Satthakaṁ dātabbaṁ. Upāhanā dātabbā. Kāyabandhanaṁ dātabbaṁ. Aṁsabandhako dātabbo. Parissāvanaṁ dātabbaṁ. Dhammakarako dātabbo. Kusi dātabbā. Aḍḍhakusi dātabbā maṇḍalaṁ dātabbaṁ. Aḍḍhamaṇḍalaṁ dātabbaṁ. Anuvāto dātabbo. Paribhaṇḍaṁ dātabbaṁ. Sace hoti saṅghassa sappi vā telaṁ vā madhu vā phāṇitaṁ vā sakiṁ paṭisāyituṁ dātabbaṁ. Sace pūnapi attho hoti pūnapi dātabbanti."

71. Tena kho pana samayena saṅghassa sāṭiyagāhāpako na hoti. Bhagavato etamatthaṁ ārocesuṁ.
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ sāṭiyagāhāpakaṁ sammannituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, gahitāgahitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ sāṭiyagāhāpakaṁ sammanneyya. Esā ñatti.

[BJT Page 234. ]
Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ sāṭiyagāhāpakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāṭiyagāhāpakassa sammati so tuṇhassa. Yassa nakkhamati so bhāseyya. Sammato saṅghena itthannāmo bhikkhu sāṭiyagāhāpako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Tena kho pana samayena saṅghassa pattagāhāpako na hoti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhūṁ pattagāhāpakaṁ sammantituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, gahitāgahītañca jāneyya.

Evañca pana bhikkhave sammannitabbo:

Paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: pattagāhāpakaṁ khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

72. Tena kho pana samayena saṅghassa ārāmikapesako na hoti. Ārāmikā apesiyamānā kammaṁ na karonti. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ ārāmikapesakaṁ sammannituṁ. Yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya, na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya, pesitāpesitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā pesitāpesitañca khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Tena kho pana samayena saṅghassa sāmaṇerapesako na hoti. Sāmaṇerā apesiyamānā kammaṁ na karonti. Bhagavato etamatthaṁ ārocesuṁ.

[BJT Page 236]
"Anujānāmi bhikkhave pañcahaṅgehi samannāgataṁ bhikkhuṁ sāmaṇerapesakaṁ sammannituṁ: yo na chandāgatiṁ gaccheyya na dosāgatiṁ gaccheyya na mohāgatiṁ gaccheyya na bhayāgatiṁ gaccheyya pesitāpesitañca jāneyya. Evañca pana bhikkhave sammannitabbo: paṭhamaṁ bhikkhu yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuṁ sāmaṇerapesakaṁ sammanneyya. Esāñatti.

Suṇātu me bhante saṅgho. Saṅgho itthannāmaṁ bhikkhuṁ sāmaṇerapesakaṁ sammannati. Yassāyasmato khamati itthannāmassa bhikkhuno sāmaṇerapesakassa sammati. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena itthannāmo bhikkhu sāmaṇerapesako. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Tatiyaka-bhāṇavāraṁ.

Senāsanakkhandhako niṭṭhito chaṭṭho1.

Tassuddānaṁ:

1. Vihāro2 buddhaseṭṭhena apaññatto tadā ahu
Tahaṁ tahaṁ nikkhamanti vāsā te jinasāvakā.

2. Te seṭṭhi gahapati disvā bhikkhūnaṁ etadabravi
Kārāpeyyaṁ vaseyyātha paṭipucchiṁsu nāyakaṁ.

3. Vihāraṁ aḍḍhayogañca pāsādaṁ hammiyaṁ guhaṁ
Pañcaleṇaṁ anuññāsi vihāre saṭṭhi kārayi.

4. Jano vihāraṁ kāreti akavāṭaṁ asaṁvutaṁ
Kavāṭaṁ piṭṭhisaṅghāṭaṁ udukkhalañca uttarī.

1. Senāsanakkhandhakaṁ chaṭṭhaṁ-machasaṁ 2. Vihāraṁ-sīmu.

[BJT Page 238]

5. Āviñjanacchiddarajjuṁ vaṭṭiñca kapisīsakaṁ
[page 178] sūci ghaṭī tālacchiddaṁ lohakaṭṭhavisāṇakaṁ.

6. Yantakaṁ sūcikañceva chadanaṁ ullittāvalittaṁ
Vedijālasalākañca cakkalī santharena ca.

7. Mīḍhiṁ bidalamañcañca sosānikamasārako
Bundi kuḷīrapādañca āhaccāsandi uccake.

8. Sattaṅgo ca bhaddapīṭhaṁ pīṭhikāphalakapādakaṁ
Āmalāphalakā1 kocchā palālapīṭhameva ca

9. Ucce ca ahipādāni aṭṭhaṅgulakapādakaṁ
Suttaṁ aṭṭhapadaṁ coḷaṁ tulikaṁ aḍḍhakāyikaṁ

10. Giraggo bhisiyo cāpi dussaṁ senāsanampi ca
Onaddhaṁ heṭṭhā patati uppāṭetvā haranti ca.

11. Bhattiñca2 hatthabhattiñca anuññāsi tathāgato
Setakāḷavihārepi thusaṁ saṇhañca mattikaṁ

12. Ikkāsaṁ pāṇikaṁ kuṇḍaṁ sāsapaṁ sitthatelakaṁ
Ussanne paccuddharituṁ pharusaṁ gaṇḍamattikaṁ

13. Ikkāsaṁ paṭibhānañca nīcā cayo ca āruhaṁ
Paripatanti āḷakaṁ aḍḍhakuḍḍaṁ tayo puna.

14. Khuddake kuḍḍapādo ca ovassati saraṁ khilaṁ
Cīvaravaṁsaṁ rajjuñca āḷindaṁ kiṭīkena ca.

15. Ālambaṇaṁ tiṇacuṇṇaṁ heṭṭhāmagge nayaṁ kare
Ajjhokāse otappati sālaṁ heṭṭhā ca bhājanaṁ

1. Āmakāmalakā-vi sa.
2. Bhittiñca - ma.

[BJT Page 240]

16. Vihāro koṭṭhako ceva pariveṇaggisālakaṁ
Ārāme ca puna koṭṭhe heṭṭhaññeva nayaṁ kare.

17. Sudaṁ anāthapiṇḍī ca saddho sītavanaṁ agā
Diṭṭhadhammo nimantesi saha saṅghena nāyakaṁ.

18. Āṇāpesantarāmagge ārāmaṁ kārayi gaṇo
Vesāliyaṁ navakammaṁ purato ca pariggahaṁ.

19. Ko arahati bhattagge tittiraṁ ca avandiyā
Pariggahitantaragharā tulo sāvatthi osari.

20. Patiṭṭhāpesi ārāmaṁ bhattagge ca kolāhalaṁ,
Gilānā varaseyyā ca lesā sattarasā tahiṁ.

21. Kena nu kho kathannu kho vihāraggena bhājasī
Pariveṇānubhāgañca akāmā bhāgaṁ no dade.

22. Nissīmaṁ sabbakālaṁ ca gāhā senāsane tayo
Upanando ca vaṇṇesi ṭhitakā samānāsanā.

23. Samānāsanikā bhindiṁsu tivaggā ca duvaggikaṁ
Asamānāsanikehi dīghaṁ sāḷindaṁ1 paribhuñjituṁ.

24. Ayyakā ca avidūre bhājitañca kīṭāgire
[page 179] āḷavī piṇḍakakuḍḍehi dvāraaggaḷavaṭṭikā.

1. Āḷindaṁ-sīmu. Tañcinnaṁ paribhuñjituṁ-[pts]

[BJT Page 242. ]

25. Āloka seta-kāḷañca geru-chādana bandhanā
Gaṇḍi-khaṇḍa-paribhaṇḍaṁ visa-tiṁsā yāvajīvikaṁ.

26. Osite akataṁ1 khudde cha-pañcavassikaṁdade
Aḍḍhayoge ca sattaṭṭha mahalle dasa-dvādasa.

27. Sabbaṁ vihāraṁ ekassa aññaṁ vāsenti saṅghikaṁ
Nissīmaṁ sabbakālañca pakkamanti vibbhamanti ca.

28. Kālañca sāmaṇerañca sikkhāpaccakkhakāntimaṁ
Ummatta khittacittā ca vedanāpattyadassanā.

29. Appaṭikammā diṭṭhiyā paṇḍakā theyyatitthiyā
Tiracchāna mātu pitu arahanta ghātaka dūsakā.

30. Bhedakā lohītuppādā ubhato cāpi vyañjanā
Mā saṅghassa parihāyi kammaṁ aññassa dātave.

31. Vippakate ca aññassa kate tasseva pakkame
Vibbhamati kālakato sāmaṇero ca jāyati.

32. Paccakkhāto ca sikkhāya antimā paṇḍako yadi
Saṅgho ca sāmiko hoti ummatta khittavedanā.

2. Akataṁ sabbaṁ -sīmu.

[BJT Page 244]

33. Adassanāppaṭikamme diṭṭhi tasseva hoti vā
Paṇḍako theyya titthī ca tiracchāna mātupettikaṁ

34. Ghātako dūsako cāpi bheda lohita vyañjanā
Paṭijānāti yadi so saṅgho va hoti sāmiko.

35. Harantaññatra kukkuccaṁ udriyati ca kambalaṁ
Dussaṁ ca camma cakkalī coḷakaṁ akkamanti ca.

36. Allā upāhanā niṭṭhu likhanti apassenti ca.
Apassenaṁ likhate vā dhotapaccattharena ca.

37. Rājagahe na sakkonti lāmakaṁ bhattuddesakaṁ
Kathaṁ nu kho paññāpakaṁ bhaṇḍāgārikasammutiṁ.

38. Paṭiggahabhājako cāpi yāgu ca phalabhājako
Khajjakabhājako ceva appamattakavissajo.

39. Sāṭiyagāhāpako ceva tatheva pattagāhako
Ārāmika sāmaṇera pesakassa ca sammuti.

40. Sabbābhigu lokavidu hitacitto vināyako
Leṇatthaṁ ca sukhatthaṁ ca jhāyituṁ ca vipassitunti.

[BJT Page 246]

Saṅghabhedakakkhandhakaṁ

Paṭhamabhāṇavāraṁ

Chasakyapabbajjā

1. [page 180] tena samayena buddho bhagavā anupiyāya viharati anupiyaṁ nāma mallānaṁ nigamo. Tena kho pana samayena abhiññātā abhiññātā sakyakumārā bhagavantaṁ pabbajitaṁ anupabbajanti. Tena kho pana samayena mahānāmo ca sakko anuruddho ca sakko dve bhātikā honti. Anuruddho sakko sukhumālo hoti. Tassa tayo pāsādā honti eko hemantiko eko gimhiko eko vassiko. So vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhāpāsādaṁ orohati.

Atha kho mahānāmassa sakkassa etadahosi: " etarahī kho abhiññātā abhiññātā sakyakumārā bhagavantaṁ pabbajitaṁ anupabbajanti. Amhākañca kulā natthi koci agārasmā anagāriyaṁ pabbajito. Yannūnāhaṁ vā pabbajeyyaṁ anuruddho vā"ti. Atha kho mahānāmo sakko yena anuruddho sakko tenupasaṅkami. Upasaṅkamitvā anuruddhaṁ sakkaṁ etadavoca: " etarahi tāta anuruddha, abhiññatā abhiññatā sakyakumārā bhagavantaṁ pabbajitaṁ anupabbajanti. Amhākañca kulā natti koci agārasmā anagāriyaṁ pabbajito. Tena hi tvaṁ vā pabbaja ahaṁ vā pabbajissāmī"ti.

" Ahaṁ kho sukhumālo. Nāhaṁ sakkomi agārasmā anagāriyaṁ pabbajituṁ. Tvaṁ pabbajjāhī"ti.

"Ehī kho te tāta anuruddha gharāvāsatthaṁ anusāsissāmi: paṭhamaṁ khettaṁ kasāpetabbaṁ, kasāpetvā vapāpetabbaṁ, vapāpetvā udakaṁ atinetabbaṁ, udakaṁ atinetvā udakaṁ ninnetabbaṁ udakaṁ ninnetvā niḍḍahetabbaṁ1 niḍḍahetvā2 lavāpetabbaṁ, lavāpetvā ubbāhāpetabbaṁ. Ubbāhāpetvā pūñjaṁ kārāpetabbaṁ. Puñjaṁ kārāpetvā maddāpetabbaṁ. Maddāpetvā palālāni uddharāpetabbāni, palālāni [page 181] uddharāpetvā bhūsikā uddharāpetabbā. Bhūsikaṁ uddharāpetvā opunāpetabbaṁ. Opunāpetvā atiharāpetabbaṁ. Atiharāpetvā āyatimpi vassaṁ evameva kātabbanti."

1. Nidadhāpetabbaṁ- machasaṁ 2. Nidadhāpetvā - machasaṁ.

[BJT Page 248. ]
" Na kammā khiyanti, na kammānaṁ anto paññāyati. Kadā kammā khīyissanti? Kadā kammānaṁ anto paññāyissati? Kadā mayaṁ appossukkā pañcahī kāmaguṇehi samappitā samaṅgibhūtā paricārissāmā"ti.

"Na hi tāta anuruddha kammā khīyanti, na kammānaṁ anto paññāyati akhīṇeyeva kamme pitaro ca pitāmahā ca kālakatā"ti.

" Tena hi tvaññeva gharāvāsatthena upajānāhi1. Ahaṁ agārasmā anagāriyaṁ pabbajissāmī"ti.

2. Atha kho anuruddho sakko yena mātā tenupasaṅkami. Upasaṅkamitvā mātaraṁ etadavoca: "icchāmahaṁ amma agārasmā anagāriyaṁ pabbajituṁ. Anujānāhi maṁ agārasmā anagāriyaṁ pabbajjāyā"ti. Evaṁ vutte anuruddhassa sakkassa mātā anuruddha1 sakkaṁ etadavoca: "tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikkulā maraṇenapi vo akāmakā vinā bhavissāmi. Kimpanāhaṁ tumhe jīvante anujānissāmi agārasmā anagāriyaṁ pabbajjāyāti".

Dutiyampi kho anuruddho sakko mātaraṁ etadavoca: "icchāmahaṁ amma agārasmā anagāriyaṁ pabbajituṁ. Anujānāhi maṁ agārasmā anagāriyaṁ pabbajjāyā"ti.

"Tumhe kho me tāta anuruddha dve puttā piyā manāpā appaṭikkulā maraṇenapi vo akāmakā vinā bhavissāmi. Kiṁ panāhaṁ tumhe jīvante anujānissāmi agārasmā anagāriyaṁ pabbajjāyā"ti.

Tatiyampi kho anuruddho sakko mātaraṁ etadavoca: "icchāmahaṁ amma agārasmā anagāriyaṁ pabbajituṁ. Anujānāhi maṁ agārasmā anagāriyaṁ pabbajjāyā"ti.

Tena kho pana samayena bhaddiyo sakyarājā sakyānaṁ rajjaṁ kāreti. So ca anuruddhassa sakkassa sahāyo hoti. Atha kho anuruddhassa sakkassa mātā " ayaṁ kho bhaddiyo sakyarājā sakyānaṁ rajjaṁ kāreti anuruddhassa sakkassa sahāyo. So na ussahati agārasmā anagāriyaṁ pabbajitunti" anuruddhaṁ sakkaṁ etadavoca: "sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṁ pabbajati evaṁ tvampi pabbajāhī"ti.

1. Upajāna-sīmu.

[BJT Page 250]
3. Atha kho anuruddho sakko yena bhaddiyo sakyarājā tenupasaṅkami. Upasaṅkamitvā bhaddiyaṁ sakyarājānaṁ etadavoca: "mamaṁ kho samma, pabbajjā tava paṭibaddhā"ti.

"Sace te samma pabbajjā mama paṭibaddhā vā apaṭibaddhā vā1 hotu. Ahaṁ tayā. . . Yathā sukhaṁ pabbajjāhī"ti.

"Ehi samma ubho agārasmā anagāriyaṁ pabbajissāmā"ti.

"Nāhaṁ samma sakkomi agārasmā anagāriyaṁ [page 182] pabbajituṁ. Yaṁ te sakkā aññaṁ mayā kātuṁ tyāhaṁ karissāmi. Tvaṁ pabbajjāhī"ti.

"Mātā kho maṁ samma evamāha: 'sace tāta anuruddha bhaddiyo sakyarājā agārasmā anagāriyaṁ pabbajati evaṁ tvampi pabbajjāhī'ti bhāsitā kho pana te samma esā vācā: "sace te samma pabbajjā mama paṭibaddhā vā apaṭibaddhā vā sā hotu. Ahaṁ tayā. . . Yathāsukhaṁ pabbajjāhī'ti. Ehi samma ubho agārasmā anagāriyaṁ pabbajissamā"ti.

Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṁ sakkaṁ etadavoca: " āgamehi samma satta vassāni sattannaṁ vassānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti.

"Aticiraṁ samma sattavassāni. Nāhaṁ sakkomi sattavassāni āgametunti."

Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṁ sakkaṁ etadavoca: " āgamehi samma cha vassāni cha vassānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti.
Aticiraṁ samma cha vassāni. Nāhaṁ sakkomi cha vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṁ sakkaṁ etadavoca: "āgamehi samma pañca vassāni pañca vassānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti.
Aticiraṁ samma pañca vassāni. Nāhaṁ sakkomi pañca vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṁ sakkaṁ etadavoca: "āgamehi samma cattāri vassāni cattāri vassānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti.
Aticiraṁ samma cattāri vassāni. Nāhaṁ sakkomi cattāri vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṁ sakkaṁ etadavoca: "āgamehi samma tīṇi vassāni tīṇi vassānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti.
Aticiraṁ samma tīṇi vassāni. Nāhaṁ sakkomi tīṇi vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṁ sakkaṁ etadavoca: "āgamehi samma dve vassāni dve vassānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti.
Aticiraṁ samma dve vassāni. Nāhaṁ sakkomi dve vassāni āgametunti.
Tena kho pana samayena manussā saccavādino honti saccapaṭiññā. Atha kho bhaddiyo sakyarājā anuruddhaṁ sakkaṁ etadavoca: "āgamehi samma ekaṁ vassāni ekaṁ vassānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti.

"Aticiraṁ sammaekaṁ vassaṁ nāhaṁ sakkomi ekaṁ vassaṁ āgametunti".

"Āgamehi samma satta māse. Sattannaṁ māsānāṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti.

1. Apaṭibaddhā vā sa hotu. Machasaṁ. Sīmu.

[BJT Page 252]

"Aticiraṁ samma satta māsā. Nāhaṁ sakkomi satta māse āgametunti. "
"Āgamehī samma cha māse. Cha māsānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti. "Aticiraṁ samma cha māsā. Nāhaṁ sakkomi cha māse āgametunti. "
. 1

"Āgamehī samma pañca māse. Pañca māsānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti. "Aticiraṁ samma pañca māsā. Nāhaṁ sakkomi pañca māse āgametunti."

"Āgamehī samma cattāro māse. Cattāro māsānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti. "Aticiraṁ samma cattāro māsā. Nāhaṁ sakkomi cattāro māse āgametunti."

"Āgamehī samma tayo māse. Tayo māsānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti. "Aticiraṁ samma tayo māsā. Nāhaṁ sakkomi tayo māse āgametunti."

"Āgamehī samma dve māse. Dve māsānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti. "Aticiraṁ samma dve māsā. Nāhaṁ sakkomi dve māse āgametunti."

"Āgamehī samma ekaṁ māsaṁ. Ekaṁ māsānaṁ accayena ubho agārasmā anagāriyaṁ pabbajissāmā"ti. "Aticiraṁ samma ekaṁ māsaṁ. Nāhaṁ sakkomi ekaṁ māse āgametunti."

"Āgamehī samma addhamāsaṁ. Addhamāsassa accayena ubho pi agārasmā anagāriyaṁ pabbajissāmā"ti.

"Aticiraṁ samma addhamāso. Nāhaṁ sakkomi addhamāsaṁ āgametunti. "

"Āgamehi samma, sattāhaṁ yāvāhaṁ putte ca bhātare ca rajjaṁ nīyyādemī"ti.

" Na ciraṁ samma sattāho āgamessāmī"ti.

4. Atha kho bhaddiyo ca sakyarājā anuruddho ca ānando ca bhagu ca kimbilo ca devadatto ca upālikappakena sattamā yathā pure caturaṅginiyā senāya uyyānabhūmiṁ nīyanti evameva caturaṅginiyā senāya nīyyaṁsu. Te dūraṁ gantvā senaṁ nivattāpetvā paravisayaṁ okkamitvā abharaṇaṁ omuñcitvā uttarāsaṅgena bhaṇḍikaṁ banditvā upāliṁ kappakaṁ etadavocuṁ: "handa bhaṇe upāli nivattassu. Alaṁ te ettakaṁ jīvikāyā"ti.
Atha kho upālissa kappakassa nivattantassa etadahosi: "caṇḍā kho sākiyā. Iminā kumārā nippātitāti ghātāpeyyumpi maṁ. Imehi nāma sakyakumārā agārasmā anagāriyaṁ pabbajissanti. Kimaṅga panāhanti" so bhaṇḍikaṁ muñcitvā taṁ bhaṇḍaṁ rukkhe ālaggetvā 'yo passati dinnaññeva [page 183] haratū'ti vatvā yena te sakyakumārā tenupasaṅkami. Addasāsuṁ kho te sakyakumārā upāliṁ kappakaṁ dūratova āgacchantaṁ. Disvāna upāliṁ kappakaṁ etadavocuṁ: " kissa bhaṇe upāli nivattosī"ti.

" Idha me ayyaputtā nivattantassa etadahosi: chaṇḍā kho sākiyā iminā kumārā nippātitāti ghātāpeyyumpi maṁ. Ime hi nāma sakyakumārā agārasmā anagāriyaṁ pabbajissanti kimaṅgapanāhanti, so kho ahaṁ ayyaputtā bhaṇḍikaṁ muñcitvā taṁ bhaṇḍaṁ rukkhe ālaggetvā ' yo passati dinnaññeva haratū'ti vatvā tatomhi paṭinivatto"ti.

[BJT Page 254]

"Suṭṭhu bhaṇe upāli, akāsi yaṁ nivatto, caṇḍā kho sākiyā. Iminā kumārā nippātitāti ghātāpeyyumpi tanti"

5. Atha kho te sakyakumārā upāliṁ kappakaṁ ādāya yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te sakyakumārā bhagavantaṁ etadavocuṁ: " mayaṁ bhante sākiyā nāma mānassino. Ayaṁ bhante upāli kappako amhākaṁ dīgharattaṁ paricāriko. Imaṁ paṭhamaṁ pabbājetu. Imassa mayaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmivikammaṁ karissāma. Evaṁ amhākaṁ sākiyānaṁ sākiyamāno nimmānīyissatī"ti. 1

Atha kho bhagavā upāliṁ kappakaṁ paṭhamaṁ pabbājesi, pacchā te sakyakumāre. Atha kho āyasmā bhaddiyo teneva antaravassena tisso vijjā sacchākāsi. Āyasmā anuruddho dibbacakkhuṁ uppādesi. Āyasmā ānando sotāpattiphalaṁ sacchākāsi. Devadatto pothujjanikaṁ iddhiṁ abhinipphādesi.

Tena kho pana samayena āyasmā bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udāneti 'aho sukhaṁ aho sukhanti'. Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: " āyasmā bhante bhaddiyo araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udāneti ' aho sukhaṁ aho sukhanti'. Nissaṁsayaṁ kho bhante āyasmā bhaddiyo anabhiratova brahmacariyaṁ carati. Taññeva vā purimaṁ rajjasukhaṁ samanussaranto araññagato pi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udāneti 'aho sukhaṁ aho sukhanti".

6. Atha kho bhagavā aññataraṁ bhikkhuṁ āmantesi: " ehi tvaṁ bhikkhu mama vacanena bhaddiyaṁ bhikkhuṁ āmantehi: satthā taṁ āvuso bhaddiya [page 184] āmantetīti. " "Evaṁ bhante"ti kho so bhikkhu bhagavato paṭissutvā yenāyasmā bhaddiyo tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ bhaddiyaṁ etadavoca: 'satthā taṁ āvuso bhaddiya āmantetī'ti.

1. Nimmādayissati-sīmu.

[BJT Page 256]

"Evamāvuso" ti kho āyasmā bhaddiyo tassa bhikkhuno paṭissutvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ bhaddiyaṁ bhagavā etadavoca: "saccaṁ kira tvaṁ bhaddiya araññagato pi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānesi aho sukhaṁ aho sukhanti."

"Evaṁ bhante"ti.

"Kiṁ pana tvaṁ bhaddiya atthavasaṁ sampassamāno araññagato pi rukkhamūlagato pi suññāgaragato pi abhikkhaṇaṁ udānaṁ udānesi aho sukhaṁ aho sukhanti."

"Pubbe me bhante rañño sato antopi antepure rakkhā susaṁvihitā hoti. Bahipi antepure rakkhā sūsaṁvihitā hoti. Antopi nagare rakkhā susaṁvihitā hoti. Bahipi nagare rakkhā susaṁvihitā hoti. Antopi janapade rakkhā susaṁvihitā hoti. Bahipi janapade rakkhā susaṁvihitā hoti. So kho ahaṁ bhante evaṁ rakkhitopi gopitopi santo bhīto ubbiggo ussaṅkī utrasto viharāmi. Etarahi kho panāhaṁ bhante eko araññagato' pi rukkhamūlagato' pi suññāgāragato' pi abhīto anubbiggo anussaṅkī anutrasto appossukko pannalomo paradavutto1 migabhūtena cetasā viharāmi. Imampi2 kho ahaṁ bhante atthavasaṁ sampassamāno araññagatopi rukkhamūlagatopi suññāgāragatopi abhikkhaṇaṁ udānaṁ udānemi 'aho sukhaṁ aho sukhanti."

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

Yassantarato na santi kopā
Iti bhavābhavatañca vītivatto
Taṁ vigatabhayaṁ sukhiṁ asokaṁ
Devā nānubhavantidassanāyāti.

7. Atha kho bhagavā anupiyāyaṁ yathābhirantaṁ viharitvā yena kosambī tena cārikaṁ caramāno yena kosambi tadavasari. Tatra sudaṁ bhagavā kosambiyaṁ viharati ghositārāme. Atha kho devadattassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi: " kiṁ nu kho ahaṁ pasādeyya yasmiṁ me pasanne bahu lābhasakkāro uppajjeyyā"ti.

1. Paradatta vutto- machasaṁ 2. Imaṁ kho- na. Ma.

[BJT Page 258]
Atha kho devadattassa etadahosi: " ayaṁ kho ajātasattu kumāro taruṇo [page 185] ceva āyatiṁ bhaddo ca, yannūnāhaṁ ajātasattuṁ kumāraṁ pasādeyyaṁ. Tasmiṁ me pasanne bahu lābhasakkāro uppajjissatī"ti.

Atha kho devadatto senāsanaṁ saṁsāmetvā pattacīvaramādāya yena rājagahaṁ tena pakkāmi. Anupubbena yena rājagahaṁ tadavasari. Atha kho devadatto sakavaṇṇaṁ paṭisaṁharitvā kumārakavaṇṇaṁ abhinimminitvā ahimekhalikāya ajātasattussa kumārassa ucchaṅge pāturahosi. Atha kho ajātasattu kumāro bhīto ahosi ubbiggo ussaṅkī utrasto. Atha kho devadatto ajātasattuṁ kumāraṁ etadavoca: " bhāyasi maṁ tvaṁ kumārāti".

"Āma bhāyāmi. Kosi tvanti".

"Ahaṁ devadatto"ti.

"Sace kho tvaṁ bhante ayyo devadatto, iṅgha sakene va vaṇṇena pātubhavassū"ti
8. Atha kho devadatto kumārakavaṇṇaṁ paṭisaṁharitvā saṅghāṭipattacīvaradharo ajātasattussa kumārassa purato aṭṭhāsi. Atha kho ajātasattu kumāro devadattassa iminā iddhipāṭihāriyena abhippasanno pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ gacchati. Pañca ca thālipākasatāni bhattābhihāro abhiharīyati.

Atha kho devadattassa lābhasakkārasilokena abhibhūtassa pariyādinnavittassa evarūpaṁ icchāgataṁ uppajji ' ahaṁ bhikkhusaṅghaṁ pariharissāmī'ti. Saha cittuppādā'va devadatto tassā iddhiyā parihāyi.

Tena kho pana samayena kakudho nāma koḷiyaputto āyasmato mahāmoggallānassa upaṭṭhāko adhunā kālakato. Aññataraṁ manomayaṁ kāyaṁ upapanno. Tassa evarūpo attabhāvapaṭilābho hoti seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvapaṭilābhena neva attānaṁ na paraṁ vyābādheti.

[BJT Page 260]
Atha kho kakudho devaputto yenāyasmā mahāmoggallāno tenupasaṅkami upasaṅkamitvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā ekamantaṁ aṭṭhāsi, ekamantaṁ ṭhito kho kakudho devaputto āyasmantaṁ mahāmoggallānaṁ etadavoca: devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṁ icchāgataṁ uppajji 'ahaṁ bhikkhusaṅghaṁ pariharissāmī'ti. Saha cittuppādāva bhante devadatto tassā iddhiyā parihīno'ti. Idamavoca kakudho devaputto. Idaṁ vatvā āyasmantaṁ mahāmoggallānaṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyi.

9. Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami. [page 186] upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā mahāmoggallāno bhagavantaṁ etadavoca: kakudho nāma bhante koḷiyaputto mama upaṭṭhāko adhunā kālakato aññataraṁ manomayaṁ kāyaṁ upapanno tassa evarūpo attabhāvapaṭilābho seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni, so tena attabhāvapaṭilābhena neva attānaṁ na paraṁ vyābādheti. Atha kho bhante kakudho devaputto yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhito kho bhante kakudho devaputto maṁ etadavoca: devadattassa bhante lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṁ icchāgataṁ uppajji: ahaṁ bhikkhusaṅghaṁ pariharissāmīti. Saha cittuppādāva bhante devadatto tassā iddhiyā parihīnoti. Idamavoca bhante kakudho devaputto. Idaṁ vatvā maṁ abhivādetvā padakkhiṇaṁ katvā tattheva antaradhāyīti.

"Kiṁ pana te moggallāna kakudho devaputto cetasā ceto paricca vidito yaṁ kiñci kakudho devaputto bhāsati 'sabbantaṁ katheva hoti no aññathā'ti".

Cetasā ceto paricca vidito ca me bhante kakudho devaputto yaṁ kiñci kakudho devaputto bhāsati sabbantaṁ tatheva hoti no aññathā"ti.

"Rakkhassetaṁ moggallānaṁ vācaṁ rakkhassetaṁ moggallānaṁ vācaṁ. Idāni so moghapuriso attanā va attānaṁ pātukarissatī"ti.

[BJT Page 262]
10. "Pañcime moggallāna satthāro santo saṁvijjamānā lokasmiṁ. Katame pañca,

Idha moggallāna ekacco satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti. Tamenaṁ sāvakā evaṁ jānanti: ayaṁ kho bhavaṁ satthā aparisuddhasīlo samāno parisuddhasīlomhīti paṭijānāti, parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti. Mayañceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ kathaṁ taṁ mayaṁ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapāta senāsanagilānapaccayabhesajjaparikkhārena. Yaṁ tumo karissati tumova tena paññāyissatīti.

Evarūpaṁ kho moggallāna satthāraṁ sāvakā sīlato rakkhanti. Evarūpo ca pana satthā sāvakehi sīlato rakkhaṁ paccāsiṁsati.
Puna ca paraṁ moggallāna idhekacco satthā aparisuddhājīvo samāno ' parisuddhājīvomhī'ti paṭijānāti ' parisuddho me ājīvo pariyodāto asaṅkiliṭṭho'ti. Tamenaṁ sāvakā evaṁ jānanti, ayaṁ kho bhavaṁ satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti parisuddho me ājivo pariyodāto [page 187] asaṅkiliṭṭho'ti. Mayaṁ ceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ yaṁ kho panassa amanāpaṁ kathaṁ taṁ mayaṁ tena samudācareyyāma? Sammannati kho pana civarapiṇḍapātasenāsanagilānapaccaya bhesajjaparikkhārena. Yaṁ tumo karissati tumo va tena paññāyissatīti.

Evarūpaṁ kho moggallāna satthāraṁ sāvakā ājīvato rakkhanti. Evarūpo ca pana satthā sāvakehi ājīvato rakkhaṁ paccāsiṁsati.

Puna ca paraṁ moggallāna idhekacco satthā aparisuddha dhammadesano samāno 'parisuddhadhammadesanomhī'ti paṭijānāti 'parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā'ti. Tamenaṁ sāvakā evaṁ jānanti: ayaṁ kho bhavaṁ satthā aparisuddha dhammadesano samāno parisuddhadhammadesanomhīti paṭijānāti parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhā'ti. Mayaṁ ceva kho pana gihīnaṁ aroceyyāma nāssassa manāpaṁ,

1. Naṁ-machasaṁ 2. Paccāsīsati-machasaṁ 3. Pajānāti-machasaṁ.

[BJT Page 264]

Yaṁ kho panassa amanāpaṁ kathaṁ taṁ mayaṁ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena yaṁ tumo karissati tumo'va tena paññāyissatī'ti.

Evarūpaṁ kho moggallāna satthāraṁ sāvakā dhammadesanato rakkhanti. Evarūpo ca pana satthā sāvakehi dhammadesanato rakkhaṁ paccāsiṁsati.

Puna ca paraṁ moggallāna idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhanti. Tamenaṁ sāvakā evaṁ jānanti: " ayaṁ kho bhavaṁ satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhanti. Mayaṁ ceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ kathaṁ taṁ mayaṁ tena samudācareyyāma. Sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṁ tumo karissati tumo'va tena paññāyissatī"ti.

Evarūpaṁ kho moggallāna satthāraṁ sāvakā veyyākaraṇato rakkhanti. Evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṁ paccāsiṁsati.

Puna ca paraṁ moggallāna idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhanti. Tamenaṁ sāvakā evaṁ jānanti: ayaṁ kho bhavaṁ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti, parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhanti. Mayaṁ ceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ kathaṁ taṁ mayaṁ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṁ tumo karissati tumo'va tena paññāyissatī'ti.

Evarūpaṁ kho pana moggallāna satthāraṁ sāvakā ñāṇadassanato rakkhanti. Evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṁ paccāsiṁsatīti.

[BJT Page 266]

Ime kho moggallāna pañca satthāro santo saṁvijjamānā lokasmiṁ.

Ahaṁ kho pana moggallāna parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti. Na ca maṁ sāvakā sīlato rakkhantī. Na cāhaṁ sāvakehi sīlato rakkhaṁ paccāsiṁsāmi.

Parisuddhājīvo samāno " parisuddhājivomhīti paṭijānāmi parisuddho me ājivo pariyodāto asaṅkiliṭṭho"ti. Na ca maṁ sāvakā ājīvato rakkhanti. Na cāhaṁ sāvakehi ājīvato rakkhaṁ paccāsiṁsāmi.

Parisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāmi parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti. Na ca maṁ sāvakā dhammadesanato rakkhanti. Na cāhaṁ sāvakehi dhammadesanato rakkhaṁ paccāsiṁsāmi.

Parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhanti. Na ca maṁ sāvakā veyyākaraṇato rakkhanti. Na cāhaṁ sāvakehi veyyākaraṇato rakkhaṁ paccāsiṁsāmi.

Parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti. Paṭijānāmi parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhanti. Na ca maṁ sāvakā ñāṇadassanato rakkhanti, na 'cāhaṁ sāvakehi' rakkhaṁ paccāsiṁsāmīti.

11. Atha kho bhagavā kosambiyaṁ yathābhirantaṁ viharitvā yena rājagahaṁ tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena rājagahaṁ tadavasari.

Tatra sudaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.

Atha kho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinnā kho te bhikkhū bhagavantaṁ etadavocuṁ: " devadattassa bhante ajātasattu kumāro pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ gacchati, pañca ca thālipākasatāni bhattābhihāro abhiharīyatī"ti.

[BJT Page 268]
"Mā bhikkhave devadattassa lābhasakkārasilokaṁ pihayittha, yāvakīvañca bhikkhave devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ [page 188] gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati. Hāni yeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuddhi.

Seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāya pittaṁ bhindeyyuṁ. Evaṁ hi so bhikkhave kukkuro bhiyyosomattāya caṇḍataro assa. Evameva kho bhikkhave yāvakīvañca devadattassa ajātasattukumāro pañcahi rathasatehi sāyaṁ pātaṁ upaṭṭhānaṁ gamissati, pañca ca thālipākasatāni bhattābhihāro abhiharīyissati, hāni yeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuddhi. Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi. Seyyathāpi bhikkhave kadalī attavadhāya phalaṁ deti. Parābhavāya phalaṁ deti. Evameva kho bhikkave attavadhāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave veḷu attavadhāya phalaṁ deti, parābhavāya phalaṁ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave naḷo attavadhāya phalaṁ deti, parābhavāya phalaṁ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādi.

Seyyathāpi bhikkhave assatarī attavadhāya gabbhaṁ gaṇhāti, parābhavāya gabbhaṁ deti, evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi, parābhavāya devadattassa lābhasakkārasiloko udapādī'ti.

Phalaṁ ve kadaliṁ hanti phalaṁ veḷuṁ phalaṁ naḷaṁ,
Sakkāro kāpurisaṁ hanti gabbho assatariṁ yathāti.

Paṭhamaka bhāṇavāraṁ.

[BJT Page 270]
12. Tena kho pana samayena bhagavā mahatiyā parisāya parivuto dhammaṁ desento nisinno hoti sarājikāya. Atha kho devadatto uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca:

'Jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko' dāni bhante bhagavā diṭṭhadhammasukhavihāraṁ anuyutto virahatu mamaṁ bhikkhusaṅghaṁ nissajjatu, ahaṁ bhikkhusaṅghaṁ pariharissāmi"ti.

"Alaṁ devadatta, mā te rucci bhikkhusaṅghaṁ pariharitunti"

Dutiyampi kho devadatto bhagavantaṁ etadavoca: jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko'dāni bhante bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu, mamaṁ bhikkhusaṅghaṁ nissajjatu, ahaṁ bhikkhusaṅghaṁ pariharissāmī"ti.

Tatiyampi kho devadatto bhagavantaṁ etadavoca: jiṇṇo'dāni bhante bhagavā vuddho mahallako addhagato vayo anuppatto. Appossukko'dāni bhante bhagavā diṭṭhadhammasukhavihāraṁ anuyutto viharatu, mamaṁ bhikkhusaṅghaṁ nissajjatu, ahaṁ bhikkhusaṅghaṁ pariharissāmī"ti.

"Sāriputta moggallānānampi kho ahaṁ devadatta bhikkhusaṅghaṁ na nissajjeyyaṁ, kimpana tuyhaṁ chavassa kheḷāsakassā"ti.

Atha kho devadatto "sarājikāya [page 189] maṁ bhagavā parisāya, kheḷāsakavādena apasādeti. Sāriputtamoggallāne va ukkaṁsatī"ti kupito anattamano bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi.

Ayaṁ carahi devadattassa bhagavati paṭhamo āghāto ahosi.

[BJT Page 272]
13. Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṅgho devadattassa rājagahe pakāsanīyakammaṁ karotu: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya' na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto 'va tena daṭṭhabboti.

"Evañca pana bhikkhave kātabbaṁ vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

Suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ saṅgho devadattassa rājagahe pakāsanīyakammaṁ kareyya: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto'va tena daṭṭhabboti. Esā ñatti.

Suṇātu me bhante saṅgho devadattassa rājagahe pakāsanīyakammaṁ karoti: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto'va tena daṭṭhabboti. Yassāyasmato khamati devadattassa rājagahe pakāsanīyassa kammassa karaṇaṁ pubbe devadattassa aññā pakati ahosi idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto va tena daṭṭhabboti, so tuṇhassa yassa nakkhamati so bhāseyya.

Kataṁ saṅghena devadattassa rājagahe pakāsanīyakammaṁ 'pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya, na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo. Devadatto va tena daṭṭhabbo'ti, khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmīti.

14. Atha kho bhagavā āyasmantaṁ sāriputtaṁ āmantesi: " tena hi tvaṁ sāriputta devadattaṁ rājagahe pakāsehī"ti.

"Pubbe mayā bhante devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputto"ti. Kathāhaṁ devadattaṁ rājagahe pakāsemī?Ti.

[BJT Page 274]

"Nanu tayā sāriputta, bhūtoyeva devadattassa rājagahe vaṇṇo bhāsito mahiddhiko godhiputto mahānubhāvo godhiputto"ti.

"Evaṁ bhante"

"Evameva kho tvaṁ sāriputta bhūtaññeva devadattaṁ rājagahe pakāsehī"ti.

"Evaṁ bhante"ti kho āyasmā sāriputto bhagavato paccassosi.

Atha kho bhagavā bhikkhū āmantesi: tena hi bhikkhave saṅgho sāriputtaṁ sammannatu devadattaṁ rājagahe pakāsetuṁ: 'pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti evañca pana bhikkhave sammannitabbo: paṭhamaṁ sāriputto yācitabbo. Yācitvā vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo:

"Suṇātu me bhante saṅgho: yadi saṅghassa pattakallaṁ saṅgho āyasmantaṁ sāriputtaṁ [page 190] sammanneyya devadattaṁ rājagahe pakāsetuṁ: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti. Esā ñatati.

Suṇātu me bhante saṅgho: saṅgho āyasmantaṁ sāriputtaṁ sammannati devadattaṁ rājagahe pakāsetu: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadattova tena daṭṭhabboti. Yassāyasmato khamati āyasmato sāriputtassa sammati devadattaṁ rājagahe pakāsetuṁ: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammato saṅghena āyasmā sāriputto devadattaṁ rājagahe pakāsetuṁ: pubbe devadattassa aññā pakati ahosi idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

[BJT Page 276]

Sammato ca kho āyasmā sāriputto sambahulehi bhikkhūhi saddhiṁ rājagahaṁ pavisitvā devadattaṁ rājagahe pakāsesi: pubbe devadattassa aññā pakati ahosi. Idāni aññā pakati. Yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo devadatto va tena daṭṭhabbo'ti tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṁsu: usūyakā ime samaṇā sakyaputtiyā devadattassa lābhasakkāraṁ usūyantīti. Ye pana te manussā saddhā pasannā paṇḍitā buddhimanto te evamāhaṁsu: na kho idaṁ orakaṁ bhavissati - yathā bhagavā devadattaṁ rājagahe pakāsāpetīti.

15. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami. Upasaṅkamitvā ajātasattuṁ kumāraṁ etadavoca " pubbe kho kumāra manussā dīghāyukā' etarahi appāyukā. Ṭhānaṁ kho panetaṁ vijjati yaṁ tvaṁ kumāro'va samāno kālaṁ kāreyyāsi. Tena hi tvaṁ kumāra, pitaraṁ hantvā rājā hohi. Ahaṁ bhagavantaṁ hantvā buddho bhavissāmīti.

Atha kho ajātasattu kumāro ayyo kho devadatto mahiddhiko mahānubhāvo. Jāneyyāpi ayyo devadattoti ūruyā potthanikaṁ1 bandhitvā divādivassa bhīto ubbiggo ussaṅki utrasto sahasā antepuraṁ pāvisi addasāsuṁ kho antepure upacārakā mahāmattā ajātasattuṁ kumāraṁ divā divassa bhītaṁ ubbiggaṁ ussaṅkiṁ utrastaṁ sahasā antepuraṁ pavisantaṁ. Disvāna aggahesuṁ, te vicinantā ūruyā potthanikaṁ baddhaṁ disvāna ajātasattuṁ kumāraṁ etadavocuṁ: 'kiṁ tvaṁ kumāra kattukāmo'sī?Ti.

"Pitaramhi hantukāmo"ti.
"Kenāsi ussāhito?"Ti.
"Ayyena devadattenā"ti.

Ekacce mahāmattā evaṁ matiṁ akaṁsu: " kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbā"ti.

1. Potthaniyaṁ-sīmu.

[BJT Page 278]
Ekacce mahāmattā evaṁ matiṁ akaṁsu: " na bhikkhu hantabbā, na bhikkhu kiñci aparajjhanti. Kumāro ca hantabbo devadatto cā"ti.

Ekacce mahāmattā evaṁ matiṁ akaṁsu: "na kumāro ca hantabbo na devadatto, na bhikkhū hantabbā. Rañño ārocetabbaṁ. Yathā rājā vakkhati tathā karissāmā"ti.
Atha kho te mahāmattā ajātasattuṁ kumāraṁ ādāya yena rājā māgadho seniyo bimbisāro [page 191] tenupasaṅkamiṁsu. Upasaṅkamitvā rañño māgadhassa seniyassa bimbisārassa etamatthaṁ ārocesuṁ.
"Kathaṁ bhaṇe mahāmattehi mati katā?"Ti.

"Ekacce deva mahāmattā evaṁ matiṁ akaṁsu, kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbāti. Ekacce mahāmattā evaṁ matiṁ akaṁsu: na bhikkhu hantabbā na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo devadatto cāti. Ekacce mahāmaccā evaṁ matiṁ akaṁsu: na kumāro hantabbo na devadatto na bhikkhū hantabbā. Rañño ārocetabbaṁ yathā rājā vakkhati tathā karissāmā"ti.
"Kiṁ bhaṇe karissati buddho vā dhammo vā saṅgho vā? Nanu bhagavatā paṭigacceva devadatto rājagahe pakāsāpito: pubbe devadattassa aññā pakati ahosi, idāni aññā pakati, yaṁ devadatto kareyya kāyena vācāya na tena buddho vā dhammo vā saṅgho vā daṭṭhabbo, devadattova tena uṭṭhabbo"ti. Tattha ye te mahāmattā evaṁ matiṁ akaṁsu: " kumāro ca hantabbo devadatto ca sabbe ca bhikkhū hantabbā"ti te abhabbe akāsi. Ye te mahāmattā evaṁ matiṁ akaṁsu: 'na bhikkhū hantabbā na bhikkhū kiñci aparajjhanti. Kumāro ca hantabbo devadatto cā'ti, te nīce ṭhāne ṭhapesi. Ye te mahāmattā evaṁ matiṁ akaṁsu: 'na kumāro ca hantabbo na devadatto na bhikkhū hantabbā. Rañño ārocetabbaṁ, yathā rājā vakkhati tathā karissāmā"ti te ucce ṭhāne ṭhapesi.

Atha kho rājā māgadho seniyo bimbisāro ajātasattuṁ kumāraṁ etadavoca: " kissa maṁ tvaṁ kumāra hattukāmo'si"ti "rajjenamhi deva atthiko"ti.

"Sace kho tvaṁ kumāra rajjena atthiko etaṁ te rajjanti". Ajātasattussa kumārassa rajjaṁ niyyādesi.

[BJT Page 280]
16. Atha kho devadatto yena ajātasattu kumāro tenupasaṅkami. Upasaṅkamitvā ajātasattuṁ kumāraṁ etadavoca: purise mahārāja āṇāpehi: ye samaṇaṁ gotamaṁ jīvitā voropessantī"ti. Atha kho ajātasattu kumāro manusse āṇāpesi: "yathā bhaṇe ayyo devadatto āha, tathā karothā"ti.

Atha kho devadatto ekaṁ purisaṁ āṇāpesi: " gacchāvuso amukasmiṁ okāse samaṇo gotamo viharati. Taṁ jīvitā voropetvā iminā maggena āgacchā"ti. Tasmiṁ magge dve purise ṭhapesi: " yo iminā maggena eko puriso āgacchati, taṁ jīvitā voropetvā iminā maggena āgacchathā"ti, tasmiṁ magge cattāro purise ṭhapesi: " ye iminā maggena dve purisā āgacchanti, te [page 192] jīvitā voropetvā iminā maggena āgacchathā"ti. Tasmiṁ magge aṭṭhapurise ṭhapesi: " ye iminā maggena cattāro purisā āgacchanti, te jīvitā voropetvā iminā maggena āgacchathā"ti. Tasmiṁ magge soḷasa purise ṭhapesi: "ye iminā maggena aṭṭha purisā āgacchanti, te jīvitā voropetvā āgacchathā"ti.

Atha kho so eko puriso asicammaṁ gahetvā dhanukalāpaṁ sannayhitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato avidūre tato ubbiggo ussaṅkī utrasto patthaddhena kāyena aṭṭhāsi. Addasā kho bhagavatā taṁ purisaṁ bhītaṁ ubbiggaṁ ussaṅkiṁ utrastaṁ patthaddhena kāyena ṭhitaṁ. Disvāna taṁ purisaṁ etadavoca: ehi āvuso mā bhāyiti.

Atha kho so puriso asicammaṁ ekamantaṁ karitvā dhanukalāpaṁ nikkhipitvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṁ etadavoca: " accayo maṁ bhante accagamā yathābalāṁ yathāmūḷhaṁ yathā akusalaṁ, yohaṁ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Tassa me bhante bhagavā accayaṁ accayato patigaṇhātu āyatiṁ saṁvarāyā"ti.

"Taggha tvaṁ āvuso accayo accagamā yathābālaṁ yathāmūḷhaṁ yathāakusalaṁ yaṁ tvaṁ duṭṭhacitto vadhakacitto idhūpasaṅkanto. Yato ca kho tvaṁ āvuso accayaṁ accayato disvā yathādhammaṁ paṭikarosi, taṁ te mayaṁ patigaṇhāma. Vuddhi hesā āvuso ariyassa vinaye yo accayaṁ accayato disvā yathādhammaṁ paṭikaroti āyatiṁ saṁvaraṁ āpajjatī"ti.

1. Kareyyathāti-machasaṁ 2. Paṭiggaṇhātu- machasaṁ 3. Anupubbikathaṁ-machasaṁ.

[BJT Page 282]
Atha kho bhagavā tassa purisassa ānupubbīkathaṁ kathesi seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi taṁ purisaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi, dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagataṁ kāḷakaṁ sammadeva rajanaṁ patigaṇheyya evameva tassa purisassa tasmiṁ yeva āsane virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti.

Atha kho so puriso diṭṭhadhammo pattadhammo viditadhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṅkatho vesārajjappatto aparappaccayo satthusāsane bhagavantaṁ etadavoca: "abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Esāhaṁ bhante bhagavantaṁ [page 193] saraṇaṁ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṁ maṁ bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti. Atha kho bhagavā taṁ purisaṁ etadavoca: mā kho tvaṁ āvuso iminā maggena gaccha. Iminā maggena gacchāhīti aññena maggena uyyojesi.

17. Atha kho te dve purisā kinnu kho so eko puriso cirena āgacchatīti paṭipathaṁ gacchantā addasaṁsu bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ, disvāna yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tesaṁ bhagavā ānupubbīkathaṁ kathesi. Seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi tesaṁ purisānaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi, dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagataṁ kāḷakaṁ sammadeva rajanaṁ patigaṇheyya evameva tesaṁ purisānaṁ tesu yeva āsanesu virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṁ etadavocuṁ: "abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Etemayaṁ bhante bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gate"ti
Atha kho bhagavā te purise etadavoca: "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathā"ti añañena maggena uyyojesi.

[BJT Page 284]

Atha kho te cattāro purisā kinnu kho te dve purisā cirena āgacchantīti paṭipathaṁ gacchantā addasaṁsu bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ, disvāna yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tesaṁ bhagavā ānupubbīkathaṁ kathesi atha kho bhagavā cattāro purisassa ānupubbīkathaṁ kathesi seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi tesaṁ purisānaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi, dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagataṁ kāḷakaṁ sammadeva rajanaṁ patigaṇheyya evameva tesaṁ purisānaṁ tasmiṁ yeva āsanesu virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṁ etadavocuṁ: "abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷhassa vā maggaṁ ācikkheyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṁ bhante bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gate"ti. Atha kho bhagavā te purise etadavoca "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchāthā"ti aññena maggena uyyojesi.
Atha kho te aṭṭhapurisā kinnu kho te cattāro purisā cirena āgacchatīti paṭipathaṁ gacchantā addasaṁsu bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ. Disvāna yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tesaṁ bhagavā ānupubbīkathaṁ kathesi.Seyyathīdaṁ dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi tesaṁ purisānaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ.Atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi. Dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagatakāḷakaṁ sammadeva rajanaṁ patigaṇheyya evameva tesaṁ purisānaṁ tesuyeva āsanesu virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṁ etadavocuṁ: "abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷahassa vā maggaṁ ācikkeyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṁ bhante bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gatanti. Atha kho bhagavā te purise etadavoca: mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathāti aññena maggena uyyojesi.

Atha kho te soḷasa purisā kinnu kho te aṭṭha purisā cirena āgacchatī"ti paṭipathaṁ gacchantā addasaṁsu bhagavantaṁ aññatarasmiṁ rukkhamūle nisinnaṁ, disvāna yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Tesaṁ bhagavā ānupubbīkathaṁ kathesi seyyathīdaṁ: dānakathaṁ sīlakathaṁ saggakathaṁ kāmānaṁ ādīnavaṁ okāraṁ saṅkilesaṁ nekkhamme ānisaṁsaṁ pakāsesi. Yadā bhagavā aññāsi tesaṁ purisānaṁ kallacittaṁ muducittaṁ vinīvaraṇacittaṁ udaggacittaṁ pasannacittaṁ atha yā buddhānaṁ sāmukkaṁsikā dhammadesanā taṁ pakāsesi, dukkhaṁ samudayaṁ nirodhaṁ maggaṁ. Seyyathāpi nāma suddhaṁ vatthaṁ apagataṁ kāḷakaṁ sammadeva rajanaṁ patigaṇheyya evameva tesaṁ purisānaṁ tesu yeva āsanesu virajaṁ vītamalaṁ dhammacakkhuṁ udapādi: yaṁ kiñci samudayadhammaṁ sabbantaṁ nirodhadhammanti. Atha kho te purisā diṭṭhadhammā pattadhammā viditadhammā pariyogāḷhadhammā tiṇṇavicikicchā vigatakathaṅkathā vesārajjappattā aparapaccayā satthusāsane bhagavantaṁ etadavocuṁ: "abhikkantaṁ bhante abhikkantaṁ bhante seyyathāpi bhante nikkujjitaṁ vā ukkujjeyya paṭicchannaṁ vā vivareyya mūḷahassa vā maggaṁ ācikkeyya andhakāre vā telapajjotaṁ dhāreyya cakkhumanto rūpāni dakkhīntīti, evameva bhagavatā anekapariyāyena dhammo pakāsito. Ete mayaṁ bhante bhagavantaṁ saraṇaṁ gacchāma dhammañca bhikkhusaṅghañca. Upāsake no bhagavā dhāretu ajjatagge pāṇupetaṁ saraṇaṁ gate"ti

Atha kho bhagavā te purise etadavoca: "mā kho tumhe āvuso iminā maggena gacchittha. Iminā maggena gacchathā"ti aññena maggena uyyojesi.

Atha kho so eko puriso yena devadatto tenupasaṅkami. Upasaṅkamitvā devadattaṁ etadavoca: " nāhambhante sakkomi taṁ bhagavantaṁ jīvitā voropetuṁ. Mahiddhiko so bhagavā mahānubhāvo"ti.

"Alaṁ āvuso mā kho tvaṁ samaṇaṁ gotamaṁ jīvitā voropesi ahameva samaṇaṁ gotamaṁ jīvitā voropessāmi."

[BJT Page 286]

18 Tena kho pana samayena bhagavā gijjhakūṭassa pabbatassa pacchāyāyaṁ caṅkamati. Atha kho devadatto gijjhakūṭaṁ pabbataṁ abhiruhitvā1 mahatiṁ silaṁ pavijjhi 'imāya samaṇaṁ gotamaṁ jīvitā voropessāmī'ti. Dve pabbatakūṭā samāgantvā taṁ silaṁ sampaṭicchiṁsu. Tato papaṭikā uppatitvā bhagavato pāde ruhiraṁ uppādesi.

Atha kho bhagavā uddhaṁ ulloketvā devadattaṁ etadavoca: " bahu tayā moghapurisa apuññaṁ pasutaṁ yaṁ tvaṁ duṭṭhacitto vadhakacitto tathāgatassa ruhiraṁ uppādesī"ti.
Atha kho bhagavā bhikkhū āmantesi: " idaṁ bhikkhave devadattena paṭhamaṁ ānantariyakammaṁ upacitaṁ yaṁ duṭṭhacittena vadhakacittena tathāgatassa ruhiraṁ uppāditanti.

Assosuṁ [page 194] kho bhikkhū " devadattena kira bhagavato vadho payutto"ti. Te ca bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṁ karontā bhagavato rakkhāvaraṇaguttiyā. Assosi kho bhagavā uccāsaddaṁ mahāsaddaṁ sajjhāyasaddaṁ. Sutvāna āyasmantaṁ ānandaṁ āmantesi: kinnu kho so ānanda uccāsaddo mahāsaddo sajjhāyasaddoti.

Assosuṁ kho bhante bhikkhū' devadattena kira bhagavato vadho payutto'ti. Te'dha bhante bhikkhū bhagavato vihārassa parito parito caṅkamanti uccāsaddā mahāsaddā sajjhāyaṁ karontā bhagavato rakkhāvaraṇaguttiyā, so eso bhagavā uccāsaddo mahāsaddo sajjhāyasaddo"ti.

"Tenahānanda mama vacanena te bhikkhū āmantehi: " satthā āyasmante āmantetī"ti.
"Evaṁ bhante"ti kho āyasmā ānando bhagavato paṭissutvā yena te bhikkhū tenupasaṅkami. Upasaṅkamitvā te bhikkhū etadavoca: " satthā āyasmante āmantetī"ti.

"Evamāvuso"ti kho te bhikkhū āyasmato ānandassa paṭissutvā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinne kho te bhikkhu bhagavā etadavoca:

1. Āruhitvā-machasaṁ

[BJT Page 288]
19. " Aṭṭhānametaṁ bhikkhave anavakāso yaṁ parūpakkamena tathāgataṁ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā. Parinibbāyantī."

"Pañcime bhikkhave satthāro santo saṁvijjamānā lokasmiṁ. Katame pañca: idha bhikkhave ekacco satthā aparisuddhasīlo samāno " parisuddhasīlomhī"ti paṭijānāti "parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti". Tamenaṁ sāvakā evaṁ jānanti: "ayaṁ kho bhavaṁ satthā aparisuddhasīlo samāno " parisuddhasīlomhī"ti paṭijānāti
"Parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti". Mayañceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ taṁ mayaṁ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṁ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṁ kho bhikkhave satthāraṁ sāvakā sīlato rakkhanti. Evarupo ca pana satthā sāvakehi sīlako rakkhaṁ paccāsiṁsiti.

Puna ca paraṁ bhikkhave idhekacco satthā aparisuddhājīvo samāno parisuddhājīvomhīti paṭijānāti "parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti. " Tamenaṁ sāvakā evaṁ jānanti: "ayaṁ kho bhavaṁ satthā aparisuddhājīvo samānoparisuddhājīvomhīti. Paṭijānāti "parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti". Mayañceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ taṁ mayaṁ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṁ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṁ kho bhikkhave satthāraṁ sāvakā ājīvato rakkhanti. Evarupo ca pana satthā ājīvato rakkhaṁ paccāsiṁsiti.

Puna ca paraṁ bhikkhave idhekacco satthā aparisuddhadhammadesano samāno parisuddhadhammedesanomhīti paṭijānāti "parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti". Tamenaṁ sāvakā evaṁ jānanti: " ayaṁ kho bhavaṁ satthā aparisuddhadhammadesano samāno " aparisuddhadhammedesanomhīti paṭijānāti "parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti". Mayañceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ taṁ mayaṁ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṁ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṁ kho bhikkhave satthāraṁ sāvakā dhammadesanato rakkhanti. Evarupo ca pana satthā sāvakehi dhammadesanato rakkhaṁ paccāsiṁsiti.

Puna ca paraṁ bhikkhave idhekacco satthā aparisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāti "parisuddhaṁ me veyyākaraṇo pariyodātaṁ asaṅkiliṭṭhanti". Tamenaṁ sāvakā evaṁ jānanti: " ayaṁ kho bhavaṁ satthā aparisuddhaveyyākaraṇo samāno " parisuddhaveyyākaraṇomhi"ti paṭinānāti "parisuddhaṁ me veyyākaraṇato pariyodātaṁ asaṅkiliṭṭhanti". Mayañceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ taṁ mayaṁ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṁ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṁ kho bhikkhave satthāraṁ sāvakā veyyākaraṇato rakkhanti. Evarupo ca pana satthā sāvakehi veyyākaraṇato rakkhaṁ paccāsiṁsiti.

Puna ca paraṁ bhikkhave idhekacco satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti "parisuddhaṁ me sīlaṁ pariyodātaṁ asaṅkiliṭṭhanti". Tamenaṁ sāvakā evaṁ jānanti: "ayaṁ kho bhavaṁ satthā aparisuddhañāṇadassano samāno"parisuddhasīlomhī"ti paṭijānāti "parisuddhaṁ me ñāṇadassa no pariyodātaṁ asaṅkiliṭṭhanti". Mayañceva kho pana gihīnaṁ āroceyyāma nāssassa manāpaṁ. Yaṁ kho panassa amanāpaṁ, kathaṁ taṁ mayaṁ tena samudācareyyāma, sammannati kho pana cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārena. Yaṁ tumo karissati tumo'va tena paññāyissatīti. Evarūpaṁ kho bhikkhave satthāraṁ sāvakā ñāṇadassanato rakkhanti. Evarupo ca pana satthā sāvakehi ñāṇadassanato rakkhaṁ paccāsiṁsati. Ime kho bhikkhave pañca satthāro santo saṁvijjamānā lokasmiṁ.
[BJT Page 290]

Ahaṁ kho pana bhikkhave parisuddhasīlo samāno parisuddhasīlomhiti paṭijānāmi parisuddhaṁ me sīla pariyodātaṁ asaṅkiliṭṭhanti. Na ca maṁ sāvakā sīlato rakkhanti, nacāhaṁ sāvakehi sīlato rakkhaṁ paccāsiṁsāmi.

Ahaṁ kho pana bhikkhave parisuddhājīvo samāno parisuddhājīvomhiti paṭijānāmi parisuddhā me ājīvo pariyodāto asaṅkiliṭṭhoti. Na ca maṁ sāvakā ājīvato rakkhanti, nacāhaṁ sāvakehi ājīvato rakkhaṁ paccāsiṁsāmi.

Ahaṁ kho pana bhikkhave parisuddhadhammadesano samāno parisuddhadhammadesanomhīti paṭijānāmi parisuddhā me dhammadesanā pariyodātā asaṅkiliṭṭhāti. Na ca maṁ sāvakā dhammadesanato rakkhanti. Na cāhaṁ sāvakehi dhammadesanato rakkhaṁ paccāsiṁsāmi.
Ahaṁ kho pana bhikkhave parisuddhaveyyākaraṇo samāno parisuddhaveyyākaraṇomhīti paṭijānāmi parisuddhaṁ me veyyākaraṇaṁ pariyodātaṁ asaṅkiliṭṭhanti. Na ca maṁ sāvakā veyyākaraṇato rakkhanti. Na cāhaṁ sāvakehi veyyākaraṇato rakkhaṁ paccāsiṁsāmi.
Ahaṁ kho pana bhikkhave parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi. Parisuddhaṁ me ñāṇadassanaṁ pariyodātaṁ asaṅkiliṭṭhanti na ca maṁ sāvakā ñāṇadassanato rakkhanti. Na cāhaṁ sāvakehi ñāṇadassanato rakkhaṁ paccāsiṁsāmi.
Aṭṭhānametaṁ bhikkhave anavakāso yaṁ parūpakkamena tathāgataṁ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyanti.

Gacchatha tumhe bhikkhave yathāvihāraṁ. Arakkhiyā bhikkhave tathāgatā"ti.

[BJT Page 292]
20. Tena kho pana samayena rājagahe nālāgiri nāma hatthi caṇḍo hoti manussaghātako. Atha kho devadatto rājagahaṁ pavisitvā hatthisālaṁ gantvā hatthibhaṇḍe etadavoca: " mayaṁ kho bhaṇe rājañātakā nāma paṭibalā nīcaṭṭhānīyaṁ ucceṭhāne ṭhapetuṁ, bhattampi vetanampi vaḍḍhāpetuṁ. Tena hi bhaṇe yadā samaṇo gotamo imaṁ racchaṁ paṭipanno hoti tadā imaṁ nālāgiriṁ hatthiṁ muñcitvā imaṁ racchaṁ paṭipādethā"ti. "Evaṁ bhante"ti kho te hatthibhaṇḍā devadattassa paccassosuṁ.

Atha kho bhagavā pubbanhasamayaṁ nivāsetvā pattacīvaramādāya sambahulehi bhikkhūhi [page 195] saddhiṁ rājagahaṁ piṇḍāya pāvisi. Atha kho bhagavā taṁ racchaṁ paṭipajji. Addasāsuṁ kho te hatthibhaṇḍā bhagavantaṁ taṁ racchaṁ paṭipannaṁ, disvāna nālāgiriṁ hatthiṁ muñcitvā taṁ racchaṁ paṭipādesuṁ. Addasā kho nālāgiri hatthi bhagavantaṁ dūrato'va āgacchantaṁ, disvāna soṇḍaṁ ussāpetvā pahaṭṭhakaṇṇavālo yena bhagavā tena abhidhāvi. Addasāsuṁ kho te bhikkhū nālāgiriṁ hatthiṁ dūratova āgacchannaṁ, disvāna bhagavantaṁ etadavocuṁ: "ayaṁ bhante nālāgiri hatthi caṇḍo manussaghātako imaṁ racchaṁ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti. " Āgacchatha bhikkhave, mā bhāyittha. Aṭṭhānametaṁ bhikkhave anavakāso yaṁ parūpakkamena tathāgataṁ jīvitā voropeyya, anupakkamena bhikkhave tathāgatā parinibbāyantī"ti.

Dutiyampi kho te bhikkhū nālāgiriṁ hatthiṁ dūratova āgacchannaṁ, disvāna bhagavantaṁ etadavocuṁ: "ayaṁ bhante nālāgiri hatthi caṇḍo manussaghātako imaṁ racchaṁ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti.

Tatiyampi kho te bhikkhū nālāgiriṁ hatthiṁ dūratova āgacchannaṁ, disvāna bhagavantaṁ etadavocuṁ: "ayaṁ bhante nālāgiri hatthi caṇḍo manussaghātako imaṁ racchaṁ paṭipanno. Paṭikkamatu bhante bhagavā paṭikkamatu sugato"ti.

"Āgacchatha bhikkhave, mā hāyittha, aṭṭhānametaṁ bhikkhave anavakāso yaṁ parūpakkamena tathāgataṁ jīvitā voropeyya. Anupakkamena bhikkhave tathāgatā parinibbāyantī"ti.
21. Tena kho pana samayena manussā pāsādesupi hammiyesupi chadanesupi ārūḷhā acchanti. Tattha ye te manussā assaddhā appasantā dubbuddhino te evamāhaṁsu: "abhirūpo vata bho mahāsamaṇo nāgena viheṭhiyissatī"ti. Ye pana manussā saddhā pasannā paṇḍitā buddhimanto te evamāhaṁsu: " cirassaṁ vata bho nāgo nāgena saṅgāmessatī"ti.

[BJT Page 294]
Atha kho bhagavā nālāgiriṁ hatthiṁ mettena cittena eri. Atha kho nālāgiri hatthi bhagavatā mettena cittena phuṭo soṇḍaṁ oropetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavato purato aṭṭhāsi. Atha kho bhagavā dakkhiṇena hatthena nālāgirissa hatthissa kumbhaṁ parāmasanto nālāgiriṁ hatthiṁ gāthāhi ajjhabhāsi:

"Mā kuñjara nāgamāsado dukkhaṁ hi kuñjara nāgamāsado,
Na hi nāgahatassa kuñjara sugati hoti ito paraṁ yato.

Mā ca mado mā ca pamādo na hi pamattā sugatiṁ vajanti.
Tena tvaññeva tathā karissasī yena tvaṁ sugatiṁ gamissasī"ti.

Atha kho nālāgiri hatthi soṇḍāya bhagavato pādapaṁsūni gahetvā upari muddhani ākiritvā patikuṭito paṭisakki yāva bhagavantaṁ addakkhi. Atha kho nālāgiri hatthi hatthisālaṁ gantvā sake ṭhāne aṭṭhāsi. Tathā danto ca [page 196] pana nālāgiri hatthi ahosi. Tena kho pana samayena manussā imaṁ gāthaṁ gāyanti.

Daṇḍeneke damayanti aṅkusehi kasāhi ca
Adaṇḍena asatthena nāgo danto mahesināti.

Manussā ujjhāyanti khīyanti vipācentifa " yāva pāpo ayaṁ devadatto alakkhiko yatra hi nāma samaṇassa gotamassa evaṁ mahiddhikassa evaṁ mahānubhāvassa vadhāya parakkamissatī"ti.

Devadattassa lābhasakkāro parihāyi. Bhagavato ca lābhasakkāro abhivaḍḍhi.

22. Tena kho pana samayena devadatto parihīnalābhasakkāro sapariso kulesu viññāpetvā viññāpetvā bhuñjati. Manussā ujjhāyantī khīyanti vipācenti: "kathaṁ hi nāma samaṇā sakyaputtiyā kulesu viññāpetvā viññāpetvā bhuñjissanti, kassa sampannaṁ na manāpaṁ, kassa sādu na ruccati"ti.
[BJT Page 296]
Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyannānaṁ vipācentānaṁ. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācentī: " kathaṁ hi nāma devadatto sapariso kulesu viññāpetvā viññāpetvā bhuñjissatī"ti.

Bhikkhū bhagavato etamatthaṁ ārocasuṁ

"Saccaṁ kira tvaṁ devadatta, sapariso kulesu viññāpetvā viññāpetvā bhuñjasī?"Ti.
Saccaṁ bhagavā"

Vigarahi buddho bhagavā. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

"Tena hi bhikkhave bhikkhūnaṁ kulesu tikabhojanaṁ paññāpessāmi tayo atthavase paṭicca dummaṅkūnaṁ puggalānaṁ niggahāya, pesalānaṁ bhikkhūnaṁ phāsuvihārāya, mā pāpicchā pakkhaṁ nissāya saṅghaṁ bhindeyyuṁ kulānuddayāya ca. Gaṇabhojane yathādhammo kāretabbo"ti.

23. Atha kho devadatto yena kokāliko kaṭamorakatisso khaṇḍadeviyā putto samuddadatto tenupasaṅkami. Upasaṅkamitvā kokālikaṁ kaṭamorakatissaṁ khaṇḍadeviyā puttaṁ samuddadattaṁ etadavoca: " etha mayaṁ āvuso samaṇassa gotamassa saṅghabhedaṁ karissāma cakkabhedanti."

Evaṁ vutte kokāliko devadattaṁ etadavoca: " samaṇo kho āvuso gotamo mahiddhiko mahānubhāvo. Kathaṁ mayaṁ samaṇassa gotamassa saṅghabhedaṁ karissāma cakkabhedanti."

"Etha, mayaṁ āvuso samaṇaṁ gotamaṁ upasaṅkamitvā pañcavatthūnī yācissāma: bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa [page 197] sallekhassa dhūtassa pāsādikassa apacayassa viriyārambhassa

[BJT Page 298]
Vaṇṇavādī, imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saṁvattanti.

Sādhu bhante bhikkhū yāvajīvaṁ āraññikā assu. Yo gāmantaṁ osareyya vajjaṁ naṁ phuseyya.

Yāvajīvaṁ piṇḍapātikā assu. Yo nimantanaṁ sādiyeyya, vajjaṁ naṁ phuseyya.

Yāvajīvaṁ paṁsukulikā assu. Yo gahapaticīvaraṁ sādiyeyya, vajjaṁ naṁ phuseyya.

Yāvajīvaṁ rukkhamūlikā assu. Yo channaṁ upagaccheyya, vajjaṁ naṁ phuseyya.

Yāvajīvaṁ macchamaṁsaṁ nakhādeyyuṁ yo macchamaṁsaṁ khādeyya, vajjaṁ naṁ phuseyya"ti.
"Imāni pañca vatthūni samaṇo gotamo nānujānissati. Te mayaṁ imehi pañcahi vatthūhi janaṁ saññāpessāmā"ti.

"Sakkā kho āvuso imehi pañcahi vatthūhi samaṇassa gotamassa saṅghabhedo kātuṁ cakkabhedo, lūkhappasannā hi āvuso manussā"ti.

24. Atha kho devadatto sapariso yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho devadatto bhagavantaṁ etadavoca:

"Bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikasasa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saṁvattanti.

[BJT Page 300]
"Sādhu bhante bhikkhū yāvajīvaṁ āraññikā1 assu, yo gāmantaṁ osareyya vajjaṁ naṁ phuseyya.

Yāvajīvaṁ piṇḍapātikā assu, yo nimantanaṁ sādiyeyya vajjaṁ naṁ phuseyya
Yāvajīvaṁ paṁsukulikā assu, ye gahapaticīvaraṁ sādiyeyya vajjaṁ naṁ phuseyya.
Yāvajīvaṁ rukkhamūlikā assu, yo channaṁ upagaccheyya vajjaṁ naṁ phuseyya.
Yāvajīvaṁ macchamaṁsaṁ na khādeyyuṁ, yo macchamaṁsaṁ khādeyya vajjaṁ naṁ phūseyyā"ti.
"Alaṁ devadatta. Yo icchati āraññiko hotu, yo icchati gāmante viharatu".
Yo icchati piṇḍapātiko hotu, yo icchati nimantanaṁ sādiyatu.

Yo icchati paṁsukuliko hotu, yo icchati gahapaticīvaraṁ sādiyatu.

Aṭṭha māse kho mayā devadatta rukkhamūlasenāsanaṁ anuññataṁ, anuññātaṁ tikoṭiparisuddhaṁ macchamaṁsaṁ adiṭṭhaṁ asutaṁ aparisaṅkītantī".

25. Atha kho devadatto 'na bhagavā imāni pañca vatthūni anujānātī'ti haṭṭho udaggo sapariso uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho devadatto sapariso rājagahaṁ pavisitvā pañcahi vatthūhi janaṁ saññāpesi
1. Āraññako-sī.

[BJT Page 302]
"Mayaṁ āvuso samaṇaṁ gotamaṁ upasaṅkamitvā pañca vatthūni yācimha: bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhutassa pāsādikassa apacayassa viriyārambhassa vaṇṇavādi imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya vaṇṇavādī. Imāni bhante pañca vatthuni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhutatāya pāsādikatāya apacayāya viriyārambhāya saṁvattanti.
Sādhu bhante bhikkhū yāvajīvaṁ āraññikā assu. Yo gāmantaṁ osareyya vajjaṁ naṁ phuseyya.

Yāvajīvaṁ piṇḍapātikā assu. Yo nimantanaṁ sādiyeyya, vajjaṁ naṁ phuseyya.

Yāvajīvaṁ paṁsukulikā assu. Yo gahapaticīvaraṁ sādiyeyya, vajjaṁ naṁ phuseyya.

Yāvajīvaṁ rukkhamūlikā assu. Yo channaṁ upagaccheyya, vajjaṁ naṁ phuseyya.

Yāvajīvaṁ macchamaṁsaṁ na khādeyyuṁ yo macchamaṁsaṁ khādeyya, vajjaṁ naṁ phuseyyā"ti.
"Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaṁ imehi pañcahi vatthūhi samādāya vattāmā"ti.

Tattha ye te manussā assaddhā appasannā dubbuddhino te evamāhaṁsu: " ime kho samaṇā1 dhūtā sallekhavuttino. Samaṇo pana gotamo bāhuliko bāhullāya cetetī"ti. Ye pana te manussā [page 199] saddhā pasannā paṇḍitā buddhimanto te ujjhāyanti khīyanti vipācenti: "kathaṁ hī nāma devadatto bhagavato saṅghabhedāya parakkamissati cakkabhedāyā"ti. Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma devadatto saṅghabhedāya parakkamissati cakkabhedāyā"ti.

26. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira tvaṁ devadatta saṅghabhedāya parakkamasi cakkabhedāyā"ti.

"Saccaṁ bhagavā".

"Alaṁ devadatta. Mā te rucci saṅghabhedo. Garuko kho devadatta saṅghabhedo. Yo kho devadatta samaggaṁ saṅghaṁ bhindati, kappaṭṭhitikaṁ kibbisaṁ pasavati, kappaṁ nirayamhi paccati. Yo ca kho devadatta bhinnaṁ saṅghaṁ samaggaṁ karoti, brahmaṁ puññaṁ pasavati, kappaṁ saggamhi modati. Alaṁ devadatta. Mā te rucci saṅghabhedo. Garukā kho devadatta saṅghabhedo"ti.

1. Samaṇā sakyaputtiyā-sīmu.

[BJT Page 304]
Atha kho āyasmā ānando pubbanhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisi. Addasā kho devadatto āyasmantaṁ ānandaṁ rājagahe piṇḍāya carantaṁ. Disvāna yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: "ajjatagge dānāhaṁ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṁ karissāmi, saṅghakammaṁ karissāmī"ti.

Atha kho āyasmā ānando rājagahe piṇḍāya caritvā pacchābhattaṁ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "idhāhaṁ bhante pubbanhasamayaṁ nivāsetvā pattacīvaramādāya rājagahaṁ piṇḍāya pāvisiṁ. Addasā kho maṁ bhante devadatto rājagahe piṇḍāya carantaṁ. Disvāna yenāhaṁ tenupasaṅkami. Upasaṅkamitvā maṁ etadavoca: "ajjatagge dānāhaṁ āvuso ānanda aññatreva bhagavatā aññatreva bhikkhusaṅghā uposathaṁ karissāmi, saṅghakammaṁ karissāmī"ti. Ajja bhante devadatto saṅghaṁ bhindissatī"ti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

Sukaraṁ sādhunā sādhu sādhu pāpena dukkaraṁ,
Pāpaṁ pāpena sukaraṁ pāpamariyehi dukkaranti.

Dutiyaṁ bhāṇavāraṁ

[BJT Page 306]

1. Atha kho devadatto tadahuposathe uṭṭhāyāsanā salākaṁ gāhesi. "Mayaṁ āvuso samaṇaṁ gotamaṁ upasaṅkamitvā pañca vatthūni yācimha:

"Bhagavā bhante anekapariyāyena appicchassa santuṭṭhassa sallekhassa dhūtassa pāsādikasasa apacayassa viriyārambhassa vaṇṇavādī imāni bhante pañca vatthūni anekapariyāyena appicchatāya santuṭṭhiyā sallekhāya dhūtatāya pāsādikatāya apacayāya viriyārambhāya saṁvattanti.

"Sādhu bhante bhikkhū yāvajīvaṁ āraññikā1 assu, yo gāmantaṁ osareyya vajjaṁ naṁ phuseyya.

Yāvajīvaṁ piṇḍapātikā assu, yo nimantanaṁ sādiyeyya vajjaṁ naṁ phuseyya
Yāvajīvaṁ paṁsukulikā assu, ye gahapaticīvaraṁ sādiyeyya vajjaṁ naṁ phuseyya.
Yāvajīvaṁ rukkhamūlikā assu, yo channaṁ upagaccheyya vajjaṁ naṁ phuseyya.
Yāvajīvaṁ macchamaṁsaṁ na khādeyyuṁ, yo macchamaṁsaṁ khādeyya vajjaṁ naṁ phūseyyā"ti. Imāni pañca vatthūni samaṇo gotamo nānujānāti. Te mayaṁ imehi pañcahi vatthūhi samādāya vattāma. Yassāyasmato imāni pañca vatthūnī khamantī1 so salākaṁ gaṇhātū"ti.

Tena kho pana samayena vesālikā vajjīputtakā pañcamattāni bhikkhūsatāni navakā ceva honti appakataññuno ca. Te 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsananti' salākaṁ gaṇhiṁsu.

Atha kho devadatto saṅghaṁ bhinditvā pañcamattāni bhikkhūsatāni ādāya yena gayāsīsaṁ tena pakkāmi.

Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto bhagavantaṁ etadavoca: "devadatto bhante saṅghaṁ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṁ tena pakkanto"ti.

"Na hi nāma tumhākaṁ sāriputtā tesu navakesu bhikkhūsu kāruññampi bhavissati. Gacchatha tumhe sāriputtā, purā te bhikkhū anayavyasanaṁ āpajjantī"ti. "Evaṁ bhante"ti kho sāriputta moggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā yena gayāsīsaṁ tena pakkamiṁsu.

1. Khamati-vi.

[BJT Page 308]
Tena kho pana samayena aññataro bhikkhū bhagavato avidure rodamāno ṭhito hoti. Atha kho bhagavā taṁ bhikkhuṁ etadavoca: "kissa tvaṁ bhikkhu rodasī"ti.

"Yepi te bhante bhagavato aggasāvakā sāriputta moggallānā tepi devadattassa santike gacchanti, devadattassa dhammaṁ rocentā"ti.

"Aṭṭhānametaṁ bhikkhu anavakāso yaṁ sāriputtamoggallānā devadattassa dhammaṁ roceyyuṁ. Api ca te gatā bhikkhūnaṁ saññattiyā"ti.

2. Tena kho pana samayena devadatto mahatiyā parisāya parivuto dhammaṁ desento hoti. Addasā kho devadatto sāriputta moggallāne dūrato va āgacchante. Disvāna bhikkhū āmantesi. "Passatha bhikkhave yāva svākkhāto mayā dhammo, yepi te samaṇassa gotamassa aggasāvakā sāriputtamoggallānā tepi mama santike āgacchanti, mama dhammaṁ rocentā"ti. Evaṁ vutte kokāliko devadattaṁ etadavoca: " mā āvuso devadatta sāriputtamoggallāne vissasi. Pāpicchā sāriputtamoggallānā [page 200] pāpikānaṁ icchānaṁ vasaṅgatā"ti.

"Alaṁ āvuso. Svāgataṁ tesaṁ yato me dhammaṁ rocentī"ti.

Atha kho devadatto āyasmantaṁ sāriputtaṁ upaḍḍhāsanena nimantesi: "ehāvuso sāriputta idha nisīdāhī"ti.

"Alaṁ āvuso"ti kho āyasmā sāriputto aññataraṁ āsanaṁ gahetvā ekamantaṁ nisīdi. Āyasmāpi kho mahāmoggallāno aññataraṁ āsanaṁ gahetvā ekamantaṁ nisīdi.

Atha kho devadatto bahudevarattiṁ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā āyasmantaṁ sāriputtaṁ ajjhesi: "vigatathīnamiddho kho āvuso sāriputta bhikkhūsaṅgho. Paṭibhātu taṁ āvuso sāriputta bhikkhūnaṁ dhammīkathā. Piṭṭhi me āgilāyati. Tamhaṁ āyamissāmi"ti. "Evamāvuso"ti kho āyasmā sāriputto devadattassa paccassosi.

Atha kho devadatto catugguṇaṁ saṅghāṭiṁ paññāpetvā dakkhīṇena passena seyyaṁ kappesi. Tassa kilamantassa muṭṭhassatissa asampajānassa muhutteneva1 niddā okkami.
1. Muhuttakeneva-machasaṁ

[BJT Page 310]
Atha kho āyasmā sāriputto ādesanāpāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi, anusāsi. Āyasmā mahāmoggallāno iddhipāṭihāriyānusāsaniyā bhikkhū dhammiyā kathāya ovadi, anusāsi. Atha kho tesaṁ bhikkhūnaṁ āyasmatā sāriputtena ādesanāpāṭihāriyānusāsaniyā āyasmatā mahāmoggallānena iddhipāṭihāriyānusāsaniyā ovadiyamānānaṁ anusāsiyamānānaṁ virajaṁ vītamalaṁ dhammacakkhuṁ udapādi "yaṁ kiñci samudayadhammaṁ sabbaṁ taṁ nirodhadhammanti".

Atha kho āyasmā sāriputto bhikkhū āmantesi: "gacchāma mayaṁ āvuso bhagavato santike. Yo tassa bhagavato dhammaṁ roceti so āgacchatū"ti. Atha kho sāriputtamoggallānā tāni pañca bhikkhūsatāni ādāya yena veḷuvanaṁ tenupasaṅkamiṁsu. Atha kho kokāliko devadattaṁ uṭṭhāpesi: uṭṭhehi āvuso devadatta. Nītā te bhikkhū sāriputtamoggallānehi. Nanu tvaṁ āvuso devadatta mayā vutto 'mā āvuso devadatta, sāriputta moggallāne vissasi. Pāpicchā sāriputtamoggallānā pāpikānaṁ icchānaṁ vasaṅgatā'ti. ? Atha kho devadattassa tattheva uṇhaṁ lohitaṁ mukhato uggañchi.

3. Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṁsu. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdiṁsu. Ekamantaṁ nisinno kho āyasmā sāriputto [page 201] bhagavantaṁ etadavoca: "sādhu bhante bhedakānuvattakā bhikkhū puna upasampajjeyyunti".

"Alaṁ sāriputta. Mā te rucci bhedakānuvattakānaṁ bhikkhūnaṁ puna upasampadā. Tena hi tvaṁ sāriputta bhedakānuvattake bhikkhū thullaccayaṁ desāpehi".

"Kathaṁ pana te sāriputta devadatto paṭipajjī"ti.

" Yatheva bhante bhagavā bahudeva rattiṁ bhikkhū dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṁsetvā maṁ ajjhesati: " vigatathīnamiddho kho sāriputta bhikkhusaṅgho, paṭibhātu taṁ sāriputta bhikkhūnaṁ dhammi kathā. Piṭṭhi me āgilāyati. Tamahaṁ āyamissāmī'ti. Evameva kho me bhante devadatto paṭipajji"ti.

[BJT Page 312]
Atha kho bhagavā bhikkhū āmantesi: " bhūtapubbaṁ bhikkhave araññāyatane mahāsarasi. Taṁ nāgā upanissāya vihariṁsu. Te taṁ sarasiṁ ogāhetvā soṇḍāya bhisamuḷālaṁ abbūhitvā suvikkhālitaṁ vikkhāletvā akaddamaṁ saṅkhāditvā ajjhoharanti. Tesaṁ taṁ vaṇṇāya ceva hoti balāya ca, na ca tato nidānaṁ maraṇaṁ vā nigacchanti maraṇamattaṁ vā dukkhaṁ. Tesaṁ yeva kho pana bhikkhave, mahānāgānaṁ anusikkhamānā taruṇā bhiṅkachāpā te taṁ sarasiṁ ogāhetvā soṇaḍāya bhisamuḷālaṁ abbūhitvā na suvikkhālitaṁ vikkhāletvā sakaddamaṁ saṅkhāditvā ajjhoharanti. Tesaṁ taṁ neva vaṇṇāya hoti na balāya. Tato nidānaṁ maraṇaṁ vā nigacchanti maraṇamattaṁ vā dukkhaṁ. Evameva kho bhikkhave devadatto mamānukubbaṁ kapaṇo marissatīti.

Mahāvarāhassa mahiṁ vikubbato
Bhisaṁ ghasānassa1 nadīsu jaggato,
Bhiṅkova paṅkaṁ abhibhakkhayitvā
Mamānukubbaṁ kapaṇo marissatī"ti.

4. " Aṭṭhahi bhikkhave aṅgehi samannāgato bhikkhu dūteyyaṁ gantumarahati. Katamehi aṭṭhahi: idha bhikkhave bhikkhu sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakārako. Imehi kho bhikkhave aṭṭhahaṅgehi samannāgato bhikkhū dūteyaṁ gantumarahati.

" Aṭṭhahi bhikkhave aṅgehi samannāgato sāriputto dūteyyaṁ gantumarahati. Katamehi aṭṭhahi: idha bhikkhave sāriputto sotā ca hoti sāvetā ca uggahetā ca dhāretā ca viññātā ca viññāpetā ca kusalo ca sahitāsahitassa no ca kalahakāharako. [page 202] imehi kho bhikkhave aṭṭhahaṅgehi samannāgato sāriputtetā dūteyaṁ gantumarahatī"ti.
"Yo ce na byathatī2 patvā parisaṁ uggavādiniṁ
Na ca hāpeti vacanaṁ na ca chādeti sāsanaṁ.
Asandiddho ca akkhāti pucchito ca na kuppati
Sa ve tādisako bhikkhu dūteyyaṁ gantumarahatī"ti.

1. Ghasamānassa (kesuci) 2. Vyādhati (sīmu)

[BJT Page 314]
"Aṭṭhahi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭhe atekiccho. Katamehi aṭṭhahi: lābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.
Alābhena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Yasena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Ayasena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Sakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Asakkārena bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Pāpicchatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Imehi kho bhikkhave aṭṭhahi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho.

Sādhu bhikkhave bhikkhū uppannaṁ lābhaṁ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṁ alābhaṁ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhū uppannaṁ yasaṁ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṁ ayasaṁ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhū uppannaṁ sakkāraṁ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bikkhu uppannaṁ asakkāraṁ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṁ pāpicchataṁ abhibhuyya abhibhuyya vihareyya sādhu bhikkhave bhikkhu uppannaṁ pāpamittataṁ abhibhuyya abhibhuyya vihareyya.

Kiṁ ca bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ lābhaṁ abhibhuyya abhibhuyya vihareyya.
Kiṁ ca bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ alābhaṁ abhibhuyya abhibhuyya vihareyya. Kiṁ ca bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ yasaṁ abhibhuyya abhibhuyya vihareyya.
Kiṁ ca bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ ayasaṁ abhibhuyya abhibhuyya vihareyya. Kiṁ ca bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ sakkāraṁ abhibhuyya abhibhuyya vihareyya. Kiṁ ca bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ asakkāraṁ abhibhuyya abhibhuyya vihareyya. Kiṁ ca bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ pāpicchataṁ abhibhuyya abhibhuyya vihareyya. Kiṁ ca bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ pāpamittataṁ abhibhuyya abhibhuyya vihareyya. Bhikkhave uppannaṁ lābhaṁ anabhibhuyya anabhibhuyya viharato uppajjeyyuṁ vihareyya. Yaṁhi'ssa āsavā vighātapariḷāhā uppannaṁ lābhaṁ abhibhuyya abhibhuyya viharato evaṁsa te āsavā vighātapariḷāhā na honti.
Yaṁ hi'ssa bhikkhave uppannaṁ alābhaṁ abhibhuyya abhibhuyya viharato evaṁsa te āsavā vighātapariḷāhā na honti.
Yaṁ hi'ssa bhikkhave uppannaṁ yasaṁ abhibhuyya abhibhuyya viharato evaṁsa te āsavā vighātapariḷāhā na honti.

Yaṁ hi'ssa bhikkhave uppannaṁ ayasaṁ abhibhuyya abhibhuyya viharato evaṁsa te āsavā vighātapariḷāhā na honti.

Yaṁ hi'ssa bhikkhave uppannaṁ sakkāraṁ abhibhuyya abhibhuyya viharato evaṁsa te āsavā vighātapariḷāhā na honti.

Yaṁ hi'ssa bhikkhave uppannaṁ asakkāraṁ abhibhuyya abhibhuyya viharato evaṁsa te āsavā vighātapariḷāhā na honti.

Yaṁ hi'ssa bhikkhave uppannaṁ pāpicchataṁ abhibhuyya abhibhuyya viharato evaṁsa te āsavā vighātapariḷāhā na honti.

Yaṁ hi'ssa āsavā vighātapariḷāhā uppannaṁ pāpamittataṁ anabhibhuyya anabhibhayya viharato uppajjeyyuṁ āsavā vighātapariḷāhā uppannaṁ pāpamittataṁ abhibhuyya abhibhuyya viharato evaṁsa te āsavā vighātapariḷāhā na honti.

Idaṁ kho bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ lābhaṁ abhibhuyya abhibhuyya vihareyya.
Idaṁ kho bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ alābhaṁ abhibhuyya abhibhuyya vihareyya.
Idaṁ kho bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ yasaṁ abhibhuyya abhibhuyya vihareyya.
Idaṁ kho bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ ayasaṁ abhibhuyya abhibhuyya vihareyya.
Idaṁ kho bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ sakkāraṁ abhibhuyya abhibhuyya vihareyya.
Idaṁ kho bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ asakkāraṁ abhibhuyya abhibhuyya vihareyya.
Idaṁ kho bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ pāpicchataṁ abhibhuyya abhibhuyya vihareyya.
Idaṁ kho bhikkhave bhikkhu atthavasaṁ paṭicca uppannaṁ pāpamittataṁ abhibhuyya abhibhuyya vihareyya. Tasmātiha bhikkhave uppannaṁ lābhaṁ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṁ alābhaṁ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṁ yasaṁ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṁ ayasaṁ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṁ sakkāraṁ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṁ asakkāraṁ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṁ pāpicchataṁ abhibhuyya abhibhuyya viharissāma

Tasmātiha bhikkhave uppannaṁ pāpamittataṁ abhibhuyya abhibhuyya viharissāmā'ti evaṁ hi vo bhikkhave sikkhitabbanti.

[BJT Page 316]
5. "Tīhi bhikkhave asaddhammehī [page 203] abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho. Katamehi tīhi: pāpicchatā pāpamittatā oramattakena visesādhigamena antarāvosānaṁ āpādi. Imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho"ti.

1. "Mā jātu koci lokasmiṁ pāpiccho udapajjatha,
Tadaminā'pi1 vijānātha2 pāpicchānaṁ yathā gati.

2. Paṇḍitoti samaññāto bhāvitattoti sammato,
Jalaṁ'va yasasā aṭṭhā devadatto'ti me sutaṁ.

3. So pamādamanuciṇṇo3 āsajja naṁ tathāgataṁ,
Avīcinirayaṁ patto catudvāraṁ bhayānakaṁ

4. Aduṭṭhassa hi yo dubbhe pāpakammaṁ akubbato
Tameva pāpaṁ phusati duṭṭhavittaṁ anādaraṁ.

5. Samuddaṁ visakumbhena yo maññeyya padūsituṁ.
Na so tena padūseyya bhismā4hi udadhi mahā.

6. Evameva tathāgataṁ yo vādenupahiṁsati
Sammaggataṁ5 santacittaṁ vādo tamhi na rūbhati,

7. Tādisaṁ mittaṁ kubbetha taṁ ca sevetha paṇḍito
Yassa maggānugo bhikkhu khayaṁ dukkhassa pāpuṇe"ti.

1. Tadaminā-sīmu. 2. Jānātha-machasaṁ, syā 3. Pamādaṁ anuciṇṇo-machasaṁ 4. Bhesmā-sīmu. Bhasmā- machasaṁ 5. Sammāgataṁ-sīmu.

[BJT Page 318]
6. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca: " saṅgharāji saṅgharājī'ti bhante vuccati kittāvatā nu kho bhante saṅgharāji hoti no ca saṅghabhedo. Kittavatā ca pana saṅgharāji ceva hoti saṅghabhedo cā"ti.
"Ekato upāli eko hoti ekato dve. Catuttho anusāveti1 salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethā'tī, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

"Ekato upāli dve honti ekato dve pañcamo anusāveti salākaṁ gāheti, 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

"Ekato upāli dve honti ekato tayo. Chaṭṭho anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

"Ekato upāli tayo honti, ekato tayo. Sattamo anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

"Ekato upāli tayo honti ekato cattāro, aṭṭhamo anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti evampi kho upāli saṅgharāji hoti no ca saṅghabhedo."

1. Anussāveti-machasaṁ

[BJT Page 320]
[page 204] "ekato upāli cattāro honti ekato cattāro. Navamo anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti. Evampi kho upāli saṅgharāji ceva hoti saṅghabhedo ca. Navannaṁ vā upāli atireka navannaṁ vā saṅgharāji ceva hoti saṅghabhedo ca."

"Na kho upāli bhikkhūnī saṅghaṁ bhindati. Api ca bhedāya parakkamati. Na sikkhamānā saṅghaṁ bhindati. Api ca bhedāya parakkamati. Na sāmaṇero saṅghaṁ bhindati. Api ca bhedāya parakkamati. Na sāmaṇerī saṅghaṁ bhindati. Api ca bhedāya parakkamati. Na upāsako saṅghaṁ bhindati. Api ca bhedāya parakkamati. Na upāsikā saṅghaṁ bhindati. Api ca bhedāya parakkamati. Bhikkhū kho upāli pakatatto samānasaṁvāsako samānasīmāyaṁ ṭhito saṅghaṁ bhinde"ti.

'Saṅghabhedo saṅghabhedo'ti bhante vuccati. Kittāvatā nu kho bhante saṅghā bhinnā hotī"ti.

"Idhūpāli bhikkhū adhammaṁ dhammo'ti dīpenti, dhammaṁ adhammo'ti dīpenti, avinayaṁ vinayoti dīpenti, vinayaṁ avinayoti dīpenti, abhāsitaṁ alapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpenti, bhāsitaṁ lapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpenti, anāciṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpenti, āciṇṇaṁ tathāgatena anāciṇṇaṁ tathātatenāti dīpenti, apaññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpenti, paññattaṁ tathāgatena apaññattaṁ tathāgatenāti dīpenti, anāpattiṁ āpattīti dīpenti, āpattiṁ anāpattīti dīpenti, lahukaṁ āpattiṁ garukā āpattīti dīpenti, garukaṁ āpattiṁ lahukā āpattīti dīpenti, sāvasesaṁ āpattiṁ anavasesā āpattīti dīpenti, anavasesaṁ āpattiṁ sāvasesā āpattīti dīpentī, duṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpenti, aduṭṭhullaṁ āpattīṁ duṭṭhullā āpattīti dīpenti. Te imehi aṭṭhārasahi vatthūhi apakassanti1, vipakassanti2, āveṇiṁ3 uposathaṁ karonti, āveṇiṁ pavāraṇaṁ karonti, āveṇiṁ saṅghakammaṁ karontī. Ettāvatā kho upāli saṅgho bhinno hotī"ti.

1. Apakāsanti-sīmu. 2. Avapakāsanti-sīmu. 3. Āveṇī-sīmu.

[BJT Page 322]
8. "Saṅghasāmaggi saṅghasāmaggī ti bhante vuccati. Kittāvatā nu kho bhante saṅgho samaggo, hotī"ti.

"Idhūpāli bhikkhū adhammaṁ adhammoti dīpenti, dhammaṁ dhammoti dīpenti, avinayaṁ avinayoti dīpenti, vinayaṁ vinayoti dīpenti abhāsitaṁ alapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpenti, bhāsitaṁ lapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpenti, anāciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpenti, āciṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpenti, apaññattaṁ tathāgatena apaññattaṁ tathāgatenāti dīpenti, paññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpenti, anāpattiṁ anāpattīti dīpenti, āpattiṁ āpattīti dīpenti, lahukaṁ āpattiṁ lahukā āpattīti dīpenti, garukaṁ āpattiṁ garukā āpattīti dīpenti, sāvasesaṁ āpattiṁ sāvasesā āpattīti dīpenti, anavasesaṁ āpattiṁ anavasesā āpattīti dīpenti, duṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpenti. Aduṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpenti, te imehi aṭṭhārasahi vatthuhi na apakassanti na vipakassanti na āveṇiṁ uposathaṁ karonti, na āveṇiṁ pavāraṇaṁ karonti, na āveṇiṁ saṅghakammaṁ karonti, ettāvatā kho upāli saṅgho samaggo hotī"ti.

9. "Samaggaṁ pana bhante saṅghaṁ bhinditvā kiṁ so pasavatī?"Ti.

"Samaggaṁ kho upāli saṅghaṁ bhinditvā kappaṭṭhitikaṁ kibbisaṁ pasavati. Kappaṁ nirayamhī paccatī"ti.

[page 205] āpāyiko nerayiko kappaṭṭho saṅghabhedako,
Vaggarato adhammaṭṭho yogakkhemā padhaṁsati,
Saṅghaṁ samaggaṁ bhinditvā kappaṁ nirayamhi paccatī"ti.

"Bhinnaṁ pana bhante saṅghaṁ samaggaṁ katvā kiṁ so pasavatī?"Ti.

[BJT Page 324]

"Bhinnaṁ kho upāli saṅghaṁ samaggaṁ katvā brahmaṁ puññaṁ pasavati. Kappaṁ saggamhi modatī"ti.

"Sukhā saṅghassa sāmaggi samaggānaṁ canuggaho, 1
Samaggarato dhammaṭṭho yogakkhemā na dhaṁsati,
Saṅghaṁ samaggaṁ katvāna kappaṁ saggamhi modatī"ti.

10. "Siyā nu kho bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho?"Ti.

"Siyā upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho"ti.

"Siyā pana bhante saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho?Ti".

"Siyā upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekiccho"ti.

"Katamo pana bhante saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho?"Ti.
"Idhūpāli bhikkhu adhammaṁ dhammoti dīpeti tasmiṁ adhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti. Ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

1. Ca anaggaho-sīmu.

[BJT Page 326]

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ adhammadiṭṭhi bhede dhammadiṭṭhi, vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ adhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ dhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.
Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ dhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ vematiko, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

[BJT Page 328]
11. Punacaparaṁ upāli bhikkhū adhammaṁ dhammoti dīpeti, tasmiṁ vematiko bhede dhammadiṭṭhi, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ. Vinidhāya ruciṁ, vinidhāya bhāvaṁ, anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethāti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhū adhammaṁ dhammoti dīpeti, tasmiṁ vematiko bhede vematiko, vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethāti. Ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhū adhammaṁ dhammoti dīpeti, dhammaṁ adhammoti dīpeti, avinayaṁ vinayoti dīpeti, vinayaṁ avinayoti dīpeti, abhāsitaṁ alapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dipeti, bhāsitaṁ lapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpeti, anāviṇṇaṁ tathāgatena āciṇṇaṁ tathāgatenāti dīpeti, āciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpeti, apaññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpeti, paññattaṁ tathāgatena apaññattaṁ tathāgatenāti dīpeti, anāpattiṁ āpattīti dīpeti, āpattiṁ anāpattīti dīpeti, lahukaṁ āpatti, garukā āpattīti dīpeti, garukaṁ āpattiṁ lahukā āpattīti dīpeti, sāvasesaṁ āpattiṁ anavasesā āpattiti dīpeti, anavasesaṁ āpattiṁ sāvasesā āpattīti dīpeti, duṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpeti, aduṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpeti, tasmiṁ adhammadiṭṭhī, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṁ vinidhāya, khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ, anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ, imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhū dhammaṁ adhammoti dīpeti, adhammaṁ dhammoti dīpeti, vinayaṁ avinayoti dīpeti, avinayaṁ vinayoti dīpeti, bhāsitaṁ lapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dipeti, abhāsitaṁ alapitaṁ tathāgatena bhāsitaṁ lapitaṁ tathāgatenāti dīpeti, āciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpeti, anāciṇṇaṁ thathāgatena āciṇṇaṁ tathāgatenāti dīpeti, paññattaṁ tathāgatena apaññattaṁ tathāgatenāti dīpeti, apaññattaṁ tathāgatena paññattaṁ tathāgatenāti dīpeti, āpattiṁ anāpattīti dīpeti, anāpattiṁ āpattīti dīpeti, garukaṁ āpatti, lahukā āpattīti dīpeti, lahukaṁ āpattiṁ garukā āpattīti dīpeti, anavasesaṁ āpattiṁ sāvasesā āpattiti dīpeti, sāvasesaṁ āpattiṁ anavasesā āpattīti dīpeti, aduṭṭhullaṁ āpattiṁ duṭṭhullā āpattīti dīpeti, duṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpeti, tasmiṁ adhammadiṭṭhī, bhede dhammadiṭṭhi, vinidhāya diṭṭhiṁ vinidhāya, khantiṁ, vinidhāya ruciṁ, vinidhāya bhāvaṁ, anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ, imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

[BJT Page 330]

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ adhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ dhammadiṭṭhi bhede adhammadiṭṭhi vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ dhammadiṭṭhi bhede vematiko, vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhu adhammaṁ dhammoti dīpeti. Tasmiṁ vematiko, bhede adhammadiṭṭhi, vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Punacaparaṁ upāli bhikkhū adhammaṁ dhammoti dīpeti, tasmiṁ vematiko bhede dhammadiṭṭi, vinidhāya diṭṭhiṁ, vinidhāya khantiṁ. Vinidhāyā ruciṁ, vinidhāya bhāvaṁ, anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethāti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho.

Tasmiṁ vematiko bhede vematiko vinidhāyā diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti, salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekicchoti.

12. "Katamo pana bhante saṅghabhedako na āpāyiko na nerayiko na [page 206] kappaṭṭho na atekiccho"ti.

"Idhūpāli bhikkhū adhammaṁ adhammoti dīpeti, tasmiṁ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṁ avinidhāya khantiṁ avinidhāya ruciṁ avinidhāya bhāvaṁ anusāveti, salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako na āpāyiko na kappaṭṭho na atekiccho."

Punacaparaṁ upāli bhikkhu dhammaṁ dhammoti dīpeti. Tasmiṁ dhammadiṭṭhi bhede dhammadiṭṭhi vinidhāya diṭṭhiṁ vinidhāya khantiṁ vinidhāya ruciṁ vinidhāya bhāvaṁ anusāveti salākaṁ gāheti 'ayaṁ dhammo ayaṁ vinayo idaṁ satthu sāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako āpāyiko nerayiko kappaṭṭho atekiccho. Avinayaṁ avinayoti dīpeti, tasmiṁ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṁ avinidhāya khantiṁ avinidhāya ruciṁ avinidhāya bhāvaṁ anusāveti, salākaṁ gāheti: "ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayaṁ pi kho upāli saṅghabhedako na āpāyiko
Na nerayiko na kappaṭṭho na atekicchoti.

Vinayaṁ vinayoti dīpeti, abhāsitaṁ alapitaṁ tathāgatena abhāsitaṁ alapitaṁ tathāgatenāti dīpeti, bhāsitaṁ lapitaṁ tathāgatena abhāsitaṁ lapitaṁ tathāgatenāti dīpeti, anāciṇṇaṁ tathāgatena anāciṇṇaṁ tathāgatenāti dīpeti, āciṇṇaṁ tathāgatena.
[BJT Page 322]

Āciṇṇaṁ tathāgatenāti dīpeti, apaññattaṁ tathāgatena apaññattaṁ tathāgatenāti dīpeti, paññattaṁ tathāgatena paññattaṁ tathā gatenāti dīpeti, āpattiṁ āpattīti dīpeti, anāpattiṁ anāpattīti dīpeti, garukaṁ āpattiṁ garukā āpattīti dīpeti, lahukaṁ āpattiṁ lahukā āpattīti dīpeti, sāvasesaṁ āpattiṁ sāvasesā āpattīti dīpeti, anavasesaṁ āpattiṁ anavasesā āpattīti dīpeti, duṭṭhullaṁ āpattiṁ duṭṭullā āpattīti dīpeti, aduṭṭhullaṁ āpattiṁ aduṭṭhullā āpattīti dīpeti, tasmiṁ dhammadiṭṭhi bhede dhammadiṭṭhi avinidhāya diṭṭhiṁ avinidhāya khantiṁ avinidhāya ruciṁ avinidhāya bhāvaṁ anusāveti, salākaṁ gāheti: " ayaṁ dhammo ayaṁ vinayo idaṁ satthusāsanaṁ imaṁ gaṇhatha imaṁ rocethā'ti, ayampi kho upāli saṅghabhedako na āpāyiko na nerayiko na kappaṭṭho na atekicchoti.

Tatiya bhāṇavāraṁ.
Saṅghabhedakakkhandhakaṁ sattamaṁ. 1

Tassuddānaṁ:

Anupiye abhiññātā sukhumālo na icchati
Kasā vappā2 atininne3 niḍḍā lāve ca ubbaho
Puñjamaddapalālañca bhusaopunaatihare

Āyatimpi na khīyanti pitaro ca pitāmahā
Bhaddiyo anuruddho ca ānando bhagu kimbilo4
Sakyamāno ca kosambiṁ parihāyi kakudhena ca

Pakāsesi pituno ca purise silaṁ nāḷāgiriṁ
Tikapañca garuko bhindi thullaccayena ca
Tayo aṭṭha puna tīṇi rāji bhedo siyā nu kho ti.
1. Saṅghabhedakakkhandhako sattamo-machasaṁ 2. Vapā- machasaṁ 3. Nineta-machasaṁ 4. Kimilo-ma.

[BJT Page 334]

Vattakkhandhakaṁ

Āgantukavattaṁ

1. [page 207] tena samayena buddho bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena āgantukā bhikkhū saupāhanāpi ārāmaṁ pavisanti, chattapaggahitāpi ārāmaṁ pavisanti, oguṇṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchanti.

Aññataropi āgantuko bhikkhu anajjhāvutthaṁ vihāraṁ ghaṭikaṁ ugghāṭetvā kavāṭaṁ paṇāmetvā sahasā pāvisi tassa uparipiṭṭhito ahikhandho papati. So bhīto vissaramakāsi. Bhikkhū upadhāvitvā taṁ bhikkhuṁ etadavocuṁ: ' kissa tvaṁ āvuso vissaramakāsī'ti. Atha kho so bhikkhū bhikkhūnaṁ etamatthaṁ ārocesi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti " kathaṁ hi nāma āgantukā bhikkhū saupāhanāpi ārāmaṁ pavisissanti. Chattapaggahitāpi ārāmaṁ pavisissanti oguṇṭhitāpi ārāmaṁ pavissanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṁ pucchissantīti"

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.
"Saccaṁ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṁ pavisanti oguṇṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchanti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇṭhitāpi ārāmaṁ pavisissanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.
[BJT Page 336]

Tena hi bhikkhave āgantukānaṁ bhikkhūnaṁ vattaṁ paññāpessāmi yathā āgantukehi bhikkhūhi vattitabbaṁ, āgantukena bhikkhave bhikkhunā 'idāni ārāmaṁ pavisissāmi'ti upāhanā [page 208] omuñcitvā nīcaṁ katvā papphoṭetvā gahetvā chattaṁ apaṇāmetvā sīsaṁ vivaritvā sīse cīvaraṁ khandhe karitvā sādhukaṁ ataramānena ārāmo pavisitabbo. Ārāmaṁ pavisantena sallakkhetabbaṁ " kattha āvāsikā bhikkhū paṭikkamantī"ti. Yattha āvāsikā bhikkhū paṭikkamanti upaṭṭhānasālāya vā maṇḍape vā rukkhamūle vā tattha gantvā ekamantaṁ patto nikkhipitabbo, ekamantaṁ cīvaraṁ nikkhipitabbaṁ. Patirūpaṁ āsanaṁ gahetvā nisīditabbaṁ. Pānīyaṁ pucchitabbaṁ. Paribhojanīyaṁ pucchitabbaṁ, "katamaṁ pānīyaṁ katamaṁ paribhojanīyanti". Sace pānīyena attho hoti pānīyaṁ gahetvā pātabbaṁ. Sace paribhojanīyena attho hoti paribhojanīyaṁ gahetvā pādā dhovitabbā. Pāde dhovantena ekena hatthena udakaṁ āsiñcitabbaṁ ekena hatthena pādā dhovitabbā. Na teneva hatthena udakaṁ āsiñcitabbaṁ. Na teneva hatthena pādā dhovitabbā.

Upāhanapuñchanacoḷakaṁ pucchitvā upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṁ sukkhena coḷakena puñchitabbā pacchā allena. Upāhanacoḷakaṁ dhovitvā ekamantaṁ vissajjetabbaṁ. Sace āvāsiko bhikkhū vuḍḍho hoti abhivādetabbo. Sace navako hoti abhivādāpetabbo.

Senāsanaṁ pucchitabbaṁ 'katamaṁ me senāsanaṁ pāpuṇātī'ti. Ajjhāvutthaṁ vā anajjhāvutthaṁ1 vā pucchitabbaṁ. Gocaro pucchitabbo agocaro pucchitabbo. Sekhasammatāni kulāni pucchitabbāni. Vaccaṭṭhānaṁ pucchitabbaṁ. Passāvaṭṭhānaṁ pucchitabbaṁ. Pānīyaṁ pucchitabbaṁ. Paribhojanīyaṁ pucchitabbaṁ. Kattaradaṇḍo pucchitabbo. Saṅghassa katikasaṇṭhānaṁ pucchitabbaṁ 'kaṁ kālaṁ pavisitabbaṁ kaṁ kālaṁ nikkhamitabbanti'.

2. Sace vihāro anajjhāvuttho hoti kavāṭaṁ ākoṭetvā muhuttaṁ āgametvā ghaṭikaṁ ugghāṭetvā kavāṭaṁ paṇāmetvā bahi ṭhitena nilloketabbo2. Sace so vihāro uklāpo hoti mañce vā mañco āropito hoti, pīṭhe vā pīṭhaṁ āropitaṁ hoti, senāsanaṁ uparipuñjakataṁ hoti. Sace ussahati sodhetabbo. Vihāraṁ sodhentena paṭhamaṁ bhummattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañcapaṭipādakā nīharitvā ekamantaṁ nikkhipitabbā. Bhisibimbohanaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ.

1. Ajjhāvuṭṭhaṁ vā anachajhāvuṭṭhaṁ vā - machasaṁ 2. Ulloketabbo-sīmu.

[BJT Page 338]

Nisīdanapaccattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ mañco nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena ekamantaṁ nikkhipitabbo. Pīṭhaṁ nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena nīharitvā ekamantaṁ nikkhipitabbaṁ. Kavāṭapiṭṭhaṁ nīharitvā [page 209] ekamantaṁ nikkhipitabbaṁ. Kheḷamallako nīharitvā ekamantaṁ nikkhipitabbo. Apassenaphalakaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ.

Sace vihāre santānakaṁ hoti ullokā paṭhamaṁ ohāretabbaṁ. Ālokasandhikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā1 'mā vihāro rajena ūhaññī'ti. Saṅkhāraṁ vicinitvā ekamantaṁ chaḍḍetabbaṁ.

Bhummattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena yathāṭhāne paññāpetabbo. Pīṭhaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena atiharitvā yathāṭhāne paññāpetabbaṁ. Kavāṭapiṭṭhaṁ atiharitvā yathāṭhāne nikkhipitabbaṁ bhisibimbohanaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne paññāpetabbaṁ. Nisīdanapaccattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāṭhāne paññāpetabbaṁ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṁ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṁ.

3. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhāmañcaṁ vā heṭṭhāpīṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anattharitāya2 bhūmiyā patto nikkhipitabbo. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ,

1. Pamajjitabbā-sīmu. 2. Anattarahitāya-machasaṁ, sīmu.

[BJT Page 340]
Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātapānā thaketabbā. Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṁ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṁ vivaritabbā.

Sace pariveṇaṁ [page 210] uklāpaṁ hoti pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaṁ na hoti pānīyaṁ upaṭṭhapetabbaṁ. Sace paribhojanīyaṁ na hoti paribhojanīyaṁ upaṭṭhapetabbaṁ. Sace ācamanakumbhiyā udakaṁ na hoti ācamanakumhiyā udakaṁ āsiñcitabbaṁ.
Idaṁ kho bhikkhave āgantukānaṁ bhikkhūnaṁ vattaṁ yathā āgantukehi bhikkhūhi vattitabbanti. 1

Āvāsikavattaṁ

4. Tena kho pana samayena āvasikā bhikkhū āgantuke bhikkhū disvā neva āsanaṁ paññāpenti na pādodakaṁ na pādapīṭhaṁ na pādakaṭhalikaṁ2 upanikkhīpanti. Na paccuggantvā pattacīvaraṁ paṭigaṇhanti. Na pānīyena pucchanti. Vuḍḍhatare, pī āgantuke bhikkhū na abhivādenti na senāsanaṁ paññāpenti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: kathaṁ hi nāma āvāsikā bhikkhu āgantuke bhikkhu disvā neva āsanaṁ paññāpessanti na pādodakaṁ na pādapīṭhaṁ na pādakaṭhalikaṁ2 upanikkhīpissanti. Na paccuggantvā pattacīvaraṁ paṭigaṇhissanti. Na pānīyena pucchissanti. Vuḍḍhatare, pī āgantuke bhikkhū na abhivādessanti na senāsanaṁ paññāpessanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: kathaṁ hi nāma āvāsikā bhikkhu āgantuke bhikkhu disvā neva āsanaṁ paññāpessanti

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

1. Sammā vattitabbanti- machasaṁ. (Evaṁ sabbattha) 2. Pāda kathalikaṁ sīmu.

[BJT Page 342. ]

"Saccaṁ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṁ pavisanti oguṇṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchanti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisissanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

"Tena hi bhikkhave āvāsikānaṁ bhikkhūnaṁ vattaṁ paññāpessāmi yathā āvāsikehi vattitabbaṁ: "

5. "Āvāsikena bhikkhave bhikkhunā āgantukaṁ bhikkhuṁ vuḍḍhataraṁ disvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccuggantvā pattacīvaraṁ paṭiggahetabbaṁ. Pānīyena pucchitabbo. Sace ussahati upāhanā puñchitabbā. Upāhanā puñchantena paṭhamaṁ sukkhena coḷakena puñchitabbā, pacchā allena upāhanapuñchanacoḷakaṁ dhovitvā ekamantaṁ vissajjetabbaṁ. Āgantuko bhikkhū vuḍḍhataro abhivādetabbo. Senāsanaṁ paññāpetabbaṁ etaṁ te senāsanaṁ pāpuṇātīti. Ajjhāvutthaṁ vā anajjhāvutthaṁ vā ācikkhitabbaṁ. Gocaro ācikkhitabbo, agocaro ācikkhitabbo. Sekhasammatāni kulāni ācikkhitabbāni. Vaccaṭṭhānaṁ ācikkhitabbaṁ. Passāvaṭṭhānaṁ ācikkhitabbaṁ, pānīyaṁ ācikkhitabbaṁ, paribhojanīyaṁ ācikkhitabbaṁ. Kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaṁ ācikkhitabbaṁ imaṁ kālaṁ pavisitabbaṁ imaṁ kālaṁ nikkhamitabbanti.

[page 211] sace navako hoti nisinnakena ācikkhitabbaṁ: " atra pattaṁ nikkhipāhi, atra cīvaraṁ nikkhipāhi, idaṁ āsanaṁ, nisīdāhī"ti. Pānīyaṁ acikkhitabbaṁ, paribhojanīyaṁ ācikkhitabbaṁ, upāhanapuñjana coḷakaṁ ācikkhitabbaṁ. Āgantukena bhikkhunā abhivādāpetabbo. Senāsanaṁ ācikkhitabbaṁ 'etaṁ te senāsanaṁ pāpuṇātī'ti, ajjhāvutthaṁ vā anajjhāvutthaṁ vā acikkhitabbaṁ. Gocaro ācikkhitabbo, agocaro ācikkhitabbo, sekhasammatāni kulāni ācikkhitabbāni, vaccaṭṭhānaṁ ācikkhitabbaṁ passāvaṭṭhānaṁ ācikkhitabbaṁ, pānīyaṁ ācikkhitabbaṁ, paribhojanīyaṁ ācikkhitabbaṁ, kattaradaṇḍo ācikkhitabbo. Saṅghassa katikasaṇṭhānaṁ ācikkhitabbaṁ imaṁ kālaṁ pavisitabbaṁ imaṁ kālaṁ nikkhamitabbanti.

Idaṁ kho bhikkhave āvāsikānaṁ bhikkhūnaṁ vattaṁ yathā āvāsikehi bhikkhūhi vattitabbanti.

[BJT Page 344]
Gamikavattaṁ
6. Tena kho pana samayena gamikā bhikkhū dārubhaṇḍaṁ mattikābhaṇḍaṁ apaṭisāmetvā dvāravātapānaṁ vivaritvā senāsanaṁ anāpucchā pakkamanti. Dārubhaṇḍaṁ mattikābhaṇaḍaṁ nassati. Senāsanaṁ aguttaṁ hoti. Yena te bhikkhū appicchā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: kathaṁ hi nāma gamikā bhikkhū dārubhaṇḍaṁ mattikābhaṇḍaṁ apaṭisāmetvā dvāravātapānavivaritvā senāsanaṁ anāpucchā pakkamissanti, dārubhaṇḍaṁ mattikābhaṇḍaṁ nassati senāsanaṁ aguttaṁ hotīti.

Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

"Saccaṁ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṁ pavisanti oguṇṭitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchanti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇṭhitāpi ārāmaṁ pavisissanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisissanti, pānīyena, pi pāde dhovissanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādessanti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañceva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

"Tena hi bhikkhave gamikānaṁ bhikkhūnaṁ vattaṁ paññāpessāmi yathā gamikehi bhikkhū hi vattitabbaṁ."

7. Gamikena bhikkhave bhikkhunā dārubhaṇḍaṁ mattikābhaṇḍaṁ paṭisāmetvā dvāravātapānaṁ thaketvā senāsanaṁ āpucchitvā pakkamitabbaṁ. Sace bhikkhu na hoti. Sāmaṇero āpucchitabbo. Sace sāmaṇero na hoti. Ārāmiko āpucchitabbo. Sace ārāmiko na hoti. Upāsako āpucchitabbo. Sace na hoti bhikkhū vā sāmaṇero vā ārāmiko vā upāsako vā catusu pāsāṇesu mañcaṁ paññāpetvā mañce mañcaṁ āropetvā pīṭhe pīṭhaṁ āropetvā senāsanaṁ upari puñjaṁ karitvā dārubhaṇḍaṁ mattikābhaṇḍaṁ paṭisāmetvā dvāravātapānaṁ thaketvā pakkamitabbaṁ.
Sace vihāro ovassati sace ussahati chādetabbo. Ussukkaṁ vā kātabbaṁ kinti nu kho vihāro chādiyethāti. Evañcetaṁ labhetha iccetaṁ kusalā. No ce labhetha yo deso anovassako hoti, tattha catusu pāsāṇesu mañcaṁ paññāpetvā mañce mañcaṁ āropetvā pīṭhe pīṭhaṁ āropetvā senāsanaṁ upari puñjaṁ karitvā dārubhaṇḍaṁ mattikābhaṇḍaṁ paṭisāmetvā dvāravātapānaṁ thaketvā pakkamitabbaṁ.
[BJT Page 346]
Sace sabbo vihāro ovassati sace ussahati senāsanaṁ gāmaṁ atiharitabbaṁ. Ussukkaṁ vā [page 212] kātabbaṁ kinti nu kho senāsanaṁ gāmaṁ atiharīyethāti. Evañcetaṁ labhetha iccetaṁ kusalaṁ. No ce labhetha ajjhokāse catusu pāsāṇesu mañcaṁ paññāpetvā mañce mañcaṁ āropetvā pīṭhe pīṭhaṁ āropetvā senāsanaṁ upari puñjaṁ karitvā dārubhaṇḍaṁ mattikābhaṇḍaṁ paṭisāmetvā tiṇena vā paṇṇena vā paṭicchādetvā pakkamitabbaṁ appevanāma aṅgānipi seseyyunti.

Idaṁ kho bhikkhave gamikānaṁ bhikkhūnaṁ vattaṁ yathā gamikehi vattitabbanti.

8. Tena kho pana samayena bhikkhū bhattagge na anumodanti. Manussā ujjhāyantī khīyanti vipācenti " kathaṁ hi nāma samaṇā sakyaputtiyā bhattagge na anumodissantī'ti. Assosuṁ kho bhikkhu tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ.

Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhu āmantesi.

"Anujānāmi bhikkhave bhattagge anumoditunti".

Atha kho tesaṁ bhikkhūnaṁ etadahosi " kena nu kho bhattagge anumoditabbanti". Bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi:

" Anujānāmi bhikkhave therena bhikkhunā bhattagge anumoditunti".

Tena kho pana samayena aññatarassa pūgassa saṅghabhattaṁ hoti. Āyasmā sāriputto saṅghatthero hoti. Bhikkhu 'bhagavatā anuññātaṁ therena bhikkhunā bhattagge anumoditunti', āyasmannaṁ sāriputtaṁ ekakaṁ ohāya pakkamiṁsu. Atha kho āyasmā sāriputto te manusse paṭisammoditvā pacchā ekakova agamāsi. Addasā kho bhagavā āyasmantaṁ sāriputtaṁ dūrato'va āgacchantaṁ. Disvāna āyasmantaṁ sāriputtaṁ etadavoca: " kacci sāriputta bhattaṁ iddhaṁ ahosi"ti. " Iddhaṁ kho bhante bhattaṁ ahosi. Api ca maṁ bhikkhū ekakaṁ ohāya pakkantā"ti.

[BJT Page 348]
Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi.
"Anujānāmi bhikkhave bhattagge catūhi pañcahi therānutherehi bhikkhūhi āgametunti.

Tena kho pana samayena aññataro thero bhattagge vaccito āgamesi. So vaccaṁ sandhāretuṁ asakkonto mucchito papati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave satikaraṇīye ānantarikaṁ bhikkhuṁ āpucchitvā gantunti.

Bhattaggavattaṁ

9. Tena kho pana samayena chabbaggiyā bhikkhu dunnivatthā duppārutā [page 213] anākappasampannā bhattaggaṁ gacchanti vokkamma. Pī therānaṁ bhikkhūnaṁ purato purato gacchanti. Therepi bhikkhū anupakhajji nīsīdanti. Nave pi bhikkhū āsanena paṭibāhanti. Ottharitvā antaraghare nisīdanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti " kathaṁ hi nāma chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bhikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

Atha kho te bhikkhū bhagavato ekamatthaṁ ārocesuṁ.
"Saccaṁ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchanti, therepi bhikkhū anupakhajja nisīdanti, navepi bhikkhū āsanenapi paṭibāhanti, saṅghāṭimpi ottharitvā nisīdantīti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.
Tena hi bhikkhave bhikkhūnaṁ bhattagge vattaṁ paññāpessāmi yathā bhikkhūhi bhattagge vattitabbaṁ:

[BJT Page 350]
10. "Sace ārāme kālo ārocito hoti, timaṇḍalaṁ paṭicchādentena parimaṇḍalaṁ nivāsetvā kāyabandhanaṁ bandhitvā saguṇaṁ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṁ paṭimuñcitvā dhovitvā pattaṁ gahetvā sādhukaṁ ataramānena gāmo pavisitabbo. Na vokkamma therānaṁ bhikkhūnaṁ purato purato gantabbaṁ supaṭicchantena antaraghare gantabbaṁ, sūsaṁvuttena antaraghare gantabbaṁ, okkhittacakkhunā antaraghare gantabbaṁ, ukkhittakāya antaraghare gantabbaṁ, na ujjagghikāya antaraghare gantabbaṁ, appasaddena antaraghare gantabbaṁ, na kāyappacālakaṁ antaraghare gantabbaṁ, na bāhuppācālakaṁ antaraghare gantabbaṁ, na sīsappacālakaṁ antaraghare gantabbaṁ na khamhakatena antaraghare gantabbaṁ, na oguṇṭhitena antaraghare gantabbaṁ, na ukkuṭikāya antaraghare gantabbaṁ.

Supaṭicchantena antaraghare nisīditabbaṁ, susaṁvutena antaraghare nisīditabbaṁ. Okkhittacakkhunā antaraghare nisīditabbaṁ. Na ukkhittakāya antaraghare nisīditabbaṁ. Na ujjagghikāya antaraghare nisīditabbaṁ. Appasaddena antaraghare nisīditabbaṁ. Na kāyappacālakaṁ antaraghare nisīditabbaṁ. Na bāhuppacālakaṁ antaraghare nisīditabbaṁ. Na sīsappacālakaṁ antaraghare nisīditabbaṁ. Na khamhakatena antaraghare nisīditabbaṁ. Na oguṇṭhitena antaraghare nisīditabbaṁ. Na pallatthikāya antaraghare nisīditabbaṁ. Na there bhikkhu anupakhajja nisīditabbaṁ. Na navā bhikkhū āsanena paṭibāhitabbā. Na saṅghāṭiṁ ottharitvā antaraghare nisīditabbaṁ.

11. Udake dīyamāne ubhogi hatthehi pattaṁ paṭiggahetvā udakaṁ paṭiggahetabbaṁ. Nīcaṁ katvā sādhukaṁ aparighaṁsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti nīcaṁ katvā udakapaṭiggahe udakaṁ āsiñcitabbaṁ mā udakapaṭiggāhako udakena osiñci, mā sāmantā bhikkhū udakena osiñciṁsu, mā saṅghāṭi udakena osiñcī'ti.

Sace udakapaṭiggāhako [page 214] na hoti, nicaṁ katvā chamāya udakaṁ āsiñcitabbaṁ. Mā sāmantā bhikkhū udakena siñciṁsu, mā saṅghāṭi udakena osiñcī'ti.

Odane dīyamāne ubhogi hatthehi pattaṁ paṭiggahetvā odano paṭiggahetabbo. Sūpassa okāso kātabbo. Sace hoti sappi vā telaṁ vā uttaribhaṅgaṁ vā. Therena vattabbo sabbesaṁ samakaṁ sampādehīti.

Sakkaccaṁ piṇḍapāto paṭiggahetabbo. Pattasaññinā piṇḍa pāto paṭiggahetabbo. Samasūpako piṇḍapāto paṭiggahetabbo. Samatittiko piṇḍapāto paṭiggahetabbo. Na tāva therena bhūñjitabbo. Yāva na sabbesaṁ odano sampatto hoti.

[BJT Page 352]

Sakkaccaṁ piṇḍapāto bhuñjitabbo. Pattasaññinā piṇḍapāto bhuñjitabbo. Sapadānaṁ piṇḍapāto bhuñjitabbo. Samasūpako piṇḍapāto bhuñjitabbo. Na thūpato. Omadditvā piṇḍapāto bhuñjitabbo. Na sūpaṁ vā vyañjanaṁ vā odanena paṭicchādetabbaṁ bhiyyokamyataṁ upādāya. Na sūpaṁ vā odanaṁ vā agilānena attano atthāya viññāpetvā bhuñjitabbaṁ.

12. Na ujjhānasaññinā paresaṁ patto oloketabbo. Nātimahanto kabalo kātabbo. Parimaṇḍalo ālopo kātabbo. Na anāhaṭe kabale mukhadvāraṁ vivaritabbaṁ. Na bhuñjamānena sabbo hattho mukhe pakkhipitabbo. Na sakabalena mukhena vyāharitabbaṁ. Na piṇḍukkhepakaṁ bhuñjitabbaṁ. Na kabalāvacchedakaṁ bhuñjitabbaṁ. Na avagaṇḍakārakaṁ bhuñjitabbaṁ. Na hatthaniddhunakaṁ bhuñjitabbaṁ. Na sitthāvakārakaṁ bhuñjitabbaṁ. Na jivhānicchārakaṁ bhuñjitabbaṁ. Na capucapukārakaṁ bhuñjitabbaṁ. Na surusurukārakaṁ bhuñjitabbaṁ. Na hatthanillehakaṁ bhuñjitabbaṁ. Na pattanillehakaṁ bhuñjitabbaṁ. Na oṭṭhanillehakaṁ bhuñjitabbaṁ. Na sāmisena hatthena pānīyathālako paṭiggahetabbo.

Na tāva therena udakaṁ paṭiggahetabbaṁ yāva na sabbe bhuttāvino honti. Udake dīyamāne ubhohi hatthehi pattaṁ paṭiggahetvā udakaṁ paṭiggahetabbaṁ. Nīcaṁ katvā sādhukaṁ aparighaṁsantena patto dhovitabbo. Sace udakapaṭiggāhako hoti nīcaṁ katvā udakapaṭiggahe udakaṁ āsiñcitabbaṁ mā udakapaṭiggāhako udakena osiñci. Mā sāmantā bhikkhū udakena osiñciṁsu mā saṅghāṭi udakena osiñcīti. Sace udakapaṭiggāhako na hoti nīcaṁ katvā chamāya udakaṁ āsiñcitabbaṁ mā sāmantā bhikkhū udakena osiñciṁsu, mā saṅghāṭi udakena osiñcī ti. Na sasitthakaṁ pattadhovanaṁ antaraghare chaḍḍetabbaṁ.

Nīvattantena, navakehi bhikkhūhi paṭhamataraṁ nivattitabbaṁ pacchā therehi. [page 215] supaṭicchannena antaraghare gantabbaṁ susaṁvutena antaraghare gantabbaṁ, okkhitta cakkhunā antaraghare gantabbaṁ na ukkhittakāya antaraghare gantabbaṁ na ujjagghikāya antaraghare gantabbaṁ appasaddena antaraghare gantabbaṁ na kāyappacālakaṁ antaraghare gantabbaṁ na bāhuppacālakaṁ antaraghare gantabbaṁ, na sīsappacālakaṁ antaraghare gantabbaṁ, na khambhakatena antaraghare gantabbaṁ na oguṇṭhitena antaraghare gantabbaṁ na ukkuṭikāya antaraghare gantabbaṁ.

Idaṁ kho bhikkhave bhikkhūnaṁ bhattagge vattaṁ yathā bhikkhūhi bhattagge vattitabbanti.

Paṭhamaṁ bhāṇavāraṁ.

[BJT Page 354]

Piṇḍacārika vattaṁ

1. Tena kho pana samayena piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya caranti. Asallakkhetvāpi nivesanaṁ pavisanti asallakkhetvāpi nikkhamanti. Atisahasāpi pavisanti. Atisahasāpi nikkhamanti. Atidūrepi tiṭṭhanti. Accāsannepi tiṭṭhanti. Aticirampi tiṭṭhanti. Atilahukampi nivattanti.

Aññataropi piṇḍacāriko bhikkhu asallakkhetvā nivesanaṁ pāvisi. So ca dvāraṁ maññamāno aññamāno aññataraṁ ovarakaṁ pāvisi. Tasmiṁ ca ovarake itthi naggā uttānā nipannā hoti. Addasā kho so bhikkhu taṁ itthiṁ naggaṁ uttānaṁ nipannaṁ. Disvāna 'nayidaṁ dvāraṁ, ovarakaṁ idaṁ'ti tamhā ovarakā nikkhami. Addasā kho tassā itthiyā sāmiko taṁ itthiṁ naggaṁ uttānaṁ nipannaṁ. Disvāna iminā me bhikkhunā pajāpati dūsitāti taṁ bhikkhūṁ gahetvā ākoṭesi.

Atha kho sā itthi tena saddena paṭibujjhitvā taṁ purisaṁ etadavoca: " kissa tvaṁ ayya imaṁ bhikkhuṁ ākoṭesī"ti.

"Imināsi tvaṁ bhikkhunā dūsitā"ti.

"Nāhaṁ ayya iminā bhikkhunā dūsitā. Akārako so bhikkhū"ti taṁ bhikkhuṁ muñcāpesi.
Atha kho so bhikkhu ārāmaṁ gantvā bhikkhūnaṁ etamatthaṁ ārocesi. Ye te bhikkhu appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā, te ujjhāyanti khīyanti vipācenti: kathaṁ hi nāma piṇḍacārikā bhikkhū dunnivatthā duppārutā anākappasampannā piṇḍāya carissanti. Asallakkhetvāpi nivesanaṁ pavisissanti, asallakkhetvāpi nikkhamissanti, atisahasāpi pavisissanti, atisahasāpi nikkhamissanti. Atidūrepi tiṭṭhissanti. Accāsannepi tiṭṭhissanti. Aticirampi tiṭṭhissanti. Atilahukampi nivattissantīti.

Atha kho te bhikkhū bhagavato ekamatthaṁ ārocesuṁ.

"Saccaṁ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaṁ bhagavā"
[BJT Page 356]

Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi. "Tena hi bhikkhave piṇḍacārikānaṁ bhikkhunaṁ vattaṁ paññāpessāmi yathā piṇḍacārikehi bhikkhūhi vattitabbaṁ. " 2. "Piṇḍacārikena bhikkhave bhikkhunā idāni gāmaṁ pavisissāmīti timaṇḍalaṁ paṭicchādentena parimaṇḍalaṁ nivāsetvā kāyabandhanaṁ bandhitvā saguṇaṁ katvā saṅghāṭiyo pārupitvā gaṇṭhīkaṁ paṭimuñcitvā dhovitvā pattaṁ gahetvā sādhukaṁ ataramānena gāmo pavisitabbo. Supaṭicchannena antaraghare [page 216] gantabbaṁ. Susaṁvutena antaraghare gantabbaṁ. Okkhittacakkhunā antaraghare gantabbaṁ. Na ukkhittakāya antaraghare gantabbaṁ, na ujjagghikāya antaraghare gantabbaṁ. Appasaddena antaraghare gantabbaṁ. Na kāyappacālakaṁ antaraghare gantabbaṁ. Na bāhuppacālakaṁ antaraghare gantabbaṁ. Na sīsappacālakaṁ antaraghare gantabbaṁ. Na khamhakatena antaraghare gantabbaṁ. Na oguṇṭhitena antaraghare gantabbaṁ. Na ukkuṭikāya antaraghare gantabbaṁ.
Nivesanaṁ pavisantena sallakkhetabbaṁ, 'iminā pavisissāmi iminā nikkhamissāmīti. Nātisahasā pavisitabbaṁ. Nātisahasā nikkhamitabbaṁ. Nātidure ṭhātabbaṁ. Nāccāsanne ṭhātabbaṁ. Nāticiraṁ ṭhātabbaṁ. Nātilahukaṁ nivattitabbaṁ. Ṭhitakena sallakkhetabbaṁ bhikkhaṁ dātukāmā vā adātukāmā vāti. Sace kammaṁ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuṁ vā parāmasati bhājanaṁ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaṁ. Bhikkhāya dīyamānāya vāmena hatthena saṅghāṭiṁ uccāretvā dakkhiṇena hatthena pattaṁ paṇāmetvā ubhohi hatthehi pattaṁ paṭiggahetvā bhikkhā paṭiggahetabbā, na ca bhikkhādāyikāya mukhaṁ ulloketabbaṁ.

Sallakkhetabbaṁ sūpaṁ dātukāmā vā adātukāmā vāti. Sace kaṭacchuṁ vā parāmasati bhājanaṁ vā parāmasati ṭhapeti vā 'dātukāmāviyā'ti1 ṭhātabbaṁ. Bhikkhāya dinnāya saṅghāṭiyā pattaṁ paṭicchādetvā sādhukaṁ ataramānena nivattitabbaṁ.

3. Supaṭicchannena antaraghare gantabbaṁ. Susaṁvutena antaraghare gantabbaṁ. Okkhittacakkhunā antaraghare gantabbaṁ. Na ukkhittakāya antaraghare gantabbaṁ, na ujjagghikāya antaraghare gantabbaṁ. Appasaddena antaraghare gantabbaṁ. Na kāyappacālakaṁ antaraghare gantabbaṁ. Na bāhuppacālakaṁ antaraghare gantabbaṁ. Na sīsappacālakaṁ antaraghare gantabbaṁ. Na khamhakatena antaraghare gantabbaṁ. Na oguṇṭhitena antaraghare gantabbaṁ. Na ukkuṭikāya antaraghare gantabbaṁ.

1. Dātukāmassāti- syā

[BJT Page 358]
Yo paṭhamataraṁ gāmato piṇḍāya paṭikkamati tena āsanaṁ paññāpetabbaṁ, pādedakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Avakkārapāti dhovitvā upaṭṭhāpetabbā. Pānīyaṁ paribhojanīyaṁ upaṭṭhāpetabbaṁ. Yo pacchā gāmato piṇḍāya paṭikkamati, sace hoti bhuttāvaseso, sace ākaṅkhati bhuñjitabbaṁ. No ce ākaṅkhati appaharite vā chaḍḍetabbaṁ. Appāṇake vā udake opilāpetabbaṁ.

Tena āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ. Avakkārapāti dhovitvā paṭisāmetabbā. Pānīyaṁ paribhojanīyaṁ paṭisāmetabbaṁ. Bhattaggaṁ sammajjitabbaṁ. Yo passati pānīyaghaṭaṁ vā paribhojanīyaghaṭaṁ vā vaccaghaṭaṁ vā rittaṁ kucchaṁ tena upaṭṭhāpetabbaṁ. Sacassa hoti avisayhaṁ hatthavikārena dutiyaṁ āmantetvā hatthavilaṅghakena upaṭṭhāpetabbaṁ, na ca tappaccayā vācā bhinditabbā.

Idaṁ kho bhikkhave piṇḍacārikānaṁ bhikkhūnaṁ vattaṁ yathā piṇḍacārikehi bhikkhūhi vattitabbanti."

Āraññikavattaṁ

4. Tena kho pana samayena sambahulā bhikkhu araññe viharanti. Te neva pānīyaṁ upaṭṭhāpentī. Na paribhojanīyaṁ [page 217] upaṭṭhāpenti. Na aggiṁ upaṭṭhāpentī. Na araṇisahitaṁ upaṭṭhāpenti. Na nakkhattapadāni jānanti. Na disābhāgaṁ jānanti. Corā tattha gantvā te bhikkhu etadavocuṁ: 'atthi bhante pānīyanti'.

'Natthāvuso'ti.
'Atthi bhante paribhojanīyantī. '
'Natthāvuso'ti.
'Atthi bhante aggīti. '
'Natthāvuso'ti.
'Atthi bhante araṇisahitanti. '

[BJT Page 360]

'Natthāvusoti'.
'Atthi bhante nakkhattapadānī'ti.
'Na jānāma āvuso'ti.
'Atthi bhante disābhāganti'.
'Na jānāma āvuso'ti.
'Kenajja bhante yuttanti'.
'Na kho mayaṁ āvuso jānāmā'ti.
'Katamāyaṁ bhante disā'ti.
'Na kho mayaṁ āvuso jānāmā'ti.

Atha kho te corā " nevimesaṁ pānīyaṁ atthi, na paribhojanīyaṁ atthi, na aggi atthi, na araṇisahitaṁ atthi, na nakkhattapadāni jānanti, na disābhāgaṁ jānanti. Corā ime nayime bhikkhū"ti ākoṭetvā pakkamiṁsu. Atha kho te bhikkhū bhikkhūnaṁ etamatthaṁ ārocesuṁ. Bhikkhū bhagavato etamatthaṁ ārocesuṁ. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhu āmantesi: " tena hi bhikkhave āraññikānaṁ bhikkhūnaṁ vattaṁ paññāpessā"mi yathā āraññikehi bhikkhūhi vattitabbaṁ:
5. " Āraññikena bhikkhave bhikkhunā kālasseva uṭṭhāya pattaṁ thavikāya pakkhipitvā aṁse ālaggetvā cīvaraṁ khandhe karitvā upāhanā ārohitvā dārubhaṇḍaṁ mattikābhaṇḍaṁ paṭisāmetvā dvāravātapānaṁ thaketvā senāsanā oritabbaṁ " idāni gāmaṁ pavisissāmī"ti. Upāhanā omuñcitvā nīcaṁ katvā papphoṭetvā thavikāya pakkhipitvā aṁse ālaggetvā timaṇḍalaṁ paṭicchādentena parimaṇḍalaṁ nivāsetvā kāyabandhanaṁ bandhitvā saguṇaṁ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṁ paṭimuñcitvā dhovitvā pattaṁ gahetvā sādhukaṁ ataramānena gāmo pavisitabbo. Supaṭicchannena antaraghare gantabbaṁ. Susaṁvutena antaraghare gantabbaṁ. Okkhittacakkhunā antaraghare gantabbaṁ. Na ukkhittakāya antaraghare gantabbaṁ, na ujjagghikāya antaraghare gantabbaṁ. Appasaddena antaraghare gantabbaṁ. Na kāyappacālakaṁ antaraghare gantabbaṁ. Na bāhuppacālakaṁ antaraghare gantabbaṁ. Na sīsappacālakaṁ antaraghare gantabbaṁ. Na khamhakatena antaraghare gantabbaṁ. Na oguṇṭhitena antaraghare gantabbaṁ. Na ukkuṭikāya antaraghare gantabbaṁ.

[BJT Page 362]

Nivesanaṁ pavisantena sallakkhetabbaṁ 'iminā pavisissāmi iminā nikkhamissāmīti. Nātisahasā pavisitabbaṁ. Nātisahasā nikkhamitabbaṁ. Nātidure ṭhātabbaṁ. Na accāsanne ṭhātabbaṁ. Nāticiraṁ ṭhātabbaṁ. Nātilahuṁ nivattitabbaṁ. Ṭhitakena sallakkhetabbaṁ 'bhikkhaṁ dātukāmā vā adātukāmā vā'ti. Sace kammaṁ vā nikkhipati āsanā vā vuṭṭhāti kaṭacchuṁ vā parāmasati bhājanaṁ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaṁ. Bhikkhāya dīyamānāya vāmena bhatthena saṅghāṭiṁ uccāretvā dakkhiṇena hatthena pattaṁ paṇāmetvā ubhohi hatthehi pattaṁ paṭiggahetvā bhikkhā paṭiggahetabbā. Na ca bhikkhādāyikāya mukhaṁ ulloketabbaṁ. Sallakkhetabbaṁ sūpaṁ dātukāmā vā adātukāmā vāti. Sace kaṭacchuṁ vā parāmasati bhājanaṁ vā parāmasati ṭhapeti vā dātukāmā viyāti ṭhātabbaṁ. Bhikkhāya dinnāya saṅghāṭiyā pattaṁ paṭicchādetvā sādhukaṁ ataramānena nivattitabbaṁ. Supaṭicchannena antaraghare gantabbaṁ susaṁvutena antaraghare gantabbaṁ. Okkhittacakkhunā antaraghare gantabbaṁ. Na ukkhīttakāya antaraghare gantabbaṁ, na ujjagghikāya antaraghare gantabbaṁ. Appasaddena antaraghare gantabbaṁ. Na kāyappacālakaṁ antaraghare gantabbaṁ. Na bāhuppacālakaṁ antaraghare gantabbaṁ. Na sīsappacālakaṁ antaraghare gantabbaṁ. Na khamhakatena antaraghare gantabbaṁ. Na oguṇṭhitena antaraghare gantabbaṁ. Na ukkuṭikāya antaraghare gantabbaṁ.

Gāmato nikkhamitvā pattaṁ thavikāya pakkhipitvā aṁse ālaggetvā cīvaraṁ saṅgharitvā sīse karitvā upāhanaṁ ārohitvā gantabbaṁ.

6. Āraññikena bhikkhave bhikkhunā pānīyaṁ upaṭṭhāpetabbaṁ. Paribhojanīyaṁ upaṭṭhāpetabbo. Araṇīsahitaṁ upaṭṭhāpetabbaṁ. Kattaradaṇḍo upaṭṭhāpetabbo. Nakkhattapadāni uggahetabbāni sakalāni vā ekadesāni vā. Disākusalena bhavitabbaṁ. Idaṁ kho bhikkhave āraññikānaṁ bhikkhūnaṁ vattaṁ yathā ārakaññikehi bhikkhūhi vattitabbanti."

Senāsanavattaṁ

7. Tena kho pana samayena sambahulā bhikkhū ajjhokāse [page 218] cīvarakammaṁ karonti. Chabbaggiyā bhikkhū paṭivāte paṅgaṇe1 senāsanaṁ papphoṭesuṁ. Bhikkhū rajena okirīyiṁsu. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khiyanti vipācenti: " kathaṁ hi nāma chabbaggiyā bhikkhū paṭivātena paṅgaṇe senāsanaṁ papphoṭessanti bhikkhū rajena okirīyiṁsūti."

1. Aṅgaṇe-machasaṁ.

[BJT Page 364]

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Saccaṁ kira bhikkhave chabbaggiyā bhikkhu paṭivāte paṅgaṇe senāsanaṁ papphoṭesuṁ bhikkhū rajena okiriyiṁsūti.
" Saccaṁ bhagavā "

"Saccaṁ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi. "Tena hi bhikkhave bhikkhūnaṁ senāsanavattaṁ paññāpessāmi yathā bhikkhūhi senāsane vattitabbaṁ."

8. " Yasmiṁ vihāre viharati sace so vihāro uklāpo hoti, sace ussahati sodhetabbo. Vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Nisīdanapaccattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ bhisi bimbohanaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ mañco nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbo. Pīṭhaṁ nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañcapaṭipādakā nīharitvā ekamantaṁ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṁ nikkhipitabbo. Apassenaphalakaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhummattharaṇaṁ yathā paññattaṁ sallakkhetvā nīharitvā ekamantaṁ nikkhipitabbaṁ.

Sace vihāre santānakaṁ hoti ullokā paṭhamaṁ ohāretabbaṁ. Ālokasandhikaṇṇahāgā pamajjitabbā. 1 Sace gerukaparikammakatā bhitti kaṇṇakitā hoti, coḷakaṁ temetvā piḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti, coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇaṁ katā hoti bhūmi udakena paripphositvā paripphositvā pamajjitabbaṁ mā vihāro rajena ūhaññīti. Saṅkāraṁ vicinitvā ekamantaṁ chaḍḍetabbaṁ. Na bhikkhusāmantā senāsanaṁ papphoṭetabbaṁ. Na vihārasāmantā senāsanaṁ papphoṭetabbaṁ, na pānīyasāmantā senāsanaṁ pāpphoṭetabbaṁ. Na paribhojanīyasāmantā senāsanaṁ papphoṭetabbaṁ. Na paṭivāte paṅgaṇe2 senāsanaṁ papphoṭetabbaṁ. Adhovāte senāsanaṁ papphoṭetabbaṁ.

1. Sammajjitabbā-machasaṁ 2. Aṅgaṇe-machasaṁ.

[BJT Page 366]
9. Bhummattharaṇaṁ ekamantaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaṁ paññāpetabbaṁ. Mañcapaṭipādakā ekamantaṁ otāpetvā pamajjitvā [page 219] atiharitvā yathāṭhāne ṭhapetabbā. Mañce ekamantaṁ otāpetvā sodhetvā pāpphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ atiharitvā yathā paññattaṁ paññāpetabbo. Pīṭhaṁ ekamantaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññapetabbā. Bhisiṁ bimbohanaṁ ekamantaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaṁ paññāpetabbaṁ. Nisīdanapaccattharaṇaṁ ekamantaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Kheḷamallako ekamantaṁ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṁ ekamantaṁ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṁ.

Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhāmañcaṁ vā heṭṭhāpīṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

10. Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā.
Sace pacchimā sarajā vātā vāyanti pacchimā vātāpānā thaketabbā.
Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā.
Sace dakkhiṇā sarajā vātā vāyanti dakkhiṇā vātāpānā thaketabbā.
Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṁ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṁ vivaritabbā.

Sace pariveṇaṁ uklāpaṁ hoti pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace pānīyaṁ na hoti pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti ācamanakumhiyā udakaṁ āsiñcitabbaṁ.

[BJT Page 368]

Sace vuḍḍhena saddhiṁ ekavihāre viharati na vuḍḍhaṁ anāpucchā uddeso dātabbo na paripucchā dātabbā. Na sajjhāyo kātabbo. Na dhammo bhāsitabbo. Na padīpo kātabbo. Na padīpo vijjhāpetabbo. Na vātapānā vivaritabbā. Na vātapānā thaketabbā. [page 220] sace vuḍḍhena saddhiṁ ekacaṅkame caṅkamati yena vuḍḍho tena parivattitabbaṁ. Na ca vuḍḍho saṅghāṭikaṇṇena ghaṭṭetabbo.

Idaṁ kho bhikkhave bhikkhūnaṁ senāsanavattaṁ yathā bhikkhū hi senāsane vattitabbanti".

Jantāgharavattaṁ

11. Tena kho pana samayena chabbaggiyā bhikkhu jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṁ paṭicca pahūtaṁ kaṭṭhaṁ āropetvā aggiṁ datvā dvāraṁ thaketvā dvāre nisīdanti. Bhikkhū uṇhābhitattā dvāraṁ alabhamānā mucchitā papatanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma chabbaggiyā bhikkhu jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṁ paṭicca pahūtaṁ kaṭṭhaṁ āropetvā aggiṁ datvā dvāraṁ thaketvā dvāre nisīdissanti. Bhikkhū uṇhābhitattā dvāraṁ alabhamānā mucchitā papatantī"ti.

Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

"Saccaṁ kira bhikkhave chabbaggiyā bhikkhū jantāghare therehi bhikkhūhi nivāriyamānā anādariyaṁ paṭicca pahūtaṁ kaṭṭhaṁ āropetvā aggiṁ datvā dvāraṁ thaketvā dvāre nisīdanti. Bhikkhū uṇhābhitattā dvāraṁ alabhamānā mucchitā papatantīti."

" Sacca bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

" Na bhikkhave jantāghare therena bhikkhunā nivāriyamānena anādariyaṁ paṭicca pahūtaṁ kaṭṭhaṁ āropetvā aggi dātabbo. Yo dadeyya āpatti dukkaṭassa. Na bhikkhave dvāraṁ thaketvā dvāre nisīditabbaṁ. Yo nisīdeyya āpatti dukkaṭassa.

[BJT Page 370]

12. "Tena hi bhikkhave bhikkhūnaṁ jantāghare vattaṁ paññāpessāmi yathā bhikkhūhi jantāghare vattitabbaṁ."

"Yo paṭhamaṁ jantāgharaṁ gacchati, sace chārikā ussannā hoti chārikā chaḍḍetabbā. Sace jantāgharaṁ uklāpaṁ hoti jantāgharaṁ sammajjitabbaṁ, sace paribhaṇḍaṁ uklāpaṁ hoti paribhaṇḍaṁ sammajjitabbaṁ. Sace pariveṇaṁ uklāpaṁ hoti pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace jantāgharasālā uklāpā hoti jantāgharasālā sammajjitabbā. Cuṇṇaṁ sannetabbaṁ. Mattikā temetabbā. Udakadoṇikāya udakaṁ āsiñcitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharapīṭhaṁ ādāya jantāgharaṁ pavisitabbaṁ. Na there bhikkhū anupakhajja nisīditabbaṁ. Na navā bhikkhū āsanena paṭibāhitabbā. Sace ussahati jantāghare therānaṁ bhikkhūnaṁ parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ. Sace ussahati udakepi therānaṁ bhikkhūnaṁ parikammaṁ kātabbaṁ. Na therānaṁ bhikkhūnaṁ purato nahāyitabbaṁ. [page 221] na uparito nahāyitabbaṁ. Nahātena uttarantena otarantānaṁ maggo dātabbo. Yo pacchā jantāgharā nikkhamati sace jantāgharaṁ cikkhallaṁ hoti dhovitabbaṁ. Mattikādoṇikaṁ dhovitvā jantāgharapīṭhaṁ paṭisāmetvā aggiṁ vijjhāpetvā dvāraṁ thaketvā pakkamitabbaṁ.

Idaṁ kho bhikkhave bhikkhūnaṁ jantāgharavattaṁ yathā bhikkhūhi jantāghare vattitabbanti. ".
Vaccakuṭivattaṁ

13. Tena kho pana samayena aññataro bhikkhu brāhmaṇa jātiko vaccaṁ katvā na icchati ācametuṁ ko imaṁ vasalaṁ duggandhaṁ āmasissatīti. Tassa vaccamagge kimi saṇṭhāsi. Atha kho so bhikkhū bhikkhunaṁ etamatthaṁ ārocesi.

" Kimpana tvaṁ āvuso vaccaṁ katvā na ācamesī"ti.

"Evamāvuso"ti.

[BJT Page 372]
Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khiyanti vipācenti: " kathaṁ hi nāma bhikkhu vaccaṁ katvā na āvamessatī"ti.

Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

"Saccaṁ kira tvaṁ bhikkhu vaccaṁ katvā na ācamesī"ti.

"Saccaṁ bhagavā"

"Saccaṁ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

" Na bhikkhave vaccaṁ katvā sati udake na āvametabbaṁ. Yo na ācameyya āpatti dukkaṭassā"ti.

14. Tena kho pana samayena bhikkhu vaccakuṭiyā yathāvuḍḍaṁ vaccaṁ karonti. Navakā bhikkhu paṭhamataraṁ āgantvā vaccitā āgamenti. Te vaccaṁ sandhārentā mucchitā papatanti. Bhagavato etamatthaṁ ārocesuṁ. " Saccaṁ kira bhikkhave"

"Saccaṁ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

"Na bhikkhave vaccakuṭiyā yathāvuḍḍaṁ vacco kātabbo. Yo kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave āgatapaṭipāṭiyā vaccaṁ kātunti."

15. Tena kho pana samayena chabbaggiyā bhikkhū atisahasāpi vaccakuṭiṁ pavisanti. Ubbhujitvā pi pavisanti. Nitthunantāpi vaccaṁ karontī. Dantakaṭṭhaṁ khādantāpi vaccaṁ karonti. Bahiddhāpi vaccadoṇikāya vaccaṁ karonti. Bahiddhāpi passāvadoṇikāya passāvaṁ karonti. Passāvadoṇikāya kheḷaṁ karonti. Pharusenapi kaṭṭhena avalekhanti avalekhanakaṭṭhampi vaccakupamhi pātenti. Atisahasāpi nikkhamanti. Ubbhujitvāpi nikkhamanti. Capucapukārakampi ācamenti. Ācamanasarāvake pi udakaṁ sesenti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti [page 222] vipācentifa " kathaṁ hī nāma chabbaggiyā bhikkhu atisahasāpi vaccakuṭiṁ pavisissanti ubbhajitvā pi pavisissanti. Nitthunantāpi vaccaṁ karissantī. Dantakaṭṭhaṁ khādantāpi vaccaṁ karissanti. Bahiddhāpi vaccadoṇikāya vaccaṁ karissanti. Bahiddhāpi passāvadoṇikāya passāvaṁ karissanti. Passāvadoṇikāya kheḷaṁ karissanti. Pharusenapi kaṭṭhena avalekhissanti avalekhanakaṭṭhampi vaccakupamhi pātessanti. Atisahasāpi nikkhamissanti. Ubbhujitvāpi nikkhamissanti. Capucapukārakampi ācamessanti. Ācamanasarāvake pi udakaṁ sesessantī"ti.

[BJT Page 374]

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ

"Saccaṁ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi.

"Tena hi bhikkhave bhikkhūnaṁ vaccakuṭivattaṁ paññāpessāmi yathā bhikkhuhi vaccakuṭiyā vattitabbaṁ:

Yo vaccakuṭiṁ gacchati tena bahi ṭhitena ukkāsitabbaṁ. Anto nisinnenapi ukkāsitabbaṁ. Cīvaravaṁse vā cīvara rajjuyā vā cīvaraṁ nikkhipitvā sādhukaṁ ataramānena vaccakuṭi pavisitabbā. Nātisahasā pavisitabbā. Na ubbhajitvā pavisitabbā. Vaccapādukāya ṭhitena ubbhajitabbaṁ. Na nitthunantena vacco kātabbo. Na dantakaṭṭhaṁ khādantena vacco kātabbo. Na bahiddhā vaccadoṇikāya vacco kātabbo. Na bahiddhā passāvadoṇikāya passāvo kātabbo. Na passāvadoṇikāya kheḷo kātabbo. Na pharusena kaṭṭhena avalekhitabbaṁ. Na avalekhanakaṭṭhaṁ vaccakupamhi pātetabbaṁ. Vaccapādukāya ṭhitena paṭicchādetabbaṁ. Nātisahasā nikkhamitabbaṁ. Na ubbhajitvā nikkhamitabbaṁ. Ācamanapādukāya ṭhitena ubbhajitabbaṁ. Na capucapukārakena ācametabbaṁ. Na ācamanasarāvake udakaṁ sesetabbaṁ. Ācamanapādukāya ṭhitena paṭicchādetabbaṁ. Sace vaccakuṭi ūhatā hoti dhovitabbā. Sace avalekhana. Pīṭharo pūro hoti avalekhanakaṭṭhaṁ chaḍḍetabbaṁ. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace paribhaṇḍaṁ uklāpaṁ hoti paribhaṇḍaṁ sammajjitabbaṁ. Sace pariveṇaṁ uklāpaṁ hoti pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace ācamanakumhiyā udakaṁ na hoti ācamanakumhiyā udakaṁ āsiñcitabbaṁ.

Idaṁ kho bhikkhave bhikkhūnaṁ vañcakuṭivattaṁ yathā bhikkhūhi vaccakuṭiyā vattitabbanti."

[BJT Page 376]
Upajjhāyavattaṁ

16. Tena kho pana samayena saddhivihārikā upajjhāyesu na sammāvattanti. Ye te bhikukhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti kathaṁ hi nāma saddhivihārikā upajjhāyesu na sammāvattissantī"ti.

Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

"Saccaṁ kira bhikkhave saddhivihārikā upajjhāyesu na sammāvattantī"ti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave saddhivihārikā [page 223] upajjhāyesu na sammāvattissanti. Netaṁ bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ bhikkhave appasantānaṁ ceva appasādāya pasannānaṁ ca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi:

"Tena hi bhikkhave saddhivihārikānaṁ upajjhāyesu vattaṁ paññāpessāmi yathā saddhivihārikehi upajjhāyesu vattitabbaṁ".

"Saddhivihārikena bhikkhave upajjhāyamhi sammāvattitabbaṁ. Tatrāyaṁ sammāvattanā:

Kālasseva uṭṭhāya upāhanā omuñcitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā dantakaṭṭhaṁ dātabbaṁ. Mukhodakaṁ dātabbaṁ. Āsanaṁ paññāpetabbaṁ. Sace yāgu hoti bhājanaṁ dhovitvā yāgu upanāmetabbā. Yāgu pītassa udakaṁ datvā bhājanaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā paṭisāmetabbaṁ. Upajjhāyamhi uṭṭhite āsanaṁ uddharitabbaṁ.

Sace so deso uklāpo hoti, so deso sammajjitabbo. Sace upajjhāyo gāmaṁ pavisitukāmo hoti nivāsanaṁ dātabbaṁ. Paṭinivāsanaṁ paṭiggahetabbaṁ. Kāyabandhanaṁ dātabbaṁ. Saguṇaṁ katvā saṅghāṭiyo dātabbā, dhovitvā patto saudako dātabbo. Sace upajjhāyo pacchāsamaṇaṁ ākaṅkhati, timaṇḍalaṁ paṭicchādentena parimaṇḍalaṁ nivāsetvā kāyabandhanaṁ bandhitvā saguṇaṁ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṁ paṭimuñcitvā dhovitvā pattaṁ gahetvā upajjhāyassa pacchāsamaṇena hotabbaṁ. Nātidūre gantabbaṁ, na accāsanne gantabbaṁ. Pattapariyāpannaṁ paṭiggahetabbaṁ.

[BJT Page 378]
Na upajjhāyassa bhaṇamānassa antarantarā kathā opātetabbā. Upajjhāyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccuggantvā pattacīvaraṁ paṭiggahetabbaṁ. Paṭinivāsanaṁ dātabbaṁ. Nivāsanaṁ paṭiggahetabbaṁ. Sace cīvaraṁ sinnaṁ hoti muhuttaṁ uṇhe otāpetabbaṁ. Na ca uṇhe cīvaraṁ nidahitabbaṁ. Cīvaraṁ saṅgharitabbaṁ. Cīvaraṁ saṅgharantena caturaṅgulaṁ kaṇṇaṁ ussāretvā1 cīvaraṁ saṅgharitabbaṁ, mā majjhebhaṅgo ahosīti. Obhoge kāyabandhanaṁ kātabbaṁ.

17. Sace piṇḍapāto hoti upajjhāyo ca bhuñjitukāmo hoti udakaṁ datvā piṇḍapāto upanāmetabbo. Upajjhāyo pānīyena pucchitabbo. Bhuttāvissa udakaṁ datvā pattaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā vodakaṁ katvā muhuttaṁ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. [page 224] pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhāmañcaṁ vā heṭṭhāpīṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo.

Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

Upajjhāyamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ, sace so deso uklāpo hoti so deso sammajjitabbo.

Sace upajjhāyo nahāyitukāmo hoti nahānaṁ paṭiyāde tabbaṁ. Sace sītena attho hoti sītaṁ paṭiyādetabbaṁ. Sace uṇhena attho hoti uṇhaṁ paṭiyādetabbaṁ. Sace upajjhāyo jantāgharaṁ pavisitukāmo hoti cuṇṇaṁ sannetabbaṁ. Mattikā temetabbā. Chantāgharapīṭhaṁ ādāya upajjhāyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṁ datvā cīvaraṁ paṭiggahetvā ekamantaṁ nikkhipitabbaṁ. Cuṇṇaṁ dātabbaṁ. Mattikā dātabbā. Sace ussahati jantāgharaṁ pavisitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṁ pavisitabbaṁ.

1. Ussādetvā- sīmu.

[BJT Page 380]
Na there bhikkhū anupakhajja nisīditabbaṁ. Na navā bhikkhu āsanena paṭibāhitabbā. Jantāghare upajjhāyassa parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ. Udakepi upajjhāyassa parikammaṁ kātabbaṁ. Nahānena paṭhamataraṁ uttaritvā antano gattaṁ vodakaṁ katvā nivāsetvā upajjhāyassa gattato udakaṁ pamajjitabbaṁ. Nivāsanaṁ dātabbaṁ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṁ ādāya paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Upajjhāyo pānīyena pucchitabbo.

18. Sace uddisāpetukāmo hoti uddisāpetabbo. Sace paripucchitukāmo hoti paripucchitabbo. Yasmiṁ vihāre upajjhāyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Nisīdanapaccattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhisibimbohanaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañco nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena nīharitvā ekamantaṁ nikkhipitabbo, pīṭhaṁ nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena nīharitvā ekamantaṁ nikkhipitabbaṁ. Kavāṭapīṭhaṁ nīcaṁ katvā sādhukaṁ aparighaṁsantena [page 225] asaṅghaṭṭantena nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañcapaṭipādakā nīharitvā ekamantaṁ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṁ nikkhipitabbo. Apassenaphalakaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhūmmattharaṇaṁ yathāpaññattaṁ sallakkhetvā nīharitvā ekamantaṁ nikkhipitabbaṁ.

Sace vihāre santānakaṁ hoti ullokā paṭhamaṁ ohāretabbaṁ. Alokasandikaṇṇabhāgā pamajjitabbā. Sace gerukaparikammakatā bhittikaṇṇakitā hoti coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhumi udakena paripphositvā paripphositvā samajjitabbā 'mā vihāro rajena ūhaññi'ti. Saṅkāraṁ vicinitvā ekamantaṁ chaḍḍetabbaṁ.

[BJT Page 382]
Bhūmmattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena (kavāṭapiṭṭhaṁ) atiharitvā yathāpaññattaṁ paññāpetabbo. Pīṭhaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena (kavāṭapiṭṭhaṁ) atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Kavāṭapiṭṭhaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭhantena atiharitvā yathāṭhāne ṭhapetabbaṁ. Bhisibimbohanaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Nisīdanapaccattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṁ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṁ.

19. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhāmañcaṁ vā heṭṭhāpīṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhumiyā patto nikkhipitabbo, cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvara rajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.
Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace [page 226] dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṁ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṁ vivaritabbā.

Sace pariveṇaṁ uklāpaṁ hoti pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaṁ na hoti pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti ācamanakumhiyā udakaṁ āsiñcitabbaṁ.
[BJT Page 384]
20. Sace upajjhāyassa anabhirati uppannā hoti, saddhivihārikena vūpakāsetabbā vūpakāsāpetabbā dhammakathā vāssakātabbā. Sace upajjhāyassa kukkuccaṁ uppannaṁ hoti saddhivihārikena vinodetabbaṁ, vinodāpetabbaṁ, dhammakathā vāssa kātabbā. Sace upajjhāyassa diṭṭhigataṁ uppannaṁ hoti saddhivihārikena vivecetabbaṁ, vivecāpetabbaṁ, dhammakathā vāssa kātabbā. Sace upajjhāyo garudhammaṁ ajjhāpanno hoti parivāsāraho saddhivihārikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho upajjhāyassa parivāsaṁ dadeyyā'ti.

Sace upajjhāyo mūlāya paṭikassanāraho hoti saddhivihārikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho upajjhāyaṁ mūlāya paṭikasseyyā'ti. Sace upajjhāyo mānattāraho hoti saddhivihārikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho upajjhāyassa mānattaṁ dadeyyā'ti. Sace upajjhāyo abbhānāraho hoti saddhivihārikena ussukkaṁ kātabbaṁ kinti nu kho saṅgho upajjhāyaṁ abbheyyā'ti. Sace saṅgho upajjhāyassa kammaṁ kattukāmo hoti tajjinīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā, saddhivihārikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho upajjhāyassa kammaṁ na kareyya lahukāya vā parināmeyyā'ti. Kataṁ vā panassa hoti saṅghena kammaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇiyaṁ vā ukkhepanīyaṁ vā, saddhivihārikena ussukkaṁ kātabbaṁ 'kinti nu kho upajjhāyo sammā vatteyya lomaṁ pāteyya netthāraṁ vatteyya saṅgho taṁ kammaṁ paṭippassambheyyā'ti.

21. Sace upajjhāyassa cīvaraṁ dhovitabbaṁ [page 227] hoti, saddhivihārikena dhovitabbaṁ ussukkaṁ vā kātabbaṁ 'kinti nu kho upajjhāyassa cīvaraṁ dhovīyethā'ti. Sace upajjhāyassa cīvaraṁ kātabbaṁ hoti saddhivihārikena kātabbaṁ. Ussukkaṁ vā kātabbaṁ 'kinti nu kho upajjhāyassa cīvaraṁ karīyethā'ti. Sace upajjhāyassa rajanaṁ pacitabbaṁ hoti saddhivihārikena pacitabbaṁ. Ussukkaṁ vā kātabbaṁ 'kinti nu kho upajjhāyassa rajanaṁ pacīyethā'ti. Sace upajjhāyassa cīvaraṁ rajitabbaṁ hoti saddhivihārikena rajitabbaṁ, ussukkaṁ vā kātabbaṁ 'kinti nu kho upajjhāyassa cīvaraṁ rajīyethā'ti. Cīvaraṁ rajantena sādhukaṁ samparivattakaṁ samparivattakaṁ rajitabbaṁ. Na ca acchinne theve pakkamitabbaṁ.

[BJT Page 386]
Na upajjhāyaṁ anāpucchāekaccassa patto dātabbo, na ekaccassa patto paṭiggahetabbo, na ekaccassa cīvaraṁ dātabbaṁ, na ekaccassa cīvaraṁ paṭiggahetabbaṁ, na ekaccassa parikkhāro dātabbo, na ekaccassa parikkhāro paṭiggahetabbo, na ekaccassa kesā chettabbā, na ekaccena kesā chedāpetabbā, na ekaccassa parikammaṁ kātabbaṁ, na ekaccena parikammaṁ kārāpetabbaṁ, na ekaccassa veyyāvacco kātabbo, na ekaccena veyyāvacco kārāpetabbo, na ekaccassa pacchāsamaṇena hotabbaṁ, na ekacco pacchāsamaṇo ādātabbo, na ekaccassa piṇḍapāto nīharitabbo, na ekaccena piṇḍapāto nīharāpetabbo.

Na upajjhāyaṁ anāpucchā gāmo pavisitabbo, na susānaṁ gantabbaṁ, na disā pakkamitabbā. Sace upajjhāyo gilāno hoti yāvajīvaṁ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaṁ.

Idaṁ kho bhikkhave saddhivihārikānaṁ upajjhāyesu vattaṁ yathā saddhivihārikehi upajjhāyesu vattitabbanti."

Saddhivihārikavattaṁ.

22. Tena kho pana samayena upajjhāyā saddhivihārikesu na sammāvattanti. Ye te bhikkhū appiccā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma upajjhāyā saddhivihārikesu na sammā vattissantī"ti.

Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. " Saccaṁ kira bhikkhave upajjhāyā saddhivihārikesu na sammā vattantī"ti.

"Saccaṁ bhagavā"

"Saccaṁ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi: " tena hi bhikkhave upajjhāyānaṁ saddhivihārikesu vattaṁ paññāpessāmi yathā upajjhāyehi saddhivihārikesu vattitabbaṁ."

"Upajjhāyena bhikkhave saddhivihārikamhi sammā vattitabbaṁ. [page 228] tatrāyaṁ sammā vattanā:

[BJT Page 388]

Upajjhāyena bhikkhave saddhivihāriko saṅgahetabbo, anuggahetabbo, uddesena paripucchāya ovādena anusāsaniyā. Sace upajjhāyassa patto hoti, saddhivihārikassa patto na hoti, upajjhāyena saddhivihārikassa patto dātabbo. Ussukkaṁ vā kātabbaṁ 'kinti nu kho saddhivihārikassa patto uppajjiyethā'ti. Sace upajjhāyassa cīvaraṁ hoti, saddhivihārikassa cīvaraṁ na hoti, upajjhāyena saddhivihārikassa cīvaraṁ dātabbaṁ. Ussukkaṁ vā kātabbaṁ 'kinti nu kho saddhivihārikassa cīvaraṁ uppajjiyethā'ti. Sace upajjhāyassa parikkhāro hoti, saddhivihārikassa parikkhāro na hoti, upajjhāyena saddhivihārikassa parikkhāro dātabbo. Ussukkaṁ vā kātabbaṁ 'kinti nu kho saddhivihārikassa parikkhāro uppajjiyethā'ti.

23. Sace saddhivihāriko gilāno hoti, kālasseva uṭṭhāya dantakaṭṭhaṁ dātabbaṁ, mukhodakaṁ dātabbaṁ, āsanaṁ paññāpetabbaṁ. Sace yāgu hoti bhājanaṁ dhovitvā yāgu upanāmetabbā. Yāguṁ pītassa udakaṁ datvā bhājanaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā paṭisāmetabbaṁ. Saddhivihārikamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Sace so deso uklāpo hoti so deso sammajjitabbo.

Sace saddhivihāriko gāmaṁ pavisitukāmo hoti nivāsanaṁ dātabbaṁ. Paṭinivāsanaṁ paṭiggahetabbaṁ. Kāyabandhanaṁ dātabbaṁ. Saguṇaṁ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. Ettāvatā nivattissatīti. Āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccuggantvā pattacīvaraṁ paṭiggahetabbaṁ. Paṭinivāsanaṁ dātabbaṁ. Nivāsanaṁ paṭiggahetabbaṁ. Sace cīvaraṁ sinnaṁ hoti muhuttaṁ uṇhe otāpetabbaṁ. Na ca uṇhe cīvaraṁ nidahitabbaṁ. Cīvaraṁ saṅgharitabbaṁ. Cīvaraṁ saṅgharantena caturaṅgulaṁ kaṇṇaṁ ussāretvā cīvaraṁ saṅgharitabbaṁ, mā majjhe bhaṅgo ahosīti. Obhoge kāyabandhanaṁ kātabbaṁ.

Sace piṇḍapāto hoti saddhivihāriko ca bhuñjitukāmo hoti udakaṁ datvā piṇḍapāto upanāmetabbo. Saddhivihāriko pānīyena pucchitabbo. Bhuttāvissa udakaṁ datvā pattaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā vodakaṁ katvā muhuttaṁ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena [page 229] heṭṭhāmañcaṁ vā heṭṭhāpiṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo.

[BJT Page 390]
Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ. Saddhivihārikamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapiṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ. Sace so deso uklāpo hoti so deso sammajjitabbo.
24. Sace saddhivihāriko nahāyitukāmo hoti nahānaṁ paṭiyādetabbaṁ. Sace sītena attho hoti sītaṁ paṭiyādetabbaṁ. Sace uṇhena attho hoti uṇhaṁ paṭiyādetabbaṁ. Sace saddhivihāriko jantāgharaṁ pavisitukāmo hoti cuṇṇaṁ sannetabbaṁ. Mattikā temetabbā. Jantāgharapīṭhaṁ ādāya gantvā jantāgharapīṭhaṁ datvā cīvaraṁ paṭiggahetvā ekamantaṁ nikkhipitabbaṁ. Cuṇṇaṁ dātabbaṁ. Mattikā dātabbā. Sace ussahati jantāgharaṁ pavisitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṁ pavisitabbaṁ.

Na there bhikkhū anupakhajja nisīditabbaṁ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantāghare saddhivihārikassa parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ. Udakepi saddhivihārikassa parikammaṁ kātabbaṁ. Nahānena paṭhamataraṁ uttaritvā attano gattaṁ codakaṁ katvā nivāsetvā saddhivihārikassa gattato udakaṁ pamajjitabbaṁ. Nivāsanaṁ dātabbaṁ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṁ ādāya paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Saddhivihāriko pānīyena pucchitabbo.

Yasmiṁ vihāre saddhivihāriko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ nīharitvā ekamantaṁ nikkhipitabbaṁ

Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṁ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṁ vivaritabbā.

Sace pariveṇaṁ uklāpaṁ hoti pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaṁ na hoti pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti ācamanakumhiyā udakaṁ āsiñciṁ tabbaṁ. Sace saddhivihārikassa anabhirati uppannā hoti upajjhāyena vūpakāsetabbā. Vūpakāsāpetabbā. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa kukkuccaṁ uppannaṁ hoti upajjhāyena vinodetabbaṁ. Vinodāpetabbaṁ. Dhammakathā vāssa kātabbā. Sace saddhivihārikassa [page 230] diṭṭhigataṁ uppannaṁ hoti upajjhāyena vivecetabbaṁ. Vivecāpetabbaṁ. Dhammakathā vāssakātabbā.

[BJT Page 392]

25. Sace saddhivihāriko garudhammaṁ ajjhāpanno hoti parivāsāraho upajjhāyena ussukkaṁ kātabbaṁ 'kitti nu kho saṅgho saddhivihārikassa parivāsaṁ dadeyyā'ti. Sace saddhivihāriko mūlāya paṭikassanāraho hoti upajjhāyena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho saddhivihārikaṁ mūlāyapaṭikasseyyā'ti. Sace saddhivihāriko mānattāraho hoti upajjhāyena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho saddhivihārikassa mānattaṁ dadeyyā'ti. Sace saddhivihāriko abbhānāraho hoti upajjhāyena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho saddhivihārikaṁ abbheyyā'ti.

Sace saṅgho saddhivihārikassa kammaṁ kattukāmo hoti tajjinīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā upajjhāyena ussukkaṁ kātabbaṁ, 'kinti nu kho saṅgho saddhivihārikassa kammaṁ na kareyya lahukāya vā parināmeyyā'ti. Kataṁ vā panassa hoti saṅghena kammaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā upajjhāyena ussukkaṁ kātabbaṁ, ' kinti nu kho saddhivihāriko sammā vatteyya lomaṁ pāteyya netthāraṁ vatteyya saṅgho taṁ kammaṁ paṭippassambheyyā'ti.

Sace saddhivihārikassa cīvaraṁ dhovitabbaṁ hoti upajjhāyena ācikkhitabbaṁ 'evaṁ dhoveyyāsī'ti. Ussukkaṁ vā kātabbaṁ 'kinti nu kho saddhivihārikassa cīvaraṁ dhovīyethā'ti. Sace saddhivihārikassa cīvaraṁ kātabbaṁ hoti upajjhāyena ācikkhitabbaṁ 'evaṁ kareyyāsī'ti. Ussukkaṁ vā kātabbaṁ 'kinti nu kho saddhivihārikassa cīvaraṁ karīyethā'ti. Sace saddhivihārikassa rajanaṁ pacitabbaṁ hoti upajjhāyena ācikkhitabbaṁ 'evaṁ paceyyāsī'ti. Ussukkaṁ vā kātabbaṁ 'kinti nu kho saddhivihārikassa rajanaṁ pacīyethā'ti. Sace saddhivihārikassa cīvaraṁ rajitabbaṁ hoti upajjhāyena ācikkhitabbaṁ 'evaṁ rajeyyāsī'ti. Ussukkaṁ vā kātabbaṁ 'kinti nu kho saddhivihārikassa cīvaraṁ rajiyethā'ti. Cīvaraṁ rajantena sādhukaṁ samparivattakaṁ samparivattakaṁ rajitabbaṁ. Na ca acchinnetheve pakkamitabbaṁ. Sace saddhivihāriko gilāno hoti yāvajīvaṁ upaṭṭhāpetabbo vuṭṭhānamassa āgametabbaṁ.

Idaṁ kho bhikkhave [page 231] upajjhāyānaṁ saddhivihārikesu vattaṁ yathā upajjhāyehi saddhivihārikesu vattitabbanti.

Dutiyabhāṇavāraṁ niṭṭhitaṁ.

[BJT Page 394]

Ācariyavattaṁ

26. Tena kho pana samayena antevāsikā ācariyesu na sammā vattanti. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: 'kathaṁ hi nāma antevāsikā ācariyesu na sammā vattissantī'ti. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

" Saccaṁ kiri bhikkhave antevāsikā ācariyesu na sammā vattantī"ti. Saccaṁ bhagavā.
"Saccaṁ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi. " Tenahi bhikkhave antevāsikānaṁ ācariyesu vattaṁ paññāpessāmi yathā antevāsikehi ācariyesu vattitabbaṁ."

"Antevāsikena bhikkhave ācariyamhi sammā vattitabbaṁ. Tatrāyaṁ sammā vattanā:

Kālasseva uṭṭhāya upāhanā omuñcitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā dantakaṭṭhaṁ dātabbaṁ. Mukhodakaṁ dātabbaṁ, āsanaṁ paññāpetabbaṁ. Sace yāgu hoti bhājanaṁ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṁ datvā bhājanaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā paṭisāmetabbaṁ. Ācariyamhi vuṭṭhite āsanaṁ uddharitabbaṁ.

Sace so deso uklāpo hoti so deso sammajjitabbo. Sace ācariyo gāmaṁ pavisitukāmo hoti nivāsanaṁ dātabbaṁ. Paṭinivāsanaṁ paṭiggahetabbaṁ. Kāyabandhanaṁ dātabbaṁ. Saguṇaṁ katvā saṅghāṭiyo dātabbā dhovitvā patto saudako dātabbo. Sace ācariyo pacchāsamaṇaṁ ākaṅkhati timaṇḍalaṁ paṭicchādentena parimaṇḍalaṁ nivāsetvā kāyabandhanaṁ bandhitvā saguṇaṁ katvā saṅghāṭiyo pārupitvā gaṇṭhikaṁ paṭimuñcitvā dhovitvā pattaṁ gahetvā ācariyassa pacchāsamaṇena hotabbaṁ. Nātidūre gantabbaṁ. Nāccāsanne gantabbaṁ. Pattapariyāpannaṁ paṭiggahetabbaṁ.
[BJT Page 396]

27. Na ācariyassa bhaṇamānassa antarantarā kathā opātetabbā. Ācariyo āpattisāmantā bhaṇamāno nivāretabbo. Nivattantena paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccuggantvā pattacīvaraṁ paṭiggahetabbaṁ. Paṭinivāsanaṁ dātabbaṁ nivāsanaṁ paṭiggahetabbaṁ. Sace cīvaraṁ sinnaṁ hoti muhuttaṁ uṇhe otāpetabbaṁ. Na ca uṇhe cīvaraṁ nidahitabbaṁ. Cīvaraṁ saṅgharitabbaṁ. Cīvaraṁ saṅgharantena caturaṅgulaṁ kaṇṇaṁ ussāretvā cīvaraṁ saṅgharitabbaṁ mā majjhebhaṅgo ahosīti. Obhoge kāyabandhanaṁ kātabbaṁ.

Sace piṇḍapāto hoti ācariyo ca bhuñjitukāmo hoti udakaṁ datvā piṇḍapāto upanāmetabbo. Ācariyo pānīyena pucchitabbo. Bhuttāvissa udakaṁ datvā pattaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā vodakaṁ katvā muhuttaṁ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhāmañcaṁ vā heṭṭhāpīṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

Ācariyamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapiṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ. Sace so deso uklāpo hoti so deso sammajjitabbo.
Sace ācariyo nahāyitukāmo hoti nahānaṁ paṭiyādetabbaṁ. Sace sītena attho hoti sītaṁ paṭiyādetabbaṁ. Sace uṇhena attho hoti uṇhaṁ paṭiyādetabbaṁ. Sace ācariyo jantāgharaṁ pavisitukāmo hoti cuṇṇaṁ sannetabbaṁ. Mattikā temetabbā. Jantāgharapīṭhaṁ ādāya ācariyassa piṭṭhito piṭṭhito gantvā jantāgharapīṭhaṁ datvā cīvaraṁ paṭiggahetvā ekamantaṁ nikkhipitabbaṁ. Cuṇṇaṁ dātabbaṁ. Mattikā dātabbā. Sace ussahati jantāgharaṁ pavisitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṁ pavisitabbaṁ.

[BJT Page 398. ]

28. Na there bhikkhū anupakhajja nisīditabbaṁ. Na navā bhikkhū āsanena paṭibāhetabbā, jantāghare ācariyassa parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ. Udakepi ācariyassa parikammaṁ kātabbaṁ. Nahānena paṭhamataraṁ uttaritvā attano gattaṁ vodakaṁ katvā nivāsetvā ācariyassa gattato udakaṁ pamajjitabbaṁ. Nivāsanaṁ dātabbaṁ. Saṅghāṭi dātabbā. Jantāgharapīṭhaṁ ādāya paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Ācariyo pānīyena pucchitabbo. Sace uddisāpetukāmo hoti uddisāpetabbo. Sace paripucchitukāmo hoti paripucchitabbo.

Yasmiṁ vihāre ācariyo viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ nīharitvā ekamantaṁ nikkhipitabbaṁ: nisīdanapaccattharaṇaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhisi - bimbohanaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Mañco nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā ekamantaṁ nikkhipitabbo. Pīṭhaṁ nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ nīharitvā nikkhipitabbaṁ. Mañcapaṭipādakā nīharitvā ekamantaṁ nikkhipitabbā. Kheḷamallako nīharitvā ekamantaṁ nikkhipitabbo. Apassenaphalakaṁ nīharitvā ekamantaṁ nikkhipitabbaṁ. Bhummattharaṇaṁ yathāpaññattaṁ sallakkhetvā nīharitvā ekamantaṁ nikkhipitabbaṁ.

Sace vihāre santānakaṁ hoti ullokā paṭhamaṁ ohāretabbaṁ. Ālokasandhikaṇṇabhāgā sammajjitabbā. Sace gerukaparikammakatā bhitti kaṇṇakitā hoti coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace kāḷavaṇṇakatā bhūmi kaṇṇakitā hoti coḷakaṁ temetvā pīḷetvā pamajjitabbā. Sace akatā hoti bhūmi udakena paripphositvā sammajjitabbā 'mā vihāro rajena ūhaññi'ti. Saṅkāraṁ vicinitvā ekamantaṁ chaḍḍetabbaṁ.

29. Bhummattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathā paññattaṁ paññāpetabbaṁ. Mañcapaṭipādakā otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbā. Mañco otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbo. Pīṭhaṁ otāpetvā sodhetvā papphoṭetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena asaṅghaṭṭantena kavāṭapiṭṭhaṁ atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Bhisi bimbohanaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ.
[BJT Page 400]
Nisidanapaccattharaṇaṁ otāpetvā sodhetvā papphoṭetvā atiharitvā yathāpaññattaṁ paññāpetabbaṁ. Kheḷamallako otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbo. Apassenaphalakaṁ otāpetvā pamajjitvā atiharitvā yathāṭhāne ṭhapetabbaṁ.

Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhāmañcaṁ vā heṭṭhāpīṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ.

Sace pūratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapāna thaketabbā. Sace dakkhiṇā sarajā vātā vāyanti dakkhīṇā vātapānā thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā, rattiṁ vivaritabbā. Sace pariveṇaṁ uklāpaṁ hoti pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā. Sace pānīyaṁ na hoti pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti ācamanakumhiyā udakaṁ āsiñcitabbaṁ.

30. Sace ācariyassa anabhirati uppannā hoti antevāsikena vūpakāsetabbā, vūpakāsāpetabbā, dhammakathā vāssa kātabbā. Sace ācariyassa kukkuccaṁ uppannaṁ hoti, antevāsikena vinodetabbaṁ, vinodāpetabbaṁ, dhammakathā vāssa kātabbā. Sace ācariyassa diṭṭhigataṁ uppannaṁ hoti antevāsikena vivecetabbaṁ vivecāpetabbaṁ, dhammakathā vāssakātabbā. Sace ācariyo garudhammaṁ ajjhāpanno hoti parivāsāraho antevāsikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho ācariyassa parivāsaṁ dadeyyā'ti.

[BJT Page 402]

Sace ācariyo mūlāya paṭikassanāraho hoti antevāsikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho ācariyaṁ mūlāya paṭikasseyyā'ti. Sace ācariyo mānantāraho hoti antevāsikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho ācariyassa mānattaṁ dadeyyā'ti. Sace ācariyo abbhānāraho hoti antevāsikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho ācariyaṁ abbheyyā'ti. Sace saṅgho ācariyassa kammaṁ kattukāmo hoti tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā antevāsikena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho ācariyassa kammaṁ na kareyya lahukāya vā pariṇāmeyyā'ti. Kataṁ vā panassa hoti saṅghena kammaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā, antevāsikena ussukkaṁ kātabbaṁ 'kinti nu kho ācariyo sammāvatteyya, lomaṁ pāteyya, netthāraṁ vatteyya, saṅgho taṁ kammaṁ paṭippassamheyyā'ti.

Sace ācariyassa cīvaraṁ dhovitabbaṁ hoti antevāsikena dhovitabbaṁ ussukkaṁ vā kātabbaṁ 'kinti nu kho ācariyassa cīvaraṁ dhoviyethā'ti. Sace ācariyassa cīvaraṁ kātabbaṁ hoti, antevāsikena kātabbaṁ, ussukkaṁ vā kātabbaṁ 'kinti nu kho ācariyassa cīvaraṁ karīyethā'ti. Sace ācariyassa rajanaṁ pavitabbaṁ hoti, antevāsikena pacitabbaṁ, ussukkaṁ vā kātabbaṁ ' kinti nu kho ācariyassa rajanaṁ pacīyethā'ti. Sace ācariyassa cīvaraṁ rajitabbaṁ hoti, antevāsikena rajitabbaṁ. Ussukkaṁ vā kātabbaṁ 'kinti nu kho ācariyassa cīvaraṁ rajiyethā'ti. Cīvaraṁ rajantena sādhukaṁ samparivattakaṁ samparivattakaṁ rajitabbaṁ. Na ca acchinne theve pakkamitabbaṁ.

Na ācariyaṁ anāpucchā ekaccassa patto dātabbo. Na ekaccassa patto paṭiggahetabbo. Na ekaccassa cīvaraṁ dātabbaṁ. Na ekaccassa cīvaraṁ paṭiggahetabbaṁ. Na ekaccassa parikkhāro dātabbo. Na ekaccassa parikkhāro paṭiggahetabbo. Na ekaccassa kesā chettabbā. Na ekaccena kesā chedāpetabbā. Na ekaccassa parikammaṁ kātabbaṁ. Na ekaccena parikammaṁ kārāpetabbaṁ. Na ekaccassa veyyāvacco kātabbo. Na ekaccena veyyāvacco kārāpetabbo. Na ekaccassa pacchāsamaṇena hotabbaṁ. Na ekacco pacchāsamaṇo ādātabbo. Na ekaccassa piṇḍapāto nīharitabbo. Na ekaccena piṇḍapāto nīharāpetabbo.

[BJT Page 404]

Na āvariyaṁ anāpucchā gāmo pavisitabbo. Na susānaṁ gantabbaṁ na disā pakkamitabbā. Sace ācariyo gilāno hoti yāvajīvaṁ upaṭṭhāpetabbo. Vuṭṭhānamassa āgametabbaṁ.

Idaṁ kho bhikkhave antevāsikānaṁ ācariyesu vattaṁ yathā antevāsikehi ācariyesu vattitabbanti."

31. Tena kho pana samayena ācariyā antevāsikesu na sammā vattanti. Ye te bhikkhu appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyanti khīyanti vipācenti: " kathaṁ hi nāma ācariyā antevāsikesu na sammā vattissantī"ti. Atha kho te bhikkhu bhagavato etamatthaṁ ārocesuṁ.

Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe bhikkhusaṅghaṁ sannipātāpetvā bhikkhu paṭipucchi: "saccaṁ kira bhikkhave ācariyā antevāsikesu na sammā vattantī"ti. "Saccaṁ bhagavā".

"Saccaṁ kiri bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi. "Tena hi bhikkhave, ācariyānaṁ antevāsikesu vattaṁ paññāpessāmi yathā ācariyehi antevāsikesu vattitabbaṁ."

"Ācariyena bhikkhave antevāsikamhi sammā vattitabbaṁ. Tatrāyaṁ sammā vattanā:

Ācariyena bhikkhave, antevāsiko saṅgahetabbo. Anuggahe tabbo uddesena paripucchāya ovādena anusāsaniyā. Sace ācariyassa patto hoti, antevāsikassa patto na hoti, ācariyena antevāsikassa patto dātabbo. Ussukkaṁ vā kātabbaṁ 'kinti nu kho antevāsikassa patto uppajjiyethā'ti.

Sace ācariyassa cīvaraṁ hoti antevāsikassa cīvaraṁ na hoti ācariyena antevāsikassa cīvaraṁ dātabbaṁ. Ussukkaṁ vā kātabbaṁ 'kinti nu kho antevāsikassa cīvaraṁ uppajjiyethā'ti.

Sace ācariyassa parikkhāro hoti antevāsikassa parikkhāre na hoti. Ācariyena antevāsikassa parikkhāro dātabbo. Ussukkaṁ vā kātabbaṁ 'kinti nu kho antevāsikassa parikkhāro uppajjiyethā'ti.

[BJT Page 406]

32. Sace antevāsiko gilāno hoti kālasseva uṭṭhāya dantakaṭṭhaṁ dātabbaṁ. Mukhodakaṁ dātabbaṁ. Āsanaṁ paññāpetabbaṁ. Sace yāgu hoti bhājanaṁ dhovitvā yāgu upanāmetabbā. Yāgupītassa udakaṁ datvā bhājanaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā paṭisāmetabbaṁ. Antevāsikamhi uṭṭhite āsanaṁ uddharitabbaṁ. Sace so deso uklāpo hoti so deso sammajjitabbo.

Sace antevāsiko gāmaṁ pavisitukāmo hoti nivāsanaṁ dātabbaṁ. Paṭinivāsanaṁ paṭiggahetabbaṁ. Kāyabandhanaṁ dātabbaṁ. Saguṇaṁ katvā saṅghāṭiyo dātabbā. Dhovitvā patto saudako dātabbo. 'Ettāvatā nivattissatī'ti āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Paccuggantvā pattacīvaraṁ paṭiggahetabbaṁ. Paṭinivāsanaṁ dātabbaṁ. Nivāsanaṁ paṭiggahetabbaṁ.

Sace cīvaraṁ sinnaṁ hoti muhuttaṁ uṇhe otāpetabbaṁ. Na ca uṇhe cīvaraṁ nidahitabbaṁ. Cīvaraṁ saṅgharitabbaṁ. Cīvaraṁ saṅgharantena caturaṅgulaṁ kaṇṇaṁ ussādetvā cīvaraṁ saṅgharitabbaṁ mā majjhe bhaṅgo ahositi. Obhoge kāyabandhanaṁ kātabbaṁ.

33. Sace piṇḍapāto hoti antevāsiko ca bhuñjitukāmo hoti, udakaṁ datvā piṇḍapāto upanāmetabbo. Antevāsiko pānīye pucchitabbo. Bhuttāvissa udakaṁ datvā pattaṁ paṭiggahetvā nīcaṁ katvā sādhukaṁ aparighaṁsantena dhovitvā vodakaṁ katvā muhuttaṁ uṇhe otāpetabbo. Na ca uṇhe patto nidahitabbo. Pattacīvaraṁ nikkhipitabbaṁ. Pattaṁ nikkhipantena ekena hatthena pattaṁ gahetvā ekena hatthena heṭṭhā mañcaṁ vā heṭṭhā pīṭhaṁ vā parāmasitvā patto nikkhipitabbo. Na ca anantarahitāya bhūmiyā patto nikkhipitabbo. Cīvaraṁ nikkhipantena ekena hatthena cīvaraṁ gahetvā ekena hatthena cīvaravaṁsaṁ vā cīvararajjuṁ vā pamajjitvā pārato antaṁ orato bhogaṁ katvā cīvaraṁ nikkhipitabbaṁ. Antevāsikamhi vuṭṭhite āsanaṁ uddharitabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ paṭisāmetabbaṁ.

Sace so deso ukalāpo hoti so deso sammajjitabbo. Sace antevāsiko nahāyitukāmo hoti nahānaṁ paṭiyādetabbaṁ. Sace sītena attho hoti sītaṁ paṭiyādetabbaṁ. Sace uṇhena attho hoti uṇhaṁ paṭiyādetabbaṁ. Sace antevāsiko jantāgharaṁ pavisitukāmo hoti cuṇṇaṁ sannetabbaṁ. Mattikā temetabbā. Jantāgharapīṭhaṁ ādāya gantvā jantāgharapīṭhaṁ datvā cīvaraṁ paṭiggahetvā ekamantaṁ nikkhipitabbaṁ. Cuṇṇaṁ dātabbaṁ. Mattikā dātabbā. Sace ussahati jantāgharaṁ pavisitabbaṁ. Jantāgharaṁ pavisantena mattikāya mukhaṁ makkhetvā purato ca pacchato ca paṭicchādetvā jantāgharaṁ pavisitabbaṁ.

[BJT Page 408]
Na there bhikkhū anupakhajja nisīditabbaṁ. Na navā bhikkhū āsanena paṭibāhetabbā. Jantaghare antevāsikassa parikammaṁ kātabbaṁ. Jantāgharā nikkhamantena jantāgharapīṭhaṁ ādāya purato ca pacchato ca paṭicchādetvā jantāgharā nikkhamitabbaṁ. Udakepi antevāsikassa parikammaṁ kātabbaṁ. Nahātena paṭhamataraṁ uttaritvā attano gattaṁ vodakaṁ katvā nivāsetvā antevāsikassa gattato udakaṁ pamajjitabbaṁ. Nivāsanaṁ dātabbaṁ. Saṅghāṭi dātabbā jantāgharapīṭhaṁ ādāya paṭhamataraṁ āgantvā āsanaṁ paññāpetabbaṁ. Pādodakaṁ pādapīṭhaṁ pādakaṭhalikaṁ upanikkhipitabbaṁ. Antevāsiko pānīyena pucchitabbo. Yasmiṁ vihāre antevāsiko viharati sace so vihāro uklāpo hoti sace ussahati sodhetabbo. Vihāraṁ sodhentena paṭhamaṁ pattacīvaraṁ nīharitvā ekamantaṁ nikkhipitabbaṁ

Sace puratthimā sarajā vātā vāyanti puratthimā vātapānā thaketabbā. Sace pacchimā sarajā vātā vāyanti pacchimā vātapānā thaketabbā. Sace uttarā sarajā vātā vāyanti uttarā vātapānā thaketabbā. Sace dakkhiṇā sarājā vātā vāyanti dakkhiṇā vātapānā thaketabbā.

Sace sītakālo hoti divā vātapānā vivaritabbā. Rattiṁ thaketabbā. Sace uṇhakālo hoti divā vātapānā thaketabbā. Rattiṁ vivaritabbā.

Sace pariveṇaṁ uklāpaṁ hoti pariveṇaṁ sammajjitabbaṁ. Sace koṭṭhako uklāpo hoti koṭṭhako sammajjitabbo. Sace upaṭṭhānasālā uklāpā hoti upaṭṭhānasālā sammajjitabbā. Sace aggisālā uklāpā hoti aggisālā sammajjitabbā. Sace vaccakuṭi uklāpā hoti vaccakuṭi sammajjitabbā.

Sace pānīyaṁ na hoti pānīyaṁ upaṭṭhāpetabbaṁ. Sace paribhojanīyaṁ na hoti paribhojanīyaṁ upaṭṭhāpetabbaṁ. Sace ācamanakumhiyā udakaṁ na hoti ācamanakumhiyā udakaṁ āsiñcitabbaṁ.

34. Sace antevāsikassa anabhirati uppannā hoti ācariyena vūpakāsetabbā, vūpakāsāpetabbā. Dhammakathā vāssa kātabbā. Sace antevāsikassa kukkuccaṁ uppannaṁ hoti ācariyena vinodetabbaṁ, vinodāpetabbaṁ, dhammakathā vāssa kātabbā. Sace antevāsikassa diṭṭhigataṁ uppannaṁ hoti ācariyena vivecetabbaṁ, vivecāpetabbaṁ, dhammakathā vāssa kātabbā.

Sace antevāsiko garudhammaṁ ajjhāpanno hoti parivāsāraho, ācariyena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho antevāsikassa parivāsaṁ dadeyyā'ti. Sace antevāsiko mūlāyayaṭikassanāraho hoti ācariyena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho antevāsikaṁ mūlāya paṭikasseyyā'ti. Sace antevāsiko mānattāraho hoti ācariyena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho antevāsikassa mānattaṁ dadeyyā'ti. Sace antevāsiko abbhānāraho hoti ācariyena ussukkaṁ kātabbaṁ 'kinti nu kho saṅgho antevāsikaṁ abbheyyā'ti.

Sace saṅgho antevāsikassa kammaṁ kattukāmo hoti tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā ācariyena ussukkaṁ kātabbaṁ ' kinti nu kho saṅgho antevāsikassa kammaṁ na kareyya lahukāya vā pariṇāmeyyā'ti. Kataṁ vā panassa hoti saṅghena kammaṁ tajjanīyaṁ vā niyassaṁ vā pabbājanīyaṁ vā paṭisāraṇīyaṁ vā ukkhepanīyaṁ vā ācariyena ussukkaṁ kātabbaṁ 'kinti nu kho antevāsiko sammā vatteyya lomaṁ pāteyya netthāraṁ vatteyya saṅgho taṁ kammaṁ paṭippassambheyyā'ti.

[BJT Page 410]

Sace antevāsikassa cīvaraṁ dhovitabbaṁ hoti ācariyena ācikkhitabbaṁ 'evaṁ dhoveyyāsī'ti. Ussukkaṁ vā kātabbaṁ 'kinti nu kho antevāsikassa cīvaraṁ dhovīyethā'ti. Sace antevāsikassa cīvaraṁ kātabbaṁ hoti ācariyena ācikkhitabbaṁ 'evaṁ kareyyāsī'ti. Ussukkaṁ vā kātabbaṁ kinti nu kho antevāsikassa cīvaraṁ karīyethā'ti. Sace antevāsikassa rajanaṁ pacitabbaṁ hoti. Ācariyena ācikkhitabbaṁ 'evaṁ paceyyāsī'ti, ussukkaṁ vā kātabbaṁ 'kinti nu kho antevāsikassa rajanaṁ pacīyethā'ti.

Sace antevāsikassa cīvaraṁ rajitabbaṁ hoti ācariyena ācikkhitabbaṁ 'evaṁ rajeyyāsī'ti. Ussukkaṁ vā kātabbaṁ 'kinti nu kho antevāsikassa cīvaraṁ rajiyethā'ti. Cīvaraṁ rajantena sādhukaṁ samparivattakaṁ samparivattakaṁ rajitabbaṁ, na ca acchinne theve pakkamitabbaṁ. Sace antevāsiko gilāno hoti yāvajīvaṁ upaṭṭhāpetabbo, vuṭṭhānamassa āgametabbaṁ.

Idaṁ kho bhikkhave ācariyānaṁ antevāsikesu vattaṁ yathā ācariyehi antevāsikesu vattitabbanti."

Vattakkhandhakaṁ aṭṭhamaṁ. 1

Imamhi khandhake vatthupañcapaṇṇāsa

Tassuddānaṁ:

1. Sa upāhanā chattā ca oguṇṭhisīsaṁ pānīyaṁ
Nābhivādena na pucchanti ahi ujjhāyanti pesalā

2. Omuñci chattaṁ bandhe ca atarañca paṭikkamaṁ
Pattacīvaraṁ nikkhipi patirūpañca pucchitā

3. Āsiñceyya dhovitena sukkhenallenupāhanā
Vuḍḍho navako puccheyya ajjhāvutthaṁ ca gocarā.

1. Vattakkhandhako aṭṭhamo- machasaṁ.

[BJT Page 412]

4. Sebā vaccā pānī pari kattaraṁ katikaṁ tato
Kālaṁ muhuttaṁ uklāpo bhummattharaṇa nīhare

5. Paṭipādo bhisibimbo mañcapīṭhaṁ ca mallakaṁ
Apassenulloka kaṇhā gerukā kāḷa akatā

6. Saṅkāraṁ ca bhummattharaṁ paṭipādakaṁ mañcapīṭhakaṁ
Bhisibimbo nisīdanaṁ mallakaṁ apassena ca.

7. Pattacīvaraṁ bhūmi ca pārantaṁ orato bhogaṁ
Puratthimā pacchimā ca uttarā atha dakkhiṇā

8. Sītuṇhe ca divā rattiṁ pariveṇaṁ ca koṭṭhako
Upaṭṭhānaggisālā ca vattaṁ vaccakuṭīsu ca.

9. Pāniparibhojanikā kumhī ācamanesu ca
Anopamena paññattaṁ vattaṁ āgantukehi me.

10. Nevāsanaṁ na udakaṁ na paccu na ca pānīyaṁ
Nābhivāde na paññāpe ujjhāyantī ca pesalā.

11. Vuḍḍhāsanaṁ ca udakaṁ paccuggantvā ca pānīyaṁ
Upāhane ekamantaṁ abhivāde ca paññape

12. [page 232] vutthaṁ gocara sekho ca ṭhānaṁ pānīyaṁ bhojanaṁ
Kattaraṁ katikaṁ kālaṁ navakassa nisinnake.

13. Abhivādaye ācikkhe yathā heṭṭhā tathā naye
Niddiṭṭhaṁ satthavāhena vattaṁ āvāsikehime.

14. Gamikā dāru mattī ca vivaritvā na pucchiya
Nassanti ca aguttaṁ ca ujjhāyanti ca pesalā.

15. Paṭisāmetvā thaketvā āpucchitvā ca pakkame
Bhikkhu vā sāmaṇero vā ārāmiko upāsako.

[BJT Page 414]

16. Pāsāṇakesu ca puñjaṁ paṭisāme thakeyya ca
Ussahati ussukkaṁ vā anovasse tatheva ca.

17. Sabbo ovassati gāmaṁ ajjhokāse tatheva ca
Appevaṅgāni seseyyuṁ vattaṁ gamikabhikkhunā.

18. Nānumodanti therena ohāya catu pañcahi
Vaccato mucchito āsi vattānumodanesume

19. Jabbaggiyā duntivatthā atho pi ca dūpārutā
Anākappā ca vokkamma there anupakhajjane

20. Nave bhikkhū ca saṅghāṭi ujjhāyanti ca pesalā
Timaṇḍalaṁ nivāsetvā kāya saguṇa gaṇṭhikā

21. Na vokkamma paṭicchannaṁ susaṁvutokkhittacakkhunā
Ukkhittojjagghikā saddo tayo ceva pacālanā.

22. Khambhoguṇṭhi ukkuṭikā paṭicchannaṁ susaṁvuto
Okkhittacittā ujjagghi appasaddā tayo calā.

23. Khambhoguṇṭhi pallatthi anupakhajjanāsane
Ottharitvāna udake nīcaṁ katvā na siñciyā.

24. Paṭisāmante saṅghāṭi odane ca paṭiggahe
Sūpaṁ uttaribhaṅgena sabbesaṁ samatitti ca.

25. Sakkaccaṁ pattasaññi ca sapadānañca sūpakaṁ
Na thūpato paṭicchāde viññattujjhānasaññitā

26. Mahantaṁ maṇḍala dvāraṁ sabbahattho na byāhari
Ukkhepo chedanā gaṇḍa dhūnaṁ sitthāvakārakaṁ

27. Jivhānicchārakañceva capu suru surena ca
Hatthapattoṭṭhanillehaṁ sāmisena paṭiggahe

[BJT Page 416]

28. Yāva na sabbe udake nīcaṁ katvāna siñciya
Paṭisāmantaṁ saṅghāṭi nīcaṁ katvā chamāya ca.

29. Sasitthakaṁ nivattante supaṭicchannamukkuṭi
Dhammarājena paññattaṁ idaṁ bhattaggavattanaṁ

30. Dunnivatthā anākappā asallakkhetvā ca sahasā1
Dūre acca ciraṁ lahuṁ tatheva piṇḍacāriko.

31. [page 233] paṭicchannena gaccheyya susaṁvutokkhittacakkhunā
Ukkhittojjaggikā saddo tayo ceva pacālanā

32. Khambhoguṇṭhi ukkuṭikā sallakkhetvā ca sahasā1
Dūre acca ciraṁ lahuṁ āmasanaṁ kaṭacchukā.

33. Bhājanaṁ vā ṭhapeti ca uccāretvā paṇāmetvā
Paṭiggahe na ulloke sūpesu pi tatheva taṁ

34. Bhikkhu saṅghāṭiyā chāde paṭicchanneva gacchiya susaṁvutokkhittacakkhu ukkhittojjagghikāya ca

35. Appasaddo tayo cālā khambhoguṇṭhika ukkuṭī
Paṭhamāsanavakkāraṁ pānīyaṁ paribhojaniṁ
Pacchākaṅkhati bhuñjeyya opilāpeyya uddhare.

36. Paṭisāmeyya sammajje rittaṁ tuccha upaṭṭhape
Hatthavikāre bhindeyya vattañca piṇḍapātike.

37. Pāṇipari agyāraṇi nakkhattaṁ disā corā ca
Sabbaṁ natthīti koṭetvā pattaṁse cīvaraṁ tato

38. Idāni aṁse laggetvā timaṇḍalaṁ parimaṇḍalaṁ
Yathā piṇḍacārivattaṁ nayo āraññikesu pi.

39. Pattaṁse cīvaraṁ sīse āropetvā ca pānīyaṁ
Paribhojanikā aggi araṇi cāpi kattarī

40. Nakkhattaṁ sabbadesaṁ vā disāsu kusalo bhave
Sattuttamena paññattaṁ vattaṁ āraññikesume

41. Ajjhokāse okiriṁsu ujjhāyanti ca pesalā
Sace vihāro uklāpo paṭhamaṁ pattacīvaraṁ

42. Bhisibimbohanaṁ mañcaṁ pīṭhañca kheḷamallakaṁ
Apassenālokakaṇhā gerukaṁ kāḷavākataṁ

1. Sāhasā-machasaṁ
2. Aggiaraṇi-machasaṁ.

[BJT Page 418]

43. Saṅkāra bhikkhu sāmantā senā vihārapānīyaṁ
Paribhojana sāmantā paṭivāte ca paṅgaṇe.

44. Adhovāte attharaṇaṁ paṭipādaka mañcakaṁ
Pīṭhaṁ bhisi nisīdanaṁ mallakaṁ apassena ca.

45. Patta cīvaraṁ bhūmi ca pārantaṁ orabhogato
Puratthimā ca pacchimā uttarā atha dakkhiṇā.

46. Sītuṇhe ca divā rattiṁ parivenañca koṭṭhako
Upaṭṭhānaggisālā ca vaccakuṭī ca pānīyaṁ.

47. Ācamakumhī vuḍḍho ca uddesa paripucchanā sajjhā
Dhammo padīpaṁ vijjhāpe na cīvare nāpi thake

48. Yena vuḍḍho parivatti kaṇṇenapi na ghaṭṭaye
Paññāpesi mahāvīro vattaṁ senāsanesu taṁ.

49. Nivāriyamānā dvāraṁ mucchitujjhanti pesalā
[page 234] chārikaṁ chaḍḍaye jantā paribhaṇḍaṁ tatheva ca

50. Pariveṇaṁ koṭṭhako sālā cuṇṇa mattika doṇikā
Mukhaṁ purato na there na nave ussahati sace

51. Purato uparimaggo cikkhallaṁ matti pīṭhakaṁ
Vijjhāpetvā pakkame vattaṁ jantāgharesume

52. Nācameti yathāvuḍḍhaṁ paṭipāṭi ca sahasā
Ubbhujji nitthuno kaṭṭhaṁ vaccaṁ passāva kheḷakaṁ

53. Pharusā kūpa sahasā ubbhujji capu sesena
Bahi anto ca ukkāse rajju ataramānañca

54. Sahasā ubbhujjitvāna nitthune kaṭṭhavaccakaṁ,
Passāva kheḷa pharusā kūpañca vaccapāduke.

55. Nātisahasā ubbhujji pādukāya capucapu
Na sesaye paṭicchāde ūhana piṭharena ca.

56. Vaccakuṭī paribhaṇḍaṁ pariveṇañca koṭṭhako
Ācamane ca udakaṁ vattaṁ vaccakuṭīsume.

57. Upāhanā dantakaṭṭhaṁ mukhodakañca āsanaṁ
Yāgu udakaṁ dhovitvā uddharuklāpa gāma ca.

58. Nivāsanaṁ kāyabandhaṁ1. Saguṇaṁ pattasodakaṁ
Pacchā timaṇḍalo ceva parimaṇḍalabandhanaṁ

59. Saguṇaṁ dhovitvā pacchā nātidūre paṭiggahe
Bhaṇamānassa āpatti paṭhamaṁ gantvāna āsanaṁ.

1. Nivāsanā kāyabandhanaṁ-machasaṁ.

[BJT Page 420]

60. Udakaṁ pīṭha kaṭhali paccuggantvā nivāsanaṁ
Otāpe nidahi bhaṅgo obhoge bhuñjatunname.

61. Pānīyaṁ udakaṁ nīcaṁ muhuttaṁ na ca nidahe
Pattacīvara bhūmī ca pārantaṁ orabhogato.

62. Uddhare paṭisāme ca uklāpo ca nahāyituṁ
Sītaṁ uṇhaṁ jantāgharaṁ cuṇṇaṁ mattikapiṭṭhito

63. Pīṭhañca cīvaraṁ cuṇṇaṁ mattikussahati mukhaṁ
Purato there nace ca parikammañca nikkhame.

64. Purato udake nahāne nivāsetvā upajjhāyaṁ
Nivāsanañca saṅghāṭi pīṭhakaṁ āsanena ca.

65. Pādo pīṭhaṁ kaṭhaliñca pāniyuddesapucchanā
Uklāpaṁ susodheyya paṭhamaṁ pattacīvaraṁ.

66. Nisīdanapaccattharaṇaṁ bhisibimbohanāni ca
Mañco pīṭhaṁ paṭipādaṁ mallakaṁ apassena ca.

67. Bhumma santāna āloka gerukā kāḷa akatā
Bhummatthara paṭipādā mañco pīṭhaṁ bimbohanaṁ

68. Nisīdanattharaṇaṁ kheḷa apasse pattacīvaraṁ
[page 235] puratthimā pacchimā ceva uttarā atha dakkhīṇā.

69. Sītuṇhañca divā rattiṁ pariveṇañca koṭṭhako
Upaṭṭhānaggisālā ca vacca pānīyaṁ bhojani.

70. Ācamaṁ anabhirati kukkuccaṁ diṭṭhi ca garu
Mūlamānatta abbhānaṁ tajjanīyaṁ niyassakaṁ

71. Pabbajā paṭisāraṇi ukkhepañca kataṁ yadi
Dhove kātabbaṁ rajañca raje samparivattakaṁ.

72. Pattañca cīvaraṁ cāpi parikkhārañca chedanaṁ
Parikammaṁ veyyāvaccaṁ pacchā piṇḍaṁ pavisanaṁ

73. Na susānaṁ disā ceva yāvajīvaṁ upaṭṭhahe
Saddhivihārikenetaṁ vattupajjhāyakesume1

74. Ovāda sāsanuddesā pucchā pattañca cīvaraṁ
Parikkhāra gilāno ca na pacchāsamaṇo bhave.

75. Upajjhāyesu ye vattā evaṁ ācariyesupi
Saddhivihārike vattā tatheva antevāsike.

1. Cattupapajhāyakehime-machasaṁ.

[BJT Page 422]

76. Āgantukesu ye vattā puna āvāsikesu ca
Gamikānumodanikā bhattagge piṇḍapātike.

77. Āraññikesu yaṁ vattaṁ yañca senāsanesu pi
Jantāghare vaccakuṭī upajjhā saddhivihārike.

78. Ācariyesu yaṁ vattaṁ tatheva antevāsike
Ekunavīsati vatthu vuttā soḷasakhandhake1

79. Vattaṁ aparipūrento na sīlaṁ paripūrati
Asuddhasīlo duppañño cittekaggaṁ na vindati.

80. Vikkhittacitto nekaggo sammā dhammaṁ na passati.
Apassamāno saddhammaṁ dukkhā na parimuccati.

81. Yaṁ vattaṁ paripūrentā sīlampi paripūrati
Visuddhasīlo sappañño cittekaggampi vindati.

82. Avikkhittacitto ekaggo sammā dhammaṁ vipassati.
Sampassamāno saddhammaṁ dukkhā so parimuccati.

83. Tasmā hi vattaṁ pūreyya jinaputto vicakkhaṇo
Ovādaṁ buddhaseṭṭhassa tato nibbānamehīti.

1. Cuddasa bandhake-machasaṁ.

[BJT Page 424. ]

9. Pātimokkhaṭṭhapanakkhandhakaṁ.

Paṭhamabhāṇavāraṁ

Pātimokkhuddesayācana

1. [page 236] tena samayena buddho bhagavā sāvatthiyaṁ viharati pubbārāme migāramātu pāsāde. Tena kho pana samayena bhagavā tadahuposathe bhikkhūsaṅghaparivuto nisinno hoti.

Atha kho āyasmā ānando abhikkantāya rattiyā nikkhante paṭhame yāme uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: " abhikkantā bhante ratti nikkhanto paṭhamo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṁ pātimokkhanti. Evaṁ vutte bhagavā tuṇhī ahosi.

Dutiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante majjhime yāme uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅghaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: "abhikkantā bhante ratti nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṁ pātimokkhanti". Dutiyampi kho bhagavā tuṇhī ahosi.

Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṁsaṁ uttarāsaṅgaṁ karitvā yena bhagavā tenañjaliṁ paṇāmetvā bhagavantaṁ etadavoca: " abhikkantā bhante ratti. Nikkhanto pacchimo yāmo, uddhastaṁ aruṇaṁ, nandimukhī ratti, ciranisinno bhikkhūsaṅgho. Uddisatu bhante bhagavā bhikkhūnaṁ pātimokkhanti."

"Aparisuddhā ānanda parisā"ti.

[BJT Page 426. ]

2. Atha kho āyasmato mahāmoggallānassa etadahosi: "kaṁ nū kho bhagavā puggalaṁ sandhāya evamāha: aparisuddhā ānanda parisā"ti. Atha kho āyasmā mahāmoggallāno sabbāvantaṁ bhikkhusaṅghaṁ cetasā ceto paricca manasākāsi. Addasā kho āyasmā mahāmoggallāno taṁ puggalaṁ dussīlaṁ pāpadhammaṁ asucisaṅkassarasamācāraṁ paṭicchannakammantaṁ assamaṇaṁ samaṇapaṭiññaṁ abrahmacāriṁ brahmacāripaṭiññaṁ antopūtiṁ avassutaṁ kasambujātaṁ majjhe bhikkhu saṅghassa nisinnaṁ.

Disvāna yena so puggalo tenupasaṅkami. [page 237] upasaṅkamitvā taṁ puggalaṁ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṁ saṁvāso"ti. Evaṁ vutte so puggalo tuṇhī ahosi.

Dutiyampi kho āyasmā mahāmoggallāno taṁ puggalaṁ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṁ saṁvāso"ti. Dutiyampi kho so puggalo tuṇhī ahosi.

Tatiyampi kho āyasmā mahāmoggallāno taṁ puggalaṁ etadavoca: " uṭṭhehi āvuso, diṭṭhosi bhagavatā. Natthi te bhikkhūhi saddhiṁ saṁvāso"ti. Tatiyampi kho so puggalo tuṇhī ahosi.

Atha kho āyasmā mahāmoggallāno taṁ puggalaṁ bāhāyaṁ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṁ datvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ etadavoca: " nikkhāmito so bhante puggalo mayā. Parisuddhā parisā. Uddīsatu bhante bhagavā bhikkhūnaṁ pātimokkhanti."

"Acchariyaṁ moggallāna, ababhūtaṁ moggallāna, yāva bāhāgahaṇāpi nāma so moghapuriso āgamessatī"ti.

Mahāsamudde aṭṭha acchariyā

3. Atha kho bhagavā bhikkhu āmantesi: aṭṭhime bhikkhave mahāsamudde acchariyā abbhūtā dhammā ye disvā disvā asurā mahāsamudde abhiramanti. Katame aṭṭha?

[BJT Page 428]
Mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubba pabbhāro na āyatakeneva papāto. Yampi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Ayaṁ bhikkhave mahāsamudde paṭhamo acchariyo abbhuto dhammo yaṁ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṁ bhikkhave mahāsamuddo ṭhitadhammo velaṁ nātivattati. Yampi bhikkhave mahāsamuddo ṭhitadhammo velaṁ nātivattati, ayaṁ bhikkhave mahāsamudde dutiyo acchariyo abbhuto dhammo yaṁ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṁ bhikkhave mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippaññeva tīraṁ vāheti. Thalaṁ vā ussādeti. Yampi bhikkhave mahāsamuddo na matena kuṇapena saṁvasati. Yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippaññeva tīraṁ vāheti. Thalaṁ vā ussādeti. Ayaṁ bhikkhave mahāsamudde tatiyo acchariyo abbhūto dhammo.

Puna ca paraṁ bhikkhave yā kāci mahānadiyo seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṁ pattā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṁ gacchanti. Yampi bhikkhave yā kāvi mahānadiyo gaṅgā yamunā aciravatī sarabhū mahī tā mahāsamuddaṁ pattā jahanti purimāni nāmagottāni, mahāsamuddotveva saṅkhaṁ gacchanti ayaṁ bhikkhave mahāsamudde [page 238] catuttho acchariyo abbhuto dhammo yaṁ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṁ bhikkhave yā ca loke savantiyo mahāsamuddaṁ appenti yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati. Yampi bhikkhave yā ca loke savantiyo mahāsamuddaṁ appenti yā ca antalikkhā dhārā papatanti na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati. Ayaṁ bhikkhave mahāsamudde pañcamo acchariyo abbhūto dhammo yaṁ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṁ bhikkhave mahāsamuddo ekaraso loṇaraso. Yampi bhikkhave mahāsamuddo ekaraso loṇaraso. Ayaṁ bhikkhave mahāsamudde chaṭṭho acchariyo abbhuto dhammo yaṁ disvā disvā asurā mahāsamudde abhiramanti.

[BJT Page 430]

Puna ca paraṁ bhikkhave mahāsamuddo bahuratano anekaratano. Tatiramāni ratanāni, seyyathīdaṁ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅko masāragallaṁ. Yampi bhikkhave mahāsamuddo bahuratano anekaratano: tatiramāni ratanāni, seyyathīdaṁ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅko masāragallaṁ. Ayaṁ bhikkhave mahāsamudde sattamo acchariyo abbhūto dhammo yaṁ disvā disvā asurā mahāsamudde abhiramanti.

Puna ca paraṁ bhikkhave mahāsamuddo mahataṁ bhūtānaṁ āvāso. Tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā. Yampi bhikkhave mahāsamuddo mahataṁ bhūtānaṁ āvāso, tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā - ayaṁ bhikkhave mahāsamudde aṭṭhamo acchariyo abbhūto dhammo yaṁ disvā disvā asurā mahāsamudde abhiramanti. Ime kho bhikkhave mahāsamudde aṭṭha acchariyā abbhūtā dhammā ye disvā disvā asurā mahāsamudde abhiramanti.

4. Evameva kho bhikkhave imasmiṁ dhammavinaye aṭṭha acchariyā abbhūtā dhammā ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. Katame aṭṭha

Seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro na āyatakeneva papāto. Evameva kho bhikkhave imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Yampi bhikkhave imasmiṁ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā na āyatakeneva aññāpaṭivedho. Ayaṁ bhikkhave imasmiṁ dhammavinaye paṭhamo acchariyo abbhūto dhammo yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo ṭhitadhammo velaṁ nātivattati, evameva kho bhikkhave yaṁ mayā mama sāvakānaṁ sikkhāpadaṁ paññattaṁ taṁ mama sāvakā jīvitahetupi nātikkamanti. Yampi bhikkhave yaṁ mayā sāvakānaṁ sikkhāpadaṁ paññattaṁ [page 239] taṁ mama sāvakā jīvitahetupi nātikkamanti. Ayaṁ bhikkhave imasmiṁ dhammavinaye dutiyo acchariyo abbhūto dhammo yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

[BJT Page 432]
Seyyathāpi bhikkhave mahāsamuddo na matena kuṇapena saṁvasati, yaṁ hoti mahāsamudde mataṁ kuṇapaṁ taṁ khippaññeva tīraṁ vāheti, thalaṁ vā ussādeti. Evameva kho bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambhūjāto, na tena saṅgho saṁvasati khippaññeva taṁ sannipatitvā ukkhipati. Kiñcāpi so hoti majjhe bhikkhū saṅghassa nisinto. Atha kho so ārakāva saṅghamhā, saṅgho ca tena. Yampi bhikkhave yo so puggalo dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacārīpaṭiñño antopūti avassuto kasambujāto, na tena saṅgho saṁvasati khippaññeva taṁ sannipatitvā ukkhīpati, kiñcāpi so hoti majjhe bhikkhūsaṅghassa nisinno, atha kho so ārakāva saṅghamhā, saṅgho ca tena. Ayaṁ bhikkhave imasmiṁ dhammavinaye tatiyo acchariyo abbhuto dhammo yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave yā kāci mahānadiyo, seyyathīdaṁ: gaṅgā yamunā aciravatī sarabhū mahī, tā mahāsamuddaṁ pattā jahanti purimāni nāmagottāni mahāsamuddotveva saṅkhaṁ gacchanti. Evameva kho bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṁ gacchanti. Yampi bhikkhave cattārome vaṇṇā khattiyā brāhmaṇā vessā suddā, te tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitā jahanti purimāni nāmagottāni, samaṇā sakyaputtiyātveva saṅkhaṁ gacchanti. Ayaṁ bhikkhave imasmiṁ dhammavinaye catuttho acchariyo abbhuto dhammo yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave yā ca loke savantiyo mahāsamuddaṁ appenti, yā ca antalikkhā dhārā papatanti, na tena mahāsamuddassa ūnattaṁ vā pūrattaṁ vā paññāyati, evameva kho bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti, na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati. Yampi bhikkhave bahū cepi bhikkhū anupādisesāya nibbānadhātuyā parinibbāyanti na tena nibbānadhātuyā ūnattaṁ vā pūrattaṁ vā paññāyati. Ayaṁ bhikkhave imasmiṁ dhammavinaye pañcamo acchariyo abbhuto dhammo yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo ekaraso loṇaraso, evameva kho bhikkhave ayaṁ dhammavinayo ekaraso vimuttiraso. Yampi bhikkhave ayaṁ dhammavinayo ekaraso vimuttiraso. Ayaṁ bhikkhave imasmiṁ dhammavinaye chaṭṭho acchariyo abbhūto dhammo yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

Seyyathāpi bhikkhave mahāsamuddo bahuratano anekaratano, tatiramāni ratanāni, seyyathīdaṁ: muttā maṇi veḷuriyo saṅkho silā pavāḷaṁ rajataṁ jātarūpaṁ lohitaṅko masāragallaṁ, evameva [page 240] kho bhikkhave ayaṁ dhammavinayo bahuratano anekaratano tatiramāni ratanāni, seyyathīdaṁ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Yampi bhikkhave ayaṁ dhammavinayo bahuratano anekaratano tatiramāni ratanāni seyyathīdaṁ: cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo. Ayaṁ bhikkhave imasmiṁ dhammavinaye sattamo acchariyo abbhūto dhammo yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti.

[BJT Page 434]
Seyyathāpi bhikkhave mahāsamuddo mahataṁ bhūtānaṁ āvāso. Tatirame bhūtā: timi timiṅgalo timirapiṅgalo asurā nāgā gandhabbā. Santi mahāsamudde yojanasatikāpi attabhāvā dviyojanasatikāpi attabhāvā tiyojanasatikāpi attabhāvā catuyojanasatikāpi attabhāvā pañcayojanasatikāpi attabhāvā. Evameva kho bhikkhave ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso tatirame bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmiphalasacchikiriyāya paṭipanno arahā arahattaphalasacchikiriyāya paṭipanno. Yampi bhikkhave ayaṁ dhammavinayo mahataṁ bhūtānaṁ āvāso. Tatirame bhūtā: sotāpanno sotāpattiphalasacchikiriyāya paṭipanno sakadāgāmī sakadāgāmiphalasacchikiriyāya paṭipanno, anāgāmī anāgāmīphalasacchikiriyāya paṭipanno arahā arahattaphalasacchikiriyāya paṭipanno ayaṁ bhikkhave imasmiṁ dhammavinaye aṭṭhamo acchariyo abbhūto dhammo yaṁ disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramanti. Ime kho bhikkhave imasmiṁ dhammavinaye aṭṭha acchariyā abbhūtā dhammā ye disvā disvā bhikkhū imasmiṁ dhammavinaye abhiramantīti.

Atha kho bhagavā etamatthaṁ viditvā tāyaṁ velāyaṁ imaṁ udānaṁ udānesi:

'Suchannamativassati vivaṭaṁ nātivassati
Tasmā channaṁ vivaretha evaṁ taṁ nātivassatī'ti.

5. Atha kho bhagavā bhikkhū āmantesi: na dānāhaṁ bhikkhave ito paraṁ uposathaṁ karissāmi pātimokkhaṁ uddisissāmi. Tumhe'va dāni bhikkhave ito paraṁ uposathaṁ kareyyātha pātimokkhaṁ uddiseyyātha. Aṭṭhānametaṁ bhikkhave anavakāso yaṁ tathāgato aparisuddhāya parisāya uposathaṁ kareyya pātimokkhaṁ uddiseyya. Na ca bhikkhave sāpattikena pātimokkhaṁ sotabbaṁ. Yo suṇeyya āpatti dukkaṭassa. Anujānāmi bhikkhave yo sāpattiko pātimokkhaṁ suṇāti tassa pātimokkhaṁ ṭhapetuṁ.
Evañca pana bhikkhave ṭhapetabbaṁ tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhute saṅghamajjhe [page 241] udāharitabbaṁ: suṇātu me bhante saṅgho. Itthannāmo puggalo sāpattiko tassa pātimokkhaṁ ṭhapemi. Tasmiṁ sammukhībhūte na pātimokkhaṁ uddīsitabbanti. Ṭhapitaṁ hoti pātimokkhanti.

[BJT Page 436]
Tena kho pana samayena chabbaggiyā bhikkhū 'nāmhe koci jānātī'ti sāpattikāva pātimokkhaṁ suṇanti, therā bhikkhū paracittaviduno bhikkhūnaṁ ārocenti: " itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikāva pātimokkhaṁ suṇantī"ti. Assosuṁ kho chabbaggiyā bhikkhū 'therā kira bhikkhū paracittaviduno amhe bhikkhūnaṁ ārocenti itthannāmo ca itthannāmo ca āvuso chabbaggiyā bhikkhū nāmhe koci jānātīti sāpattikāva pātimokkhaṁ suṇantī'ti. Te 'puramhākaṁ pesalā bhikkhū pātimokkhaṁ ṭhapentī'ti paṭigacceva suddhānaṁ bhikkhūnaṁ anāpattikānaṁ avatthusmiṁ akāraṇe pātimokkhaṁ ṭhapenti.

Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī khīyanti vipācenti: 'kathaṁ hi nāma chabbaggiyā bhikkhū suddhānaṁ bhikkhūnaṁ anāpattikānaṁ avatthusmiṁ akāraṇe pātimokkhaṁ ṭhapessantī'ti. Atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ:

'Saccaṁ kira bhikkhave chabbaggiyā bhikkhū suddhānaṁ bhikkhūnaṁ anāpattikānaṁ avatthūsmiṁ akāraṇe pātimokkhaṁ ṭhapentī'ti. ' Saccaṁ bhagavā"

"Saccaṁ kira bhikkhave chabbaggiyā bhikkhū dunnivatthā duppārutā anākappasampannā bhattaggaṁ gacchissanti vokkamma therānaṁ bhikkhūnaṁ purato purato gacchissanti, therepi bikkhū anupakhajja nisīdissanti, navepi bhikkhū āsanenapi paṭibāhissanti, saṅghāṭimpi ottharitvā nisīdissantīti.

"Saccaṁ bhagavā"

Vigarahi buddho bhagavā: " kathaṁ hi nāma bhikkhave āgantukā bhikkhu saupāhanāpi ārāmaṁ pavisissanti oguṇaṭhitāpi ārāmaṁ pavisanti, sīsepi cīvaraṁ karitvā ārāmaṁ pavisanti, pānīyena, pi pāde dhovanti, vuḍḍhatare'pi āvāsike bhikkhū na abhivādenti, na senāsanaṁ pucchissanti. Tena bhikkhave appasannānaṁ vā pasādāya pasannānaṁ vā bhiyyobhāvāya. Atha kho taṁ appasannānañcheva appasādāya pasannānañca ekaccānaṁ aññathattāyā"ti. Vigarahitvā dhammiṁ kathaṁ katvā bhikkhū āmantesi. "Na bhikkhave suddhānaṁ bhikkhūnaṁ anāpattikānaṁ avatthusmiṁ akāraṇe pātimokkhaṁ ṭhapetabbaṁ. Yo ṭhapeyya, āpatti dukkaṭassa".

6. Ekaṁ bhikkhave adhammikaṁ pātimokkhaṭṭhapanaṁ ekaṁ dhammikaṁ.

Dve adhammikāni pātimokkhaṭṭhapanāni dve dhammikāni

Tīṇi adhammikāni pātimokkhaṭṭhapanāni tīṇi dhammikāni.

Cattāri adhammikāni pātimokkhaṭṭhapanāni cattāri dhammikāni.

Pañca adhammikāni pātimokkhaṭṭhapanāni pañca dhammikāni.

[BJT Page 438]

Cha adhammikāni pātimokkhaṭṭhapanāni cha dhammikāni.

Satta adhammikāni pātimokkhaṭṭhapanāni satta dhammikāni

Aṭṭha adhammikāni pātimokkhaṭṭhapanāni aṭṭha dhammikāni

Nava adhammikāni pātimokkhaṭṭhapanāni nava dhammikāni

Dasa adhammikāni pātimokkhaṭṭhapanāni dasa dhammikāni.

7. Katamaṁ ekaṁ adhammikaṁ pātimokkhaṭṭhapanaṁ: amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti. Idaṁ ekaṁ adhammikaṁ pātimokkhaṭṭhapanaṁ. Katamaṁ ekaṁ dhammikaṁ pātimokkhaṭṭhapanaṁ: samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti, idaṁ ekaṁ dhammikaṁ pātimokkhaṭṭhapanaṁ.

Katamāni dve adhammikāni pātimokkhaṭṭhapanāni: amūlikāya [page 242] sīlavipattiyā pātimokkhaṁ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti. Imāni dve adhammikāni pātimokkhaṭṭhapanāni. Katamāni dve dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīla vipattiyā pātimokkhaṁ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti. Imāni dve dhammikāni pātimokkhaṭṭhapanāni.

Katamāni tīṇi adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti. Amūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti, imāni tīṇi adhammikāni pātimokkhaṭṭhapanāni katamāni tīṇi dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti. Samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti. Imāni tīṇi dhammikāni pātimokkhaṭṭhapanāni.

Katamāni cattāri adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti. Amūlikāya ācāravipattiyā pātimokkaṁ ṭhapeti. Amūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti. Amūlikāya ājīvavipattiyā pātimokkhaṁ ṭhapeti. Imāni cattāri adhammikāni pātimokkhaṭṭhapanāni. Katamāni cattāri dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti. Samūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti. Samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti. Samūlikāya ājivavipattiyā pātimokkhaṁ ṭhapeti. Imāni cattāri dhammikāni pātimokkhaṭṭhapanāni.

Katamāni pañca adhammikāni pātimokkhaṭṭhapanāni: amūlikena pārājikena pātimokkhaṁ ṭhapeti, amūlikena saṅghādisesena pātimokkhaṁ ṭhapeti. Amūlikena pācittiyena pātimokkhaṁ ṭhapeti. Amūlikena pāṭidesanīyena pātimokkhaṁ ṭhapeti. Amūlikena dukkaṭena pātimokkhaṁ ṭhapeti. Imāni pañca adhammikāni pātimokkhaṭṭhapanāni. Katamāni pañca dhammikāni pātimokkhaṭṭhapanāni: samūlikena pārājikena pātimokkhaṁ ṭhapeti samūlikena saṅghādisesena pātimokkhaṁ ṭhapeti. Samūlikena pācittiyena pātimokkhaṁ ṭhapeti. Samūlikena pāṭidesanīyena pātimokkhaṁ ṭhapeti, samūlikena dukkaṭena pātimokkhaṁ ṭhapeti, imāni pañca dhammikāni pātimokkhaṭṭhapanāni.

[BJT Page 440]
Katamāni cha adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti katāya, amūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti katāya, amūlikāya diṭṭhavipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti katāya, imāni cha adhammikāni pātimokkhaṭṭhapanāni. Katamāni cha dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti katāya. Samūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti katāya, imāni cha dhammikāni pātimokkhaṭṭhapanāni.

Katamāni satta adhammikāni pātimokkhaṭṭhapanāni: amūlikena pārājikena pātimokkhaṁ ṭhapeti, amūlikena saṅghādisesena pātimokkhaṁ ṭhapeti, amūlikena thullaccayena pātimokkhaṁ ṭhapeti, amūlikena pācittiyena pātimokkhaṁ ṭhapeti, amūlikena pāṭidesanīyena pātimokkhaṁ ṭhapeti, amūlikena dukkaṭena pātimokkhaṁ ṭhapeti, amūlikena dubbhāsitena pātimokkhaṁ ṭhapeti, imāni satta adhammikāni pātimokkhaṭṭhapanāni. Katamāni satta dhammikāni pātimokkhaṭṭhapanāni: samūlikena pārājikena pātimokkhaṁ ṭhapeti, samūlikena saṅghādisesena pātimokkhaṁ ṭhapeti, samūlikena thulalaccayena pātimokkhaṁ ṭhapeti, samūlikena pācittiyena pātimokkhaṁ ṭhapeti samūlikena pāṭidesanīyena pātimokkhaṁ ṭhapeti, samūlikena dukkaṭena pātimokkhaṁ ṭhapeti. Samūlikena dubbhāsitena pātimokkhaṁ ṭhapeti. Imāni satta dhammikāni pātimokkhaṭṭhapanāni.

Katamāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti katāya, amūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya [page 243] ācāravipattiyā pātimokkhaṁ ṭhapeti katāya, amūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti katāya, amūlikāya ājivavipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya ājivavipattiyā pātimokkhaṁ ṭhapeti katāya, imāni aṭṭha adhammikāni pātimokkhaṭṭhapanāni. Katamāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti katāya, samūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti katāya, samūlikāya ājivavipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya ājivavipattiyā pātimokkhaṁ ṭhapeti katāya, imāni aṭṭha dhammikāni pātimokkhaṭṭhapanāni.

[BJT Page 442]
Katamāni nava adhammikāni pātimokkhaṭṭhapanāni: amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti katāya, amūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti katākatāya, amūlikāya acāravipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti katāya. Amūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti katākatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti akatāya, amūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti katāya, amūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti katākatāya, imāni nava adhammikāni pātimokkhaṭṭhapanāni. Katamāni nava dhammikāni pātimokkhaṭaṭhapanāni: samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya sīlavipattiyā pātimokkhaṁ ṭhapeti katāya, samūlikāya acāravipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya ācāravipattiyā pātimokkhaṁ ṭhapeti katāya, samūlikāya acāravipattiyā pātimokkhaṁ ṭhapeti katākatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti akatāya, samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti katāya, samūlikāya diṭṭhivipattiyā pātimokkhaṁ ṭhapeti katākatāya. Imāni nava dhammikāni pātimokkhaṭṭhapanāni.
Katamāni dasa adhammikāni pātimokkhaṭṭhapanāni: na pārājiko tassaṁ parisāyaṁ nisinno hoti, na pārājikakathā vippakatā hoti, na sikkhaṁ paccakkhātako tassaṁ parisāyaṁ nisinno hoti, na sikkhaṁ paccakkhātakathā vippakatā hoti, dhammikaṁ sāmaggiṁ upeti, na dhammikaṁ sāmaggiṁ paccādiyati, na dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, na sīlavipattiyā diṭṭha sutaparisaṅkito hoti, na ācāravipattiyā diṭṭhasutaparisaṅkito hoti, na diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti imāni dasa adhammikāni pātimokkhaṭṭhapanāni. Katamāni dasa dhammikāni pātimokkhaṭṭhapanāni? Pārājiko tassaṁ parisāyaṁ nisinno hoti, pārājikakathā vippakatā hoti, sikkhaṁ paccakkhātako tassaṁ parisāyaṁ nisinno hoti, sikkhaṁ paccakkhātakathā vippakatā hoti, dhammikaṁ sāmaggiṁ na upeti, dhammikaṁ sāmaggiṁ paccādiyati, dhammikāya sāmaggiyā paccādānakathā vippakatā hoti, sīlavipattiyā diṭṭhasuta parisaṅkito hoti, ācāravipattiyā diṭṭhasutaparisaṅkito hoti, diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. Imāni dasa dhammikāni pātimokkhaṭṭhapanāni.

8. Kathaṁ pārājiko tassaṁ parisāyaṁ nisinno hoti: idha bhikkhave yehi ākārehi yehi liṅgehi yehi nimittehi pārājikassa dhammassa ajjhāpatti hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhuṁ passati pārājikaṁ dhammaṁ ajjhāpajjantaṁ. Naheva kho bhikkhū bhikkhuṁ passati [page 244] pārājikaṁ dhammaṁ ajjhāpajjantaṁ. Api ca añño bhikkhu bhikkhussa āroceti 'itthannāmo āvuso bhikkhu pārājikaṁ dhammaṁ ajjhāpanno'ti.

[BJT Page 444]
Naheva kho bhikkhu bhikkhuṁ passati pārājikaṁ dhammaṁ ajjhāpajjantaṁ. Nāpi añño bhikkhu bhikkhussa āroceti 'itthannāmo āvuso bhikkhu pārājikaṁ dhammaṁ ajjhāpanno'ti. Api ca so'ca bhikkhu bhikkhussa āroceti 'ahaṁ āvuso pārājikaṁ dhammaṁ ajjhāpanno'ti.

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmo puggalo pārājikaṁ dhammaṁ ajjhāpanno tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhute pātimokkhaṁ uddisitabbanti" dhammikaṁ pātimokkhaṭṭhapanaṁ.
Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṁ antarāyānaṁ aññatarena: rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriṁsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṁ vā āvāse aññasmiṁ vā āvāse tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa pārājikakathā vippakatā. Taṁ vatthuṁ avinicchitaṁ. Yadi saṅghassa pattakallaṁ saṅgho taṁ vatthuṁ vinicchineyyāti."
Evañcetaṁ labhetha iccetaṁ kusalaṁ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāharitabbaṁ:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa pārājikakathā vippakatā. Taṁ vatthu avinicchitaṁ. Tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddisitabbanti: "
Dhammikaṁ pātimokkhaṭṭhapanaṁ.

1. Sarisapantarāyena-machasaṁ.

[BJT Page 446]

9. Kathaṁ sikkhaṁ paccakkhātako tassaṁ parisāyaṁ nisinno hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi sikkhaṁ paccakkhātā hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṁ passati sikkhaṁ paccakkhantaṁ, naheva kho bhikkhu bhikkhuṁ passati sikkhaṁ paccakkhantaṁ, api ca añño bhikkhu bhikkhussa āroceti 'itthannāmena āvuso bhikkhunā sikkhā paccakkhātā'ti, naheva kho bhikkhu bhikkhuṁ passati sikkhaṁ paccakkhantaṁ, nāpi [page 245] añño bhikkhu bhikkhussa āroceti 'itthannāmena āvuso bhikkhunā sikkhā paccakkhātā'ti, api ca so'va bhikkhu bhikkhussa āroceti mayā āvuso sikkhā paccakkhātā'ti, ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho, itthannāmena puggalena sikkhā paccakkhātā tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddīsitabbanti" dhammikaṁ pātimokkhaṭṭhapanaṁ.

Bhikkhusasa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṁ antarāyānaṁ aññatarena rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriṁsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṁ vā āvāse aññasmiṁ vā āvāse tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa sikkhaṁ paccakkhātakathā vippakatā. Taṁ vatthuṁ avinicchitaṁ. Yadi saṅghassa pattakallaṁ saṅgho taṁ vatthuṁ vinicchineyyāti. " Evañcetaṁ labhetha iccetaṁ kusalaṁ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāharitabbaṁ: "suṇātu me bhante saṅgho. Itthannāmassa puggalassa sikkhaṁ paccakkhātakathā vippakatā. Taṁ vatthuṁ avinicchitaṁ. Tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddisitabbanti: " dhammikaṁ pātimokkhaṭṭhapanaṁ.

10. Kathaṁ dhammikaṁ sāmaggiṁ na upeti: idha pana bhikkhave bhikkhuno yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā anupagamanaṁ hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhūṁ passati dhammikaṁ sāmaggiṁ na upentaṁ. Naheva kho bhikkhu bhikkhuṁ passati dhammikaṁ sāmaggiṁ na upentaṁ. Api ca añño bhikkhū bhikkhussa āroceti itthannāmo āvuso bhikkhū dhammikaṁ sāmaggiṁ na upetīti.

[BJT Page 448]

Naheva kho bhikkhu bhikkhuṁ passati dhammikaṁ sāmaggiṁ na upentaṁ, nāpi añño bhikkhu bhikkhussa āroceti. 'Itthannāmo āvuso bhikkhu dhammikaṁ sāmaggiṁ na upetī'ti. Api ca so'ca bhikkhussa āroceti 'ahaṁ āvuso dhammikaṁ sāmaggiṁ na upemi'ti. Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase [page 246] vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmo puggalo dhammikaṁ sāmaggiṁ na upeti. Tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddisitabbanti": dhammikaṁ pātimokkhaṭṭhapanaṁ.

Kathaṁ dhammikaṁ sāmaggiṁ paccādiyati: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi dhammikāya sāmaggiyā paccādānaṁ hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṁ passati dhammikaṁ sāmaggiṁ paccādiyantaṁ. Naheva kho bhikkhu bhikkhuṁ passati dhammikaṁ sāmaggiṁ paccādiyantaṁ. Api ca añño bhikkhū bhikkhussa āroceti: itthannāmo āvuso bhikkhu dhammikaṁ sāmaggiṁ paccādiyatīti. Naheva kho bhikkhu bhikkhuṁ passati dhammikaṁ sāmaggiṁ paccādiyantaṁ. Nāpi añño bhikkhū bhikkhussa āroceti itthannāmo āvuso bhikkhu dhammikaṁ sāmaggiṁ paccādiyatīti. Api ca so'va bhikkhu bhikkhussa āroceti " ahaṁ āvuso dhammikaṁ sāmaggiṁ paccādiyāmī"ti. Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho itthannāmo puggalo dhammikaṁ sāmaggiṁ paccādiyati, tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddisitabbanti. Dhammikaṁ pātimokkhaṭṭhapanaṁ.

Bhikkhussa pātimokkhe ṭhapite parisā vuṭṭhāti dasannaṁ antarāyānaṁ aññatarena: rājantarāyena vā corantarāyena vā aggyantarāyena vā udakantarāyena vā manussantarāyena vā amanussantarāyena vā vāḷantarāyena vā siriṁsapantarāyena1 vā jīvitantarāyena vā brahmacariyantarāyena vā, ākaṅkhamāno bhikkhave, bhikkhu tasmiṁ vā āvāse aññasmiṁ vā āvāse tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa dhammikāya sāmaggiyā paccādānakathā vippakatā. Taṁ vatthuṁ avinicchitaṁ. Yadi saṅghassa pattakallaṁ saṅgho taṁ vatthuṁ vinicchineyyāti."
[BJT Page 450]

Evañcetaṁ labhetha iccetaṁ kusalaṁ. No ce labhetha tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāharitabbaṁ:

"Suṇātu me bhante saṅgho. Itthannāmassa puggalassa dhammikāya sāmaggiyā paccādānakathā vippakatā, taṁ vatthu avinicchitaṁ. Tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddisitabbanti: " dhammikaṁ pātimokkhaṭṭhapanaṁ.

11. Kathaṁ sīlavipattiyā diṭṭhasutaparisaṅkito hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi līṅgehi yehi nimittehi sīlavipattiyā diṭṭhasutaparisaṅkito hoti, tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṁ passati sīlavipattiyā diṭṭha sutaparisaṅkitaṁ. Naheva kho bhikkhu bhikkhuṁ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṁ. Api ca añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito"ti. Naheva kho bhikkhu bhikkhuṁ passati sīlavipattiyā diṭṭhasutaparisaṅkitaṁ nāpi añño bhikkhu bhikkhussa āroceti " itthannāmo āvuso bhikkhu sīlavipattiyā diṭṭhasutaparisaṅkito"ti. Api ca sova bhikkhu bhikkhussa āroceti "ahaṁ āvuso sīlavipattiyā diṭṭhasuta parisaṅkitomhī " ti.

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho. Itthannāmo puggalo sīlavipattiyā diṭṭhasuta parisaṅkito tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddisitabbanti. Dhammikaṁ pātimokkhaṭṭhapanaṁ.

12. Kathaṁ ācāravipattiyā diṭṭhasutaparisaṅkito hoti, idha bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi ācāravipattiyā diṭṭhasutaparisaṅkito hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhū bhikkhuṁ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṁ. Na heva kho bhikkhū bhikkhuṁ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṁ api ca añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu ācāravipattiyā diṭṭhasutaparisaṅkitoti. Na heva kho bhikkhu bhikkhuṁ passati ācāravipattiyā diṭṭhasutaparisaṅkitaṁ. Nāpi añño bhikkhū bhikkhūssa āroceti itthannāmo āvuso bhikkhū ācāravipattiyā diṭṭhasuta parisaṅkitoti. Api ca sova bhikkhu bhikkhussa āroceti. Ahaṁ āvuso ācāravipattiyā diṭṭhasutaparisaṅkitomhīti.

[BJT Page 452]

Ākaṅkhamāno bhikkhave bhikkhu tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho. Itthannāmo puggalo ācāravipattiyā diṭṭhasuta parisaṅkito. Tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddisitabbanti. Dhammikaṁ pātimokkhaṭṭhapanaṁ.

13. Kathaṁ diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti: idha pana bhikkhave bhikkhu yehi ākārehi yehi liṅgehi yehi nimittehi diṭṭhivipattiyā diṭṭhasutaparisaṅkito hoti. Tehi ākārehi tehi liṅgehi tehi nimittehi bhikkhu bhikkhuṁ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṁ. Na heva kho bhikkhū bhikkhuṁ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṁ. Api ca añño bhikkhu bhikkhussa āroceti. Itthannāmo āvuso bhikkhu diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti. Naheva kho bhikkhu bhikkhuṁ passati diṭṭhivipattiyā diṭṭhasutaparisaṅkitaṁ. Nāpi añño bhikkhu bhikkhussa āroceti itthannāmo āvuso bhikkhu diṭṭhivipattiyā diṭṭhasutaparisaṅkitoti. Api ca sova bhikkhu bhikkhussa āroceti: ahaṁ āvuso diṭṭhivipattiyā diṭṭhasutaparisaṅkitomhīti.

Ākaṅkhamāno bhikkhave bhikkhū tena diṭṭhena tena sutena tāya parisaṅkāya tadahuposathe cātuddase vā paṇṇarase vā tasmiṁ puggale sammukhībhūte saṅghamajjhe udāhareyya: suṇātu me bhante saṅgho itthannāmo puggalo diṭṭhivipattiyā diṭṭhasuta parisaṅkito: tassa pātimokkhaṁ ṭhapemi. Na tasmiṁ sammukhībhūte pātimokkhaṁ uddīsitabbanti. [page 247] dhammikaṁ pātimokkhaṭṭhapanaṁ. Imāni dasa dhammikāni pātimokkhaṭṭhapanānīti.

Paṭhamaṁ bhāṇavāraṁ.

[BJT Page 454]

14. Atha kho āyasmā upāli yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā upāli bhagavantaṁ etadavoca: attādānaṁ ādātukāmena bhante bhikkhunā katamaṅgasamannāgataṁ1 attādānaṁ ādātabbanti.

Attādānaṁ ādātukāmena upāli bhikkhunā pañcaṅga samannāgataṁ attādānaṁ ādātabbaṁ. Attādānaṁ ādātukāmena upāli bhikkhunā evaṁ paccavekkhitabbaṁ: yaṁ kho ahaṁ imaṁ attādānaṁ ādātukāmo kālo nu kho imaṁ attādānaṁ ādātuṁ udāhu noti. Sace upāli bhikkhū paccavekkhamāno evaṁ jānāti: akālo imaṁ attādānaṁ ādātuṁ no kāloti. Na taṁ upāli attādānaṁ ādātabbaṁ.

Sace pana upāli bhikkhu paccavekkhamāno evaṁ jānāti: kālo imaṁ attādānaṁ ādātuṁ no akāloti. Tena upāli bhikkhunā uttariṁ paccavekkhitabbaṁ. Yaṁ kho ahaṁ imaṁ attādānaṁ ādātukāmo bhūtaṁ nu kho idaṁ attādānaṁ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṁ jānāti: abhūtaṁ idaṁ attādānaṁ no bhūtanti. Na taṁ upāli attādānaṁ ādātabbaṁ.

Sace pana upāli bhikkhū paccavekkhamāno evaṁ jānāti bhūtaṁ idaṁ attādānaṁ no abhūtanti. Tenupāli bhikkhūnā uttariṁ paccavekkhi tabbaṁ yaṁ kho ahaṁ imaṁ attādānaṁ ādātukāmo atthasaṁhitaṁ nu kho idaṁ attādānaṁ udāhu noti. Sace upāli bhikkhu paccavekkhamāno evaṁ jānāti: anatthasaṁhitaṁ idaṁ attādānaṁ no atthasaṁhitanti. Na taṁ upāli attādānaṁ ādātabbaṁ.

Sace pana upāli bhikkhu paccavekkhamāno evaṁ jānāti: atthasaṁhitaṁ idaṁ attādānaṁ no anatthasaṁhitanti, tenupāli bhikkhunā uttariṁ paccavekkhitabbaṁ: imaṁ kho ahaṁ attādānaṁ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkhe udāhu noti, sace pana upāli bhikkhū paccavekkhamāno evaṁ jānāti: imaṁ kho ahaṁ attādānaṁ ādiyamāno na labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti na taṁ upāli attādānaṁ ādātabbaṁ.

1. Kataṅgasamannāgataṁ-machasaṁ.

[BJT Page 456]

Sace pana upāli bhikkhu paccavekkhamāno evaṁ jānāti imaṁ kho [page 248] ahaṁ attādānaṁ ādiyamāno labhissāmi sandiṭṭhe sambhatte bhikkhū dhammato vinayato pakkheti. Tenupāli bhikkhunā uttariṁ paccavekkhitabbaṁ. Imaṁ kho me attādānaṁ ādiyato bhavissati saṅghassa tato nidānaṁ bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇaṁ udāhu noti. Sace upāli bhikkhū paccavekkhamāno evaṁ jānāti imaṁ kho me attādānaṁ ādiyato bhavissati saṅghassa tato nidānaṁ bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgarājī saṅghavavatthānaṁ saṅghanānākaraṇanti. Na taṁ upāli attādānaṁ ādātabbaṁ.

Sace pana upāli bhikkhū paccavekkhamāno evaṁ jānāti: imaṁ kho me attādānaṁ ādiyato na bhavissati saṅghassa tato nidānaṁ bhaṇḍanaṁ kalaho viggaho vivādo saṅghabhedo saṅgharājī saṅghavavatthānaṁ saṅghanānākaraṇanti. Ādātabbaṁ taṁ upāli attādānaṁ. Evaṁ pañcaṅgasamannāgataṁ kho upāli attādānaṁ ādinnaṁ pacchāpi avippaṭisārakaraṁ1 bhavissatīti.

15. Codakena bhante bhikkhūnā paraṁ codetukāmena kati dhamme ajjhattaṁ paccavekkhitvā paro codetabboti.

Codakena upāli bhikkhūnā paraṁ codetukāmena pañca dhamme ajjhattaṁ paccavekkhitvā paro codetabbo. Codakena upāli bhikkhunā paraṁ codetukāmena evaṁ paccavekkhitabbaṁ: parisuddhakāyasamācāro nu khomhi parisuddhenamhi kāyasamācārena samannāgato acchiddena appatimaṁsena2. Saṁvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhū parisuddha kāyasamācāro hoti parisuddhena kāyasamācārena samannāgato acchiddena appatimaṁsena. Tassa bhavanti cattāro: iṅgha tāva āyasmā kāyikaṁ sikkhassūti. Itissa bhavanti vattāro.

Puna ca paraṁ upāli codakena bhikkhunā paraṁ codetukāmena evaṁ paccavekkhitabbaṁ: parisuddhavacīsamācāro nu khomhi parisuddhenamhi vacīsamācārena samannāgato acchiddena appatimaṁsenaṁ. Saṁvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhū parisuddhavacīsamācāro hoti parisuddena vacīsamācārena samannāgato acchiddena appatimaṁsena tassa bhavanti vattāro: iṅgha tāva āyasmā vācasikaṁ sikkhassūti. Itissa bhavanti vattaro.

1. Avippaṭisārakaṁ-machasaṁ 2. Appaṭimaṁsakena-machasaṁ.

[BJT Page 458]

Punacaparaṁ upāli, codakena bhikkhunā paraṁ codetu kāmena evaṁ paccavekkhitabbaṁ: mettaṁ nu kho me cittaṁ paccupaṭṭhitaṁ sabrahmacārīsu [249] anāghāti1, saṁvijjati nu kho me eso dhammo udāhu noti? No ce upāli bhikkhuno mettaṁ cittaṁ paccupaṭṭhitaṁ hoti sabrahmacārīsu anāghāti, tassa bhavanti vattāro: iṅgha tāva āyasmā sabrahmacārīsu mettaṁ cittaṁ upaṭṭhāpehīti. 2 Itissa bhavanti vattāro.

Punacaparaṁ upāli codakena bhikkhunā paraṁ codetu kāmena evaṁ paccavekkhitabbaṁ: bahussuto nu khomhi sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti, tathārūpā me dhammā bahussutā honti dhatā3 vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Saṁvijjati nu kho me eso dhammo udāhu noti. No ce upāli bhikkhu bahussuto hoti sutadharo sutasannicayo. Ye te dhammā ādikalyāṇā majjhekalyāṇā pariyosānakalyāṇā sātthaṁ savyañjanaṁ kevalaparipuṇṇaṁ parisuddhaṁ brahmacariyaṁ abhivadanti. Tathārūpāssa dhammā na bahussutā honti dhatā vacasā paricitā manasānupekkhitā diṭṭhiyā suppaṭividdhā. Tassa bhavanti vattāro iṅgha tāva āyasmā āgamaṁ pariyāpuṇassūti: itissa bhavanti vattāro.
Punacaparaṁ upāli codakena bhikkhunā paraṁ codetukāmena evaṁ paccavekkhitabbaṁ: ubhayāni kho me pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattini suvinicchitāni suttaso anuvyañjanaso, saṁvijjati nu kho me eso dhammo udāhu noti? No ce upāli bhikkhuno ubhayāni pātimokkhāni vitthārena svāgatāni honti suvibhattāni suppavattīni suvinicchitāni suttaso anuvyañjanaso - idaṁ panā vuso kattha vuttaṁ bhagavatāti iti puṭṭho na sampāyati. Tassa bhavanti vattāro iṅghatāva āyasmā vinayaṁ pariyāpuṇassūti. Itissa bhavanti vattāro.

Codakena upāli bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ paccavekkhitvā paro codetabboti.

1. Anāghātaṁ-machasaṁ 2. Upaṭṭhapehīti-sīmu, machasaṁ 3. Dhātā-machasaṁ.

[BJT Page 460]
16. Codakena bhante bhikkhunā paraṁ codetukāmena kati dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabboti?

Codakena upāli bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabbo: kālena vakkhāmi no akālena: bhūtena vakkhāmi no abhūtena saṇhena vakkhāmi no pharusena. Atthasaṁhitena vakkhāmi no anattha saṁhitena. Mettacitto vakkhāmi no dosantaroti. Codakenupāli bhikkhunā paraṁ codetukāmena ime pañca dhamme ajjhattaṁ upaṭṭhāpetvā paro codetabbāti.

17. Adhammacodakassa bhante bhikkhuno katihākārehi [page 250] vippaṭi sāro upadahātabboti?

Adhammacodakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo: akālena āyasmā codesi no kālena alaṁ te vippaṭisārāya, abhūtenāyasmā codesi no bhūtena alaṁ te vippaṭisārāya, pharusenāyasmā codesi no saṇhena alaṁ te vippaṭisārāya, anatthasaṁhitenāyasmā codesi no atthasaṁhitena alaṁ te vippaṭisārāya, dosantaro āyasmā codesi no mettacitto. Alaṁ te vippaṭisārāyāti. Adhammacodakassa upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabbo: taṁ kissa hetu? Yathā na aññopi bhikkhū abhūtena codetabbaṁ maññeyyāti.

18. Adhammacuditakassa1 pana bhante bhikkhuno katihākārehi avippaṭisāro upadahātabboti?

Adhammacūditakassa1 upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo, akālenāyasmā cudito no kālena, alaṁ te avippaṭisārāya, 2 abhūtenāyasmā cudito no bhūtena, alaṁ te avippaṭisārāya. Pharusenāyasmā cudito no saṇhena, alaṁ te avippaṭisārāya3. Anatthasaṁhitenāyasmā cudito no atthasaṁhitena, alaṁ te avippaṭisārāya. 3 Dosantarenāyasmā cudito no metta cittena, alaṁ te avippaṭisārāyāti. Adhammacuditakassa1 upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabboti.

1. Adhammacūditassa-machasaṁ 2. Vippaṭisārāya-machasaṁ 3. Alaṁ te avippaṭisārāya-machasaṁūna.

[BJT Page 462]

19. Dhammacodakassa bhante bhikkhuno katibhākārehi avippaṭisāro upadahātabboti?
Dhammacodakassa upāli bhikkhuno pañcahākārehi avippaṭisāro upadahātabbo: kālenāyasmā codesi no akālena, alaṁ te avippaṭisārāya. Bhūtenāyasmā codesi no abhūtena. Alaṁ te avippaṭisārāya. Saṇhenāyasmā codesi no pharusena, alaṁ te avippaṭisārāya. Atthasaṁhitenāyasmā codesi no anatthasaṁhitena, alaṁ te avippaṭisārāya. Mettacitto āyasmā codesi no dosantaro. Alaṁ te avippaṭisārāyāti. Dhammacodakassa upāli bhikkhuno imehi pañcahākārehi avippaṭisāro upadahātabbo. Taṁ kissa hetu? Yathā aññepi bhikkhu bhūtena codetabbaṁ maññeyyāti.

20. Dhammacuditakassa1 pana bhante bhikkhuno katihākārehi vippaṭisāro upadahātabboti?

Dhammacūditakassa upāli bhikkhuno pañcahākārehi vippaṭisāro upadahātabbo: kālenāyasmā cudito no akālena, alaṁ te vippaṭisārāya. Bhutenāyasmā cudito no abhutena, alaṁ te vippaṭisārāya, saṇhenāyasmā cudito no pharusena, alaṁ te vippaṭisārāya. Atthasaṁhitenāyasmā cudito no anatthasaṁhitena, alaṁ te vippaṭisārāya. Mettacittenāyasmā cudito no dosantarena, alaṁ te vippaṭisārāyāti. Dhammacuditakassa1 upāli bhikkhuno imehi pañcahākārehi vippaṭisāro upadahātabboti.

21. Codakena bhante bhikkhunā paraṁ codetukāmena katidhamme ajjhattaṁ manasikaritvā paro codetabboti?

Codakenupāli bhikkhunā paraṁ codetukāmena pañca dhamme ajjhattaṁ manasikaritvā paro codetabbo: kāruññatā hitesitā anukampatā2 āpattivuṭṭhānatā vinayapurekkhāratāti. Codakena upāli bhikkhunā paraṁ codetukāmena ime pañca dhamme [page 251] ajjhattaṁ manasikaritvā paro codetabboti.

1. Dhammacuditassa-machasaṁ 2. Anukampitā-machasaṁ.

[BJT Page 464]
Cuditakena1 pana bhante bhikkhunā katīsu dhammesu patiṭṭhā tabbanti?

Cūditakenupāli bhikkhūnā dvīsu dhammesu patiṭṭhātabbaṁ: sace ca akuppe cāti.

Dutiya bhāṇavāraṁ.

Pātimokkhaṭṭhapanakkhandhakaṁ navamaṁ.

Imamhi khandhake vatthu tiṁsa,

Tassuddānaṁ:

1. Uposatho yāvatikaṁ pāpabhikkhū na nikkhami
Moggallānena nicchuddho acchariyaṁ jinasāsane

2. Ninnonupubbasikkhā ca ṭhitadhammā nātikkama2
Kuṇapukkhipatī saṅgho savantiyo jahanti ca.

3. Savanti parinibbanti ekarasa vimutti ca
Bahu dhammavinayopi bhūtaṭṭhāriyapuggalā.

4. Samuddaṁ upamaṁ katvā vācesi sāsane guṇaṁ
Uposathe pātimokkhaṁ na amhe koci jānāti.

5. Paṭigacceva ujjhanti eko dve tīṇi cattāri
Pañca cha satta ca aṭṭha nava ca dasamāni ca.

6. Sīla ācāra diṭṭhi ca ājīvaṁ catubhāgike3
Pārājikaṁ ca saṅghādi pācitti pāṭidesani.

7. Dukkaṭaṁ pañcabhāgesu sīlācāra vipatti ca
Akatāya katāya ca cha bhāgesu yathāvidhi.

8. Pārājikañca saṅghādi thulla pācittiyena ca
Pāṭidesanīyañceva dukkaṭaṁ ca dubbhāsitaṁ.

9. Sīlācāravipatti ca diṭṭhi ājiva vipatti
Yā ca aṭṭhā katākate tenetā sīlācāra diṭṭhiyā

10. Akatāya katāya pi katākatāya meva ca
Evaṁ navavidhā vuttā yathābhūtena ñāyato. 4

11. Pārājiko vippakato paccakkhāto tatheva ca
Upeti paccādiyati pacca dānakathā ca yā.

1. Cūditena-machasaṁ 2. Nātikkamma-machasaṁ 3. Catusāvake-syā 4. Jānatā-syā.

[BJT Page 466]

12. Sīlācāra vipatti ca yathā diṭṭhivipattiyā
Diṭṭhasutaparisaṅki dasadhā taṁ vijānatha. 1

13. Bhikkhu vipassati bhikkhūṁ añño vāro cāyenaṁ2
Suddho ca tassa akkhāti pātimokkhaṁ ṭhapeti so.

14. Vuṭṭhāti antarāyena rājacoraggudakā ca,
Manussa amanussā ca vāḷa siriṁsapajīvabrahmaṁ3

15. Dasannamaññatarena tasmiṁ aññataresu vā
Dhammikādhammikā ceva yathā maggena jānatha. 4

16. [page 252] kālabhūtatthasañhitaṁ labhissāmi bhavissati
Kāyavācasikā mettā bāhusaccaṁ ubhayāni.

17. Kālabhūtena saṇhena attamettena codaye
Vippaṭisāradhammena tathā vācā vinodaye.

18. Dhammacoda cuditassa vinodeti vippaṭisāro
Karuṇā hitānukampi vuṭṭhānapurekkhāratā.

19. Codakassa paṭipatti sambuddhena pakāsitā
Sacce ceva akuppe ca cuditassa ca dhammatāti.

1. Vijānātha- machasaṁ 2. Cayātitaṁ-machasaṁ 3. Sarīsapājīvibrahmaṁ-machasaṁ 4. Jānātha-machasaṁ.

[BJT Page 468]

10. Bhikkhūnīkkhandhakaṁ

1. [page 253] tena samayena buddho bhagavā sakkesu viharati kapilavatthusmiṁ nigrodhārāme. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatī gotami bhagavantaṁ etadavoca: " sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti."

"Alaṁ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā"ti.

Dutiyampi kho mahāpajāpatī gotamī bhagavantaṁ etadavoca: " sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti."

"Alaṁ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā"ti.

Tatiyampi kho mahāpajāpatī gotamī bhagavantaṁ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti."

"Alaṁ gotamī, mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā"ti.

Atha kho mahāpajāpatī gotamī " na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti" dukkhī dummanā assumukhī rudamānā bhagavantaṁ abhivādetvā padakkhīṇaṁ katvā pakkāmi. Atha kho bhagavā kapilavatthusmiṁ yathābhirantaṁ viharitvā yena vesāli tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena vesāli tadavasari, tatra sudaṁ bhagavā vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ.

[BJT Page 470]

Atha kho mahāpajāpatī gotamī kese chedāpetvā kāsāyāni vatthāni acchādetvā sambahulāhī sākiyānīhi saddhiṁ yena vesāli tena pakkāmi. Anupubbena yena vesāli mahāvanaṁ kūṭāgārasālā tenupasaṅkami. Atha kho mahāpajāpatī gotamī sūnehi pādehi rajokiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvāra koṭṭhake aṭṭhāsi addasā kho [page 254] āyasmā ānando mahāpajāpatiṁ gotamiṁ sūnehi pādehī rajokiṇṇena gattena dukkhiṁ dummanaṁ assumukhiṁ rudamānaṁ bahidvārakoṭhake ṭhitaṁ, disvāna mahāpajāpatiṁ gotamiṁ etadavoca: "kissa tvaṁ gotamī sūnehi pādehi rajo kiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvāra koṭṭhake ṭhitā"ti. " Tathā hi pana bhante ānanda na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti.
2. Tena hi tvaṁ gotami muhuttaṁ idheva tāva hohi, yāvāhaṁ bhagavantaṁ yācāmi mātugāmassa tathāgatappavedite dhamma vinaye agārasmā anagāriyaṁ pabbajjantī.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: esā bhante mahāpajāpatī gotamī sūnehi pādehi rajo kiṇṇena gattena dukkhī dummanā assumukhī rudamānā bahidvārakoṭṭhake ṭhitā " na bhagavā anujānāti mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti. " Sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti.

"Alaṁ ānanda. Mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā"ti.

Dutiyampi kho āyasmā ānando bhagavantaṁ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti."

"Alaṁ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā"ti.

Tatiyampi kho āyasmā ānando bhagavantaṁ etadavoca: "sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti."

Alaṁ ānanda mā te rucci mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjā"ti.

[BJT Page 472]

Atha kho āyasmā ānando "na bhagavā anujānāti mātu gāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ yannūnāhaṁ aññenapi pariyāyena bhagavantaṁ yāceyyaṁ mātugāmassa tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti". Atha kho āyasmā ānando bhagavantaṁ etadavoca: "bhabbo nu kho bhante mātugāmo tathāgatappavedite dhamma vinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalaṁ vā sakadāgāmiphalaṁ vā anāgāmiphalaṁ vā arahattaṁ vā sacchikātunti"?
"Bhabbo ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi sakadāgāmi phalampi anāgāmi phalampi arahattampi sacchikātunti".

"Sace bhante bhabbo mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajitvā sotāpattiphalampi sakadāgāmi phalampi anāgāmi phalampi arahattampi sacchikātuṁ. Bahūpakārā bhante mahāpajāpatī gotamī bhagavato mātucchā [page 255] āpādikā posikā khīrassa dāyikā bhagavantaṁ janettiyā kālakatāya thaññaṁ pāyesi. Sādhu bhante labheyya mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjanti".
3. "Sace ānanda mahāpajāpatī gotamī aṭṭha garudhamme paṭigaṇhāti sāvassā hotu upasampadā.

Vassasatupasampannāya bhikkhūniyā tadahūpasampannassa bhikkhuno abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ kātabbaṁ. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Na bhikkhūniyā abhikkhuke āvāse vassaṁ vasitabbaṁ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Anvaddhamāsaṁ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṁsitabbā: uposathapucchakañca ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Vassaṁ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbaṁ: diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Garudhammaṁ ajjhāpannāya bhikkhūniyā ubhato saṅghe pakkhamānattaṁ caritabbaṁ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅghe upasampadā pariyesitabbā, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo

[BJT Page 474]
Na bhikkhuniyā kenaci pariyāyena bhikkhū akkositabbo paribhāsitabbo, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo

Ajjatagge ovaṭo bhikkhūnīnaṁ bhikkhūsu vacanapatho, ano vaṭo bhikkhūnaṁ bhikkhūnīsu vacanapatho, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Sace ānanda mahāpajāpatī gotamī ime aṭṭha garudhamme patigaṇhāti sā'vassā hoti upasampadā"ti.

Atha kho āyasmā ānando bhagavato santike aṭṭha garu dhamme uggahetvā yena mahāpajāpatī gotamī tenupasaṅkami. Upasaṅkamitvā mahāpajāpatiṁ gotamiṁ etadavoca: " sace kho tvaṁ gotami aṭṭha garudhamme paṭigaṇheyyāsi sā'va te bhavissati upasampadā.

Vassasatupasampannāya bhikkhūniyā tadahupasampannassa bhikkhuno abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ kātabbaṁ ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo

Na bhikkhūniyā abhikkhuke āvāse vassaṁ vasitabbaṁ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Anvaddhamāsaṁ bhikkhuniyā bhikkhusaṅghato dve dhammā paccāsiṁsitabbā: uposathapucchakañca ovādūpasaṅkamanañca. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Vassaṁ vutthāya bhikkhuniyā ubhato saṅghe tīhi ṭhānehi pavāretabbaṁ: diṭṭhena vā sutena vā parisaṅkāya vā. Ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Garudhammaṁ ajjhāpannāya bhikkhūniyā ubhato saṅghe pakkhamānattaṁ caritabbaṁ, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Dve vassāni chasu dhammesu sikkhitasikkhāya sikkhamānāya ubhato saṅgho upasampadā pariyesitabbā, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo

Na bhikkhuniyā kenaci pariyāyena bhikkhū akkositabbo paribhāsitabbo, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo

Ajjatagge ovaṭo bhikkhūnīnaṁ bhikkhūsu vacanapatho, anovaṭo bhikkhūnaṁ bhikkhūnīsu vacanapatho, ayampi dhammo sakkatvā garukatvā mānetvā pūjetvā yāvajīvaṁ anatikkamanīyo.

Sace kho tvaṁ gotamī ime aṭṭha garudhamme paṭigaṇheyyāsi " sāva te bhavissati upasampadā"ti.

"Seyyathāpi bhante ānanda itthi vā puriso vā daharo yuvā maṇḍanakajātiko sīsaṁ nahāto uppalamālaṁ vā vassika mālaṁ vā [page 256] atimuttakamālaṁ vā labhitvā ubhohi hatthehī paṭiggahetvā uttamaṅge sirasmiṁ patiṭṭhāpeyya, evameva kho ahaṁ bhante ānanda ime aṭṭha garudhamme paṭigaṇhāmī yāva jīvaṁ anatikkamanīye"ti.

4. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: paṭiggahitā bhante mahāpajāpatiyā gotamiyā aṭṭha garudhammā upasampannā bhagavato mātucchā"ti.

[BJT Page 476]
"Sace ānanda nālabhissā mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajjaṁ, ciraṭṭhitikaṁ ānanda brahmacariyaṁ ahavissa vassasahassaṁ saddhammo tiṭṭheyya. Yato ca kho ānanda mātugāmo tathāgatappavedite dhammavinaye agārasmā anagāriyaṁ pabbajito na'dāni ānanda brahmacariyaṁ ciraṭṭhitikaṁ bhavissati. Pañceva'dāni ānanda vassasatāni saddhammo ṭhassati.

Seyyathāpi ānanda yāni kānici kulāni bahuitthikāni1 appapurisakāni tāni suppadhaṁsiyāni honti corehi kumbhatthena kehi, evameva kho ānanda yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.
Seyyathāpi ānanda sampanne sālikkhette setaṭṭhikā nāma rogajāti nipatati, evaṁ taṁ sālikkhettaṁ na ciraṭṭhitikaṁ hoti. Evameva kho ānanda yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ, na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti. Seyyathāpi ānanda sampanne ucchukkhette mañjeṭṭhikā nāma rogajāti nipatati evaṁ taṁ ucchukkhettaṁ na ciraṭṭhitikaṁ hoti, evameva kho ānanda yasmiṁ dhammavinaye labhati mātugāmo agārasmā anagāriyaṁ pabbajjaṁ na taṁ brahmacariyaṁ ciraṭṭhitikaṁ hoti.

Seyyathāpi ānanda puriso mahato taḷākassa paṭigacceva2 āḷiṁ bandheyya, yāvadeva udakassa anatikkamanāya, evameva kho ānanda mayā paṭigacceva bhikkhunīnaṁ aṭṭha garudhammā3 paññattā yāvajīvaṁ anatikkamanīyā"ti.

Bhikkhūnīnaṁ aṭṭha garudhammā.

5. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatī gotamī bhagavantaṁ etadavoca: " kathāhambhante imāsu [page 257] sākiyānīsu paṭipajjāmī"ti.

Atha kho bhagavā mahāpajāpatiṁ gotamiṁ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṁsesi. Atha kho mahāpajāpatī gotamī bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṁsitā bhagavantaṁ abhivādetvā padakkhiṇaṁ katvā pakkāmi. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave bhikkhūhi bhikkhūniyo upasampādetunti".

1. Bahutthikāni-machasaṁ 2. Paṭikacceva-machasaṁ 3. Aṭṭhagarudhamma-na. Machasaṁ.

[BJT Page 478]

6. Atha kho tā bhikkhuniyo mahāpajāpatiṁ gotamiṁ etadavocuṁ. "Ayyā anupasampannā mayamhā upasampannā. Evaṁ hi bhagavatā paññattaṁ: "bhikkhūhi bhikkhuniyo upasampādetabbā"ti.

Atha kho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatī gotamī āyasmantaṁ ānandaṁ etadavoca: " imā maṁ bhante ānanda bhikkhuniyo evamāhaṁsu " ayyā anupasampannā mayamhā1 upasampannā evaṁ hi bhagavatā paññattaṁ bhikkhūhi bhikkhuniyo upasampādetabbā'ti.

7. Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi, ekamantaṁ nisinno kho āyasmā ānande bhagavantaṁ etadavoca: "mahā pajāpatī bhante gotamī evamāha " imā maṁ bhante ānanda bhikkhuniyo evamāhaṁsu: ayyā anupasampannā mayamhā1 upasampannā, evaṁ hi bhagavatā paññattaṁ bhikkhūhi bhikkhuniyo upasampādetabbā'ti.

"Yadaggena ānanda mahāpajāpatiyā gotamiyā aṭṭha garudhammā paṭiggahitā tadeva sā upasampannā"ti.

8. Atha kho mahāpajāpatī gotamī yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ aṭṭhāsi ekamantaṁ ṭhitā kho mahāpajāpatī gotamī āyasmantaṁ ānandaṁ etadavoca. "Ekāhaṁ bhante bhagavantaṁ varaṁ yācāmi. Sādhu bhante bhagavā anujāneyya bhikkhūnañca bhikkhūnīnañca yathāvuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikamma''nti.

Atha kho āyasmā ānando yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā ānando bhagavantaṁ etadavoca: "mahā pajāpatī bhante gotamī evamāha 'ekāhaṁ bhante ānanda bhagavantaṁ varaṁ yācāmi. Sādhu bhante bhagavā anujāneyya bhikkhunañca bhikkhūnīnañca yathāvuḍḍhaṁ abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikamma'nti'.

1. Mayaṁ camhā-machasaṁ.

[BJT Page 480]
"Aṭṭhānametaṁ ānanda [page 258] anavakāso yaṁ tathāgato anujāneyya mātugāmassa abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ. Ime hi nāma ānanda aññatitthiyā durakkhātadhammā mātu gāmassa abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ na karissanti. Kimaṅga pana tathāgato anujānissati mātugāmassa abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammanti. Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: " na bhikkhave mātugāmassa abhivādanaṁ paccuṭṭhānaṁ añjalikammaṁ sāmīcikammaṁ kātabbaṁ. Yo kareyya apatti dukkaṭassā"ti.

9. Atha kho mahāpajāpatī gotamī yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatī gotamī bhagavantaṁ etadavoca: "yāni tāni bhante bhikkhūnīnaṁ sikkhāpadāni bhikkhūhi sādhāraṇāni kathaṁ mayaṁ bhante tesu sikkhāpadesu paṭipajjāmā"ti.

"Yāni tāni gotamī bhikkhūnīnaṁ sikkhāpadānī bhikkhūhi sādhāraṇāni yathā bhikkhū sikkhanti tathā tesu sikkhāpadesu sikkhathā"ti.

"Yāni pana tāni bhante bhikkhunīnaṁ sikkhāpadāni bhikkhūhi asādhāraṇāni, kathaṁ mayaṁ bhante etesu sikkhāpadesu paṭipajjamā"ti.

"Yāni tāni gotamī bhikkhunīnaṁ sikkhāpadāni bhikkhūhi asādhāraṇāni yathā paññattesu sikkhāpadesu sikkhathāti."

10. Atha kho mahāpajāpatī gotamī yena bhagavā nenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ aṭṭhāsi. Ekamantaṁ ṭhitā kho mahāpajāpatī gotamī bhagavantaṁ etadavoca: " sādhu me bhante bhagavā saṅkhittena dhammaṁ desetu yāhaṁ dhammaṁ sutvā ekā vūpakaṭṭhā appamattā ātāpinī pahitattā vihareyyanti"

1. Yamahaṁ bhagavato dhammaṁ-sīmu.

[BJT Page 482]
"Ye ca kho1 tvaṁ gotami, dhamme jāneyyāsi ime dhammā sarāgāya saṁvattanti no virāgāya. Saṁyogāya saṁvattanti no visaṁyogāya. Ācayāya saṁvattanti no apacayāya. Mahicchatāya saṁvattanti no appicchatāya. Asantuṭṭhiyā saṁvattanti no santuṭṭhiyā saṅgaṇikāya saṁvattanti no pavivekāya kosappāya saṁvattanti no viriyārambhāya. [page 259] dubharatāya2 saṁvattanti no subharatāya. Ekaṁsena gotamī, dhāreyyāsi neso dhammo neso vinayo netaṁ satthusāsananti.

"Ye ca kho tvaṁ gotami dhamme jāneyyāsi ime dhammā virāgāya saṁvattanti no sarāgāya. Visaññogāya saṁvattanti no saññogāya apacayāya saṁvattanti no ācayāya. Appicchatāya saṁvattanti no mabhicchatāya. Santuṭṭhiyā saṁvattanti no asantuṭṭhiyā. Pavivekāya saṁvattanti no saṅgaṇikāya. Viriyārambhāya saṁvattanti no kosajjāya. Subharatāya saṁvattanti no dubharatāya. Ekaṁsena gotami, dhāreyyāsi eso dhammo eso vinayo etaṁ satthusāsananti."

11. Tena kho pana samayena bhikkhunīnaṁ pātimokkhaṁ na uddīsīyati. Bhagavato etamatthaṁ ārocesuṁ.

"Anujānāmi bhikkhave bhikkhunīnaṁ pātimokkhaṁ uddisitunti."

Atha kho bhikkhūnaṁ etadahosi: kena nu kho bhikkhūnīnaṁ pātimokkhaṁ uddisitabbanti. Bhagavato etamatthaṁ ārocesuṁ:

"Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṁ pātimokkhaṁ uddasitunti".

Tena kho pana samayena bhikkhū bhikkhūnūpassayaṁ upasaṅkamitvā bhikkhūnīnaṁ pātimokkhaṁ uddisanti. Manussā ujjhāyanti khīyanti vipācenti: " jāyāyo imā imesaṁ jāriyo imā imesaṁ idāni ime imāhi saddhiṁ abhiramissantī"ti.

1. Ye kho- sī. Mu 2. Dubbharatāya-machasaṁ.

[BJT Page 484]
Assosuṁ kho bhikkhū tesaṁ manussānaṁ ujjhāyantānaṁ khīyantānaṁ vipācentānaṁ atha kho te bhikkhū bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhūhi bhikkhūnīnaṁ pātimokkhaṁ uddisitabbaṁ. Yo uddiseyya āpatti dukkaṭassa. Anujānāmi bhikkhave, bhikkhunīhi bhikkhunīnaṁ pātimokkhaṁ uddisitunti."

Bhikkhuniyo na jānanti evaṁ pātimokkhaṁ uddisitabbanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaṁ ācikkhituṁ. Evaṁ pātimokkhaṁ uddiseyyāthā"ti.

12. Tena kho pana samayena bhikkhuniyo āpattiṁ na paṭi karonti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhūniyā āpatti na paṭikātabbā. Yā na paṭikareyya āpatti dukkaṭassā"ti.

Bhikkhuniyo na jānanti: evaṁ āpatti paṭikātabbā'ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaṁ ācikkhituṁ evaṁ āpattiṁ paṭikareyyāthā'ti."

[page 260] atha kho bhikkhūnaṁ etadahosi: kena nu kho bhikkhunīnaṁ āpatti paṭiggahetabbā'ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave, bhikkhūhi bhikkhunīnaṁ āpattiṁ paṭiggahetu'nti."

13. Tena kho pana samayena bhikkhuniyo rathikāyapi1 vyuhe'pi siṅghāṭakepi bhikkhuṁ passitvā pattaṁ bhūmiyaṁ nikkhipitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā āpattiṁ paṭikaronti. Manussā ujjhāyanti khīyanti vipācenti: 'jāyāyo imā imesaṁ, jāriyo imā imesaṁ. Rattiṁ vimānetvā idāni khamāpentī"ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhūhi bhikkhūnīnaṁ āpatti paṭiggahetabbā. Yo paṭigaṇheyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhūnīhi bhikkhūnīnaṁ āpattiṁ paṭiggahetunti, "

Bhikkhūniyo na jānanti: evaṁ āpatti paṭiggahetabbā'ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṁ ācikkhituṁ evaṁ āpattiṁ paṭigaṇheyyāthāti."

1. Raṭayāpi-machasaṁ.

[BJT Page 486]
14. Tena kho pana samayena bhikkhūnīnaṁ kammaṁ na kariyati. Bhagavato etamatthaṁ ārocesuṁ "anujānāmi bhikkhave bhikkhunīnaṁ kammaṁ kātunti."

Atha kho bhikkhūnaṁ etadahosi. "Kena nu kho bhikkhunīnaṁ kammaṁ kātabbanti?. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṁ kammaṁ kātunti, "

15. Tena kho pana samayena katakammā bhikkhuniyo rathikāyapi1 vyuhepi siṅghāṭakepi bhikkhuṁ passitvā pattaṁ bhūmiyaṁ nikkhipitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā ukkuṭikaṁ nisīditvā añjaliṁ paggahetvā khamāpetti evaṁ nūna kātabbanti maññamānā. Manussā tatheva ujjhāyanti khīyanti vipācenti: 'jāyāyo imā imesaṁ jāriyo imā imesaṁ. Ratatiṁ vimānetvā idāni khamāpenti"ti. Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave bhikkhūhi bhikkhunīnaṁ kammaṁ kātabbaṁ. Yo kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhūnīhi bhikkhunīnaṁ kammaṁ kātunti."

Bhikkhūniyo na jānanti: 'evaṁ kammaṁ kātabbanti'. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṁ ācikkhituṁ 'evaṁ kammaṁ kareyyāthā'ti.

16. Tena kho pana samayena bhikkhuniyo saṅghamajjhe bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṁ mukhasattīhi vitudantī2 viharanti. Na sakkonti taṁ adhikaraṇaṁ vūpasametuṁ bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave bhikkhūhī bhikkhunīnaṁ adhikaraṇaṁ vūpasametunti".

17. Tena kho pana samayena bhikkhū bhikkhunīnaṁ adhikaraṇaṁ vūpasamenti. Tasmiṁ kho pana adhikaraṇe vinicchiyamāne dissanti bhikkhuniyo kammappattāyo'pi āpattigāminiyopi. Bhikkhuniyo evamāhaṁsu: " sādhu bhante ayyāva bhikkhunīnaṁ kammaṁ karontu ayyāva bhikkhunīnaṁ āpattiṁ paṭigaṇhantu. Evaṁ hi bhagavatā paññattaṁ " bhikkhūhi bhikkhunīnaṁ adhikaraṇaṁ vūpasametabbanti. ' Bhagavato etamatthaṁ ārocesuṁ.

1. Rathikāyapi. -Machasaṁ 2. Vitudantā-sīmu.

[BJT Page 488]
"Anujānāmi bhikkhave bhikkhūhi bhikkhūnīnaṁ kammaṁ āropetvā bhikkhunīnaṁ niyyādetuṁ, bhikkhunīhi bhikkhunīnaṁ kammaṁ kātuṁ. Bhikkhūhi bhikkhūnīnaṁ āpattiṁ āropetvā bhikkhunīnaṁ niyyādetuṁ, bhikkhūnīhi bhikkhunīnaṁ āpattiṁ paṭiggahetunti".

18. Tena kho pana samayena uppalavaṇṇāya bhikkhuniyā antevāsinī bhikkhūnī satta vassāni bhagavantaṁ anubaddhā hoti vinayaṁ pariyāpuṇantī. Tassā muṭṭhassatiniyā gahito gahito mussati. Assosi kho sā bhikkhunī bhagavā kira sāvatthiṁ gantukāmo'ti. Atha tassā bhikkhuniyā etadahosi: ahaṁ kho satta vassāni bhagavantaṁ anubandhiṁ vinayaṁ pariyāpuṇantī. Tassā me muṭṭhassatiniyā gahito gahito mussati. Dukkaraṁ kho pana mātugāmena yāvajīvaṁ satthāraṁ anubandhituṁ. Kathannu kho mayā paṭipajjitabbanti?. Atha kho sā bhikkhunī bhikkhunīnaṁ etamatthaṁ ārocesi. Bhikkhuniyo bhikkhūnaṁ etamatthaṁ ārocesuṁ. Bhikkhū bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave bhikkhūhi bhikkhunīnaṁ vinayaṁ vācetunti, "

Paṭhama bhāṇavāraṁ.

[BJT Page 490]

19. Atha kho bhagavā vesāliyaṁ yathābhirantaṁ viharitvā yena sāvatthi tena cārikaṁ pakkāmi. Anupubbena cārikaṁ caramāno yena sāvatthi tadavasarī. Tatra sudaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa [page 262] ārāme.

20. Tena kho pana samayena chabbaggiyā bhikkhū bhikkhuniyo kaddamodakena osiñcanti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhunā bhikkhuniyo kaddamodakena osiñcitabbā. Yo osiñceyya āpatti dukkaṭassa. Anujānāmi. Bhikkhave tassa bhikkhuno daṇḍakammaṁ kātunti."

Atha kho bhikkhūnaṁ etadahosi: 'kinnu kho daṇḍakammaṁ kātabbanti. ' Bhagavato etamatthaṁ ārocesuṁ. " Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabbo"ti.

21. Tena kho pana samayena chabbaggiyā bhikkhū kāyaṁ vivaritvā bhikkhunīnaṁ dassenti, ūruṁ vivaritvā bhikkhunīnaṁ dassenti, aṅgajātaṁ vivaritvā bhikkhunīnaṁ dassenti, bhikkhuniyo obhāsanti, bhikkhunīhi saddhiṁ sampayojenti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaṁ ārocesuṁ.

"Na bhikkhave bhikkhunā kāyo vivaritvā bhikkhunīnaṁ dassetabbo. Na ūruṁ vivaritvā bhikkhunīnaṁ dassetabbo. Na aṅgajātaṁ vivaritvā bhikkhunīnaṁ dassetabbaṁ. Na bhikkhuniyo obhāsetabbā. Na bhikkhunīhi saddhiṁ sampayojetabbaṁ yo sampayojeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassa bhikkhuno daṇḍakammaṁ kātunti."

Atha kho bhikkhūnaṁ etadahosi kinnu kho daṇḍakammaṁ kātabbanti. Bhagavato etamatthaṁ ārocesuṁ. " Avandiyo so bhikkhave bhikkhu bhikkhunīsaṅghena kātabboti."

[BJT Page 492]
22. Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhū kaddamodakena osiñcanti 'appevanāma amhesu sārajjeyyunti. ' Bhagavato etamatthaṁ ārocesuṁ. Na bhikkhave bhikkhuniyā bhikkhū kaddamodakena osiñcitabbo. Yā osiñceyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṁ kātunti."

Atha kho bhikkhūnaṁ etadahosi "kinnu kho daṇḍakammaṁ kātabbanti. " Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave āvaraṇaṁ kātunti. "
Āvaraṇe kate na ādiyanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave ovādaṁ ṭhapetunti."
23. Tena kho pana samayena chabbaggiyā bhikkhuniyo kāyaṁ vivaritvā bhikkhūnaṁ dassenti. Thanaṁ vivaritvā bhikkhūnaṁ dassenti. Ūruṁ vivaritvā bhikkhunaṁ dassenti. Aṅgajātaṁ vivaritvā bhikkhūnaṁ dassenti. Bhikkhū obhāsenti. [page 263] bhikkhūhi saddhiṁ sampayojenti. "Appevanāma amhesu sārajjeyyunti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā kāyo vivaritvā bhikkhūnaṁ dassetabbo, na thanaṁ vivaritvā bhikkhūnaṁ dassetabbaṁ, na ūruṁ vivaritvā bhikkhūnaṁ dassetabbo, na aṅgajātaṁ vivaritvā bhikkhūnaṁ dassetabbaṁ, na bhikkhū obhāsitabbā, na bhikkhūhi saddhiṁ sampayojetabbaṁ. Yā sampayojeyya āpatti dukkaṭassa. Anujānāmi bhikkhave tassā bhikkhuniyā daṇḍakammaṁ kātunti.

Atha kho bhikkhūnaṁ etadahosi 'kinnu kho daṇḍakammaṁ kātabbanti. Bhagavato etamatthaṁ ārocesuṁ. Anujānāmi bhikkhave āvaraṇaṁ kātunti. Āvaraṇe kate na ādiyanti. Bhagavato etamatthaṁ ārocesuṁ " anujānāmi bhikkhave ovādaṁ ṭhapetunti."

Atha kho bhikkhūnaṁ etadahosi 'kappati nu kho ovādaṭhapitāya bhikkhuniyā saddhiṁ uposatho kātuṁ na nu kho kappatī"ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave ovādaṭhapitāya bhikkhuniyā saddhiṁ uposatho kātabbo yāva na taṁ adhikaraṇaṁ vūpasantaṁ hotī"ti.

[BJT Page 494]
24. Tena kho pana samayena āyasmā udāyi ovādaṁ ṭhapetvā cārikaṁ pakkāmī. Bhikkhuniyo ujjhāyanti khiyanti vipācenti: kathaṁ hi nāma ayyo udāyī ovādaṁ ṭhapetvā cārikaṁ pakkamissatī?Ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave ovādaṁ ṭhapetvā cārikā pakkamitabbā yo pakkameyya āpatti dukkaṭassā"ti.

25. Tena kho pana samayena bālā avyattā ovādaṁ ṭhapenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bālena avyattena ovādo ṭhapetabbo. Yo ṭhapeyya āpatti dukkaṭassāti.

26. Tena kho pana samayena bhikkhu avattusmiṁ akāraṇe ovādaṁ ṭhapenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave avatthusmiṁ akāraṇe ovāde ṭhapetabbo. Yo ṭhapeyya āpatti dukkaṭassā"ti.

27. Tena kho pana samayena bhikkhu ovādaṁ ṭhapetvā vinicchayaṁ na denti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave ovādaṁ ṭhapetvā vinicchayo na dātabbo. Yo na dadeyya āpatti dukkaṭassā"ti.

28. Tena kho pana samayena bhikkhuniyo ovādaṁ na gacchanti. Bhagavato etamatthaṁ ārocesuṁ: " na bhikkhave bhikkhuniyā ovādo na gantabbo. Yā na gaccheyya yathādhammo kāretabbā"ti.

29. Tena kho pana samayena sabbo bhikkhunīsaṅgho ovādaṁ gacchati. Manussā ujjhāyanti [page 264] khīyanti vipācenti: " jāyāyo imā imesaṁ, jāriyo imā imesaṁ, idāni imā imehi saddhiṁ ahiramissantī"ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave sabbena bhikkhunīsaṅghena ovādo gantabbo. Gaccheyya ce āpatti dukkaṭassa. Anujānāmi bhikkhave catūhi pañcahi bhikkhunīhi ovādaṁ gantunti.

[BJT Page 496]
30. Tena kho pana samayena catasso pañca bhikkhuniyo ovādaṁ gacchanti. Manussā tatheva ujjhāyanti khīyanti vipācenti 'jāyāyo imā imesaṁ, jāriyo imā imesaṁ idāni imā imehi saddhiṁ abhiramissantī'ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave catūhi pañcahi bhikkhunīhi ovādo gantabbo. Gaccheyyuṁ ce āpatti dukkaṭassa. Anujānāmi bhikkhave dve tisso bhikkhuniyo ovādaṁ gantuṁ ekaṁ bhikkhuṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā pāde vanditvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo bhikkhūnīsaṅgho ayya, bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati. Labhatu kira ayya, bhikkhūnī saṅgho ovādūpasaṅkamananti.

Tena bhikkhunā pātimokkhuddesako bhikkhū upasaṅkamitvā evamassa vacanīyo: 'bhikkhūnī saṅgho bhante bhikkhusaṅghassa pāde vandati ovādūpasaṅkamanañca yācati. Labhatu kira bhante bhikkhūnī saṅgho ovādūpasaṅkamananti. ' Pātimokkhuddesakena vattabbo. " Atthi koci bhikkhu bhikkhunovādako sammato"ti. Sace hoti koci bhikkhu bhikkhūnovādako sammato pātimokkhuddesakena vattabbo: " itthannāmo bhikkhu bhikkhunovādako sammato. Taṁ bhikkhunīsaṅgho upasaṅkamatu"ti. Sace na hoti koci bhikkhū bhikkhunovādako sammato pātimokkhuddesakena vattabbo: ko āyasmā ussahati bhikkhuniyo ovaditunti?

Sace koci ussahati bhikkhūniyo ovadituṁ, so ca hoti aṭṭhahaṅgehi samannāgato sammantitvā vattabbo: " itthannāmo bhikkhu bhikkhunovādako sammato. Taṁ bhikkhunīsaṅgho upasaṅkamatū'ti. Sace na koci ussahati bhikkhuniyo ovadituṁ pātimokkhuddesakena vattabbo: natthi koci bhikkhu bhikkhunovādako sammato. Pāsādikena bhikkhunī saṅgho sampādetu"ti.

31. Tena kho pana samayena bhikkhū ovādaṁ na gaṇhanti. Bhagavato etamatthaṁ ārocesuṁ. ' Na bhikkhave ovādo na gahetabbo yo na gaṇheyya āpatti dukkaṭassā'ti.

Tena kho pana samayena aññataro bhikkhu bālo hoti taṁ bhikkhuniyo upasaṅkamitvā etadavocuṁ: ovādaṁ ayya gaṇhā'ti.

[BJT Page 498]
[page 265] "ahaṁ hi bhagini, bālo. Kathāhaṁ ovādaṁ gaṇhāmī"ti. Gaṇhāhayya ovādaṁ. Evaṁ hi bhagavatā paññattaṁ 'bhikkhūhi bhikkhunīnaṁ ovādo gahetabbo'ti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave ṭhapetvā bālaṁ avasesehi ovādaṁ gahetunti."

32. Tena kho pana samayena aññataro bhikkhu gilāno hoti. Taṁ bhikkhuniyo upasaṅkamitvā etadavocuṁ " ovādaṁ ayya gaṇhāhī"ti. " Ahaṁ hi bhagini gilāno. Kathāhaṁ ovādaṁ gaṇhāmī" ti. " Gaṇhāhayya ovādaṁ. Evaṁ hi bhagavatā paññattaṁ: ṭhapetvā bālaṁ avasesehi ovādo gahetabbo"ti.

Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave ṭhapetvā bālaṁ ṭhapetvā gilānaṁ avasesehi ovādaṁ gahetunti".

33. Tena kho pana samayena aññataro bhikkhu gamiko hoti. Taṁ bhikkhuniyo upasaṅkamitvā etadavocuṁ: " ovādaṁ ayya gaṇhāhī"ti. "Ahaṁ hi bhagini, gamiko. Kathāhaṁ ovādaṁ gaṇhāmi"ti " gaṇhāhayya ovādaṁ. Evaṁ hi bhagavatā paññattaṁ: ṭhapetvā bālaṁ ṭhapetvā gilānaṁ avasesehi ovādo gahetabbo"ti.

Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave ṭhapetvā bālaṁ ṭhapetvā gilānaṁ ṭhapetvā gamikaṁ avasesehi ovādaṁ gahetunti".

34. Tena kho pana samayena aññataro bhikkhu araññe viharati. Taṁ bhikkhuniyo upasaṅkamitvā etadavocuṁ " ovādaṁ ayya, gaṇhāhī"ti. "Ahaṁ hi bhagini, araññe viharāmi kathāhaṁ ovādaṁ gaṇhāmī"ti. " Gaṇhāhayya ovādaṁ evaṁ hi bhagavatā paññattaṁ: ṭhapetvā bālaṁ ṭhapetvā gilānaṁ ṭhapetvā gamikaṁ avasesehi ovādo gahetabbo"ti.

Bhagavato etamatthaṁ ārocesuṁ: "anujānāmi bhikkhave āraññakena bhikkhunā ovādaṁ gahetuṁ saṅketañca kātuṁ atra paṭiharissāmī"ti.

[BJT Page 500]
35. Tena kho pana samayena bhikkhu ovādaṁ gahetvā na ārocenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave ovādo na ārocetabbo. Yo na āroceyya āpatti dukkaṭassā"ti.

36. Tena kho pana samayena bhikkhu ovādaṁ gahetvā na paccāharanti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave ovādo na paccāharitabbo. Yo na paccāhareyya āpatti dukkaṭassā"ti.

37. Tena kho pana samayena bhikkhuniyo saṅketaṁ na gacchanti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave bhikkhuniyā saṅketaṁ na gantabbaṁ. Yā na gaccheyya āpatti dukkaṭassā"ti.

38. [page 266] tena kho pana samayena bhikkhuniyo dīghāni kāyabandhanāni dhārenti. Teheva phāsuke namenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā dīghaṁ kāyabandhanaṁ dhāretabbaṁ. Yā dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā ekapariyākataṁ kāyabandhanaṁ. Na ca tena phāsukā nametabbā. Yā nameyya āpatti dukkaṭassā"ti.

39. Tena kho pana samayena bhikkhuniyo vilīvena paṭṭena phāsuke namenti, cammapaṭṭena phāsuke namenti, dussapaṭṭena phāsuke namenti, dussaveṇiyā phāsuke namenti, dussavaṭṭiyā phāsuke namenti, coḷapaṭṭena phāsuke namenti, coḷaveṇiyā phāsuke namenti, coḷavaṭṭiyā phāsuke namenti, sutta veṇiyā phāsuke namenti, suttavaṭṭiyā phāsuke namenti. Manussā ujjhāyanti khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā vilīvena paṭṭena phāsukā nametabbā, na cammapaṭṭena phāsukā nametabbā, na dussapaṭṭena phāsukā nametabbā, na dussaveṇiyā phāsukā nametabbā, na dussavaṭṭiyā phāsukā nametabbā, na voḷapaṭṭena phāsukā nametabbā, na coḷaveṇiyā phāsukā nametabbā, na coḷavaṭṭiyā phāsukā nametabbā, na suttaveṇiyā phāsukā nametabbā, na suttavaṭṭiyā phāsukā nametabbā. Yā nameyya āpatti dukkaṭassāti.

[BJT Page 502]
40. Tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṁ ghaṁsāpenti, gohanukena
Jaghanaṁ koṭṭāpenti, hatthaṁ koṭṭāpenti, hatthakocchaṁ koṭṭāpenti pādaṁ koṭṭāpenti. Pādakocchaṁ koṭṭāpenti, ūruṁ koṭṭāpenti. Mukhaṁ koṭṭāpenti, dantamaṁsaṁ koṭṭāpenti. Manussā ujjhāyantī khīyanti vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā aṭṭhillena jaghanaṁ ghaṁsāpetabbaṁ na gohanuke jaghanaṁ koṭṭāpetabbaṁ, na hatthaṁ koṭṭāpetabbaṁ, na hatthakocchaṁ koṭṭāpetabbaṁ, na pādaṁ koṭṭāpetabbaṁ, na pādakocchaṁ koṭṭāpetabbaṁ, na ūruṁ koṭṭāpetabbaṁ, na mukhaṁ koṭṭāpetabbaṁ, na dantamaṁsaṁ koṭṭāpetabbaṁ. Yā koṭṭāpeyya āpatti dukkaṭassā"ti.

41. Tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṁ ālimpenti, mukhaṁ ummaddenti, mukhaṁ cuṇṇenti, manosilikāya mukhaṁ lañchenti, aṅgarāgaṁ karonti, mukharāgaṁ karonti, aṅgarāgamukharāgaṁ karonti. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihī kāmabhoginiyoti. Bhagavato etamatthaṁ ārocesuṁ. " Na [page 267] bhikkhave bhikkhuniyā mukhaṁ ālimpitabbaṁ, na mukhaṁ ummaddetabbaṁ, na mukha cuṇṇetabbaṁ, na manosilikāya mukhaṁ lañjetabbaṁ, na aṅgarāgo kātabbo, na mukharāgo kātabbo, na aṅgarāgamukharāgo kātabbo, yā kareyya1 āpatti dukkaṭassā"ti.

42. Tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṁ karonti, visesakaṁ karonti, olokanakena olokenti, sāloke tiṭṭhanti, naccaṁ2 kārāpenti, vesiṁ uṭṭhāpenti, pānāgāraṁ ṭhapenti, sūnaṁ ṭhapenti. Āpaṇaṁ pasārenti. Vaḍḍhiṁ payojenti, vāṇijjaṁ payojenti, dāsaṁ upaṭṭhāpenti, dāsiṁ upaṭṭhāpenti. Kammakāraṁ upaṭṭhāpenti. Kammakāriṁ upaṭṭhāpenti, tiracchānagataṁ upaṭṭhāpenti, harītakapakkikaṁ pakiṇanti, namatakaṁ dhārenti. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gihīkāmabhoginiyoti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā avaṅgaṁ kātabba. Na visesakaṁ kātabbaṁ, na olokanakena oloketabbaṁ, na sāloke tiṭṭhitabbaṁ, na naccaṁ2 kāropetabbaṁ, na vesiṁ uṭṭhāpetabbaṁ, na pānāgāraṁ ṭhapetabbaṁ, na sūnaṁ ṭhapetabbaṁ, na āpaṇaṁ pasāretabbaṁ, na vaḍḍhiṁ payojetabbaṁ, na vāṇijjaṁ payojetabbaṁ, na dāsaṁ upaṭṭhāpetabbaṁ, na dāsiṁ upaṭṭhāpetabbaṁ, na kammakāraṁ upaṭṭhāpetabbaṁ, na kammakāriṁ upaṭṭhāpetabbaṁ, na tiracchānagataṁ upaṭṭhāpetabbaṁ, na harītakapakkikaṁ pakiṇantitabbaṁ, na namatakaṁ dhāretabbaṁ. Yā dhāreyya āpatti dukkaṭassā"ti.

1. Kāreyya-machasaṁ 2. Sanaccaṁ-machasaṁ.

[BJT Page 504]
43. Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni civarāni dhārenti, sabbapitakāni cīvarāni dhārenti, sabbalohitakāni cīvarāni dhārenti, sabbamañjeṭṭhikāni cīvarāni dhārenti, sabbakaṇhāni cīvarāni dhārenti, sabbamahāraṅgarattāni cīvarāni dhārenti, sabbamahānāmarattāni cīvarāni dhārenti, acchinnadasāni cīvarāni dhārenti, dīghadasāni cīvarāni dhārenti, pupphadasāni cīvarāni dhārenti, phaṇadasāni cīvarāni dhārenti, kañcukaṁ dhārenti, tirīṭakaṁ dhārenti. Manussā ujjhāyanti, khīyanti, vipācenti: 'seyyathāpi gihī kāmabhoginiyo'ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā sabbanīlakāni cīvarāni dhāretabbāni na sabbapītakāni cīvarāni dhāretabbāni, na sabbalohītakāni cīvarāni dhārekabbāni, na sabbamañjeṭṭhikāni cīvarāni dhāretabbāni, na sabbakaṇhāni cīvarāni dhāretabbāni, na sabbamahāraṅgarattāni vīvarāni dhāretabbāni, na sabbamahānāmarattāni cīvarāni dhāretabbāni, na acchinnadasāni cīvarāni dhāretabbāni, na dīghadasāni cīvarāni dhāretabbāni, na pupphadasāni cīvarāni dhāretabbāni, phaṇadasāni cīvarāni dhāretabbāni, na kañcukaṁ dhāretabbaṁ, na tirīṭakaṁ dhāretabbaṁ. Yā dhāreyya āpatti dukkaṭassā"ti.

44. Tena kho pana samayena aññatarā bhikkhunī kālaṁ karontī evamāha: 'mamaccayena mayhaṁ parikkhāro saṅghassa hotu'ti. Tattha bhikkhūca bhikkhuniyo ca [page 268] vivadanti 'amhākaṁ hoti, amhākaṁ hotī'ti. Bhagavato etamatthaṁ ārocesuṁ. "Bhikkhunī ce bhikkhave kālaṁ karonti evaṁ vadeyya 'mamaccayena mayhaṁ parikkhāro saṅghassa ho'tūti. Anissaro tattha bhikkhusaṅgho bhikkhūnī saṅghassevetaṁ. Sikkhamānā ce bhikkhave kālaṁ karonti evaṁ vadeyya 'mamaccayena mayhaṁ parikkhāro saṅghassa ho'tuti. Anissaro tattha bhikkhusaṅgho bhikkhunī saṅghassevetaṁ. Sikkhamānā ce bhikkhave kālaṁ naronti evaṁ vadeyya mamaccayena mayhaṁ parikkhāro saṅghassa hotū'ti.Anissaro tattha bhikkhusaṅgho bhikkhunī saṅghassevetaṁ. Sāmaṇerī ce bhikkhunī kālaṁ karonti evaṁ vadeyya 'mamaccayena mayhaṁ parikkhāro saṅghassa ho'tuti. Anissaro tattha bhikkhu saṅgho bhikkhunī saṅghassevetaṁ. Bhikkhū ce bhikkhave kālaṁ karonto evaṁ vadeyya: 'mamaccayena mayhaṁ parikkhāro saṅghassa hotu'ti. Anissaro tattha bhikkhūnīsaṅgho bhikkhūsaṅghassevetaṁ. Sāmaṇero ce bhikkhave kālaṁ karontī evaṁ vadeyya: 'mamaccayena mayhaṁ parikkhāro saṅgassa hotū'ti. Anissaro tattha bhikkhunī saṅgho bhikkhūsaṅghassevetaṁ". Upāsako ce bhikkhave koci kālaṁ karonto evaṁ vadeyya: 'mamaccayena mayhaṁ parikkhāro saṅghassa hotū'ti. Anissaro tattha bhikkhūnīsaṅgho bhikkhūsaṅghassevetaṁ" upāsikā ce bhikkhave aññe ce bhikkhave koci kālaṁ karonto evaṁ vadeyya: 'mamaccayena mayhaṁ parikkhāro saṅghassa hotū'ti. Anissaro tattha bhikkhūnīsaṅgho bhikkhū saṅghassevetanti."

45. Tena kho pana samayena aññatarā purāṇamallī bhikkhunīsu pabbajitā hoti. Sā rathikāya dubbalakaṁ bhikkhuṁ passitvā aṁsakūṭena pahāraṁ datvā pavaṭṭesi. 1 Bhikkhu ujjhāyantī, khīyanti, vipācenti: 'kathaṁ hi nāma bhikkhunī bhikkhussa pahāraṁ dassatī'ti. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave bhikkhuniyā bhikkhussa pahāro dātabbo. Yā dadeyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuṁ passitvā duratova okkamitvā maggaṁ dātunti."

1. Pāhesi-machasaṁ.

[BJT Page 506]
46. Tena kho pana samayena aññatarā itthi pavutthapatikā jārena gabhīnī hoti. Sā gabbhaṁ pātetvā kulūpikaṁ bhikkhuniṁ etadavoca: 'handayye imaṁ gabbhaṁ pattena nīharā'ti. Atha kho sā bhikkhūnī taṁ gabbhaṁ patte pakkhipitvā saṅghāṭiyā paṭicchādetvā agamāsi. Tena kho pana samayena aññatarena piṇḍavārikena bhikkhūnā samādānaṁ kataṁ hoti 'yamahaṁ paṭhamaṁ bhikkhaṁ labhissāmi na taṁ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmī'ti.

Atha kho so bhikkhu taṁ bhikkhuniṁ passitvā etadavoca: 'handa bhagini bhikkhaṁ patigaṇhā'ti1. 'Alaṁ ayyā'ti. Dutiyampi kho so bhikkhu taṁ bhikkhuniṁ etadavoca: 'handa bhagīni bhikkhaṁ patigaṇhā'ti. 'Alaṁ ayyā'ti. Tatiyampi kho so bhikkhu taṁ bhikkhuniṁ etadavoca: 'handa bhagini bhikkhaṁ patigaṇhā'ti 'alaṁ ayyā'ti. 'Mayā kho bhagini samādānaṁ kataṁ yamahaṁ paṭhamaṁ bhikkhaṁ labhissāmi na taṁ adatvā bhikkhussa vā bhikkhuniyā vā paribhuñjissāmīti. [page 269] handa bhagini bhikkhaṁ patigaṇhā'ti.

Atha kho sā bhikkhunī tena bhikkhunā nippīḷiyamānā nīharitvā pattaṁ dassesi: 'passa ayya - patte gabbhaṁ. Mā ca kassaci ārocesī'ti. Atha kho so bhikkhu ujjhāyati, khīyati, vipāceti: 'kathaṁ hi nāma bhikkhūnī pattena gabbhaṁ nīharissatī'ti. Atha kho so bhikkhu bhikkhūnaṁ etamatthaṁ ārocesi. Ye te bhikkhū appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā te ujjhāyantī kīyanti, vipācenti: ' kathaṁ hi nāma bhikkhunī pattena gabbhaṁ nīharissatī'ti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā pattena gabbho nīharitabbo. Yā nīhareyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuṁ passitvā nīharitvā pattaṁ dassetunti".

47. Tena kho pana samayena chabbaggiyā bhikkhuniyo bhikkhuṁ passitvā parivattetvā pattamūlaṁ dassenti. Bhikkhū ujjhāyanti, khīyanti, vipācenti: 'kathaṁ hi nāma chabbaggiyā bhikkhuniyo bhikkhuṁ passitvā parivattetvā pattamūlaṁ dassessantī'ti. Atha kho bhikkhū bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā bhikkhuṁ passitvā parivattetvā pattamūlaṁ dassetabbaṁ. Yā dasseyya āpatti dukkaṭassa. Anujānāmi bhikkhave bhikkhuniyā bhikkhuṁ passitvā ukkujjitvā pattaṁ dassetuṁ. Yañca patte āmisaṁ hoti tena ca bhikkhu nimantetabboti".
-------------------------
1. Paṭiggaṇhāti-machasaṁ
[BJT Page 508]
48. Tena kho pana samayena sāvatthiyaṁ rathiyāya purisavyañjanaṁ chaḍḍhitaṁ hoti. Taṁ bhikkhuniyo sakkaccaṁ upanijjhāyiṁsu. Manussā ukkuṭṭhiṁ akaṁsu. Tā bhikkhuniyo maṅku ahesuṁ. Atha kho tā bhikkhuniyo upassayaṁ gantvā bhikkhūnīnaṁ etamatthaṁ ārocesuṁ. Yā tā bhikkhunīyo appicchā santuṭṭhā lajjino kukkuccakā sikkhākāmā tā ujjhāyanti, khīyanti, vipācenti: 'kathaṁ hi nāma bhikkhuniyo purisavyañjanaṁ upanijjhāyissantīti: atha kho tā bhikkhuniyo bhikkhūnaṁ etamatthaṁ ārocesuṁ. Bhikkhū bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā purisavyañjanaṁ upanijjhāyitabbaṁ. Yā upanijjhāyeyya āpatti dukkaṭassāti."

49. Tena kho pana samayena manussā bhikkhūnaṁ āmisaṁ denti. Bhikkhū bhikkhūnīnaṁ denti. Manussā ujjhāyanti, khīyanti, vipācenti: ' kathaṁ hi nāma bhadantā attano paribhogatthāya [page 270] dinnaṁ aññesaṁ dassanti. Mayampi na jānāma dānaṁ dātunti'. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave attano paribhogatthāya dinnaṁ aññesaṁ dātabbaṁ. Yo dadeyya āpatti dukkaṭassati".

50. Tena kho pana samayena bhikkhūnaṁ āmisaṁ ussannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave saṅghassa dātunti. " Bāḷhataraṁ ussannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave puggalikampi dātunti. " Tena kho pana samayena bhikkhūnaṁ sannidhikataṁ āmisaṁ ussannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave bhikkhūnaṁ sannidhiṁ bhikkhūnīhi bhikkhūhi1 paṭiggahāpetvā paribhuñjitunti."
51. Tena kho pana samayena manussā bhikkhuṇīnaṁ āmisaṁ denti. Bhikkhuniyo bhikkhūnaṁ denti. Manussā ujjhāyanti, khīyanti, vipācenti: 'kathaṁ hī nāma bhikkhuniyo attano paribhogatthāya dinnaṁ aññesaṁ dassanti. Mayampi na jānāma dānaṁ dātunti'. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā attano paribhogatthāya dinnaṁ aññesaṁ dātabbaṁ. Yā dadeyya āpatti dukkaṭassāti."

1. Bhikkhūhi-machasaṁ ūnaṁ

[BJT Page 510. ]

52. Tena kho pana samayena bhikkhunīnaṁ āmisaṁ ussannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave saṅghassa dātunti". Bāḷhataraṁ ussannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave puggalikampi dātunti". Tena kho pana samayena bhikkhunīnaṁ sannidhikataṁ āmisaṁ ussannaṁ hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave bhikkhunīnaṁ sannidhiṁ bhikkhūhī bhikkhunīhi1 paṭiggahāpetvā2 paribhūñjitunti."

52. Tena kho pana samayena bhikkhūnaṁ senāsanaṁ ussannaṁ hoti. Bhikkhunīnaṁ na hoti. Bhikkhuniyo bhikkhūnaṁ santike dūtaṁ pāhesuṁ: 'sādhu bhante ayyā amhākaṁ senāsanaṁ dentu tāvakālikanti'. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave bhikkhunīnaṁ senāsanaṁ dātuṁ tāvakālikanti".

54. Tena kho pana samayena utuniyo bhikkhuniyo onaddhamañcaṁ onaddhapīṭhaṁ abhinisīdantipi abhinipajjantipi. Sonasanaṁ lohitena makkhīyati. Bhagavato etamatthaṁ ārocesuṁ. Na bhikkhave utuniyā3 [page 271] bhikkhuniyā onaddhamañcaṁ onaddhapīṭhaṁ abhinisīditabbaṁ. Abhinipajjitabbaṁ. Yā abhinisīdeyya vā abhinipajjeyya vā āpatti dukkaṭassa. Anujānāmi bhikkhave āvasathacīvaranti."

Āvasathacīvaraṁ4 lohitena makkhīyati. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave āṇicoḷakanti". Coḷakaṁ nipatati. 5 Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave suttakena bandhitvā ūruyā bandhitunti". Suttakaṁ chijjati. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave saṁvelliyaṁ kaṭisuttakanti".
55. Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbakālaṁ kaṭisuttakaṁ dhārenti. Manussā ujjhāyanti, khīyanti, vipācenti. 'Seyyathāpi gihī kāmabhoginiyoti'. Bhagavato etamatthaṁ ārocesuṁ: " na bhikkhave bhikkhuniyā sabbakālaṁ kaṭisuttakaṁ dhāretabbaṁ. Yā dhāreyya āpatti dukkaṭassa. Anujānāmi bhikkhave utuniyā kaṭisuttakanti".

Dutiya bhāṇavāraṁ

1. Bhikkhunīhi-machasaṁ ūnaṁ 2. Paṭiggāhāpetvā-machasaṁ 3. Utuniyā-machasaṁ. Ūnaṁ 4. Āvasathacīvaraṁ-machasaṁ 5. Nipphaṭati-machasaṁ.

[BJT Page 512]
56. Tena kho pana samayena upasampannāyo dissanti animittāpi nimittamattāpi alohitāpi1 dhūvalohitāpi paggharantipi sikhariṇīpi2 itthipaṇḍakāpi vepurisikāpi samhinnāpi ubhatobyañjanakāpi3. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave upasampādentiyā catuvīsati antarāyike dhamme pucchituṁ. Evañca pana bhikkhave pucchitabbā: " nasi animittā, nasi nimittamattā, nasi alohitā, nasi dhūvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇī, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā, nasi ubhatobyañjanakā. Santi te evarūpā ābādhā: kuṭṭhaṁ gaṇḍo kilāso soso apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaṁ te pattacīvaraṁ, kiṁ nāmāsi, kā nāmā te pavattīnī"ti.

57. Tena kho pana samayena bhikkhū bhikkhūnīnaṁ antarāyike dhamme pucchanti. Upasampadāpekhāyo4 vitthāyanti maṅkū honti na sakkonti vissajjetuṁ. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave ekatoupasampannāya bhikkhunīsaṅghe visuddhāya bhikkhusaṅgho upasampadanti5"

58. Tena kho pana samayena bhikkhuniyo ananusiṭṭhā upasampadāpekhāyo antarāyike dhamme pucchanti. Upasampadāpekhāyo [page 272] vitthāyanti. Maṅkū honti. Na sakkonti vissajjetuṁ bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave paṭhamaṁ anusāsitvā pacchā antarāyike dhamme pucchitunti". Tattheva saṅghamajjhe anusāsanti, upasampadāpekhāyo tatheva vitthāyanti. Maṅku honti. Na sakkonti vissajjetuṁ. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave ekamantaṁ anusāsitvā saṅghamajjhe antarāyike dhamme pucchituṁ".

1. Ālohitā-sīmu, 2. Sikharaṇīpi-machasaṁ 3. Ubhatobyañjanāpi-machasaṁ 4. Upasampadāpekkhāyo-machasaṁ 5. Upasampādetunti-machasaṁ.

[BJT Page 514]

Evañca pana bhikkhave anusāsitabbā: paṭhamaṁ upajjhaṁ gāhāpetabbā. Upajjhaṁ gāhāpetvā pattacīvaraṁ ācikkhitabbaṁ: ayaṁ te patto, ayaṁ saṅghāṭi, ayaṁ uttarāsaṅgo, ayaṁ antaravāsako, idaṁ saṅkaccikaṁ, ayaṁ udakasāṭikā. Gaccha amumhi okāse tiṭṭhāhīti. Bālā avyattā anusāsanti. Duranusiṭṭhā upasampadāpekhāyo vītthāyanti maṅku honti. Na sakkonti vissajjetuṁ. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave bālāya avyattāya anusāsitabbā. Yā anusāseyya āpatti dukkaṭassa. Anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya anusāsitunti". Asammatā anusāsanti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave asammatāya anusāsitabbā. Yā anusāseyya āpatti dukkaṭassa. Anujānāmi bhikkhave sammatāya anusāsituṁ".

Evañca pana bhikkhave sammannitabbā: attanā vā attānaṁ sammannitabbaṁ. Parāya vā parā sammantitabbā. Kathañca attanā vā attānaṁ sammannitabbaṁ? Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: " suṇātu me ayye saṅgho: itthannāmā itthannāmāya ayyāya upasampadāpekhā. Yadi saṅghassa pattakallaṁ ahaṁ itthannāmā itthannāmaṁ anusāseyyanti". Evaṁ attanāva attānaṁ sammantitabbaṁ. Kathañca parāya parā sammannitabbā? Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: " suṇātu me ayye saṅgho. Itthannāmā itthannāmāya ayyāya upasampadāpekhā. Yadi saṅghassa pattakallaṁ itthannāmā itthannāmaṁ anusāseyyāti". Evaṁ parāya vā parā sammannitabbā.

Tāya sammatāya bhikkhuniyā upasampadāpekhaṁ upasaṅkamitvā evamassa vacanīyā: "suṇasi itthannāme ayaṁ te saccakālo bhūtakālo yaṁ jātaṁ taṁ saṅghamajjhe pucchante santaṁ atthīti vattabbaṁ. Asantaṁ natthīti vattabbaṁ. Mā kho vitthāsi1 mā kho maṅkū ahosi. Evaṁ taṁ pucchissanti: nasi animittā, nasi nimittamattā, nasi alohitā2, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇi3, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā,

1. Vitthāyi-machasaṁ 2. Ālohitā-sī 3. Sikharaṇī-machasaṁ.

[BJT Page 516]

Nasi ubhatobyañjanakā1, santi te evarūpā ābādhā-kuṭṭhaṁ, gaṇḍo, kilāso, soso, apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaṁ te pattacīvaraṁ, kiṁ nāmāsi, kā nāmā te pavattinī"ti.

59. [page 273] ekato āgacchanti. Na ekato āgantabbaṁ. Anusāsikāya paṭhamataraṁ āgantvā saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Itthannāmā2 itthannāmāya ayyāya upasampadāpekhā. Anusiṭṭhā sā mayā. Yadi saṅghassa pattakallaṁ itthannāmā āgaccheyyāti. Āgacchāhīti vattabbā. Ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā bhikkhunīnaṁ pāde vandāpetvā ukkuṭikaṁ nisīdāpetvā añjaliṁ paggaṇhāpetvā upasampadaṁ yācāpetabbā: saṅghaṁ ayye upasampadaṁ yācāmi. Ullumpatu maṁ ayye saṅgho anukampaṁ upādāya. Dutiyampi ayye saṅghaṁ upasampadaṁ yācāmi. Ullumpatu maṁ ayye saṅgho anukampaṁ upādāya. Tatiyampi ayye saṅghaṁ upampadaṁ yācāmi. Ullumpatu maṁ ayye saṅgho anukampaṁ upādāyāti.

Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho, ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekhā, yadi saṅghassa pattakallaṁ ahaṁ itthannāmaṁ antarāyike dhamme puccheyyaṁ. Suṇasi itthannāme, ayaṁ te saccakālo bhūtakālo. Yaṁ jātaṁ taṁ pucchāmi. Santaṁ atthīti vattabbaṁ. Asantaṁ natthīti vattabbaṁ, nasi animittā, nasi nimittamattā, nasi alohitā2, nasi dhuvalohitā, nasi dhuvacoḷā, nasi paggharanti, nasi sikhariṇi3, nasi itthipaṇḍakā, nasi vepurisikā, nasi samhinnā, nasi ubhatobyañjanakā1, santi te evarūpā ābādhā kuṭṭhaṁ, gaṇḍo, kilāso, soso, apamāro. Manussāsi, itthisi, bhujissāsi, anaṇāsi, nasi rājabhaṭī, anuññātāsi mātāpituhi sāmikena, paripuṇṇavīsativassāsi, paripuṇṇaṁ te pattacīvaraṁ, kiṁ nāmāsi, kā nāmā te pavattinī"ti.

Vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho, ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekhā, parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṁ. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya ayyāya pavattiniyā. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ upasampādeyya itthannāmāya ayyāya pavattiniyā. Esā ñatti.

1. Ubhatobyañjanā-machasaṁ 2. Itthannāmo-machasaṁ 3. Vattabbo-machasaṁ.

[BJT Page 518]

"Suṇātu me ayye saṅgho, ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṁ. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

Dutiyampi etamatthaṁ vadāmi "suṇātu me ayye saṅgho, ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṁ. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

Tatiyampi etamatthaṁ vadāmi "suṇātu me ayye saṅgho, ayaṁ itthannāmā itthannāmāya ayyāya upasampadāpekhā. Parisuddhā antarāyikehi dhammehi. Paripuṇṇassā pattacīvaraṁ. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya ayyāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāya ayyāya pavattiniyā. Yassā ayyāya khamati itthannāmāya upasampadā itthannāmāya ayyāya pavattiniyā. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya ayyāya pavattiniyā. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Tāvadeva taṁ ādāya bhikkhusaṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ kārāpetvā bhikkhūnaṁ pāde vandāpetvā ukkuṭikaṁ nisīdāpetvā añjaliṁ paggaṇhāpetvā upasampadaṁ yācāpetabbā. "Ahaṁ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā. [page 274] ekato upasampannā bhikkhunīsaṅghe visuddhā. Saṅghaṁ ayyā upasampadaṁ yācāmi. Ullumpatu maṁ ayyā saṅgho anukampaṁ upādāya. Ahaṁ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā, dutiyampi ayyā saṅghaṁ upasampadaṁ yācāmi. Ullumpatu maṁ ayyā saṅgho anukampaṁ upādāya.Ahaṁ ayyā itthannāmā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā
Bhikkhunīsaṅghe visuddhā, tatiyampi ayyi saṅghaṁ upasampadaṁ yācāmi. Ullumpatu maṁ ayyā saṅgho anukampaṁ
Upādāyā"ti.

[BJT Page 520]

Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Ayaṁ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā ca. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ upasampādeyya itthannāmāya pavattiniyā. Esā ñatti.
Suṇātu me bhante saṅgho. Ayaṁ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūnīsaṅghe visuddhā. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāya pavattiniyā, yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho. Ayaṁ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāyā pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi. Suṇātu me bhante saṅgho. Ayaṁ itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāyā pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmīti.

Tāvadeva chāyā metabbā. Utupamāṇaṁ ācikkhitabbaṁ. Divasabhāgo ācikkhitabbo, saṅgīti ācikkhitabbā, bhikkhuniyo vattabbā imissā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthāti.

60. Tena kho pana samayena bhikkhuniyo bhattagge āsanaṁ saṅkasāyantiyo1 kālaṁ vītināmesuṁ. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave aṭṭhannaṁ bhikkhunīnaṁ yathāvuḍḍhaṁ avasesānaṁ yathāgatikanti".

1. Saṅkāyantiyo-sīmu.

[BJT Page 522]
61. Tena kho pana samayena bhikkhūniyo bhagavatā anuññātaṁ aṭṭhannaṁ bhikkhunīnaṁ yathāvuḍḍhaṁ avasesānaṁ yathāgatikanti sabbattha aṭṭhāva1. Bhikkhuniyo yathāvuḍḍhaṁ paṭibāhanti avasesāyo yathāgatikaṁ. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave bhattagge aṭṭhannaṁ bhikkhunīnaṁ yathāvuḍḍhaṁ avasesānaṁ yathāgatikaṁ. Aññattha sabbattha yathāvuḍḍhaṁ na paṭibāhitabbaṁ. Yā paṭibāheyya āpatti dukkaṭassāti".
62. [page 275] tena kho pana samayena bhikkhuniyo na pavārenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā na pavāretabbaṁ. Yā na pavāreyya yathādhammo kāretabboti". Tena kho pana samayena bhikkhuniyo attanā pavāretvā bhikkhusaṅghaṁ na pavārenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā attanā pavāretvā bhikkhusaṅgho na pavāretabbo. Yā na pavāreyya yathādhammo kāretabbo"ti.

63. Tena kho pana samayena bhikkhuniyo bhikkhūhi saddhiṁ ekato pavārentiyo kolāhalaṁ akaṁsu. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā bhikkhūhi saddhiṁ ekato pavāretabbaṁ. Yā pavāreyya āpatti dukkaṭassā"ti.

Tena kho pana samayena bhikkhuniyo purebhattaṁ pavārentiyo kālaṁ vītināmesuṁ. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave pacchābhattaṁ pavāretunti". Pacchābhattaṁ pavārentiyo vikāle ahesuṁ. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave ajjatanā bhikkhūnīsaṅghaṁ pavāretvā aparajju bhikkhusaṅghaṁ pavāretunti".

64. Tena kho pana samayena sabbo bhikkhunīsaṅgho pavārento kolāhalaṁ akāsi. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave ekaṁ bhikkhuniṁ viyattaṁ paṭibalaṁ sammannituṁ bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ. Evañca pana bhikkhave sammannitabbā: paṭhamaṁ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuniṁ sammanneyya bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ". Esā ñatti.

[BJT Page 524]
"Suṇātu me ayye saṅgho, saṅgho itthannāmaṁ bhikkhuniṁ sammannati bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti bhikkhunīsaṅghassa atthāya bhikkhusaṅghaṁ pavāretuṁ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhūnī bhikkhūnīsaṅghassa atthāya bhikkhusaṅghaṁ
Pavāretuṁ. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmīti."

Tāya sammatāya bhikkhuniyā bhikkhūnīsaṅghaṁ ādāya bhikkhusaṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo bhikkhūnīsaṅgho [page 276] ayyā bhikkhusaṅghaṁ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṁ anukampaṁ upādāya. Passanto paṭikarissati. Dutiyampi ayyā bhikkhunīsaṅgho bhikkhusaṅghaṁ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṁ anukampaṁ upādāya.Passanto paṭikarissati. Tatiyampi ayyā bhikkhunīsaṅgho bhikkhusaṅghaṁ pavāreti diṭṭhena vā sutena vā parisaṅkāya vā. Vadatu ayyā bhikkhusaṅgho bhikkhunīsaṅghaṁ anukampaṁ upādāya. Passanto paṭikarissatīti.

65. Tena kho pana samayena bhikkhuniyo bhikkhūnaṁ uposathaṁ ṭhapenti, pavāraṇaṁ ṭhapenti. Savacanīyaṁ karonti, anuvādaṁ paṭṭhapenti, okāsaṁ kārenti, codenti, sārenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā bhikkhussa uposatho ṭhapetabbo, ṭhapitopi aṭṭhapito, ṭhapentiyā āpatti dukkaṭassa. Na pavāraṇā ṭhapetabbā, ṭhapitāpi aṭṭhapitā, ṭhapentiyā āpatti dukkaṭassa. Na savacanīyaṁ kātabbaṁ, katampi akataṁ, karontiyā āpatti dukkaṭassa. Na anudo paṭṭhapetabbo, paṭṭhapitopi apaṭṭhapito, paṭṭhapentiyā āpatti dukkaṭassa. Na okāso kāretabbo, kāritopi akārito, kārentiyā āpatti dukkaṭassa. Na codetabbo, coditopi acodito, codentiyā āpatti dukkaṭassa. Na sāretabbo, sāritopi asārito, sārentiyā āpatti dukkaṭassāti."

[BJT Page 526]
66. Tena kho pana samayena bhikkhū bhikkhunīnaṁ uposathaṁ ṭhapenti, pavāraṇaṁ ṭhapenti, savacanīyaṁ karonti, anuvādaṁ paṭṭhapenti, okāsaṁ kārenti, codenti, sārenti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave bhikkhunā bhikkhunīnaṁ1 uposathaṁ ṭhapetuṁ, ṭhapitopi suṭṭhapito, ṭhapentassa anāpatti. Pavāraṇaṁ ṭhapetuṁ, ṭhapitāpi suṭṭhapitā, ṭhapentassa anāpatti, savacanīyaṁ kātuṁ, katampi sukataṁ, karontassa anāpatti. Anuvādaṁ paṭṭhapetuṁ, paṭṭhapitopi supaṭṭhapito2. Paṭṭhapentassa anāpatti. Okāsaṁ kāretuṁ. Kāritopi sukārito, kārentassa anāpatti. Codetuṁ, coditāpi sucoditā, codentassa anāpatti. Sāretuṁ. Sāritāpi susāritā, sārentassa anāpattī"ti.

67. Tena kho pana samayena chabbaggiyā bhikkhuniyo yānena yāyanti itthiyuttenapi purisantarena purisayuttenapi itthantarena. Manussā ujjhāyanti khīyanti vipācenti: seyyathāpi gaṅgā mahīyāti. 3 Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā yānena yāyitabbaṁ. Yā yāyeyya yathā dhammo kāretabbo"ti. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Na sakkoti padasā gantuṁ. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave gilānāya yānanti". Atha kho bhikkhunīnaṁ etadahosi: itthiyuttannu kho purisayuttannu khoti. Bhagavato etamatthaṁ ārocesuṁ. " Anujānāmi bhikkhave itthiyuttaṁ purisayuttaṁ hatthavaṭṭakanti". Tena kho pana samayena aññatarāya4 bhikkhuniyā yānugghātena bāḷhataraṁ aphāsu ahosi. [page 277] bhagavato ematthaṁ ārocesuṁ. " Anujānāmi bhikkhave sivikaṁ pāṭaṅkinti".

68. Tena kho pana samayena aḍḍhakāsī gaṇikā bhikkhunīsu pabbajitā hoti. Sā sāvatthiṁ gantukāmā hoti bhagavato santike upasampajjissāmīti. Assosuṁ kho dhuttā 'aḍḍhakāsi kira gaṇikā sāvatthiṁ gantukāmā'ti. Te magge pariyuṭṭhiṁsu. Assosi kho aḍḍhakāsi gaṇikā 'dhuttā kira magge pariyuṭṭhitā'ti. Bhagavato santike dūtaṁ pāhesi. Ahaṁ hi upasampajjitukāmā kathannu kho mayā paṭipajjitabbanti.

1. Bhikkhuniyā-machasaṁ 2. Suppaṭṭhapito-machasaṁ 3. Gaṅgāmahiyāyāti-machasaṁ 4. Aññatarissā-machasaṁ.

[BJT Page 528]

Atha kho bhagavā etasmiṁ nidāne etasmiṁ pakaraṇe dhammiṁ kathaṁ katvā bhikkhū āmantesi: "anujānāmi bhikkhave dūtenapi upasampādetunti". Bhikkhūdūtena upasampādenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhudūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Sikkhamānadūtena upasampādenti " na bhikkhave sikkhamānadūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Sāmaṇeradūtena upasampādenti na bhikkhave sāmaṇeradūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Sāmaṇerīdūtena upasampādenti "na bhikkhave sāmaṇerīdūtena upasampādetabbā. Yo upasampādeyya āpatti dukkaṭassāti. " Bālāya avyattāya dūtena upasampādenti. Na bhikkhave bālāya avaśayattāya dūtena upasampādetabbā. Yā1 upasampādeyya āpatti dukkaṭassa. Anujānāmi bhikkhave vyattāya bhikkhuniyā paṭibalāya dūtena upasampādetuṁ. Tāya dūtāya bhikkhuniyā saṅghaṁ upasaṅkamitvā ekaṁsaṁ uttarāsaṅgaṁ karitvā bhikkhūnaṁ pāde vanditvā ukkuṭikaṁ nisīditvā añjalimpaggahetvā evamassa vacanīyo:

Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā2 ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā ayyā saṅghaṁ upasampadaṁ yācati ullumpatu taṁ ayyā saṅgho anukampaṁ upādāya.

Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Dutiyampi ayyā itthannāmā saṅghaṁ upasampadaṁ yācati ullumpatu taṁ ayyā saṅgho anukampaṁ upādāya.
Itthannāmā ayyā itthannāmāya ayyāya upasampadāpekhā ekato upasampannā bhikkhunīsaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Tatiyampi ayyā itthannāmā saṅghaṁ upasampadaṁ yācati. Ullumpatu taṁ ayyā saṅgho anukampaṁ upādāya.
Vyattena bhikkhunā paṭibalena saṅgho ñāpetabbo: suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhuṇisaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ upasampādeyya itthannāmāya pavattiniyā". Esā ñatti.

1. Yo-machasaṁ. 2. Upasampadāpekakhā- sīmu. Machasaṁ.

[BJT Page 530]

"Suṇātu [page 278] me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarāyena nāgacchati. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Dutiyampi etamatthaṁ vadāmi "suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarā yena nāgacchati. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Tatiyampi etamatthaṁ vadāmi "suṇātu me bhante saṅgho. Itthannāmā itthannāmāya upasampadāpekhā ekato upasampannā bhikkhūṇisaṅghe visuddhā. Sā kenacideva antarā yena nāgacchati. Itthannāmā saṅghaṁ upasampadaṁ yācati itthannāmāya pavattiniyā. Saṅgho itthannāmaṁ upasampādeti itthannāmāya pavattiniyā. Yassāyasmato khamati itthannāmāya upasampadā itthannāmāya pavattiniyā. So tuṇhassa. Yassa nakkhamati so bhāseyya.

Upasampannā saṅghena itthannāmā itthannāmāya pavattiniyā. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Tāvadeva chāyā metabbā, utupamāṇaṁ ācikkhitabbaṁ. Divasabhāgo ācikkhitabbo. Saṅgīti ācikkhitabbā. Bhikkhuniyo vattabbā tassā tayo ca nissaye aṭṭha ca akaraṇīyāni ācikkheyyāthāti.

69. Tena kho pana samayena bhikkhuniyo araññe viharanti. Dhuttā dūsenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhunīyā araññe vatthabbaṁ, yā vaseyya āpatti dukkaṭassāti". Tena kho pana samayena aññatarena upāsakena bhikkhunī saṅghassa uddosito dinno hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave uddositanti". Uddosito na sammati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave upassayanti". Upassayo na sammati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave navakammanti". Navakammaṁ na sammati. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave puggalikampi kātunti".

[BJT Page 532]
70. Tena kho pana samayena aññatarā itthi sannisinnagabbhā bhikkhunīsu pabbajitā hoti. Tassā pabbajitāya gabbho vuṭṭhāsi. Atha kho tassā bhikkhuniyā etadahosi: kathannu kho mayā imasmiṁ dārake paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave posetuṁ yāva so dārako viññūtaṁ pāpuṇāti"ti.

Atha kho tassā bhikkhuniyā etadahosi: mayā ca na labbhā ekikāya vatthuṁ, aññāya ca bhikkhuniyā na labbhā dārakena saha vatthuṁ, kathannu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave ekaṁ bhikkhunīṁ sammantitvā [page 279] tassā bhikkhuniyā dutiyaṁ dātuṁ. Evañca pana bhikkhave sammannitabbā: paṭhamaṁ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho. Yadi saṅghassa pattakallaṁ saṅgho itthannāmaṁ bhikkhuniṁ sammanneyya itthannāmāya bhikkhuniyā dutiyaṁ. Esā ñatti.

Suṇātu me ayye saṅgho, saṅgho itthannāmaṁ bhikkhuniṁ sammannati itthannāmāya bhikkhuniyā dutiyaṁ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyāya. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

Atha kho tassā dutiyikāya bhikkhuniyā etadahosi: kathannu kho mayā imasmiṁ dārake paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave ṭhapetvā sagāraṁ yathā aññasmiṁ purise paṭipajjanti evaṁ tasmiṁ dārake paṭipajjitunti".

Tena kho pana samayena aññatarā bhikkhunī garudhammaṁ ajjhāpannā hoti mānattacārinī. Atha kho tassā bhikkhuniyā etadahosi: mayā ca na labbhā ekikāya vatthuṁ. Aññāya ca bhikkhuniyā na labbhā saha mayā vatthuṁ. Kathannu kho mayā paṭipajjitabbanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave ekaṁ bhikkhuniṁ sammannitvā tassā bhikkhuniyā dutiyaṁ dātuṁ. Evañca pana bhikkhave sammannitabbā. Paṭhamaṁ bhikkhunī yācitabbā. Yācitvā vyattāya bhikkhuniyā paṭibalāya saṅgho ñāpetabbo: suṇātu me ayye saṅgho yadi saṅghassa pannakallaṁ saṅgho itthannāmaṁ bhikkhuniṁ sammanneyya itthannāmāya bhikkhuniyā dutiyaṁ. Esā ñatti.

[BJT Page 534]

Suṇātu me ayye saṅgho, saṅgho itthannāmaṁ bhikkhuniṁ sammannati itthannāmāya bhikkhuniyā dutiyaṁ. Yassā ayyāya khamati itthannāmāya bhikkhuniyā sammuti itthannāmāya bhikkhuniyā dutiyaṁ. Sā tuṇhassa. Yassā nakkhamati sā bhāseyya. Sammatā saṅghena itthannāmā bhikkhunī itthannāmāya bhikkhuniyā dutiyā. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmī"ti.

71. Tena kho pana samayena aññatarā bhikkhunī sikkhaṁ paccakkhāya vibbhami. Sā puna paccāgantvā bhikkhuniyo upasampadaṁ yāci. Bhagavato etamatthaṁ ārocesuṁ. "Na1 bhikkhave bhikkhuniyā sikkhāpaccakkhānaṁ yadeva sā vibbhantā tadeva sā abhikkhunī"ti.

Tena kho pana samayena aññatarā bhikkhunī sakāsāvā2 titthāyatanaṁ saṅkami. Sā puna paccāgantvā bhikkhūniyo upasampadaṁ yāci. Bhagavato etamatthaṁ ārocesuṁ. Yā " sā bhikkhave bhikkhunī sakāsāvā titthāyatanaṁ saṅkantā sā puna āgatā na upasampādetabbā"ti.

72. Tena kho pana samayena bhikkhuniyo purisehi abhivādanaṁ [page 280] kesacchedanaṁ nakhacchedanaṁ vaṇapaṭikammaṁ kukkuccāyantā na sādiyanti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave sāditunti".

Tena kho pana samayena bhikkhuniyo pallaṅkena nisīdanti. Paṇhisamphassaṁ sādiyanti. Bhagavato etamattha1 ārocesuṁ. " Na bhikkhave bhikkhuniyā pallaṅkena nisīditabbaṁ. Yā nisideyya āpatti dukkaṭassāti".

73. Tena kho pana samayena aññatarā bhikkhunī gilānā hoti. Tassā vinā pallaṅkena na phāsu hoti. Bhagavato etamatthaṁ ārocesuṁ. "Anujānāmi bhikkhave bhikkhuniyā aḍḍhapallaṅkanti".

Tena kho pana samayena bhikkhuniyo vaccakuṭiyā vaccaṁ karonti. Chabbaggiyā bhikkhuniyo tattheva gabbhaṁ pātenti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā vaccakuṭiyā vacco kātabbo. Yā kareyya āpatti dukkaṭassa. Anujānāmi bhikkhave heṭṭhā vivaṭe upari paṭicchanne vaccaṁ kātunti".

1. Natti bhikkhave-sī 2. Sakāvāsā-machasaṁ.

[BJT Page 536]

74. Tena kho pana samayena bhikkhuniyo cuṇṇena nahāyanti. Manussā ujjhāyanti khiyanti vipācenti seyyathāpi gihī kāmabhoginiyoti1. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā cuṇṇena nahāyitabbaṁ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave kukkusaṁ mattikanti."

Tena kho pana samayena bhikkhuniyo vāsitakāya mattikāya nahāyanti. Manussā ujjhāyanti khīyanti vipācenti. Seyyathāpi gihī kāmabhoginiyoti. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā vāsitakāya mattikāya nahāyitabbaṁ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave pakatimattikanti. ".

75. Tena kho pana samayena bhikkhuniyo jantāghare nahāyantiyo kolāhalaṁ akaṁsu. Bhagavato etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā jantāghare nahāyitabbaṁ. Yā nahāyeyya āpatti dukkaṭassāti".

Tena kho pana samayena bhikkhuniyo paṭisote nahāyanti dhārāsamphassaṁ sādiyantā. Bhagavato etamatthaṁ ārocesuṁ. "Na bhikkhave bhikkhuniyā paṭisote nahāyitabbaṁ. Yā nahāyeyya āpatti dukkaṭassāti".

Tena kho pana samayena bhikkhuniyo atitthe nahāyanti. Dhuttā dūsenti. Bhagavato etamattha1 ārocesuṁ. " Na bhikkhave bhikkhuniyā atitthe nahāyitabbaṁ. Yā nahāyeyya āpatti dukkaṭassāti".

76. Tena kho pana samayena bhikkhūniyo purisatitthe nahāyanti. Manussā ujjhāyanti khīyanti vipācenti seyyathāpi gihī kāmabhoginiyoti. Bhagavato [page 281] etamatthaṁ ārocesuṁ. " Na bhikkhave bhikkhuniyā purisatitthe nahāyitabbaṁ. Yā nahāyeyya āpatti dukkaṭassa. Anujānāmi bhikkhave mahilātitthe nahāyitunti".

Tatiya bhāṇavāraṁ

Bhikkhunīkkhandhakaṁ dasamaṁ.

Imamhi bandhake vatthu ekasataṁ cha2

Tassuddānaṁ: -

1. Pabbajjaṁ gotamī yāci nānuññāsi tathāgato
Kapilavatthu vesāliṁ agamāsi vināyako.

1. Gihinī kāmabhoginiyoti-machasaṁ 2. Ekasataṁ-machasaṁ.

[BJT Page 538]
2. Rajokiṇṇena koṭṭhake ānandassa pavedayi
Bhabboti nayato yāci mātāti posikāti ca.

3. Vassasataṁ tadahu ca abhikkhu paccāsiṁsanā
Pavāraṇā garudhammā dve vassāanakkosanā

4. Ovaṭo ca aṭṭha dhammā yāvajīvānuvattanā
Garudhammapaṭiggāho sāvassā upasampadā.

5. Vassasahassaṁ pañceva kumbhathenaka setaṭṭhi
Mañjeṭṭhika upamāhi evaṁ saddhammahiṁsanā.

6. Āliṁ bandheyyupamāhi1 puna saddhammasaṇṭhiti
Upasampādetuṁ ayyā yathā vuḍḍhābhivādanā.

7. Na karissanti kimeva sādhāraṇāsādhāraṇaṁ
Ovādaṁ pātimokkhañca kena nu kho upassayaṁ.

8. Na jānanti ca ācikkhi na karonti ca bhikkhuhi
Paṭiggahetuṁ bhikkhūhi bhikkhunīhi paṭiggaho.

9. Ācikkhi kammaṁ bhikkhūhi ujjhāyanti bhikkhunīhi vā
Ācikkhaṁ bhaṇḍanañca ropetvā upalāya ca.

10. Sāvatthiyā kaddamoda avandikāya ūru ca
Aṅgajātañca obhāsaṁ sampayojenti vaggikā

11. Avandiyo daṇḍakammaṁ bhikkhuniyo tathā puna
Āvaraṇañca ovādaṁ kappati nu kho pakkami.

12. Bālā vatthu vinicchayo ovādaṁ saṅgho pañcahi
Duve tisso na gaṇhanti bālā gilāna gamikā.

13. Āraññikā narocenti na paccāgacchanti ca
Dīghaṁ vilīva cammañca dussā ca veṇī vaṭṭi ca,
Coḷaveṇi ca vaṭṭī ca suttaveṇī ca vaṭṭikā.

14. Aṭṭhillaṁ gohanukena hatthakocchaṁ pādaṁ tathā
Ūruṁ mukhaṁ dantamaṁsaṁ ālimpo madda cuṇṇanā.

15. Lañchenti aṅgarāgañca mukharāgaṁ tathā duve
Avaṅgavisesoloke sāloke sanaccena ca.

16. [page 282] vesī pānāgāraṁ sūnaṁ āpaṇaṁ vaḍḍha vāṇijā
Dāsaṁ dāsiṁ kammakaraṁ kammakāri upaṭṭhahaṁ.

1. Bandheyya pāeva -machasaṁ.

[BJT Page 540]

17. Tiracchāna harītakī sandhārayanti namatakaṁ
Nīlaṁ pītaṁ lohitakaṁ mañjeṭṭha kaṇha cīvarā.

18. Mahāraṅga mahānāma acchinnā dīghameva ca
Puppha phala kañcukañca tiriṭakañca dhārayuṁ.

19. Bhikkhunī sikkhamānāya sāmaṇerāya accaye
Nīyādite parikkhāre bhikkhunī ceva issarā.

20. Bhikkhussa sāmaṇerassa upāsakassupāsikā
Aññesañca parikkhāre nīyante bhikkhu issarā

21. Malligabbhaṁ pattamūlaṁ byañjanaṁ āmisena ca
Ussannañca bāḷhataraṁ sannidhikata māmisaṁ

22. Bhikkhūnaṁ yādisaṁ heṭṭhaṁ bhikkhunīnaṁ tathā kare
Senāsanaṁ utuniyo makkhīyati paṭāni ca.

23. Chijjanti sabbakālañca animittādi dissare
Nimittā lohitā ceva tatheva dhuvalohitā.

24. Dhūvacoḷa paggharaṇī sikhariṇitthi paṇḍakā
Vepūrisī ca samhinnā ubhatobyañjanā pi ca.

25. Animittādito katvā yā ca ubhatobyañjanā
Etaṁ peyyālato heṭṭhā kuṭṭhaṁ gaṇḍo kilāsi.

26. Sosāpamāro mānusi itthisi bhujissāsi ca
Aṇanā na rājabhaṭī anuññātā ca vīsati.

27. Paripuṇṇā ca kinnāmā kā nāmā te pavattinī
Catuvisantarāyānaṁ pucchitvā upasampadā.

28. Vitthāyanti ananusiṭṭhā saṅghamajjhe tatheva ca
Upajjhā gāha saṅghāṭī uttarantaravāsako.

29. Saṅkaccudakasāṭi ca āvikkhitvāna pesaye
Bālā asammatekato yā ce pucchantarāyikā.

30. Ekato upasampannā bhikkhusaṅghe tathā puna
Chāyā utu divasañca saṅgiti tayo nissaye

31. Aṭṭha akaraṇīyāni kālaṁ sabbattha aṭṭhadhā
Na pavārenti bhikkhuniyo bhikkhusaṅghaṁ tatheva ca.

[BJT Page 542]

32. Kolāhalaṁ purebhattaṁ vikāle ca kolāhalaṁ
Uposathaṁ pavāraṇaṁ savacanīyānuvādanaṁ.

33. Okāsaṁ code sārenti paṭikkhittaṁ mahesinā
Tatheva bhikkhu bhikkhunī anuññātaṁ mahesinā.

34. Yānaṁ gilānayuttañca yānugghātaḍḍhakāsikā
Bhikkhu sikkhā sāmaṇerā sāmaṇerī ca bālakā.

35. [page 283] araññe upāsakena uddosito upassayaṁ
Na sammati navakammaṁ nisinnagabbhā ekikā.

36. Sāgārañca garudhammaṁ paccakkhāya ca saṅkamī
Abhivādana kesā ca nakhā vaṇakammanā.

37. Pallaṅkena gilānā ca vaccaṁ cuṇṇena vāsitaṁ
Jantāghare paṭisote atitthe purisena ca.

38. Mahāgotamī āyāci ānando cāpi yoniso
Parisā catasso honti pabbajjā1 jinasāsane.

39. Saṁvegajananatthāya saddhammassa ca vuddhiyā
Āturasseva bhesajjaṁ evaṁ buddhena desitaṁ.

40. Evaṁ vinītā saddhamme mātugāmāpi ittarā2
Tā yanti accutaṁ ṭhānaṁ yattha gantvā na socareti.

1. Pabbajjaṁ-machasaṁ 2. Itarā-sī.

[BJT Page 544]

11. Pañcasatikakkhandhakaṁ

Saṅgīti nidānaṁ

1. [page 284] atha kho āyasmā mahākassapo bhikkhū āmantesi: ekamidāhaṁ āvuso samayaṁ pāvāya kusināraṁ addhāna maggapaṭipanno mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Athakhvāhaṁ āvuso maggā okkamma aññatarasmiṁ rukkhamūle nisīdiṁ. Tena kho pana samayena aññataro ājivako kusinārāya1 mandāravapupphaṁ gahetvā pāvaṁ addhānamaggapaṭipanno hoti. Addasaṁ kho ahaṁ āvuso taṁ ājivakaṁ dūratova āgacchantaṁ. Disvāna taṁ ājivakaṁ etadavocaṁ: "apāvuso amhākaṁ satthāraṁ jānāsi"ti? "Āmāvuso jānāmi. Ajja sattāhaparinibbuto samaṇo gotamo. Tato me idaṁ mandāravapupphaṁ gahitanti".

2. Tatrāvuso ye te bhikkhū avītarāgā, appekacce bāhā paggayha kandanti. Chinnapapātaṁ2 papatanti, āvaṭṭanti, vivaṭṭanti, atikhippaṁ bhagavā parinibbuto, atikhippaṁ sugato parinibbuto, atikhippaṁ cakkhuṁ3 loke antarahitanti. Ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti "aniccā saṅkhārā taṁ kutettha labhā"ti. Athakhvāhaṁ āvuso te bhikkhū etadavocaṁ: " alaṁ āvuso mā socittha. Mā paridevittha. Nanvetaṁ āvuso bhagavatā paṭigacceva4 akkhātaṁ sabbeheva piyehi manāpehi nānābhāvo vinābhāvo aññathābhāvo? Taṁ kutettha āvuso labbhā yantaṁ jātaṁ bhūtaṁ saṅkhataṁ palokadhammaṁ taṁ vata mā palujjiti netaṁ ṭhānaṁ vijjatīti".

3. Tena kho panāvuso samayena subhaddo nāma vuḍḍhapabbajito tassaṁ parisāyaṁ nisinno hoti. Atha kho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca: "alaṁ āvuso. Mā sovittha. Mā paridevittha. Sumuttā mayaṁ tena mahāsamaṇena. [page 285] upaddutā ca mayaṁ homa 'idaṁ vo kappati, idaṁ vo na kappatī'ti. Idāni pana mayaṁ yaṁ icchissāma taṁ karissāma, yaṁ na icchissāma na taṁ karissāmāti".

1. Kusinārāyaṁ-sī 2. Chinnapātaṁ-machasaṁ 3. Cakkhu-machasaṁ 4. Paṭikacceva-machasaṁ.
[BJT Page 546]
Handa mayaṁ āvuso dhammañca vinayañca saṅgāyāma pure adhammo dīpati dhammo paṭibāhīyati. Pure avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti. Dhammavādino dubbalā honti. Pure avinayavādino balavanto honti. Vinayavādino dubbalā hontīti.

Tena hi bhante thero bhikkhū uccinatūti. Atha kho āyasmā mahākassapo ekenūnāni pañca arahantasatāni1 uccini. Bhikkhū āyasmantaṁ mahākassapaṁ etadavocuṁ: ayaṁ bhante āyasmā ānando kiñcāpi sekho abhabbo chandā dosā mohā bhayā agatiṁ gantuṁ. Bahū ca anena bhagavato santike dhammo ca vinayo ca pariyatto. Tena hi bhante thero āyasmantampi ānandaṁ uccinatūti.

4. Atha kho āyasmā mahākassapo āyasmantampi ānandaṁ uccini. Atha kho therānaṁ bhikkhūnaṁ etadahosi: kattha nu kho mayaṁ dhammañca vinayañca saṅgāyeyyāmāti. Atha kho therānaṁ bhikkhūnaṁ etadahosi: rājagahaṁ kho mahāgocaraṁ pahūtasenāsanaṁ. Yannūna mayaṁ rājagahe vassaṁ vasantā2 dhammañca vinayañca saṅgāyeyyāma. Na aññe bhikkhū rājagahe vassaṁ upagaccheyyunti. Atha kho āyasmā mahākassapo saṅghaṁ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaṁ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaṁ vasantā dhammañca vinayañca saṅgāyituṁ. Na aññehi bhikkhūhi rājagahe vassaṁ vasitabbanti. Esā ñatti.

Suṇātu me āvuso saṅgho. Saṅgho imāni pañcabhikkhusatāni sammannati rajagahe vassaṁ vasantā dhammañca vinayañca saṅgāyituṁ. Na aññehi bhikkhūhi rājagahe vassaṁ vasitabbanti. Yassāyasmato khamati imesaṁ pañcannaṁ bhikkhusatānaṁ sammuti rājagahe vassaṁ vasantānaṁ dhammañca vinayañca saṅgāyituṁ. Na aññehi bhikkhūhi rājagahe vassaṁ vasitabbanti, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Sammatāni saṅghena imāni pañcabhikkhusatāni rājagahe vassaṁ vasantā dhammañca vinayañca saṅgāyituṁ. Na aññehi bhikkhūhi rājagahe vassaṁ vasitabbanti. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmīti.

1. Ekenuna pañca arahantasatāni-machasaṁ 2. Vasantāni-machasaṁ.

[BJT Page 548]
5. [page 286] atha kho therā bhikkhū rājagahaṁ agamaṁsu dhammañca vinayañca saṅgāyituṁ. Atha kho therānaṁ bhikkhūnaṁ etadahosi: bhagavatā kho āvuso khaṇḍaphullapaṭisaṅkharaṇaṁ vaṇṇitaṁ. Handa mayaṁ āvuso paṭhamaṁ māsaṁ khaṇḍaphullaṁ paṭisaṅkharoma. Majjhimaṁ māsaṁ sannipatitvā dhammañca vinayañca saṅgāyissāmāti. Atha kho therā bhikkhū paṭhamaṁ māsaṁ khaṇḍaphullaṁ paṭisaṅkhariṁsu. Atha kho āyasmā ānando sve sannipāto, na kho metaṁ patirūpaṁ yohaṁ sekho1 samāno sannipātaṁ gaccheyyanti bahudevarattiṁ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṁ nipajjissāmīti kāyaṁ āvajjesi. Appattaṁ ca sīsaṁ bimbohanaṁ, bhūmito ca pādā muttā, etasmiṁ antare anupādāya āsavehi cittaṁ vimucci. Atha kho āyasmā ānando arahā samāno sannipātaṁ agamāsi.

6. Atha kho āyasmā mahākassapo saṅghaṁ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaṁ ahaṁ āyasmantaṁ upāliṁ vinayaṁ puccheyyanti. Āyasmā pi upāli saṅghaṁ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ ahaṁ āyasmatā mahākassapena vinayaṁ puṭṭho vissajjeyyanti. Atha kho āyasmā mahākassapo āyasmantaṁ upāliṁ etadavoca: paṭhamaṁ āvuso upāli pārājikaṁ kattha paññattanti. Vesāliyaṁ bhanteti. Kaṁ ārabbhāti. Sudintaṁ kalandaputtaṁ ārabbhāti. Kismiṁ vatthusminti. Methunadhammeti. Atha kho āyasmā mahākassapo āyasmantaṁ upāliṁ paṭhamassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

7. Dutiyampanāvuso upāli pārājikaṁ kattha paññattanti. Rājagahe bhanteti. Kaṁ ārabbhāti. Dhaniyaṁ kumbhakāraputtaṁ ārabbhāti. Kasmiṁ vatthusminti. Adinnādāneti. Atha kho āyasmā mahākassapo āyasmantaṁ upāliṁ dutiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi. Anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

1. Sekkhā-machasaṁ.

[BJT Page 550]
Tatiyampanāvuso upāli pārājikaṁ kattha paññattanti. Vesāliyaṁ bhanteti. Kaṁ ārabbhāti. Sambahule bhikkhū ārabbhāti. Kismiṁ vatthusminti. Manussaviggaheti. Atha kho āyasmā mahā kassapo āyasmantaṁ [page 287] upāliṁ tatiyassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi.

Catutthampanāvuso upāli pārājikaṁ kattha paññattanti. Vesāliyaṁ bhanteti. Kaṁ ārabbhāti. Vaggumudātiriye bhikkhū ārabbhāti. Kismiṁ vatthusminti. Uttarimanussadhammeti. Atha kho āyasmā mahākassapo āyasmantaṁ upāliṁ catutthassa pārājikassa vatthumpi pucchi, nidānampi pucchi, puggalampi pucchi, paññattimpi pucchi, anupaññattimpi pucchi, āpattimpi pucchi, anāpattimpi pucchi, eteneva upāyena ubhato vibhaṅge1 pucchi, puṭṭho puṭṭho āyasmā upāli vissajjesi.

8. Atha kho āyasmā mahākassapo saṅghaṁ ñāpesi: suṇātu me āvuso saṅgho. Yadi saṅghassa pattakallaṁ ahaṁ ayasmantaṁ ānandaṁ dhammaṁ puccheyyanti. Atha kho āyasmā ānando saṅghaṁ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ ahaṁ āyasmatā mahākassapena dhammaṁ puṭṭho2 vissajjeyyanti. Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ etadavoca: brahmajālaṁ āvuso ānanda kattha bhāsitanti. Antarā ca bhante rājagahaṁ antarā ca nālandaṁ rājāgārake ambalaṭṭhikāyanti. Kaṁ ārabbhāti. Suppiyañca paribbājakaṁ brahmadattañca māṇavanti. Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ brahmajālassa nidānampi pucchi, puggalampi pucchi.

Sāmaññaphalaṁ panāvuso ānanda kattha bhāsitanti. Rājagahe bhante jivakambavaneti. Kena saddhinti. Ajātasattunā vedehi puttena saddhinti. Atha kho āyasmā mahākassapo āyasmantaṁ ānandaṁ sāmaññaphalassa nidānampi pucchi, puggalampi pucchi, eteneva upāyena pañcapi nikāye pucchi, puṭṭho puṭṭho āyasmā ānando vissajjesi.

1. Vinaye-sī 2. Puṭṭho puṭṭho - machasaṁ.

[BJT Page 552]
Khuddānukhuddakasikkhāpadakathā

9. Atha kho āyasmā ānando there bhikkhū etadavoca: bhagavā maṁ bhante parinibbānakāle evamāha: ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhaneyyāti. Pucchi pana tvaṁ āvuso ānanda bhagavantaṁ katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. Na kho ahaṁ bhante bhagavantaṁ pucchiṁ, katamāni pana bhante khuddānukhuddakāni sikkhā padānīti.

Ekacce therā evamāhaṁsu: cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaṁsu: cattāri pārājikāni [page 288] ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaṁsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaṁsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṁsa nissaggiye pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaṁsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṁsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. Ekacce therā evamāhaṁsu: cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṁsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā cattāro pāṭidesanīye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti.

10. Atha kho āyasmā mahākassapo saṅghaṁ ñāpesi: suṇātu me āvuso saṅgho. Santambhākaṁ sikkhāpadāni gihīgatāni gihīnopi jānanti- idaṁ vo samaṇānaṁ sakyaputtiyānaṁ kappati, idaṁ vo na kappatīti. Sace mayaṁ khuddānukhuddakāni sikkhāpadāni samūhanissāma bhavissanti vattāro: dhūmakālikaṁ samaṇena gotamena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Yāvimesaṁ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṁsu. Yato imesaṁ satthā parinibbuto na dānime sikkhāpadesu sikkhantīti. Yadi saṅghassa pattakallaṁ saṅgho apaññattaṁ na paññāpeyya. Paññattaṁ na samucchindeyya. Yathā paññattesu sikkhāpadesu samādāya vatteyya. Esā ñatti.

[BJT Page 554]

Suṇātu me āvuso saṅgho. Santamhākaṁ sikkhāpadāni gihīgatāni gihīnopi jānanti idaṁ vo samaṇānaṁ sakyaputtiyānaṁ kappati. Idaṁ vo na kappatīti. Sace mayaṁ khuddānukhuddakāni sikkhāpadāni samūhanissāma, bhavissanti vattāro: dhūmakālikaṁ samaṇena gotamena sāvakānaṁ sikkhāpadaṁ paññattaṁ. Yāvimesaṁ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṁsu. Yato imesaṁ satthā parinibbuto na dānime sikkhāpadesu sikkhantīti. Saṅgho apaññattaṁ na paññāpeti. Paññattaṁ na samucchindati. Yathā paññattesu sikkhāpadesu samādāya vattati. Yassāyasmato khamati apaññattassa apaññapanā1 paññattassa asamucchedo, yathā paññattesu sikkhāpadesu samādāya vattanā, so tuṇhassa. Yassa nakkhamati so bhāseyya.

Saṅgho apaññattaṁ na paññāpeti paññattaṁ na samucchindati, yathā paññattesu sikkhāpadesu samādāya vattati. Khamati saṅghassa. Tasmā tuṇhī. Evametaṁ dhārayāmīti.

11. Atha kho therā bhikkhū āyasmantaṁ ānandaṁ etadavocuṁ: idaṁ te āvuso ānanda dukkaṭaṁ yaṁ tvaṁ bhagavantaṁ na pucchikatamāni pana bhante khuddānukhuddakāni [page 289] sikkhāpadānīti. Desehi taṁ dukkaṭanti.

Ahaṁ kho bhante asatiyā2 bhagavantaṁ na pucchiṁ katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti. Nāhantaṁ dukkaṭaṁ passāmi. Apicāyasmantānaṁ saddhāya desemi taṁ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaṁ yaṁ tvaṁ bhagavato vassikasāṭikaṁ akkamitvā sibbesi. Desehi taṁ dukkaṭanti.

Nāhaṁ kho bhante agāravena bhagavato vassikasāṭikaṁ akkamitvā sibbesiṁ. Nāhantaṁ dukkaṭaṁ passāmi. Apicāyasmantānaṁ saddhāya desemi taṁ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaṁ yaṁ tvaṁ mātugāmehi bhagavato sarīraṁ paṭhamaṁ vandāpesi. Tāsaṁ rodantīnaṁ bhagavato sarīraṁ assukena makkhitaṁ. Desehi taṁ dukkaṭanti.

1. Appaññattassa appaññapanā - machasaṁ. 2. Assatiyā- machasaṁ.

[BJT Page 556]

Ahaṁ kho bhante māyimā1 vikāle ahesunti mātugāmehi bhagavato sarīraṁ paṭhamaṁ vandāpesiṁ. Nāhantaṁ dukkaṭaṁ passāmi. Apicāyasmantānaṁ saddhāya desemi taṁ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaṁ yaṁ tvaṁ bhagavatā oḷārike nimitte kayiramāne oḷārike obhāse kayiramāne na bhagavantaṁ yāci-tiṭṭhatu bhagavā kappaṁ. Tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Desehi taṁ dukkaṭanti.

Ahaṁ kho bhante mārena pariyuṭṭhitacitto na bhagavantaṁ yāciṁ tiṭṭhatu bhagavā kappaṁ, tiṭṭhatu sugato kappaṁ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti. Nāhantaṁ dukkaṭaṁ passāmi. Apicāyasmantānaṁ saddhāya desemi taṁ dukkaṭanti.

Idampi te āvuso ānanda dukkaṭaṁ-yaṁ tvaṁ mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṁ ussukkaṁ akāsi. Desehi taṁ dukkaṭanti.

Ahaṁ kho bhante ayaṁ mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khirassa dāyikā bhagavantaṁ janettiyā kālakatāya2 thaññaṁ pāyesīti mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṁ ussukkaṁ akāsiṁ. Nāhantaṁ dukkaṭaṁ passāmi. Apicāyasmantānaṁ saddhāya desemi taṁ dukkaṭanti.

12. Tena kho pana samayena āyasmā purāṇo dakkhiṇāgirismiṁ cārikaṁ carati mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhusatehi. Atha kho āyasmā purāṇo therehi bhikkhūhi dhamme ca vinaye ca saṅgīte dakkhiṇāgirismiṁ yathābhirannaṁ viharitvā yena rājagahaṁ yena [page 290] veḷuvanaṁ kalandakanivāpo yena therā bhikkhū tenupasaṅkami. Upasaṅkamitvā therehi bhikkhūhi saddhiṁ paṭisammoditvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ purāṇaṁ therā bhikkhū etadavocuṁ: therehi āvuso purāṇa, dhammo ca vinayo ca saṅgīto. Upehi taṁ saṅgītinti. Susaṅgītāvuso therehi dhammo ca vinayo ca. Api ca yatheva mayā bhagavato sammukhā sutaṁ sammukhā paṭiggahitaṁ tathevāhaṁ dhāressāmīti.
1. Māyimāsaṁ-machasaṁ 2. Kālaṁ katāya-machasaṁ.

[BJT Page 558]
Brahmadaṇḍakathā

13. Atha kho āyasmā ānando there bhikkhū etadavoca: bhagavā maṁ bhante parinibbānakāle evamāha: tenahānanda saṅgho mamaccayena channassa bhikkhuno brahmadaṇḍaṁ āṇāpetuti. Pucchi pana tvaṁ āvuso ānanda bhagavantaṁ katamo ca pana bhante brahmadaṇḍoti. Pucchiṁ kho ahaṁ bhante bhagavantaṁ katamo pana bhante brahmadaṇḍoti. Channo ānanda bhikkhū yaṁ iccheyya taṁ vadeyya. Bhikkhūhi channo bhikkhū neva vattabbo. Na ovaditabbo. Nānusāsitabboti. Tenahāvuso ānanda tvaññeva channassa bhikkhuno brahmadaṇḍaṁ āṇāpehīti.

Kathāhaṁ bhante channassa bhikkhuno brahmadaṇḍaṁ āṇāpemi? Caṇḍo so bhikkhu pharusoti. Tenahāvuso ānanda bahukehi bhikkhūhi saddhiṁ gacchāhīti. Evaṁ bhanteti kho āyasmā ānando therānaṁ bhikkhūnaṁ paṭissutvā mahatā bhikkhusaṅghena saddhiṁ pañcamattehi bhikkhūsatehi nāvāya kosambiṁ ujjavi1. Nāvāya paccorohitvā rañño udenassa uyyānassa avidūre aññatarasmiṁ rukkhamūle nisīdi.

14. Tena kho pana samayena rājā udeno uyyāne paricāreti saddhiṁ orodhena. Assosi kho rañño udenassa orodho amhākaṁ kira ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṁ rukkhamūle nisinnoti. Atha kho rañño udenassa orodho rājānaṁ udenaṁ etadavoca: amhākaṁ kira deva ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṁ rukkhamūle nisinno. Icchāma mayaṁ deva ayyaṁ ānandaṁ passitunti. Tena hi tumhe samaṇaṁ ānandaṁ passathāti.
Atha kho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho rañño udenassa orodhaṁ āyasmā ānando dhammiyā kathāya sandassesi, samādapesi, samuttejesi, [page 291] sampahaṁsesi. Atha kho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṁsito āyasmato ānandassa pañcauttarāsaṅgasatāni pādāsi. Atha kho rañño udenassa orodho āyasmato ānandassa bhāsitaṁ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṁ ānandaṁ abhivādetvā padakkhiṇaṁ katvā yena rājā udeno tenupasaṅkami.

1. Nāvāya ujjavanikāya kosambiṁ ujjavi-machasaṁ.

[BJT Page 560]
Addasā kho rājā udeno orodhaṁ dūratova āgacchantaṁ. Disvāna orodhaṁ etadavoca: api nu tumhe samaṇaṁ ānandaṁ passitthāti. Apassimhā kho mayaṁ deva ayyaṁ ānandanti. Api nu tumhe samaṇassa ānandassa kiñci adatthāti. Adamhā kho mayaṁ deva ayyassa ānandassa pañcauttarāsaṅgasatānīti. Rājā udeno ujjhāyati khīyati vipāceti: kathaṁ hi nāma samaṇo ānando tāva bahuṁ cīvaraṁ paṭiggahessati. Dussavaṇijjaṁ vā samaṇo ānando karissati paggāhikasālaṁ vā pasāressatīti.

15. Atha kho rājā udeno yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmatā ānandena saddhiṁ sammodi. Sammodanīyaṁ kathaṁ sārāṇiyaṁ1 vītisāretvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho rājā udeno āyasmantaṁ ānandaṁ etadavoca: āgamā nu khodha2 bho ānanda amhākaṁ orodhoti.

"Āgamā kho tedha3 mahārāja orodhoti".
"Api pana bhoto ānandassa kiñci adāsīti".

"Adāsi kho me mahārāja pañcauttarāsaṅgasatānī"ti.
"Kimpana bhavaṁ ānando tāva bahuṁ cīvaraṁ karissatī"ti.

Ye pana te mahārāja bhikkhū dubbalacīvarā tehi saddhiṁ saṁvihajissāmīti.

Yāni kho pana bho ānanda porāṇakāni dubbalacīvarāni tāni kathaṁ karissathāti.

Tāni mahārāja uttarattharaṇaṁ karissāmāti.

Yāni pana bho ānanda porāṇakāni uttarattharaṇāni tāni kathaṁ karissathāti.

Tāni mahārāja bhisicchaviyo karissāmāti.

Yāni pana4 bho ānanda porāṇakā bhisicchaviyo tā kathaṁ karissathāti.

Tā mahārāja bhummattharaṇaṁ karissāmāti.

Yāni pana bho ānanda porāṇakāni bhummattharaṇāni tāni kathaṁ karissathāti.

Tāni mahārāja pādapuñchaniyo karissāmāti.

Yā pana bho ānanda porāṇakā pādapuñchaniyo tā kathaṁ karissathāti.

1. Sāraṇīyaṁ-machasaṁ 2. Āgatānukhvidha - machasaṁ 3. Āgamāsi kho te idha - machasaṁ. 4. Yā pana - machasaṁ.

[BJT Page 562]
Tā mahārāja rajoharaṇaṁ karissāmāti

Yāni pana bho ānanda porāṇakāni rajoharaṇāni tāni kathaṁ karissathāti.

Tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṁ limpissāmāti.

Atha kho rājā udeno sabbevime [page 292] samaṇā sakyaputtiyā yoniso upanenti. Na kulavaṁ1 gamentīti āyasmato ānandassa aññānipi pañca dussasatāni pādāsi. Ayaṁ carahi āyasmato ānandassa paṭhamaṁ cīvarabhikkhā uppajji cīvarasahassaṁ.

16. Atha kho āyasmā ānando yena ghositārāmo tenupasaṅkami. Upasaṅkamitvā paññatte āsane nisīdi. Atha kho āyasmā channo yena āyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinnaṁ kho āyasmantaṁ channaṁ āyasmā ānando etadavoca: saṅghena te āvuso channa brahmadaṇḍo āṇattoti2. Katamo pana bhante ānanda brahmadaṇḍoti. 3.

Tvaṁ āvuso channa bhikkhū4 yaṁ iccheyyāsi taṁ vadeyyāsi. Bhikkhūhi tvaṁ neva vattabbo na ovaditabbo nānusāsitabboti. Nanvāhaṁ bhante ānanda hato ettāvatā yatohaṁ bhikkhūhi neva vattabbo na ovaditabbo nānusāsitabboti- tattheva mucchito papati. 5

17. Atha kho āyasmā chanto brahmadaṇḍena aṭṭīyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpi pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṁ pabbajanti tadanuttaraṁ brahmacariyapariyosānaṁ diṭṭheva dhamme sayaṁ abhiññā sacchikatvā upasampajja vihāsi. Khīṇā jāti, vusitaṁ brahmacariyaṁ, kataṁ karaṇīyaṁ nāparaṁ itthattāyāti abbhaññāsi. Aññataro ca panāyasmā channo arahataṁ ahosi.

1. Kulāvaṁ-sa 2. Āṇāpitoti-machasaṁ 3. Brahmadaṇḍo āṇāpitoti-machasaṁ 4. Bhikkhūnaṁ - machasaṁ 5. Papato-machasaṁ.

[BJT Page 564]
Atha kho āyasmā chanto arahattaṁ patto yenāyasmā ānando tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ ānandaṁ etadavoca: paṭippassambhehi dāni me bhante ānanda brahmadaṇḍanti. Yadaggena tayā āvuso channa arahattaṁ sacchikataṁ tadaggena te brahmadaṇḍo paṭippassaddhoti.

Imāya kho pana vinayasaṅgitiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṁ. Tasmā ayaṁ vinayasaṅgīti pañcasatikāti vuccatīti.

Pañcasatikakkhandhakaṁ ekādasamaṁ. 1

Imamhi khandhake vatthu tevīsati.

Tassuddānaṁ: -

1. Parinibbutamhī sambuddhe thero kassapasavhayo
Āmantayī bhikkhugaṇaṁ saddhammamanupālako.

2. Pāvāyaddhānamaggamhi subhaddena paveditaṁ
[page 293] saṅgāyissāma saddhammaṁ adhammo pure dippati.

3. Ekenūnapañcasataṁ ānandampi ca uccini
Dhammavinayasaṅgītiṁ vasanto guhamuttame.

4. Upāliṁ vinayaṁ pucchi suttantānandapaṇḍitaṁ
Piṭakaṁ tīṇi saṅgītiṁ akaṁsu jinasāvakā.

5. Khuddānukhuddakā nānā yathā paññatti vattanā
Na pucchi akkamitvā ca vandāpesi na yāci ca
Pabbajjaṁ mātugāmassa saddhāya dukkaṭānime.

6. Purāṇo brahmadaṇḍaṁ ca orodhā udenena saha
Tāva bahū dubbalaṁ ca uttarattharaṇā bhisi.

7. Bhummattharaṇā puñchaniyo rajo cikkhallamaddanā
Sahassacivaruppajji paṭhamānandasavhayā.

8. Tajjito brahmadaṇḍena catusaccaṁ apāpuṇi
Vasībhūtā pañcatā tasmā pañcasatī iti.

1. Pañcasatikakkhandhako ekādasamo-machasaṁ.

[BJT Page 566]
12. Sattasatikakkhandhakaṁ

Paṭhama bhāṇavāraṁ

1. [page 294] tena kho pana samayena vassasataparinibbute bhagavati vesālikāvajjiputtakā bhikkhū vesāliyaṁ dasavatthuni dīpenti: kappati siṅgiloṇakappo. Kappati dvaṅgulakappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo. Kappati jalogipātuṁ, 1 kappati adasakaṁ nisīdanaṁ. Kappati jātarūparajatanti.

2. Tena kho pana samayena āyasmā yaso kākaṇḍakaputto vajjīsu cārikaṁ caramāno yena vesāli tadavasari. Tatra sudaṁ āyasmā yaso kākaṇḍakaputto vesāliyaṁ viharati mahāvane kūṭāgārasālāyaṁ. Tena kho pana samayena vosalikā vajjiputtakā bhikkhū tadahuposathe kaṁsapātiṁ udakena pūretvā majjhe bhikkhūsaṅghassa ṭhapetvā āgatāgate vesālike upāsake evaṁ vadenti: 2 dethāvuso saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarūpampi. Bhavissati saṅghassa parikkhārena karaṇīyanti. Evaṁ vutte āyasmā yaso kākaṇḍakaputto vesālike upāsake etadavoca: māvuso adattha saṅghassa kahāpaṇampi aḍaḍhampi pādampi māsakarūpampi. Na kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṁ. Nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā, apetajātarūparajatāti.

Evampi kho vesālikā upāsakā āyasmatā yasena kākaṇḍakaputtena vuccamānā adaṁsu yeva saṅghassa kahāpaṇampi aḍḍhampi pādampi māsakarupampi. Atha kho vesālikā vajjiputtakā bhikkhū tassā rattiyā accayena taṁ hiraññaṁ bhikkhaggena paṭiviṁsaṁ3 ṭhapetvā bhājesuṁ.

3. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṁ yasaṁ kākaṇḍakaputtaṁ etadavocuṁ: [page 295] eso te āvuso yasa hiraññassa paṭiviṁsoti. Natthi me āvuso hiraññassa paṭiviṁso nāhaṁ hiraññaṁ sādiyāmīti.

1. Jalogiṁ pātuṁ-machasaṁ 2. Vadanti-machasaṁ 3. Paṭavisaṁ-machasaṁ.

[BJT Page 568]
Atha kho vesālikā vajjiputtakā bhikkhū ayaṁ āvuso yaso kākaṇḍakaputto upāsake saddhe pasanne akkosati, parihāsati, appasādaṁ karoti. Handassa mayaṁ paṭisāraṇīyakammaṁ karomāti, te tassa paṭisāraṇiyakammaṁ akaṁsu. Atha kho āyasmā yaso kākaṇḍakaputto vesālike vajjiputtake bhikkhū etadavoca: bhagavatā āvuso paññattaṁ paṭisāraṇīyakammakatassa bhikkhūno anudūto dātabboti. Detha me āvuso anudūtaṁ bhikkhunti. Atha kho vesālikā vajjiputtakā bhikkhū ekaṁ bhikkhuṁ sammannitvā āyasmato yasassa kākaṇḍakaputtassa anudūtaṁ adaṁsu.

4. Atha kho āyasmā yaso kākaṇḍakaputto anudūtena bhikkhunā saddhiṁ vesāliṁ pavisitvā vesālike upāsake etadavoca: ahaṁ kirāyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṁ karomi. Yohaṁ adhammaṁ adhammoti vadāmi. Dhammaṁ dhammoti vadāmi. Avinayaṁ avinayoti vadāmi. Vinayaṁ vinayoti vadāmi.

Ekamidaṁ āvuso samayaṁ bhagavā sāvatthiyaṁ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho āvuso bhagavā bhikkhū āmantesi: cattāro me bhikkhave candimasuriyānaṁ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Katame cattāro? Abbhaṁ bhikkhave candimasuriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Mahikā bhikkhave candimasuriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Dhūmarajo bhikkhave candimasūriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Rāhu bhikkhave asurindo candimasuriyānaṁ upakkileso yena upakkilesena upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti. Ime kho bhikkhave cattāro candimasuriyānaṁ upakkilesā yehi upakkilesehi upakkiliṭṭhā candimasuriyā na tapanti na bhāsanti na virocanti.

Evameva kho bhikkhave cattārome samaṇabrāhmaṇānaṁ upakkilesāyehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocanti. Katame cattāro? Santi bhikkhave eke samaṇabrāhmaṇā suraṁ pivanti. Merayaṁ pivanti. Surāmerayapānā appaṭiviratā. Ayaṁ bhikkhave paṭhamo samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti. Na bhāsanti. Na virocanti. Puna ca paraṁ bhikkhave eke samaṇabrāhmaṇā [page 296] methunaṁ dhammaṁ patisevanti methunadhammā appaṭiviratā. Ayaṁ bhikkhave dutiyo samaṇabrāhmaṇānaṁ upakkileso

[BJT Page 570]

Yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virovanti. Puna ca paraṁ bhikkhave eke samaṇabrāhmaṇā jātarūparajataṁ sādiyanti jātarūparajatapaṭiggahaṇā appaṭiviratā. Ayaṁ bhikkhave tatiyo samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virocanti. Puna ca paraṁ bhikkhave eke samaṇabrāhmaṇā micchājivena jivikaṁ kappenti micchājīvā appaṭiviratā. Ayaṁ bhikkhave catuttho samaṇabrāhmaṇānaṁ upakkileso yena upakkilesena upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti, na bhāsanti. Na virovanti. Ime kho bhikkhave cattāro samaṇabrāhmaṇānaṁ upakkilesā yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti. Idamavocāvuso bhagavā. Idaṁ vatvāna sugato athāparaṁ etadavoca satthā:

Rāgadosaparikkiliṭṭhā eke samaṇabrāhmaṇā
Avijjā nivutā posā piyarūpābhinandino,

Suraṁ pivanti merayaṁ paṭisevanti methunaṁ
Rajataṁ jātarūpañca sādiyanti aviddasu.
Micchājīvena jīvanti eke samaṇabrāhmaṇā
Ete upakkilesā vuttā buddhenādiccabandhunā.

Yehi upakkilesehi upakkiliṭṭhā eke samaṇabrāhmaṇā
Na tapanti na bhāsanti na virocanti1 asuddhā sarajā magā.

Andhakārena onaddhā taṇhādāsā sanettikā
Vaḍḍhenti kaṭasiṁ ghoraṁ ādiyanti punabbhavanti.

Evaṁvādī kirāhaṁ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṁ karomi. Sohaṁ2 adhammaṁ adhammoti vadāmi. Dhammaṁ dhammoti vadāmi. Avinayaṁ avinayoti vadāmi. Vinayaṁ vinayoti vadāmi.

5. Ekamidaṁ āvuso samayaṁ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho panāvuso samayena3 rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā kathā udapādi: kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ. Sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ. Paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajatanti. Tena kho panāvuso samayena maṇicūḷako gāmaṇi tassaṁ parisāyaṁ nisinno hoti.

1. Na vīrovanti-machasaṁ. Ūnaṁ 2. Yohaṁ-machasaṁ 3. Tena kho pana samayena-machasaṁ.

[BJT Page 572]

Atha kho āvuso maṇicūḷako gāmaṇī taṁ parisaṁ etadavoca: mā ayyo1 evaṁ avacuttha. Na kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṁ. [page 297] nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhi kho āvuso maṇicūḷako gāmaṇī taṁ parisaṁ saññāpetuṁ.

6. Atha kho āvuso maṇicūḷako gāmiṇī taṁ parisaṁ saññāpetvā yena bhagavā tenupasaṅkami. Upasaṅkamitvā bhagavantaṁ abhivādetvā ekamantaṁ. Nisīdi. Ekamantaṁ nisinno kho āvuso maṇicūḷako gāmaṇī bhagavantaṁ etadavoca: idha bhante rājantepure rājaparisāyaṁ sannisinnānaṁ sannipatitānaṁ ayamantarā2 kathā udapādi: kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ. Sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ. Paṭigaṇhanti3 samaṇā sakyaputtiyā jātarūparajatanti. Evaṁ vutte ahaṁ taṁ bhante parisaṁ etadavocaṁ: mā ayyo evaṁ avacuttha. Na kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṁ. Nikkhittamaṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Asakkhiṁ kho ahaṁ bhante taṁ parisaṁ saññāpetuṁ. Kaccāhaṁ bhante evaṁ vyākaramāno vuttavādi ceva bhagavato homi. Na ca bhagavantaṁ abhūtena abbhācikkhāmi. Dhammassa cānudhammaṁ vyākaromi. Na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchatīti?

Taggha tvaṁ gāmaṇi evaṁ vyākaramāno vuttavādi ceva me ahosi. Na ca maṁ abhūtena abbhācikkhasi. Dhammassa cānudhammaṁ vyākarosi. Na ca koci sahadhammiko vādānupāto gārayhaṁ ṭhānaṁ āgacchati. Na hi gāmaṇi kappati samaṇānaṁ sakyaputtiyānaṁ jātarūparajataṁ. Na sādiyanti samaṇā sakyaputtiyā jātarūparajataṁ. Na paṭigaṇhanti samaṇā sakyaputtiyā jātarūparajataṁ. Nikkhitta maṇisuvaṇṇā samaṇā sakyaputtiyā apetajātarūparajatāti. Yassa kho gāmaṇī jātarūparajataṁ kappati, pañcapi tassa kāmaguṇā kappanti. Yassa pañcakāmaguṇā kappanti, ekaṁsenetaṁ gāmaṇi dhāreyyāsi assamaṇadhammo asakyaputtiyadhammoti. Apicāhaṁ gāmaṇi evaṁ vadāmi: tiṇaṁ tiṇatthikena pariyesitabbaṁ. Dāruṁ dārutthikena pariyesitabbaṁ. Sakaṭaṁ sakaṭatthikena pariyesitabbaṁ. Puriso purisatthikena pariyesitabbo. Natvevāhaṁ gāmaṇi kenaci pariyāyena jātarūparajataṁ sāditabbaṁ pariyesitabbanti vadāmiti. Evaṁvādī kirāhaṁ āyasmante upāsake saddhe pasanne akkosāmi paribhāsāmi appasādaṁ karomi. Sohaṁ adhammaṁ adhammoti vadāmi. Dhammaṁ dhammoti vadāmi. Avinayaṁ avinayoti vadāmi. Vinayaṁ vinayoti vadāmi.
1. Ayyā- machasaṁ 2. Ayamantara-machasaṁ 3. Pariggaṇhanti-machasaṁ

[BJT Page 574]

7. Ekamidaṁ āvuso samayaṁ bhagavā tattheva1 rājagahe āyasmantaṁ upanandaṁ sakyaputtaṁ ārabbha jātarūparajataṁ paṭikkhipi sikkhāpadaṁ ca paññāpesi. Evaṁvādi kirāhaṁ āyasmante upāsake saddhe pasanne akkosāmi, paribhāsāmi, appasādaṁ karomi sohaṁ [page 298] adhammaṁ adhammoti vadāmi. Dhammaṁ dhammoti vadāmi. Avinayaṁ avinayoti vadāmi. Vinayaṁ vinayoti vadāmīti. Evaṁ vutte vesālikā upāsakā āyasmantaṁ yasaṁ kākaṇḍakaputtaṁ etadavocuṁ: ekova bhaneta ayyo yaso kākaṇḍakaputto samaṇo sakyaputtiyo. Sabbevime assamaṇā asakyaputtiyā. Vasatu bhante ayyo yaso kākaṇḍakaputto vesāliyaṁ. Mayaṁ ayyassa yasassa kākaṇḍakaputtassa ussukkaṁ karissāma cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānanti. Atha kho āyasmā yaso kākaṇḍakaputto vesālike upāsake saññāpetvā anudūtena bhikkhunā saddhiṁ ārāmaṁ agamāsi.

8. Atha kho vesālikā vajjiputtakābhikkhū anudūtaṁ bhikkhūṁ pucchiṁsu: khamāpitā āvuso yasena kākaṇḍakaputtena vesālikā upāsakāti? Upāsakehi pāpikā no āvuso katā2. Ekova yaso kākaṇḍakaputto samaṇo sakyaputtiyo kato. Sabbeva mayaṁ assamaṇā asakyaputtiyā katāti.

Atha kho vesālikā vajjiputtakā bhikkhū ayaṁ āvuso yaso kākaṇḍakaputto amhehi asammato gihīnaṁ pakāsesi. Handassa mayaṁ ukkhepanīyakammaṁ karomāti. Te tassa ukkhepanīyakammaṁ kattukāmā sannipatisuṁ. Atha kho āyasmā yaso kākaṇḍakaputto vehāsaṁ abbhuggantvā kosambiyaṁ paccuṭṭhāsi. Atha kho āyasmā yaso kākaṇḍakaputto pāveyyakānañca avantidakkhiṇāpathakānañca bhikkhūnaṁ santike dūtaṁ pāhesi: āgacchantu āyasmantā imaṁ adhikaraṇaṁ ādiyissāma, pure adhammo dīppati dhammo paṭibāhīyati, avinayo dippati vinayo paṭibāhīyati, pure adhammavādino balavanto honti dhammavādino dubbalā honti. Avinayavādino balavanto honti vinayavādino dubbalā hontīti. Tena kho pana samayena āyasmā sambhuto sāṇavāsī ahogaṅge pabbate paṭivasati. Atha kho āyasmā yaso kākaṇḍakaputto yena ahogaṅgā pabbato yenāyasmā sambhūto sāṇavāsī tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sambhūtaṁ sāṇavāsiṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṁ sambhūtaṁ sāṇavāsiṁ etadavoca:
-------------------

1. Tattheva-machasaṁ. Ūnaṁ 2. Pāpikaṁ no āvuso kataṁ-machasaṁ.

[BJT Page 576]

Ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṁ dasavatthūni dīpenti kappati siṅgiloṇakappo. Kappati dvaṅgula kappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo. Kappati jalogipātuṁ1. Kappati adasakaṁ nisīdanaṁ. Kappati jātarūparajatanti. [page 299] handa mayaṁ bhante imaṁ adhikaraṇaṁ ādiyissāma. Pure adhammo dippati dhammo paṭibāhīyati. Avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. Evamāvusoti kho āyasmā sambhuto sāṇavāsī āyasmato yasassa kākaṇḍakaputtassa paccassosi.

9. Atha kho saṭṭhimattā pāveyyakā bhikkhū sabbe āraññikā, sabbe piṇḍapātikā, sabbe paṁsukulikā, sabbe tecivarikā, sabbeva arahanto ahogaṅge pabbate sannipatiṁsu. Aṭṭhaasītimattā avanti dakkhiṇāpathakā bhikkhū appekacce āraññikā, appekacce piṇḍapātikā, appekacce paṁsukulikā, appekacce tecīvarikā sabbeva arahanto ahogaṅge pabbate sannipatiṁsu.

Atha kho therānaṁ bhikkhūnaṁ mantayamānānaṁ etadahosi: idaṁ kho adhikaraṇaṁ kakkhaḷañca vālañca. Kathaṁ nu kho mayaṁ pakkhaṁ labheyyāma yena mayaṁ imasmiṁ adhikaraṇe balavantatarā assāmāti. Tena kho pana samayena āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkuccako sikkhākāmo. Atha kho therānaṁ bhikkhūnaṁ etadahosi: ayaṁ kho āyasmā revato soreyye paṭivasati bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvi lajji kukkuccako sikkhākāmo sace mayaṁ āyasmantaṁ revataṁ pakkhaṁ labhissāma evaṁ mayaṁ imasmiṁ adhikaraṇe balavantatarā assāmāti.

Assosi kho āyasmā revato dibbāya sotadhātuyā visuddhāya atikkantamānusikāya therānaṁ bhikkhūnaṁ mantayamānānaṁ sutvānassa etadahosi: idaṁ kho adhikaraṇaṁ kakkhaḷañca vālañca. Na kho metaṁ patirūpaṁ yohaṁ evarūpe adhikaraṇe osakkeyyaṁ. Idāni ca pa te bhikkhū āgacchissanti. Sohaṁ tehi ākiṇṇo na phāsuṁ gamissāmi. Yannunāhaṁ paṭigacceva gaccheyyanti. Atha kho āyasmā revato soreyyā saṅkassaṁ agamāsi.

1. Jalogiṁ pātuṁ-machasaṁ 2. Phāsu-machasaṁ.

[BJT Page 578]
10. Atha kho therā bhikkhū soreyyaṁ gantvā pucchiṁsu kahaṁ āyasmā revatoti. Te evamāhaṁsu: esāyasmā revato saṅkassaṁ gatoti. Atha kho āyasmā revato saṅkassā kaṇṇakujjaṁ agamāsi. Atha kho therā bhikkhū saṅkassaṁ gantvā pucchiṁsu kahaṁ āyasmā revatoti. Te evamāhaṁsu: esāyasmā revato kaṇṇakujjaṁ gatoti. Atha kho āyasmā revato kaṇṇakujjā udumbaraṁ agamāsi. Atha kho therā bhikkhū kaṇṇakujjaṁ gantvā pucchiṁsu kahaṁ āyasmā revatoti. Te evamāhaṁsu: esāyasmā revato udumbaraṁ gatoti. [page 300] atha kho āyasmā revato udumbarā aggaḷapuraṁ agamāsi. Atha kho therā bhikkhū udumbaraṁ gantvā pucchiṁsu kahaṁ āyasmā revatoti. Te evamāhaṁsu: esāyasmā revato aggaḷapuraṁ gatoti. Atha kho āyasmā revato aggaḷapurā sahajātiṁ agamāsi. Atha kho therā bhikkhu aggaḷapuraṁ gantvā pucchiṁsu kahaṁ āyasmā revatoti. Te evamāvaṁsu: esāyasmā revato sahajātiṁ gatoti. Atha kho therā bhikkhū āyasmantaṁ revataṁ sahajātiyā sambhāvesuṁ.

11. Atha kho āyasmā sambhūto sāṇavāsī āyasmantaṁ yasaṁ kākaṇḍakaputtaṁ etadavoca: ayaṁ āvuso āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo sace mayaṁ āyasmantaṁ revataṁ pañhaṁ pucchissāma paṭibalo āyasmā revato ekeneva pañhena sakalampi rattiṁ vītināmetuṁ. Idāni ca panāyasmā revato antevāsikaṁ sarabhāṇakaṁ bhikkhuṁ ajjhesissati. So tvaṁ tassa bhikkhuno sarabhaññapariyosāne āyasmantaṁ revataṁ upasaṅkamitvā imāni dasavatthūni puccheyyāsīti.
Evambhanteti kho āyasmā yaso kākaṇḍakaputto āyasmato sambhutassa sāṇavāsissa paccassosi. Atha kho āyasmā revato antevāsikaṁ sarabhāṇakaṁ bhikkhuṁ ajjhesi. Atha kho āyasmā yaso kākaṇḍakaputto tassa bhikkhuno sarabhaññapariyosāne yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ revataṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā yaso kākaṇḍakaputto āyasmantaṁ revataṁ etadavoca:

12. 1. Kappati bhante siṅgiloṇakappoti. Ko so āvuso siṅgiloṇakappoti. Kappati bhante siṅginā loṇaṁ pariharituṁ, yattha aloṇikaṁ bhavissati-tattha paribhuñjissāmīti. Nāvuso kappatīti.

[BJT Page 580]
2. Kappati bhante dvaṅgulakappoti. Ko so āvuso dvaṅgula kappoti. Kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṁ bhuñjitunti. Nāvuso kappatīti.
3. Kappati bhante gāmantarakappoti. Ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraṁ gamissāmīti bhuttāvinā pavāritena anatirittaṁ bhojanaṁ bhuñjitunti. Nāvuso kappatīti.

4. Kappati bhante āvāsakappoti. Ko so āvuso āvāsakappoti. Kappati bhante sambahulā āvāsā samānasīmā nānuposathaṁ kātunti. Nāvuso kappatīti.

5. [page 301] kappati bhante anumatikappoti. Ko so āvuso anumati kappoti? Kappati bhante vaggena saṅghena kammaṁ kātuṁ āgate bhikkhū anujānissāmāti1. Nāvuso kappatīti.

6. Kappati bhante āciṇṇakappoti? Ko so āvuso āciṇṇakappoti. Kappati bhante idaṁ me upajjhāyena ajjhāciṇṇaṁ idaṁ me ācariyena ajjhāciṇṇanti taṁ ajjhācaritunti. Āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti.
7. Kappati bhante amathitakappoti. Ko so āvuso amathitakappoti. Kappati bhante yaṁ taṁ khīraṁ khīrabhāvaṁ vijahitaṁ asampattaṁ dadhibhāvaṁ taṁ bhuttāvinā pavāritena anatirittaṁ pātunti, nāvuso kappatīti.

8. Kappati bhante jalogipātunti. Ko so āvuso jalogīti3. Kappati bhante yā sā surā asuttā4 asampattā majjabhāvaṁ. Taṁ pātunti. Nāvuso kappatīti.
9. Kappati bhante adasakaṁ nisīdananti. Nāvuso kappatīti.

10. Kappati bhante jātarūparajatanti. Nāvuso kappatīti.

Ime kho bhante vesālikā vajjiputtakā bhikkhū vesāliyaṁ imāni dasavatthūni dīpenti. Handa mayaṁ bhante imaṁ adhikaraṇaṁ ādiyāma5, pure adhammo dippati dhammo paṭibāhīyati. Avinayo dippati vinayo paṭibāhīyati. Pure adhammavādino balavanto honti dhammavādino dubbalā honti. Avinayavādino balavanto honti. Vinayavādino dubbalā hontīti. Evamāvusoti kho āyasmā revato āyasmato yasassa kākaṇḍakaputtassa paccassosi.

Paṭhamabhāṇavāraṁ niṭṭhitaṁ.

1. Anumānessāmāti-machasaṁ 2. Jalogiṁ pātunti-machasaṁ 3. Kā sā āvuso jalogīti-machasaṁ 4. Āsutā-machasaṁ 5. Ādiyissāma-machasaṁ.

[BJT Page 582]

Dutiyabhāṇavāraṁ

13. Assosuṁ kho vesālikā vajjiputtakā bhikkhū yaso kira kākaṇḍakaputto imaṁ1 adhikaraṇaṁ ādiyitukāmo pakkhaṁ pariyesati. Labhati ca kira pakkhanti. Atha kho vesālikānaṁ vajjiputtakānaṁ bhikkhūnaṁ etadahosi: idaṁ kho adhikaraṇaṁ kakkhaḷañca vālañca. Kannu kho2 mayaṁ pakkhaṁ labheyyāma yena mayaṁ imasmiṁ adhikaraṇe balavantatarā assamāti. Atha kho vesālikānaṁ vajjiputtakānaṁ bhikkhūnaṁ etadahosi: ayaṁ kho āyasmā revato bahussuto āgatāgamo dhammadharo vinayadharo mātikādharo paṇḍito vyatto medhāvī lajji kukkuccako sikkhākāmo. Sace mayaṁ āyasmantaṁ revataṁ pakkhaṁ labheyyāma evaṁ mayaṁ imasmiṁ adhikaraṇe balavantatarā assāmāti.

Atha kho vesālikā vajjiputtakā bhikkhū pahūtaṁ sāmaṇakaṁ parikkhāraṁ paṭiyādesuṁ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampi. Atha kho vesālikā vajjiputtakā bhikkhū taṁ sāmaṇakaṁ parikkhāraṁ ādāya nāvāya sahajātiṁ ujjaviṁsu. Nāvāya [page 302] paccorohitvā aññatarasmiṁ rukkhamūle bhattavissaggaṁ karonti.

14. Atha kho āyasmato sāḷhassa rahogatassa paṭisallīnassa evaṁ cetaso parivitakko udapādi. Ko nu kho dhammavādino pācinakā vā bhikkhū pāveyyakā vāti. Atha kho āyasmato sāḷhassa dhammañca vinayañca3 paccavekkhantassa etadahosi: adhammavādino pācīnakā bhikkhu dhammavādino pāveyyakā bhikkhūti. Atha kho aññatarā suddhāvāsakāyikā devatā āyasmato sāḷhassa cetasā ceto parivitakkamaññāya seyyathāpi nāma balavā puriso sammiñjitaṁ vā bāhaṁ pasāreyya pasāritaṁ vā bāhaṁ sammiñjeyya evameva suddhāvāsesu devesu antarahitā āyasmato sāḷhassa pamukhe4 pāturahosi. Atha kho sā devatā āyasmantaṁ sāḷhaṁ etadavoca: sādhu sādhu5 bhante sāḷha, adhammavādino6 pācinakā bhikkhū dhammavādino7 pāveyyakā bhikkhū. Tena hi bhante sāḷha, yathā dhammo tathā tiṭṭhāhīti. Pubbepi cāhaṁ devate etarahi ca yathā dhammo tathā ṭhito. Api cāhaṁ na tāva diṭṭhiṁ āvīkaromi. Appevanāma maṁ imasmiṁ adhikaraṇe sammanneyyāti.

1. Idaṁ-machasaṁ 2. Kiṁ nu kho -machasaṁ 3. Vinayañca cetasā paccavekkhantassa-machasaṁ 4. Sammukho-machasaṁ 5. Sādhu-machasaṁ 6. Adhammavādi-machasaṁ. Ūnaṁ 7. Dhammavādi-machasaṁ.

[BJT Page 584]

15. Atha kho vesālikā vajjiputtakā bhikkhū taṁ sāmaṇakaṁ parikkhāraṁ ādāya yenāyasmā revato tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ revataṁ etadavocuṁ: paṭigaṇhātu bhante thero sāmaṇakaṁ parikkhāraṁ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampīti. Alaṁ āvuso, paripuṇṇaṁ me pattacīvaranti. Na icchi paṭiggahetuṁ.

Tena kho pana samayena uttaro nāma bhikkhu vīsati vasso āyasmato revatassa upaṭṭhāko hoti atha kho vesālikā vajjiputtakā bhikkhū yenāyasmā uttaro tenupasaṅkamiṁsu. Upasaṅkamitvā āyasmantaṁ uttaraṁ etadavocuṁ. Paṭigaṇhātu āyasmā uttaro sāmaṇakaṁ parikkhāraṁ pattampi cīvarampi nisīdanampi sūcigharampi kāyabandhanampi parissāvanampi dhammakarakampīti. Alaṁ āvuso paripuṇṇaṁ me pattacīvaranti. Na icchi paṭiggahetuṁ.

Manussā kho āvuso uttara, bhagavato sāmaṇakaṁ parikkhāraṁ upanāmenti. Sace bhagavā paṭigaṇhāti teneva te attamanā honti. No ce bhagavā paṭigaṇhāti āyasmato ānandassa upanāmenti. Paṭigaṇhātu bhante thero sāmaṇakaṁ parikkhāraṁ, yathā bhagavatā paṭiggahito evameva so bhavissatīti. Paṭigaṇhātu āyasmā uttaro sāmaṇakaṁ [page 303] parikkhāraṁ. Yathā therena paṭiggahito evameva so bhavissatīti.

16. Atha kho āyasmā uttaro vesālikehi vajjiputtakehi bhikkhūhi nippīḷiyamāno ekaṁ cīvaraṁ aggahesi. Vadeyyāthāvuso yenatthoti. Ettakaṁ āyasmā uttaro theraṁ vadetu: ettakaṁ bhante thero saṅghamajjhe vadetu. Puratthimesu janapadesu buddhā bhagavanto uppajjanti. Dhammavādino pācīnakā bhikkhū adhammavādino pāveyyakā bhikkhūti. Evamāvusoti kho āyasmā uttaro vesālikānaṁ vajjiputtakānaṁ bhikkhūnaṁ paṭissutvā yenāyasmā revato tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ revataṁ etadavoca: ettakaṁ bhante thero saṅghamajjhe vadetu. Puratthimesu janapadesu buddhā bhagavanto uppajjanti. Dhammavādino pācinakā bhikkhū adhammavādino pāvyeyakā bhikkhūti.

[BJT Page 586]
Adhamme maṁ tvaṁ bhikkhū niyojesīti thero āyasmantaṁ uttaraṁ paṇāmesi. Atha kho vesālikā vajjiputtakā bhikkhū āyasmantaṁ uttaraṁ etadavocuṁ: kiṁ āvuso uttaraṁ thero āhāti. Pāpikaṁ no āvuso kataṁ. Adhamme maṁ tvaṁ bhikkhu niyojesīti thero maṁ paṇāmesīti.

Nanu tvaṁ āvuso vuḍḍho vīsativassosīti, āmāvusoti. Api ca mayaṁ garunissayaṁ gaṇhāmāti.

17. Atha kho saṅgho taṁ adhikaraṇaṁ cinicchinitukāmo sannipati. Atha kho āyasmā revato saṅghaṁ ñāpesi: suṇātu me āvuso saṅgho. Sace mayaṁ imaṁ adhikaraṇaṁ idha vūpasameyyāma1 siyāpi mūladāyakā bhikkhū puna kammāya ukkoṭeyyuṁ. Yadi saṅghassa pattakallaṁ yatthevimaṁ adhikaraṇaṁ samuppannaṁ. Saṅgho tatthevimaṁ adhikaraṇaṁ vūpasameyyāti. Atha kho therā bhikkhū vesāliṁ agamaṁsu taṁ adhikaraṇaṁ cinicchinitukāmā.
18. Tena kho pana samayena sabbakāmī nāma pathavyā saṅghatthero visaṁvassasatiko2 upasampadāya āyasmato ānandassa saddhivihāriko vesāliyaṁ paṭivasati. Atha kho āyasmā revato āyasmantaṁ sambhutaṁ sāṇavāsiṁ etadavoca: ahaṁ āvuso yasmiṁ vihāre sabbakāmi thero viharati taṁ vihāraṁ upagacchāmi. So tvaṁ kālasseva āyasmantaṁ sabbakāmiṁ upasaṅkamitvā imāni dasavatthuni puccheyyāsīti. Evambhanteti kho āyasmā sambhūto sāṇavāsī āyasmato revatassa paccassosi. Atha kho āyasmā revato yasmiṁ vihāre sabbakāmī thero viharati taṁ vihāraṁ upagañchi.

Gabbhe āyasmato sabbakāmissa senāsanaṁ paññattaṁ hoti gabbha pamukhe āyasmato revatassa. Atha kho āyasmā revato ayaṁ [page 304] thero mahallako na nipajjatīti na seyyaṁ kappesi. Āyasmā sabbakāmī ayaṁ bhikkhu āgantuko kilanto na nipajjatīti na seyyaṁ kappesi.

1. Vūpasamessāma-machasaṁ 2. Vīsavassasatiko-machasaṁ.

[BJT Page 588]
Atha kho āyasmā sabbakāmī rattiyā paccūsasamayaṁ paccuṭṭhāya āyasmantaṁ revataṁ etadavoca: katamena tvaṁ bhūmmi vihārena etarahi bahulaṁ viharasīti. Mettāvihārena kho ahaṁ bhante etarahi bahulaṁ viharāmīti. Kullakavihārena kira tvaṁ bhummi etarahi bahulaṁ viharasi' kullakavihāro eso bhummī yadidaṁ mettāti.

Pubbepi me bhante gihībhūtassa āciṇṇā mettā. Tenāhaṁ etarahipi mettāvihārena bahulaṁ viharāmi. Api ca kho mayā cirapattaṁ arahattaṁ. Thero pana bhante katamena vihārena etarahi bahulaṁ viharatīti. Suññatā vihārena kho ahaṁ bhummī etarahi bahulaṁ viharāmīti?

Mahāpurisavihārena kira bhante thero etarahi bahulaṁ viharati. Mahāpurisavihāro eso bhante yadidaṁ suññatāti. Pubbepi me bhummi gihībhūtassa āciṇṇā suññatā. Tenāhaṁ etarahipi suññatāvihārena bahulaṁ viharāmi. Api ca mayā cirapattaṁ arahattanti. Ayañcarahi therānaṁ bhikkhūnaṁ antarā kathā vippakatā.

19. Athāyasmā sambhuto sāṇavāsī tasmiṁ anuppatte hoti. Atha kho āyasmā sambhūto sāṇavāsī yenāyasmā sabbakāmi tenupasaṅkami. Upasaṅkamitvā āyasmantaṁ sabbakāmiṁ abhivādetvā ekamantaṁ nisīdi. Ekamantaṁ nisinno kho āyasmā sambhūto sāṇavāsī āyasmantaṁ sabbakāmiṁ etadavoca: ime bhante vesālikā vajjiputtakā bhikkhū vesāliyaṁ dasavatthūni dīpenti: kappati siṅgiloṇakappo. Kappati dvaṅgulakappo. Kappati gāmantarakappo. Kappati āvāsakappo. Kappati anumatikappo. Kappati āciṇṇakappo. Kappati amathitakappo kappati jalogi pātuṁ kappati adasakaṁ nisīdanaṁ. Kappati jātarūparajatanti. Therena bhante upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto therassa bhante dhammañca vinayañca paccavekkhantassa kathaṁ hoti ke nu kho dhammavādino pācīnakā vā bhikkhū pāveyyakā vāti.

[BJT Page 590]
Tayāpi kho āvuso upajjhāyassa mūle bahu dhammo ca vinayo ca pariyatto. Tuyhaṁ panāvuso dhammañca vinayañca paccavekkhantassa kathaṁ hoti, kenu kho dhammavādino pācīnakā vā bhikkhu pāveyyakā vāti. Mayhaṁ kho bhante dhammañca vinayañca paccavekkhantassa evaṁ hoti: adhammavādino pācinakā bhikkhu dhammavādino pāveyyakā bhikkhūti. Apicāhaṁ na tāva diṭṭhiṁ āvīkaromi appeva nāma maṁ imasmiṁ adhikaraṇe sammanneyyāti.

Mayhampi kho āvuso dhammañca vinayañca paccavekkhantassa evaṁ [page 305] hoti: adhammavādino pācīnakā bhikkhū dhammavādino pāveyyakā bhikkhūti. Apicāhaṁ na tāva diṭṭhiṁ āvīkaromi appevanāma maṁ imasmiṁ adhikaraṇe sammanneyyāti.

20. Atha kho saṅgho taṁ adhikaraṇaṁ vinicchinitukāmo sannipati. Tasamiṁ kho pana adhikaraṇe vinicchiyamāne anaggānī ceva bhassāni jāyanti. Na cekassa bhāsitassa attho viññāyati. Atha kho āyasmā revato saṅghaṁ ñāpesi: suṇātu me bhante saṅgho. Amhākaṁ imasmiṁ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṁ saṅgho imaṁ adhikaraṇaṁ ubbāhikāya vūpasameyya. Saṅgho cattāro pācīnake bhikkhu cattāro pāveyyake bhikkhū uccini. Pācīnakānaṁ bhikkhūnaṁ āyasmantañca sabbakāmiṁ āyasmantañca sāḷhaṁ āyasmantañca khujjasobhitaṁ āyasmantañca vāsabhagāmikaṁ. Pāveyyakānaṁ bhikkhūnaṁ āyasmantañca revataṁ. Āyasmantañca sambhūtaṁ sāṇavāsiṁ. Āyasmantañca yasaṁ kākaṇḍakaputtaṁ. Āyasmantañca sumanaṁ. Atha kho āyasmā revato saṅghaṁ ñāpesi: suṇātu me bhante saṅgho. Amhākaṁ imasmiṁ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Yadi saṅghassa pattakallaṁ saṅgho cattāro pācīnake bhikkhū cattāro pāveyyake bhikkhū sammanneyya ubbāhikāya imaṁ adhikaraṇaṁ vūpasametuṁ. Esā ñatti.

Suṇātu me bhante saṅgho. Amhākaṁ imasmiṁ adhikaraṇe vinicchiyamāne anaggāni ceva bhassāni jāyanti na cekassa bhāsitassa attho viññāyati. Saṅgho cattāro pācīnake bhikkhū cattāro pāveyyake bhikkhū sammannati ubbāhikāya imaṁ adhikaraṇaṁ vūpasametuṁ. Yassāyasmato khamati catuṇṇaṁ pācīnakānaṁ bhikkhūnaṁ catuṇṇaṁ pāveyyakānaṁ bhikkhūnaṁ sammuti ubbāhikāya imaṁ adhikaraṇaṁ vūpasametuṁ. So tuṇhassa. Yassa nakkhamati so bhāseyya.

[BJT Page 592]
Sammatā saṅghena cattāro pācīnakā bhikkhu cattāro pāveyyakā bhikkhū ubbāhikāya imaṁ adhikaraṇaṁ vūpasametuṁ. Khamati saṅghassa tasmā tuṇhī. Evametaṁ dhārayāmīti.

21. Tena kho pana samayena ajito nāma bhikkhu dāsavasso saṅghassa pātimokkhuddesako hoti. Atha kho saṅgho āyasmantampi ajitaṁ sammanti therānaṁ bhikkhūnaṁ āsanapaññāpakaṁ. Atha kho therānaṁ bhikkhūnaṁ etadahosi: kattha nu kho mayaṁ imaṁ adhikaraṇaṁ vūpasameyyāmāti. Atha kho therānaṁ bhikkhūnaṁ [page 306] etadahosi: ayaṁ kho vālikārāmo ramaṇiyo appasaddo appanigghoso. Yannūna mayaṁ vālikārāme imaṁ adhikaraṇaṁ vūpasameyyāmāti. Atha kho therā bhikkhū vālikārāmaṁ agamaṁsu taṁ adhikaraṇaṁ vinicchinitukāmā. Atha kho āyasmā revato saṅghaṁ ñāpesi: suṇātu me bhante saṅgho. Yadi saṅghassa pattakallaṁ ahaṁ āyasmantaṁ sabbakāmiṁ vinayaṁ puccheyyanti. Āyasmā sabbakāmī saṅghaṁ ñāpesi: suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṁ ahaṁ revatena vinayaṁ puṭṭho vissajjeyyanti. Atha kho āyasmā revato āyasmantaṁ sabbakāmiṁ etadavoca.

1. Kappati bhante siṅgiloṇakappoti. Ko so āvuso siṅgiloṇakappoti. Kappati bhante siṅginā loṇaṁ pariharituṁ yattha aloṇikaṁ bhavissati tattha paribhuñjissāmīti. Nāvuso kappatīti, kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṁ āpajjatīti. Sannidhikārakabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaṁ paṭhamaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ. Idaṁ paṭhamaṁ salākaṁ nikkhipāmi.

2. Kappati bhante dvaṅgulakappoti. Ko so āvuso dvaṅgulakappoti. Kappati bhante dvaṅgulāya chāyāya vītivattāya vikāle bhojanaṁ bhuñjitunti. Nāvuso kappatīti. Kattha paṭikkhittanti rājagahe suttavibhaṅgeti. Kiṁ āpajjatīti. Vikālabhojane pācittiyanti suṇātu me bhante saṅgho idaṁ dutiyaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ. Idaṁ dutiyaṁ salākaṁ nikkhipāmi.

[BJT Page 594]
3. Kappati bhante gāmantarakappoti. Ko so āvuso gāmantarakappoti. Kappati bhante idāni gāmantaraṁ gamissāmīti bhuttāvinā pavāritena anatirittaṁ bhojanaṁ bhuñjitunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṁ āpajjatīti. Anatirittabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaṁ tatiyaṁ vatthuṁ saṅghena viniccitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ. Idaṁ tatiyaṁ salākaṁ nikkhipāmi.

4. Kappati bhante āvāsakappoti. Ko so āvuso āvāsa kappoti. Kappati bhante sambahulā āvāsā samānasīmā nānuposathaṁ kātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Rājagahe uposathasaññutteti. Kiṁ āpajjatīti. Vinayātisāre dukkaṭanti. Suṇātu me bhante saṅgho. Idaṁ catutthaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ idaṁ catutthaṁ salākaṁ nikkhipāmi.
5. Kappati bhante anumatikappoti. Ko so āvuso anumatikappoti. Kappati bhante vaggena saṅghena kammaṁ kātuṁ āgate bhikkhu anujānissāmāti. Nāvuso [page 307] kappatīti. Kattha paṭikkhittanti. Campeyyake vinayavatthusminti. Kiṁ āpajjatīti. Vinayātisāre dukkaṭanti. Suṇātu me bhante saṅgho. Idaṁ pañcamaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ. Idaṁ pañcamaṁ salākaṁ nikkhipāmi.

6. Kappati bhante āciṇṇakappoti. Ko so āvuso āciṇṇakappoti. Kappati bhante idaṁ me upajjhāyena ajjhāciṇṇaṁ idaṁ me ācariyena ajjhāciṇṇaṁ taṁ ajjhācaritunti. Āciṇṇakappo kho āvuso ekacco kappati ekacco na kappatīti. Suṇātu me bhante saṅgho. Idaṁ chaṭṭhaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ. Idaṁ chaṭṭhaṁ salākaṁ nikkhipāmi.

[BJT Page 596]
7. Kappati bhante amathitakappoti. Ko so āvuso amathitakappoti, kappati bhante yaṁ taṁ khīraṁ khīrabhāvaṁ vijahitaṁ asampattaṁ dadhibhāvaṁ, taṁ bhuttāvinā pavāritena anatirittaṁ pātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṁ āpajjatīti. Anatirittabhojane pācittiyanti. Suṇātu me bhante saṅgho. Idaṁ sattamaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ. Idaṁ sattamaṁ salākaṁ nikkhipāmi.

8. Kappati bhante jalogiṁ pātunti. Ko so āvuso jalogīti. Kappati bhante yā sā surā asuttā asampattā majjabhāvaṁ, sā pātunti. Nāvuso kappatīti. Kattha paṭikkhittanti. Kosambīyaṁ suttavibhaṅgeti. Kiṁ āpajjatīti. Surāmerayapāne pācittiyanti. Suṇātu me bhante saṅgho. Idaṁ aṭṭhamaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthu sāsanaṁ. Idaṁ aṭṭhamaṁ salākaṁ nikkhipāmi.

9. Kappati bhante adasakaṁ nisīdananti. Nāvuso kappatīti. Kattha paṭikkhittanti. Sāvatthiyā suttavibhaṅgeti. Kiṁ āpajjatīti. Chedanake pācittiyanti. Suṇātu me bhante saṅgho. Idaṁ navamaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ. Idaṁ navamaṁ salākaṁ nikkhipāmi.

10. Kappati bhante jātarūparajatanti. Nāvuso kappatīti. Kattha paṭikkhittanti. Rājagahe suttavibhaṅgeti. Kiṁ āpajjatīti. Jātarūparajatapaṭiggahaṇe pācittiyanti. Suṇātu me bhante saṅgho. Idaṁ dasamaṁ vatthuṁ saṅghena vinicchitaṁ. Itipidaṁ vatthuṁ uddhammaṁ ubbinayaṁ apagatasatthusāsanaṁ. Idaṁ dasamaṁ salākaṁ nikkhipāmi.

[BJT Page 598]
Suṇātu me bhante saṅgho. Imāni dasa vatthuni saṅghena vinicchitāni. Itipimāni dasavatthūni uddhammāni ubbinayāni apagatasatthusāsanānīti. Nihatametaṁ āvuso adhikaraṇaṁ santaṁ vūpasantaṁ suvūpasantaṁ. Api ca maṁ tvaṁ āvuso saṅghamajjhepi imāni dasavatthūni puccheyyāsi tesaṁ bhikkhūnaṁ saññattiyāti.

22. Atha kho āyasmā revato āyasmantaṁ sabbakāmiṁ saṅghamajjhepi imāni dasavatthūni pucchi. Puṭṭho puṭṭho āyasmā sabbakāmi vissajjesi. Imāya kho pana vinayasaṅgītiyā satta bhikkhusatāni anūnāni anadhikāni ahesuṁ. Tasmāyaṁ vinayasaṅgīti sattasatikāti vuccatīti.

Sattasatikakkhandhakaṁ.

[page 308] imamhi khandhake vatthu pañcavīsati.

Tassuddānaṁ: -

1. Dasavatthūni pūretvā kammaṁ dūtena pāvisi
Cattāro puna rūpañca kosambi ca pāveyyako.

2. Maggo soreyya saṅkassaṁ kaṇṇakujjaṁ udumbaraṁ
Aggaḷaṁ sahajātaṁ ca assosi kannu kho mayaṁ.

3. Pattanāvāya ujjavī rahosi upanāmayaṁ
Garu saṅgho ca vesālī mettā saṅgho ubbāhikāti.

4. Kammaṁ ca parivāso ca samuccayo samathopi ca
Khudda senāsanaṁ bhedā vattūposatha bhikkhunī
Pañcasatī sattasatī khandhakā cullavaggamhi

(Vuttā dvādasamā siyuṁ)

Cullavaggo niṭṭhito.


Contact:
E-mail
Copyright Statement