Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara Nikāya
Eka-Nipātā

Suttas 98-187

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

[16]

X

 

[98] [[PTS X] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ ekaṁ aṅgam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pamādo.|| ||

Pamādo, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[99] [pts] [olds] Ajjhattikaṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ ekaṁ aṅgam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appamādo.|| ||

[17] Appamādo bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[100] [pts] [olds] Ajjhattikaṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kosajjaṁ.|| ||

Kosajjaṁ, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[101] [pts] [olds] Ajjhattikaṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, vīriyārambho.|| ||

Vīriyārambho, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[102] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, mah'icchatā.|| ||

Mah'icchatā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[103] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appicchatā.|| ||

Appicchatā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[104] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-santuṭṭhitā.|| ||

Asantuṭṭhitā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[105] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, santuṭṭhitā.|| ||

Santuṭṭhitā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[106] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso-mana-sikāro, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[107] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||

Yoniso mana-sikāro,||
bhikkhave, mahato atthāya saṁvaṭṭatī ti.|| ||

[108] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ, bhikkhave, asampajaññaṁ.|| ||

Asampajaññaṁ, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[109] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, sampajaññaṁ.|| ||

Sampajaññaṁ, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[110] [pts] [olds] Bāhiraṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pāpa-mittatā.|| ||

Pāpa-mittatā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||

[111] [pts] [olds] Bāhiraṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kalyāṇa-mittatā.|| ||

Kalyāṇa-mittatā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||

[112] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ.|| ||

Anuyogo, bhikkhave,||
akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ mahato anatthāya saṁvaṭṭatī ti.|| ||

[113] [pts] [olds] Ajjhattikaṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ.|| ||

Anuyogo, bhikkhave,||
kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ mahato atthāya saṁvaṭṭatī ti.|| ||

[114] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pamādo.|| ||

Pamādo, bhikkhave,||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[115] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appamādo.|| ||

[18] Appamādo bhikkhave,||
Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭatī ti.|| ||

[116] [pts] [olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kosajjaṁ.|| ||

Kosajjaṁ, bhikkhave,||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[117] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, vīriyārambho.|| ||

Vīriyārambho, bhikkhave,||
Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭatī ti.|| ||

[118] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, mah'icchatā.|| ||

Mah'icchatā, bhikkhave,||
Sad'Dhammassa sammosāya anantara-dhān saṁvaṭṭatī ti.|| ||

[119] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appicchatā.|| ||

Appicchatā, bhikkhave,||
Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[120] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-santuṭṭhitā.|| ||

Asantuṭṭhitā, bhikkhave,||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[121] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, santuṭṭhitā.|| ||

Santuṭṭhitā, bhikkhave,||
Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[122] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||

A-yoniso-mana-sikāro, bhikkhave||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[123] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||

Yoniso mana-sikāro,||
bhikkhave Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[124] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, asampajaññaṁ.|| ||

Asampajaññam, bhikkhave||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[125] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, sampajaññaṁ.|| ||

Sampajaññam, bhikkhave||
Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[126] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pāpa-mittatā.|| ||

Pāpa-mittatā, bhikkhave||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[127] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kalyāṇa-mittatā.|| ||

Kalyāṇa-mittatā, bhikkhave||
Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[128] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ.|| ||

Anuyogo, bhikkhave,||
akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||

[129] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭati yatha-yidaṁ, bhikkhave, anuyogo kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ.|| ||

Anuyogo, bhikkhave,||
kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭatī ti.|| ||

 

[CatukoĀikaṁ niṭṭitaṁ]

 

§

 

[130] [pts] [olds] Ye te, bhikkhave, bhikkhū adhammaṁ dhammo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[131] [pts] [olds] Ye te, bhikkhave, bhikkhū dhammaṁ adhammo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[132] [pts] [olds] Ye te, bhikkhave, bhikkhū avinayaṁ vinayo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[133] [pts] [olds] Ye te, bhikkhave, bhikkhū vinayaṁ avinayo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[134] [pts] [olds] Ye te, bhikkhave, bhikkhū abhāsitaṁ alapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[19] [135] [pts] [olds] Ye te, bhikkhave, bhikkhū bhāsitaṁ lapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[136] [pts] [olds] Ye te, bhikkhave, bhikkhū anāciṇṇaṁ Tathāgatena āciṇṇaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[137] [pts] [olds] Ye te, bhikkhave, bhikkhū āciṇṇaṁ Tathāgatena anāciṇṇaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[138] [pts] [olds] Ye te, bhikkhave, bhikkhū apaññattaṁ Tathāgatena paññattaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[139] [pts] [olds] Ye te, bhikkhave, bhikkhū paññattaṁ Tathāgatena apaññattaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

 

[Adhammādi-vaggo dasamo]

 

§

 

XI

 

[140] [pts][olds][than] Ye te, bhikkhave, bhikkhū adhammaṁ adhammo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[141] [pts] [olds][than] Ye te, bhikkhave, bhikkhū dhammaṁ dhammo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[142] [pts] [olds] Ye te, bhikkhave, bhikkhū avinayaṁ avinayo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[143] [pts] [olds] Ye te, bhikkhave, bhikkhū vinayaṁ vinayo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[144] [pts] [olds] Ye te, bhikkhave, bhikkhū abhāsitaṁ alapitaṁ Tathāgatena abhāsitaṁ alapitaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[145] [pts] [olds] Ye te, bhikkhave, bhikkhū bhāsitaṁ lapitaṁ Tathāgatena bhāsitaṁ lapitaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[20] [146] [pts] [olds] Ye te, bhikkhave, bhikkhū anāciṇṇaṁ Tathāgatena anāciṇṇaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[147] [pts] [olds] Ye te, bhikkhave, bhikkhū āciṇṇaṁ Tathāgatena āciṇṇaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[148] [pts] [olds] Ye te, bhikkhave, bhikkhū apaññattaṁ Tathāgatena apaññattaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[149] [pts] [olds] Ye te, bhikkhave, bhikkhū paññattaṁ Tathāgatena paññattaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

 

[Ekadasamo vaggo]

 

§

 

XII

 

[150] [pts] [olds] Ye te, bhikkhave, bhikkhū anāpattiṁ āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[151] [pts] [olds] Ye te, bhikkhave, bhikkhū āpattiṁ anāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[152] [pts] [olds] Ye te, bhikkhave, bhikkhū lahukaṁ āpattiṁ garukāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[153] [pts] [olds] Ye te, bhikkhave, bhikkhū garukaṁ āpattiṁ lahukāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[154] [pts] [olds] Ye te, bhikkhave, bhikkhū duṭṭhullaṁ āpattiṁ aduṭṭhull'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[155] [pts] [olds] Ye te, bhikkhave, bhikkhū aduṭṭhullaṁ āpattiṁ duṭṭhull'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[156] [pts] [olds] Ye te, bhikkhave, bhikkhū sāvasesaṁ āpattiṁ anavasesāpattī ti dīpent te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[21] [157] [pts] [olds] Ye te, bhikkhave, bhikkhū anavasesaṁ āpattiṁ s-ā-vases'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[158] [pts] [olds] Ye te, bhikkhave, bhikkhū sappaṭikammaṁ āpattiṁ appaṭikammāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[159] [pts] [olds] Ye te, bhikkhave, bhikkhū appaṭikammaṁ āpattiṁ sa-p-paṭikammāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||

[160] [pts] [olds] Ye te, bhikkhave, bhikkhū anāpattiṁ anāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[161] [pts] [olds] Ye te, bhikkhave, bhikkhū āpattiṁ āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[162] [pts] [olds] Ye te, bhikkhave, bhikkhū lahukaṁ āpattiṁ lahukāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[163] [pts] [olds] Ye te, bhikkhave, bhikkhū garukaṁ āpattiṁ garukāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[164] [pts] [olds] Ye te, bhikkhave, bhikkhū duṭṭhullaṁ āpattiṁ duṭṭhull'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[165] [pts] [olds] Ye te, bhikkhave, bhikkhū aduṭṭhullaṁ āpattiṁ aduṭṭhull'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[166] [pts] [olds] Ye te, bhikkhave, bhikkhū sāvasesaṁ āpattiṁ s-ā-vases'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[167] [pts] [olds] Ye te, bhikkhave, bhikkhū anavasesaṁ āpattiṁ anavasesāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[168] [pts] [olds] Ye te, bhikkhave, bhikkhū sappaṭikammaṁ āpattiṁ sa-p-paṭikammāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

[169] [pts] [olds] Ye te, bhikkhave, bhikkhū appaṭikammaṁ āpattiṁ appaṭikammāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||

 

[Anāpatti-vaggo dvādasamo]

 

§

[22]

XIII

 

[170] [pts] [olds] Ekapuggalo bhikkhave,||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||

Katamo eka-puggalo?|| ||

Tathāgato arahaṁ Sammā Sambuddho.|| ||

Ayaṁ kho, bhikkhave, eka-puggalo||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan ti.|| ||

[171] [pts] [olds] Ekapuggalassa, bhikkhave,||
pātu-bhāvo dullabho lokasmiṁ.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvo dullabho lokasmin ti.|| ||

[172] [pts] [olds] Ekapuggalo, bhikkhave,||
loke uppajjamāno uppajjati acchariyamanusso.|| ||

Katamo eka-puggalo?|| ||

Tathāgato arahaṁ Sammā Sambuddho.|| ||

Ayaṁ kho, bhikkhave, eka-puggalo||
loke uppajjamāno uppajjati acchariyamanusso ti.|| ||

[173] [pts] [olds] Ekapuggalassa, bhikkhave,||
kāla-kiriyā bahuno janassa anutappā hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
kāla-kiriyā bahuno janassa anutappā hotī ti.|| ||

[174] [pts] [olds] Ekapuggalo, bhikkhave,||
loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭi-puggalo asamo asamasamo dvipadānaṁ aggo.|| ||

Katamo eka-puggalo?|| ||

Tathāgato arahaṁ Sammā Sambuddho.|| ||

Ayaṁ kho, bhikkhave, eka-puggalo||
loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭi-puggalo asamo asamasamo dvipadānaṁ aggo ti.|| ||

[175] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā mahato cakkhussa pātu-bhāvo hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā mahato cakkhussa pātu-bhāvo hoti ti.|| ||

[176] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā mahato ālokassa pātu-bhāvo hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā mahato ālokassa pātu-bhāvo hoti ti.|| ||

[177] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā mahato obhāsassa pātu-bhāvo hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā mahato obhāsassa pātu-bhāvo hoti ti.|| ||

[178] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā channaṁ anuttariyānaṁ pātu-bhāvo hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā channaṁ anuttariyānaṁ pātu-bhāvo hoti ti.|| ||

[179] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā catunnaṁ paṭisambhidānaṁ sacchi-kiriyā hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā catunnaṁ paṭisambhidānaṁ sacchi-kiriyā hoti ti.|| ||

[180] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā aneka-dhātu-paṭivedho hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā aneka-dhātu-paṭivedho hoti ti.|| ||

[181] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā nānā-dhātu-paṭivedho hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā nānā-dhātu-paṭivedho hoti ti.|| ||

[182] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā vijjā-vimutti- [23] phala-sacchi-kiriyā hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā vijjā-vimutti-phala-sacchi-kiriyā hoti ti.|| ||

[183] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā sot'āpatti-phala-sacchi-kiriyā hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā sot'āpatti-phala-sacchi-kiriyā hoti ti.|| ||

[184] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā Sakad-āgāmi-phala-sacchi-kiriyā hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā Sakad-āgāmi-phala-sacchi-kiriyā hoti ti.|| ||

[185] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā Anāgāmi-phala-sacchi-kiriyā hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā Anāgāmi-phala-sacchi-kiriyā hoti ti.|| ||

[186] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā Arahatta-phala-sacchi-kiriyā hoti.|| ||

Katamassa eka-puggalassa?|| ||

Tathāgatassa arahato Sammā Sambuddhassa.|| ||

Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā Arahatta-phala-sacchi-kiriyā hotī ti.|| ||

[187] [pts] [olds] Nāhaṁ bhikkhave,||
aññaṁ eka-puggalam pi samanupassāmi yo evaṁ Tathāgatena anuttaraṁ Dhamma-cakkaṁ pavattitaṁ samma-d-eva anuppavatteti yatha-yidaṁ,||
bhikkhave, Sāriputto.|| ||

Sāriputto, bhikkhave,||
Tathāgatena anuttaraṁ Dhamma-cakkaṁ pavattitaṁ samma-d-eva anuppavattetī ti.|| ||

[Ekapuggala-vaggo terasamo]

 


Next: Chapter XIV, Etad-Agga Vagga, Suttas 188-295

Index to Aṅguttara Nikāya I: The Ekanipata Suttas ]

 


Contact:
E-mail
Copyright Statement