Aṅguttara Nikāya
Eka-Nipātā
Suttas 98-187
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[98] [[PTS X] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ ekaṁ aṅgam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pamādo.|| ||
Pamādo, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[99] [pts] [olds] Ajjhattikaṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ ekaṁ aṅgam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appamādo.|| ||
[17] Appamādo bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[100] [pts] [olds] Ajjhattikaṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kosajjaṁ.|| ||
Kosajjaṁ, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[101] [pts] [olds] Ajjhattikaṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, vīriyārambho.|| ||
Vīriyārambho, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[102] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, mah'icchatā.|| ||
Mah'icchatā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[103] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appicchatā.|| ||
Appicchatā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[104] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-santuṭṭhitā.|| ||
Asantuṭṭhitā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[105] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, santuṭṭhitā.|| ||
Santuṭṭhitā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[106] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||
A-yoniso-mana-sikāro, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[107] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||
Yoniso mana-sikāro,||
bhikkhave, mahato atthāya saṁvaṭṭatī ti.|| ||
[108] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ, bhikkhave, asampajaññaṁ.|| ||
Asampajaññaṁ, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[109] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, sampajaññaṁ.|| ||
Sampajaññaṁ, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[110] [pts] [olds] Bāhiraṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pāpa-mittatā.|| ||
Pāpa-mittatā, bhikkhave,||
mahato anatthāya saṁvaṭṭatī ti.|| ||
[111] [pts] [olds] Bāhiraṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kalyāṇa-mittatā.|| ||
Kalyāṇa-mittatā, bhikkhave,||
mahato atthāya saṁvaṭṭatī ti.|| ||
[112] [pts] [olds] Ajjhattikaṁ bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato anatthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ.|| ||
Anuyogo, bhikkhave,||
akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ mahato anatthāya saṁvaṭṭatī ti.|| ||
[113] [pts] [olds] Ajjhattikaṁ, bhikkhave,||
aṅgan ti karitvā nāññaṁ eka-dhammam pi samanupassāmi yaṁ evaṁ mahato atthāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ.|| ||
Anuyogo, bhikkhave,||
kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ mahato atthāya saṁvaṭṭatī ti.|| ||
[114] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pamādo.|| ||
Pamādo, bhikkhave,||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[115] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appamādo.|| ||
[18] Appamādo bhikkhave,||
Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭatī ti.|| ||
[116] [pts] [olds] Nāhaṁ bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kosajjaṁ.|| ||
Kosajjaṁ, bhikkhave,||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[117] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, vīriyārambho.|| ||
Vīriyārambho, bhikkhave,||
Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭatī ti.|| ||
[118] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, mah'icchatā.|| ||
Mah'icchatā, bhikkhave,||
Sad'Dhammassa sammosāya anantara-dhān saṁvaṭṭatī ti.|| ||
[119] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, appicchatā.|| ||
Appicchatā, bhikkhave,||
Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[120] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-santuṭṭhitā.|| ||
Asantuṭṭhitā, bhikkhave,||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[121] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, santuṭṭhitā.|| ||
Santuṭṭhitā, bhikkhave,||
Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[122] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, a-yoniso-mana-sikāro.|| ||
A-yoniso-mana-sikāro, bhikkhave||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[123] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, yoniso mana-sikāro.|| ||
Yoniso mana-sikāro,||
bhikkhave Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[124] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, asampajaññaṁ.|| ||
Asampajaññam, bhikkhave||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[125] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, sampajaññaṁ.|| ||
Sampajaññam, bhikkhave||
Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[126] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, pāpa-mittatā.|| ||
Pāpa-mittatā, bhikkhave||
Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[127] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, kalyāṇa-mittatā.|| ||
Kalyāṇa-mittatā, bhikkhave||
Sad'Dhammassa ṭhitiyā asammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[128] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭati yatha-yidaṁ,||
bhikkhave, anuyogo akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ.|| ||
Anuyogo, bhikkhave,||
akusalānaṁ dhammānaṁ,||
ananuyogo kusalānaṁ dhammānaṁ Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭatī ti.|| ||
[129] [pts] [olds] Nāhaṁ, bhikkhave,||
aññaṁ eka-dhammam pi samanupassāmi yo evaṁ Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭati yatha-yidaṁ, bhikkhave, anuyogo kusalānaṁ dhammānaṁ,||
ananuyogo akusalānaṁ dhammānaṁ.|| ||
Anuyogo, bhikkhave,||
kusalānaṁ dhammānaṁ, ananuyogo akusalānaṁ dhammānaṁ Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭatī ti.|| ||
[CatukoĀikaṁ niṭṭitaṁ]
§
[130] [pts] [olds] Ye te, bhikkhave, bhikkhū adhammaṁ dhammo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[131] [pts] [olds] Ye te, bhikkhave, bhikkhū dhammaṁ adhammo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[132] [pts] [olds] Ye te, bhikkhave, bhikkhū avinayaṁ vinayo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[133] [pts] [olds] Ye te, bhikkhave, bhikkhū vinayaṁ avinayo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[134] [pts] [olds] Ye te, bhikkhave, bhikkhū abhāsitaṁ alapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[19] [135] [pts] [olds] Ye te, bhikkhave, bhikkhū bhāsitaṁ lapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[136] [pts] [olds] Ye te, bhikkhave, bhikkhū anāciṇṇaṁ Tathāgatena āciṇṇaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[137] [pts] [olds] Ye te, bhikkhave, bhikkhū āciṇṇaṁ Tathāgatena anāciṇṇaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[138] [pts] [olds] Ye te, bhikkhave, bhikkhū apaññattaṁ Tathāgatena paññattaṁ Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[139] [pts] [olds] Ye te, bhikkhave, bhikkhū paññattaṁ Tathāgatena apaññattaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[Adhammādi-vaggo dasamo]
§
[140] [pts][olds][than] Ye te, bhikkhave, bhikkhū adhammaṁ adhammo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[141] [pts] [olds][than] Ye te, bhikkhave, bhikkhū dhammaṁ dhammo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[142] [pts] [olds] Ye te, bhikkhave, bhikkhū avinayaṁ avinayo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[143] [pts] [olds] Ye te, bhikkhave, bhikkhū vinayaṁ vinayo ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[144] [pts] [olds] Ye te, bhikkhave, bhikkhū abhāsitaṁ alapitaṁ Tathāgatena abhāsitaṁ alapitaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[145] [pts] [olds] Ye te, bhikkhave, bhikkhū bhāsitaṁ lapitaṁ Tathāgatena bhāsitaṁ lapitaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[20] [146] [pts] [olds] Ye te, bhikkhave, bhikkhū anāciṇṇaṁ Tathāgatena anāciṇṇaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[147] [pts] [olds] Ye te, bhikkhave, bhikkhū āciṇṇaṁ Tathāgatena āciṇṇaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[148] [pts] [olds] Ye te, bhikkhave, bhikkhū apaññattaṁ Tathāgatena apaññattaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[149] [pts] [olds] Ye te, bhikkhave, bhikkhū paññattaṁ Tathāgatena paññattaṁ||
Tathāgatenā ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[Ekadasamo vaggo]
§
[150] [pts] [olds] Ye te, bhikkhave, bhikkhū anāpattiṁ āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[151] [pts] [olds] Ye te, bhikkhave, bhikkhū āpattiṁ anāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[152] [pts] [olds] Ye te, bhikkhave, bhikkhū lahukaṁ āpattiṁ garukāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[153] [pts] [olds] Ye te, bhikkhave, bhikkhū garukaṁ āpattiṁ lahukāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[154] [pts] [olds] Ye te, bhikkhave, bhikkhū duṭṭhullaṁ āpattiṁ aduṭṭhull'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[155] [pts] [olds] Ye te, bhikkhave, bhikkhū aduṭṭhullaṁ āpattiṁ duṭṭhull'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[156] [pts] [olds] Ye te, bhikkhave, bhikkhū sāvasesaṁ āpattiṁ anavasesāpattī ti dīpent te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[21] [157] [pts] [olds] Ye te, bhikkhave, bhikkhū anavasesaṁ āpattiṁ s-ā-vases'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[158] [pts] [olds] Ye te, bhikkhave, bhikkhū sappaṭikammaṁ āpattiṁ appaṭikammāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[159] [pts] [olds] Ye te, bhikkhave, bhikkhū appaṭikammaṁ āpattiṁ sa-p-paṭikammāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa anatthāya ahitāya dukkhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū apuññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ antaradhāpentī ti.|| ||
[160] [pts] [olds] Ye te, bhikkhave, bhikkhū anāpattiṁ anāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[161] [pts] [olds] Ye te, bhikkhave, bhikkhū āpattiṁ āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[162] [pts] [olds] Ye te, bhikkhave, bhikkhū lahukaṁ āpattiṁ lahukāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[163] [pts] [olds] Ye te, bhikkhave, bhikkhū garukaṁ āpattiṁ garukāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[164] [pts] [olds] Ye te, bhikkhave, bhikkhū duṭṭhullaṁ āpattiṁ duṭṭhull'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[165] [pts] [olds] Ye te, bhikkhave, bhikkhū aduṭṭhullaṁ āpattiṁ aduṭṭhull'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[166] [pts] [olds] Ye te, bhikkhave, bhikkhū sāvasesaṁ āpattiṁ s-ā-vases'āpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[167] [pts] [olds] Ye te, bhikkhave, bhikkhū anavasesaṁ āpattiṁ anavasesāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[168] [pts] [olds] Ye te, bhikkhave, bhikkhū sappaṭikammaṁ āpattiṁ sa-p-paṭikammāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[169] [pts] [olds] Ye te, bhikkhave, bhikkhū appaṭikammaṁ āpattiṁ appaṭikammāpattī ti dīpenti te,||
bhikkhave, bhikkhū bahu-jan'āhitāya paṭipannā bahu-janā-sukhāya,||
bahuno janassa atthāya hitāya sukhāya deva-manussānaṁ bahuñ ca te,||
bhikkhave, bhikkhū puññaṁ pasavanti,||
te c'imaṁ Sad'Dhammaṁ ṭhapentī ti.|| ||
[Anāpatti-vaggo dvādasamo]
§
[170] [pts] [olds] Ekapuggalo bhikkhave,||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṁ.|| ||
Katamo eka-puggalo?|| ||
Tathāgato arahaṁ Sammā Sambuddho.|| ||
Ayaṁ kho, bhikkhave, eka-puggalo||
loke uppajjamāno uppajjati bahu-jan'āhitāya bahu-janā-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānan ti.|| ||
[171] [pts] [olds] Ekapuggalassa, bhikkhave,||
pātu-bhāvo dullabho lokasmiṁ.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvo dullabho lokasmin ti.|| ||
[172] [pts] [olds] Ekapuggalo, bhikkhave,||
loke uppajjamāno uppajjati acchariyamanusso.|| ||
Katamo eka-puggalo?|| ||
Tathāgato arahaṁ Sammā Sambuddho.|| ||
Ayaṁ kho, bhikkhave, eka-puggalo||
loke uppajjamāno uppajjati acchariyamanusso ti.|| ||
[173] [pts] [olds] Ekapuggalassa, bhikkhave,||
kāla-kiriyā bahuno janassa anutappā hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
kāla-kiriyā bahuno janassa anutappā hotī ti.|| ||
[174] [pts] [olds] Ekapuggalo, bhikkhave,||
loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭi-puggalo asamo asamasamo dvipadānaṁ aggo.|| ||
Katamo eka-puggalo?|| ||
Tathāgato arahaṁ Sammā Sambuddho.|| ||
Ayaṁ kho, bhikkhave, eka-puggalo||
loke uppajjamāno uppajjati adutiyo asahāyo appaṭimo appaṭisamo appaṭibhāgo appaṭi-puggalo asamo asamasamo dvipadānaṁ aggo ti.|| ||
[175] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā mahato cakkhussa pātu-bhāvo hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā mahato cakkhussa pātu-bhāvo hoti ti.|| ||
[176] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā mahato ālokassa pātu-bhāvo hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā mahato ālokassa pātu-bhāvo hoti ti.|| ||
[177] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā mahato obhāsassa pātu-bhāvo hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā mahato obhāsassa pātu-bhāvo hoti ti.|| ||
[178] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā channaṁ anuttariyānaṁ pātu-bhāvo hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā channaṁ anuttariyānaṁ pātu-bhāvo hoti ti.|| ||
[179] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā catunnaṁ paṭisambhidānaṁ sacchi-kiriyā hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā catunnaṁ paṭisambhidānaṁ sacchi-kiriyā hoti ti.|| ||
[180] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā aneka-dhātu-paṭivedho hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā aneka-dhātu-paṭivedho hoti ti.|| ||
[181] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā nānā-dhātu-paṭivedho hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā nānā-dhātu-paṭivedho hoti ti.|| ||
[182] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā vijjā-vimutti- [23] phala-sacchi-kiriyā hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā vijjā-vimutti-phala-sacchi-kiriyā hoti ti.|| ||
[183] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā sot'āpatti-phala-sacchi-kiriyā hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā sot'āpatti-phala-sacchi-kiriyā hoti ti.|| ||
[184] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā Sakad-āgāmi-phala-sacchi-kiriyā hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā Sakad-āgāmi-phala-sacchi-kiriyā hoti ti.|| ||
[185] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā Anāgāmi-phala-sacchi-kiriyā hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā Anāgāmi-phala-sacchi-kiriyā hoti ti.|| ||
[186] [pts] [olds] Ekapuggalassa bhikkhave,||
pātu-bhāvā Arahatta-phala-sacchi-kiriyā hoti.|| ||
Katamassa eka-puggalassa?|| ||
Tathāgatassa arahato Sammā Sambuddhassa.|| ||
Imassa kho, bhikkhave, eka-puggalassa||
pātu-bhāvā Arahatta-phala-sacchi-kiriyā hotī ti.|| ||
[187] [pts] [olds] Nāhaṁ bhikkhave,||
aññaṁ eka-puggalam pi samanupassāmi yo evaṁ Tathāgatena anuttaraṁ Dhamma-cakkaṁ pavattitaṁ samma-d-eva anuppavatteti yatha-yidaṁ,||
bhikkhave, Sāriputto.|| ||
Sāriputto, bhikkhave,||
Tathāgatena anuttaraṁ Dhamma-cakkaṁ pavattitaṁ samma-d-eva anuppavattetī ti.|| ||
[Ekapuggala-vaggo terasamo]