Aṅguttara Nikāya
Eka-Nipātā
Suttas 394-494
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[394][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu paṭhamaṁ-jhānaṁ bhāveti,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[395][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu dutiyaṁ-jhānaṁ bhāveti,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[396][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu tatiyaṁ-jhānaṁ bhāveti,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[397][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu catutthaṁ-jhānaṁ bhāveti,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[398][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu mettaṁ ceto-vimuttiṁ bhāveti,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[399][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu karu'aṁ ceto-vimuttiṁ bhāveti,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[39] [400][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu muditaṁ ceto-vimuttiṁ bhāveti,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[401][pts][olds] Accharā-saṅghāta-mattam pi ce, bhikkhave,||
bhikkhu upekkhaṁ ceto-vimuttiṁ bhāveti,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[402][pts][olds] Kāye kāy'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[403][pts][olds] Vedanāsu vedan'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[404][pts][olds] Citte citt'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[405][pts][olds] Dhammesu Dhamm'ānupassī viharati||
ātāpī sampajāno satimā||
vineyya loke abhijjhā-domanassaṁ,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[406][pts][olds] Anuppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
anuppādāya chandaṁ janeti||
vāyamati viriyaṁ ārambhati||
cittaṁ paggaṇhāti padahati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[407][pts][olds] Uppannānaṁ pāpakānaṁ akusalānaṁ dhammānaṁ||
pahānāya chandaṁ janeti||
vāyamati vīriyaṁ ārabhati||
cittaṁ paggaṇhāti padahati,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[pts][olds] Anuppannānaṁ kusalānaṁ dhammānaṁ||
uppādāya chandaṁ janeti||
vāyamati vīriyaṁ ārambhati||
cittaṁ paggaṇhāti padahati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[409][pts][olds] Uppannānaṁ kusalānaṁ dhammānaṁ||
ṭhitiyā asammosāya bhiyyo bhāvāya vepullāya bhāvanāya||
pāripūriyā chandaṁ janeti||
vāyamati viriyaṁ ārambhati||
cittaṁ paggaṇhāti padahati,||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[410][pts][olds] Chanda-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[pts][olds] Vīriya-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[412][pts][olds] Citta-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[413][pts][olds] Vīmaṁsā-samādhi-padhāna-saṅkhāra-samannāgataṁ iddhi-pādaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[414][pts][olds] Saddh'indriyaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[415][pts][olds] Viriy'indriyaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[416][pts][olds] Sat'indriyaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[417][pts][olds] Samādh'indriyaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[418][pts][olds] Paññ'indriyaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[419][pts][olds] Saddhā-balaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[420][pts][olds] Viriya-balaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[421][pts][olds] Sati-balaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[422][pts][olds] Samādhi-balaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[423][pts][olds] Paññā-balaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[424][pts][olds] Sati-sambojjhaṅgaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[425][pts][olds] Dhamma-vicaya-sambojjhaṅgaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[426][pts][olds] Vīriyasambojjhaṇ- [40] gaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[427][pts][olds] Pīti-sambojjhaṅgaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[428][pts][olds] Passaddhi-sambojjhaṅgaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[429][pts][olds] Samādhi-sambojjhaṅgaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[430][pts][olds] Upekkhā-sambojjhaṅgaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[431][pts][olds] Sammā-diṭṭhiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[432][pts][olds] Sammā-saṅkappaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[433][pts][olds] Sammā-vācaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[434][pts][olds] Sammā-kammantaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[pts][olds] Sammā-ājīvaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[436][pts][olds] Sammā-vāyāmaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[437][pts][olds] Sammā-satiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[438][pts][olds] Sammā-samādhiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[439][pts][olds] Ajjhattaṁ rūpa-saññī bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni tāni abhibhuyya jānāmi passāmī' ti evaṁ saññī hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[440][pts][olds] Ajjhattaṁ rūpa-saññī bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni tāni abhibhuyya jānāmi passāmī' ti evaṁ saññī hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[441][pts][olds] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati parittāni su-vaṇṇa-du-b-baṇṇāni tāni abhibhuyya jānāmi passāmī' ti evaṁ saññī hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[442][pts][olds] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati appamāṇāni su-vaṇṇa-du-b-baṇṇāni tāni abhibhuyya jānāmi passāmī' ti evaṁ saññī hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[443][pts][olds] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati nīlāni nīla-vaṇṇāni nīlani-dassanāni nīlani-bhāsāni tāni abhibhuyya jānāmi passāmī' ti evaṁ saññī hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[pts][olds] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati pītāni pīta-vaṇṇāni pītani-dassanāni pītani-bhāsāni tāni abhibhuyya jānāmi passāmī' ti evaṁ saññī hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[pts][olds] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati lohita-kāni lohitaka-vaṇṇāni lohitakani-dassanāni lohitakani-bhāsāni tāni abhibhuyya jānāmi passāmī' ti evaṁ saññī hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[446][pts][olds] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati odātāni odāta-vaṇṇāni odātani-dassanāni odātani-bhāsāni tāni abhibhuyya jānāmi passāmī' ti evaṁ saññī hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[447][pts][olds] Rūpī rūpāni passati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
[41] [448][pts][olds] Ajjhattaṁ arūpa-saññī bahiddhā rūpāni passati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[pts][olds] Subhan t'eva adhimutto hoti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[450][pts][olds] Sabbaso rūpa-saññānaṁ samatikkamā paṭigha saññānaṁ atthaṅgamā nānatta-saññānaṁ amanasikārā ananto ākāso ti Ākāsanañ-c'āyatanaṁ upasampajja viharati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[451][pts][olds] Sabbaso Ākāsanañ-c'āyatanaṁ samatikkamma 'Anantaṁ viññāṇan' ti Viññāṇañ-c'āyatanaṁ upasampajja viharati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[452][pts][olds] Sabbaso Viññāṇañ-c'āyatanaṁ samatikkamma n'atthi kiñcī ti Ākiñcaññ'āyatanaṁ upasampajja viharati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[453][pts][olds] Sabbaso Ākiñcaññ'āyatanaṁ samatikkamma N'eva-saññā-nā-saññ'āyatanaṁ upasampajja viharati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[454][pts][olds] Sabbaso N'eva-saññā-nā-saññ'āyatanaṁ samatikkamma saññā-vedayita-nirodhaṁ upasampajja viharati;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[455][pts][olds] Paṭhavī kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[456][pts][olds] Āpo kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[457][pts][olds] Tejo kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[pts][olds] Vāyo kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[459][pts][olds] Nīla kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[460][pts][olds] Pīta kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[461][pts][olds] Lohita kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[462][pts][olds] Odāta kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[463][pts][olds] Ākāsa kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[464][pts][olds] Viññāṇa kasiṇaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[465][pts][olds] Asubha saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[466][pts][olds] Maraṇa saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[467][pts][olds] Āhāre paṭikūla saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[468][pts][olds] Sabba-loke anabhirata saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[469][pts][olds] Anicca saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[470][pts][olds] Anicce dukkha saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[471][pts][olds] Dukkhe anatta saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[472][pts][olds] Pahāna saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[473][pts][olds] Virāga saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[474][pts][olds] Nirodha saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[475][pts][olds] Anicca saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[476][pts][olds] Anatta saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[42] [477][pts][olds] Maraṇa saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[478][pts][olds] Āhāre paṭikūla saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[479][pts][olds] Sabba-loke anabhirati saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[480][pts][olds] Aṭṭhika saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[481][pts][olds] Puḷavaka saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[482][pts][olds] Vinīlaka saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[483][pts][olds] Vicchiddaka saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[484][pts][olds] Uddhumātaka saññaṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[485][pts][olds] Buddh'ānu-s-satiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[486][pts][olds] Dhamm'ānu-s-satiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[487][pts][olds] Saṅgh'ānu-s-satiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[488][pts][olds] Sīlānu-s-satiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[489][pts][olds] Cāgānu-s-satiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[490][pts][olds] Devatānu-s-satiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[491][pts][olds] Ānāpānassatiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[492][pts][olds] Maraṇassatiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[493][pts][olds] Kāyagatāsatiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||
■
[494][pts][olds] Upasamānu-s-satiṁ bhāveti;||
ayam vuccati, bhikkhave bhikkhu||
arittajjhāno viharati,||
Satthu sāsanakaro ovādapatikaro,||
amoghaṁ raṭṭhapiṇḍaṁ bhuñjati.|| ||
Ko pana vādo ye naṁ bahulī-karontī ti!|| ||