Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
II. Dukanipāta
II. Adhikaraṇa Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[52]

Sutta 11

Balāni Suttaṁ (1)

[11][pts] "Dve'māni bhikkhave balāni.|| ||

Katamāni dve?|| ||

Paṭisaṅkhāna-balañ ca,||
bhāvanā-balañ ca.|| ||

Katamañ ca, bhikkhave, paṭisaṅkhāna-balaṁ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:

'Kāya-du-c-caritassa kho pāpako vipāko||
diṭṭhe'va dhamme||
abhisamparāyañ ca;||
vacī-du-c-caritassa pāpako vipāko||
diṭṭhe'va dhamme||
abhisamparāyañ ca;||
mano-du-c-caritassa pāpako vipāko||
diṭṭhe'va dhamme||
abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya||
kāya-du-c-caritaṁ pahāya||
kāya-su-caritaṁ bhāveti,||
vacī-du-c-caritaṁ pahāya||
vacī-su-caritaṁ bhāveti,||
mano-du-c-caritaṁ pahāya||
mano-su-caritaṁ bhāveti.|| ||

Suddhaṁ attāṇaṁ pariharati.|| ||

Idaṁ vuccati, bhikkhave, ||
paṭisaṅkhāna-balaṁ.|| ||

Katamañ ca, bhikkhave,||
bhāvanā-balaṁ?|| ||

Tatra, bhikkhave,||
yam idaṁ bhāvanā-balaṁ||
sekham etaṁ balaṁ.|| ||

Sekhaṁ hi so, bhikkhave,||
balaṁ āgamma||
rāgaṁ pajahati,||
dosaṁ pajahati,||
mohaṁ pajahati.

Rāgaṁ pahāya||
dosaṁ pahāya||
mohaṁ pahāya||
yaṁ akusalaṁ,||
taṁ na karoti,||
yaṁ pāpaṁ,||
taṁ na sevati.|| ||

Idaṁ vuccati, bhikkhave,||
bhāvanā-balaṁ.|| ||

Imāni kho, bhikkhave, dve balānī" ti.|| ||

 

§

 

Sutta 12

Balāni Sutta (2)

[12][pts] "Dve'māni bhikkhave balāni.|| ||

Katamāni dve?|| ||

Paṭisaṅkhāna-balañ ca,||
bhāvanā balañ ca.|| ||

Katamañ ca bhikkhave paṭisaṅkhāna-balaṁ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:

'Kāya-du-c-caritassa kho pāpako vipāko||
diṭṭhe'va dhamme||
abhisamparāyañ ca;||
vacī-du-c-caritassa pāpako vipāko||
diṭṭhe'va dhamme||
abhisamparāyañ ca;||
mano-du-c-caritassa pāpako vipāko||
diṭṭhe'va dhamme||
abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya||
kāya-du-c-caritaṁ pahāya||
kāya-su-caritaṁ bhāveti,||
vacī-du-c-caritaṁ pahāya||
vacī-su-caritaṁ bhāveti,||
mano-du-c-caritaṁ pahāya||
mano-su-caritaṁ bhāveti.|| ||

Suddhaṁ attāṇaṁ pariharati.|| ||

Idaṁ vuccati, bhikkhave, ||
paṭisaṅkhāna-balaṁ.|| ||

Katamañ ca, bhikkhave,||
bhāvanā-balaṁ?|| ||

Idha, bhikkhave, [53] Bhikkhu,||
sati-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-parināmiṁ.|| ||

Dhamma-vicaya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-parināmiṁ.|| ||

Viriya-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ virāga-nissitaṁ nirodha-nissitaṁ vossagga-parināmiṁ.|| ||

Pīti-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-parināmiṁ.|| ||

Passaddhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-parināmiṁ.|| ||

Samādhi-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-parināmiṁ.|| ||

Upekkhā-sambojjh'aṅgaṁ bhāveti,||
viveka-nissitaṁ,||
virāga-nissitaṁ,||
nirodha-nissitaṁ,||
vossagga-parināmiṁ.|| ||

Idaṁ vuccati, bhikkhave, bhāvanā-balaṁ.|| ||

Imāni kho, bhikkhave, dve balānī" ti.|| ||

 

§

 

Sutta 13

Balāni Sutta (3)

[13][pts] "Dve'māni bhikkhave balāni.|| ||

Katamāni dve?|| ||

Paṭisaṅkhāna-balañ ca,||
bhāvanā balañ ca.|| ||

Katamañ ca bhikkhave paṭisaṅkhāna balaṁ?|| ||

Idha, bhikkhave, ekacco iti paṭisañcikkhati:

'Kāya-du-c-caritassa kho pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
vacī-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ ca;||
mano-du-c-caritassa pāpako vipāko diṭṭhe'va dhamme abhisamparāyañ cā' ti.|| ||

So iti paṭisaṅkhāya||
kāya-du-c-caritaṁ pahāya kāya-su-caritaṁ bhāveti||
vacī-du-c-caritaṁ pahāya vacī-su-caritaṁ bhāveti,||
mano-du-c-caritaṁ pahāya manāsu-caritaṁ bhāveti.|| ||

Suddhaṁ attāṇaṁ pariharati.|| ||

Idaṁ vuccati bhikkhave paṭisaṅkhāna-balaṁ.|| ||

Katamañ ca bhikkhave bhāvanā-balaṁ?|| ||

Idha, bhikkhave, Bhikkhu vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṁ||
sa-vicāraṁ||
viveka-jaṁ pīti-sukhaṁ||
paṭhamaṁ-jhānaṁ upasampajja viharati.|| ||

Vitakka-vicārānaṁ vupasamā||
ajjhattaṁ sampasādanaṁ||
cetaso ekodi-bhāvaṁ||
avitakkaṁ||
avicāraṁ||
samādhi-jaṁ pīti-sukhaṁ||
dutiyaṁ-jhānaṁ upasampajja viharati.|| ||

Pītiyā ca virāgā||
upekkhako ca viharati||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihārī' ti,||
tatiyaṁ-jhānaṁ upasampajja viharati.|| ||

Sukhassa ca pahānā||
dukkhassa ca pahānā||
pubb'eva somanassa-domanassānaṁ atthaṅgamā||
adukkha-ṁ-asukhaṁ||
upekkhā-sati-pārisuddhiṁ||
catutthaṁ-jhānaṁ upasampajja viharati.|| ||

Idaṁ vuccati bhikkhave bhāvanā-balaṁ.|| ||

Imāni kho bhikkhave dve balānī" ti.|| ||

 

§

 

Sutta 14

Dhamma Dasanā Sutta

[14][pts][olds] "Dve'mā bhikkhave Tathāgatassa dhamma-desanā.|| ||

Katamāni dve?|| ||

Saṅkhittena ca,||
vitthārena ca.|| ||

Imā kho bhikkhave dve Tathāgatassa dhamma-desanā" ti.

 

§

 

Sutta 15

Adhikaraṇa Sutta

[15][pts] "Yasmiṁ bhikkhave adhikaraṇe||
āpanno ca Bhikkhu||
codako ca Bhikkhu||
na sādhukaṁ attanā va attāṇaṁ pacc'avekkhanti,||
tasm'etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ,||
[54] dīghattāya kharattāya vāḷattāya saṁvattissati,||
bhikkhū ca na phāsuṁ viharissantī.|| ||

Yasmiṁ ca kho bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu sādhukaṁ attanā va attāṇaṁ pacc'avekkhanti,||
tasm'etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ,||
na dīghattāya kharattāya vāḷattāya saṁvattissati,||
bhikkhū ca phāsukaṁ viharissantī.|| ||

"Kathañ ca bhikkhave āpanno Bhikkhu sādhukaṁ attanā va||
attāṇaṁ pacc'avekkhati?|| ||

Idha, bhikkhave, āpanno Bhikkhu iti paṭisañcikkhati:|| ||

'Ahaṁ kho akusalaṁ āpanno kañcid'eva desaṁ kāyena.|| ||

Taṁ maṁ so Bhikkhu addasa akusalaṁ āpajjamānaṁ kañcid'eva desaṁ kāyena.|| ||

No ce ahaṁ akusalaṁ āpajjeyyaṁ kañcid'eva desaṁ kāyena,||
na maṁ so Bhikkhu passeyya akusalaṁ āpajjamānaṁ kañcid'eva desaṁ kāyena.|| ||

Yasmā ca kho ahaṁ akusalaṁ āpanno kañcid'eva desaṁ kāyena,||
tasmā maṁ so Bhikkhu addasa akusalaṁ āpajjamānaṁ kañcid'eva desaṁ kāyena.|| ||

Disvā ca pana maṁ so Bhikkhu akusalaṁ āpajjamānaṁ kañcid'eva desaṁ kāyena anatta-mano ahosi.|| ||

Anatta-mano samāno anatta-mana-vacanaṁ maṁ so Bhikkhu avaca.|| ||

Anatta-mana-vacanāhan tena Bhikkhunā vutto samāno anatta-mano ahosi.|| ||

Anatta-mano samāno paresaṁ ārocesiṁ.|| ||

Iti mam eva tattha accayo accagamā suṅkadāyikaṁ va bhaṇḍasmin' ti.|| ||

Evaṁ kho bhikkhave āpanno Bhikkhu sādhukaṁ attanā va attāṇaṁ pacc'avekkhati.|| ||

Katañ ca bhikkhave codako Bhikkhu sādhukaṁ attanā va attāṇaṁ pacc'avekkhati?|| ||

Idha, bhikkhave, codako Bhikkhu iti paṭisañcikkhati:

'Ayaṁ kho Bhikkhu akusalaṁ āpanno kañcid'eva desaṁ kāyena.|| ||

Tāhaṁ imaṁ Bhikkhuṁ addasaṁ akusalaṁ āpajjamānaṁ kañcid'eva desaṁ kāyena.|| ||

No ce ayaṁ Bhikkhu akusalaṁ āpajjeyya kañcid'eva desaṁ kāyena,||
n-ā-haṁ imaṁ Bhikkhuṁ passeyyaṁ akusalaṁ āpajjamānaṁ kañcid'eva [55] desaṁ kāyena.|| ||

Yasmā ca kho ayaṁ Bhikkhu akusalaṁ āpanno kañcid'eva desaṁ kāyena,||
tasmā ahaṁ imaṁ Bhikkhuṁ addasaṁ akusalaṁ āpajjamānaṁ kañcid'eva desaṁ kāyena.|| ||

Disvā ca panāhaṁ imaṁ Bhikkhuṁ akusalaṁ āpajjamānaṁ kañcid'eva desaṁ kāyena anatta-mano ahosi.|| ||

Anatta-mano samāno anatta-manavacan-ā-haṁ imaṁ Bhikkhuṁ avacaṁ.|| ||

Anatta-manavacanāyaṁ Bhikkhu mayā vutto samāno anatta-mano ahosi.|| ||

Anatta-mano samāno paresaṁ ārocesi.|| ||

Iti mam eva tattha accayo accagamā suṅkadāyakaṁva bhaṇḍasmin' ti.|| ||

Evaṁ kho bhikkhave codako Bhikkhu sādhukaṁ attanā va attāṇaṁ pacc'avekkha ti.|| ||

Yasmiṁ bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu na sādhukaṁ attanā va attāṇaṁ pacc'avekkhanti,||
tasm'etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ,||
dīghattāya kharattāya vāḷattāya saṁvattissati,||
bhikkhū ca na phāsuṁ viharissantī.|| ||

Yasmiṁ kho bhikkhave adhikaraṇe āpanno ca Bhikkhu codako ca Bhikkhu sādhukaṁ attanā va attāṇaṁ pacc'avekkhanti,||
tasm'etaṁ bhikkhave adhikaraṇe pāṭikaṅkhaṁ,||
na dīghattāya kharattāya vāḷattāya saṁvattissati,||
bhikkhū ca phāsuṁ viharissantī" ti.|| ||

 

§

 

Sutta 16

Aññataro Brāhmaṇa Sutta

[16][pts] Atha kho aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā||
eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho||
so brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā||
apāyaṁ||
duggatiṁ vinipātaṁ||
Nirayaṁ||
upapajjantī" ti?|| ||

"Adhamma-cariyā||
visama-cariyā||
hetu kho brāhmaṇa||
evam idh'ekacce sattā||
kāyassa bhedā param maraṇā||
apāyaṁ||
duggatiṁ vinipātaṁ||
Nirayaṁ||
upapajjantī" ti.|| ||

"Ko pana bho Gotama hetu,||
ko paccayā||
yena-m-idh'ekacce sattā||
kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ||
lokaṁ||
upapajjantī" ti?|| ||

"Dhamma-cariyā||
sama-cariyā||
hetu kho brāhmaṇa||
[56] evan idh'ekacce sattā||
kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ||
lokaṁ||
upapajjantī" ti.|| ||

"Abhikkantaṁ, bho Gotama!

Abhikkantaṁ, bho Gotama!

Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhinti' ti,||
evam'eva kho bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
Bhikkhu-Saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

 

§

 

Sutta 17

Jānussoṇi Sutta

[17][pts] Atha kho Jānussoni brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so Jānussoni brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"Ko nu kho bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjantī" ti?|| ||

"Katattā ca, brāhmaṇa,||
akatattā ca||
evan idh'ekacce sattā kāyassa bhedā param maraṇā||
apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ upapajjantī" ti.|| ||

"Ko pana bho Gotama hetu,||
ko paccayo,||
yena-m-idh'ekacce sattā kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti?|| ||

"Katattā ca, brahmaṇa,||
akatattā ca||
evan idh'ekacce sattā kāyassa bhedā param maraṇā||
sugatiṁ saggaṁ lokaṁ upapajjantī" ti.|| ||

"Na kho ahaṁ imassa bhoto Gotamassa,||
saṅkhittena bhāsitassa vitthārena atthaṁ||
avibhattassa vitthārena atthaṁ ājānāmi.|| ||

Sādhu me bhavaṁ, Gotamo,||
tathā Dhammaṁ desetu,||
yathā ahaṁ imassa bhoto Gotamassa||
saṅkhittena bhāsitassa||
vitthārena atthaṁ ājāneyyan" ti.|| ||

"Tena hi brāhmaṇa suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī" ti.|| ||

[57] "Evam bho" ti||
kho Jāṇussoṇi brāhmaṇo||
Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

"Idha brāhmaṇa ekaccassa||
kāya-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti kāya-su-caritaṁ.|| ||

Vacī-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti vacī-su-caritaṁ.|| ||

Mano-du-c-caritaṁ kataṁ hoti,||
akataṁ hoti mano-su-caritaṁ.|| ||

Evaṁ kho, brāhmaṇa,||
katattā ca||
akatattā ca||
evan idh'ekacce sattā||
kāyassa bhedā param maraṇā||
apāyaṁ||
duggatiṁ vinipātaṁ||
Nirayaṁ upapajjan.|| ||

Idha pana, brāhmaṇa, ekaccassa||
kāya-su-caritaṁ kataṁ hoti,||
akataṁ hoti kāya-du-c-caritaṁ.|| ||

Vacī-su-caritaṁ kataṁ hoti,||
akataṁ hoti vacī-du-c-caritaṁ.|| ||

Mano-su-caritaṁ kataṁ hoti,||
akataṁ hoti mano-du-c-caritaṁ.|| ||

Evaṁ kho, brāhmaṇa,||
katattā ca||
akatattā ca||
evan idh'ekacce sattā||
kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajjantī" ti.|| ||

"Abhikkantaṁ bho Gotama!|| ||

Abhikkantaṁ bho Gotama!|| ||

Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhinti' ti,||
evam'eva kho bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi||
Dhammañ ca||
Bhikkhu-Saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||

 

§

 

Sutta 18

Ekaṁsena Sutta

[18.1][pts][than] Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinnaṁ kho||
āyasmantaṁ Ānandaṁ Bhagavā etad avoca:|| ||

"Ekaṁsenāhaṁ Ānanda akaraṇīyaṁ vadāmi||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritan" ti.|| ||

"Yam idaṁ bhante,||
Bhagavato ekaṁsena akaraṇīyaṁ akkhātaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ,||
tasmiṁ akaraṇīye kayiramāne ko ādīnavo pāṭikaṅkho" ti?|| ||

"Yam idaṁ Ānanda||
mayā ekaṁsena akaraṇīyaṁ akkhātaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ,||
tasmiṁ akaraṇīye kayiramāne||
ayaṁ ādīnavo pāṭikaṅkho:|| ||

Attā pi attāṇaṁ upavadati,||
anuvicca viññū garahanti,||
pāpako kitti-saddo abbhu-g-gacchati,||
sammūḷho kālaṁ karoti,||
kāyassa bhedā param maraṇā||
apāyaṁ||
duggatiṁ vinipātaṁ||
Nirayaṁ uppajjati.|| ||

Yam idaṁ Ānanda mayā ekaṁsena akaraṇīyaṁ akkhātaṁ||
kāya-du-c-caritaṁ||
vacī-du-c-caritaṁ||
mano-du-c-caritaṁ,||
tasmiṁ akaraṇīye kayiramāne ayaṁ ādīnavo pāṭikaṅkho?|| ||

Ekaṁ sen-ā-haṁ, Ānanda,||
[58] karaṇīyaṁ vadāmi||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritan" ti.|| ||

"Yam idaṁ bhante, Bhagavatā,||
ekaṁsena karaṇīyaṁ akkhātaṁ||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritaṁ,||
tasmiṁ karaṇīye kayiramāne ko ānisaṁso pāṭikaṅkho" ti?|| ||

"Yam idaṁ, Ānanda,||
mayā ekaṁsena karaṇīyaṁ akkhātaṁ||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritaṁ,||
tasmiṁ karaṇīye kayiramāne ayaṁ ānisaṁso pāṭikaṅkho?|| ||

Attā pi attāṇaṁ na upavadati,||
anuvicca viññū pasaṁ-santi,||
kalyāṇo kitti-saddo abbhu-g-gacchati,||
asa-m-mūḷho kālaṁ karoti,||
kāyassa bhedā param maraṇā||
sugatiṁ||
saggaṁ lokaṁ upapajja.|| ||

Yam idaṁ, Ānanda, mayā ekaṁsena karaṇīyaṁ akkhātaṁ||
kāya-su-caritaṁ||
vacī-su-caritaṁ||
mano-su-caritaṁ.|| ||

Tasmiṁ karaṇīye kayiramāne ayaṁ ānisaṁso pāṭikaṅkho" ti.|| ||

 

§

 

Sutta 19

Kusala

[19][pts][than][olds] "Akusalaṁ bhikkhave pajahatha.|| ||

Sakkā bhikkhave akusalaṁ pajahituṁ.|| ||

No ce taṁ bhikkhave sakkā abhavissa akusalaṁ pajahituṁ,||
n-ā-haṁ evaṁ vadeyyaṁ||
'akusalaṁ bhikkhave pajahathā' ti.|| ||

Yasmā ca kho bhikkhave sakkā akusalaṁ pajahituṁ,||
tasmāhaṁ evaṁ vadāmi||
'akusalaṁ bhikkhave pajahathā' ti.|| ||

Akusalaṁ ca h'idaṁ bhikkhave pahīnaṁ ahitāya dukkhāya saṁvatteyya,||
n-ā-haṁ evaṁ vadeyyaṁ||
'akusalaṁ bhikkhave pajahathā' ti.|| ||

Yasmā ca kho bhikkhave akusalaṁ pahīnaṁ hitāya sukhāya saṁvaṭṭati,||
tasmāhaṁ evaṁ vadāmi||
'akusalaṁ bhikkhave pajahathā' ti.|| ||

Kusalaṁ bhikkhave bhāvetha.|| ||

Sakkā bhikkhave kusalaṁ bhāvetuṁ.|| ||

No ce taṁ bhikkhave sakkā abhavissa kusalaṁ bhāvetuṁ,||
n-ā-haṁ evaṁ vadeyyaṁ||
'kusalaṁ bhikkhave bhāvethā' ti.|| ||

Yasmā ca kho bhikkhave sakkā kusalaṁ bhāvetuṁ,||
tasmāhaṁ evaṁ vadāmi||
'kusalaṁ bhikkhave bhāvethā' ti.|| ||

Kusalaṁ ca h'idaṁ bhikkhave bhāvitaṁ ahitāya dukkhāya saṁvatteyya,||
n-ā-haṁ vadeyyaṁ||
'kusalaṁ bhikkhave bhāvethā' ti.|| ||

Yasmā ca kho bhikkhave kusalaṁ bhāvitaṁ hitāya sukhāya saṁvaṭṭati,||
tasmāhaṁ evaṁ vadāmi||
'kusalaṁ bhikkhave bhāvethā' ti" ti.|| ||

 

§

 

Sutta 20

Sad'Dhamma

[20][pts][olds] "Dve me bhikkhave dhammā Sad'Dhammassa sammosāya antara-dhānāya saṇvantanti.|| ||

Katame dve?|| ||

[59] Dunnikkhittañ ca pada-vyañ janaṁ,||
attho ca dunnīto.|| ||

Dunnikakhittassa bhikkhave pada-vyañ janassa attho pi dunnayo hoti.|| ||

Ime kho bhikkhave dve dhammā Sad'Dhammassa sammosāya antara-dhānāya saṁvaṭṭantī.|| ||

Dve me bhikkhave dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṇvantanti.|| ||

Katame dve?|| ||

Sunikkhittañ ca pada-vyañ janaṁ,||
attho ca sunīto.|| ||

Sunikkhittassa bhikkhave pada-vyañ janassa attho pi sunayo hoti.|| ||

Ime kho bhikkhave dve dhammā Sad'Dhammassa ṭhitiyā asammosāya anantara-dhān saṁvaṭṭantī" ti.|| ||

Adhikaraṇa Vagaga Dutiya

 


Contact:
E-mail
Copyright Statement