Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
II. Duka Nipāta
III. Bāla Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[59]

Sutta 21

[21] [pts] [than] [olds] "Dve'me bhikkhave bālā.|| ||

Katame dve?|| ||

Yo ca accayaṁ accayato na passati,||
yo ca accayaṁ desentassa yathā-dhammaṁ na patigaṇhāti.|| ||

Ime kho bhikkhave dve bālā" ti.|| ||

"Dve'me bhikkhave paṇḍitā.|| ||

Katame dve?|| ||

Yo ca accayaṁ accayato passati,||
yo ca accayaṁ desentassa yathā-dhammaṁ patigaṇhāti.|| ||

Ime kho bhikkhave dve paṇḍitā" ti.|| ||

 


 

Sutta 22

[22] [pts] [olds] "Dve'me bhikkhave Tathāgataṁ abbh'ācikkhanti.|| ||

Katame dve?|| ||

Duṭṭho vā dos'antaro,||
saddho vā duggahītena.|| ||

Ime kho bhikkhave dve Tathāgataṁ abbh'ācikkhantī" ti.|| ||

 


 

Sutta 23

[23] [pts] [olds] "Dve'me bhikkhave Tathāgataṁ abbh'ācikkhanti.|| ||

Katame dve?|| ||

[60] Yo ca abhāsitaṁ alapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpeti,||
yo ca bhāsitaṁ lapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpeti.|| ||

Ime kho bhikkhave dve Tathāgataṁ abbh'ācikkhantī" ti.|| ||

 


 

Sutta 24

[24] [pts] [olds] "Dve'me bhikkhave Tathāgataṁ nābbhācikkhanti.|| ||

Katame dve?|| ||

Yo ca abhāsitaṁ alapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpeti,||
yo ca bhāsitaṁ lapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpeti.|| ||

Ime kho bhikkhave dve Tathāgataṁ nābbhācikkhantī" ti.|| ||

 


 

Sutta 25

[25] [pts] [than] [olds] "Dve'me bhikkhave Tathāgataṁ abbh'ācikkhanti.|| ||

Katame dve?|| ||

Yo ca neyyatthaṁ suttantaṁ nītattho suttanto ti dīpeti,||
yo ca nītatthaṁ suttantaṁ neyyattho suttanto ti dīpeti.|| ||

Ime kho bhikkhave dve Tathāgataṁ abbh'ācikkhantī" ti.|| ||

 


 

Sutta 26

[26] [pts] [olds] "Dve'me bhikkhave Tathāgataṁ nābabhācikkhanti.|| ||

Katame dve?|| ||

Yo ca neyyatthaṁ suttantaṁ neyyattho suttanto ti dīpeti,||
yo ca nītatthaṁ suttantaṁ nītattho suttanto ti dīpeti.|| ||

Ime kho bhikkhave dve Tathāgataṁ nābbhācikkhantī" ti.|| ||

 


 

Sutta 27

[27] [pts] [olds] "Paṭicchannakammantassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā:|| ||

Nirayo vā tiracchāna-yoni vā" ti.|| ||

"Appaṭi-c-channa-kammantassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā:|| ||

devā vā manussā vā" ti.|| ||

 


 

Sutta 28

[28] [pts] [olds] "Micchā-diṭṭhikassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā:|| ||

Nirayo vā tiracchāna-yoni vā" ti.|| ||

"Sammā-diṭṭhikassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā:|| ||

devā vā manussā vā" ti.|| ||

"Dussīlassa bhikkhave dve paṭiggāhā:|| ||

Nirayo vā tiracchāna-yoni vā" ti.|| ||

"Sīla-vato bhikkhave dve paṭiggāhā:|| ||

devā vā manussā vā" ti.|| ||

 


 

Sutta 29

[29] [pts] [olds] "Dvāhaṁ bhikkhave attha-vase sampassamāno araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi.|| ||

Katame dve?|| ||

Attano ca diṭṭha-dhamma-sukha-vihāraṁ sampassamāno,||
[61] pacchimañ ca janataṁ anukampamāno.|| ||

Ime kho ahaṁ bhikkhave dve attha-vase sampassamāno araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmī" ti.|| ||

 


 

Sutta 30

[30] [pts] [than] [olds] "Dve'me bhikkhave dhammā vijja-bhāgiyā.|| ||

Katame dve?|| ||

Samatho ca vipassanā ca.|| ||

Samatho ca bhikkhave bhāvito kam attham anubhoti?|| ||

Cittaṁ bhāvīyati.|| ||

Cittaṁ bhāvitaṁ kam attham anubhoti?|| ||

Yo rāgo, so pahīyati.|| ||

Vipassanā bhikkhave bhāvito kam attham anubhoti?|| ||

Paññā bhāvīyati.|| ||

Paññā bhāvitā kam attham anubhoti?|| ||

Yā avijjā, sā pahīyati|| ||

Rāgupakkiliṭṭhaṁ vā bhikkhave cittaṁ na vimuccati.|| ||

Avijjupakkiliṭṭhā vā paññā na bhāvīyati.|| ||

Iti kho bhikkhave rāga-virāgā ceto-vimutti,||
avijjā-virāgā paññā-vimuttī" ti.|| ||

 

Bāla Vagga Tatiya

 


Contact:
E-mail
Copyright Statement