Aṅguttara-Nikāya
II. Duka Nipāta
III. Bāla Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 21
[21] [pts] [than] [olds] "Dve'me bhikkhave bālā.|| ||
Katame dve?|| ||
Yo ca accayaṁ accayato na passati,||
yo ca accayaṁ desentassa yathā-dhammaṁ na patigaṇhāti.|| ||
Ime kho bhikkhave dve bālā" ti.|| ||
"Dve'me bhikkhave paṇḍitā.|| ||
Katame dve?|| ||
Yo ca accayaṁ accayato passati,||
yo ca accayaṁ desentassa yathā-dhammaṁ patigaṇhāti.|| ||
Ime kho bhikkhave dve paṇḍitā" ti.|| ||
Sutta 22
[22] [pts] [olds] "Dve'me bhikkhave Tathāgataṁ abbh'ācikkhanti.|| ||
Katame dve?|| ||
Duṭṭho vā dos'antaro,||
saddho vā duggahītena.|| ||
Ime kho bhikkhave dve Tathāgataṁ abbh'ācikkhantī" ti.|| ||
Sutta 23
[23] [pts] [olds] "Dve'me bhikkhave Tathāgataṁ abbh'ācikkhanti.|| ||
Katame dve?|| ||
[60] Yo ca abhāsitaṁ alapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpeti,||
yo ca bhāsitaṁ lapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpeti.|| ||
Ime kho bhikkhave dve Tathāgataṁ abbh'ācikkhantī" ti.|| ||
Sutta 24
[24] [pts] [olds] "Dve'me bhikkhave Tathāgataṁ nābbhācikkhanti.|| ||
Katame dve?|| ||
Yo ca abhāsitaṁ alapitaṁ Tathāgatena abhāsitaṁ alapitaṁ Tathāgatenā ti dīpeti,||
yo ca bhāsitaṁ lapitaṁ Tathāgatena bhāsitaṁ lapitaṁ Tathāgatenā ti dīpeti.|| ||
Ime kho bhikkhave dve Tathāgataṁ nābbhācikkhantī" ti.|| ||
Sutta 25
[25] [pts] [than] [olds] "Dve'me bhikkhave Tathāgataṁ abbh'ācikkhanti.|| ||
Katame dve?|| ||
Yo ca neyyatthaṁ suttantaṁ nītattho suttanto ti dīpeti,||
yo ca nītatthaṁ suttantaṁ neyyattho suttanto ti dīpeti.|| ||
Ime kho bhikkhave dve Tathāgataṁ abbh'ācikkhantī" ti.|| ||
Sutta 26
[26] [pts] [olds] "Dve'me bhikkhave Tathāgataṁ nābabhācikkhanti.|| ||
Katame dve?|| ||
Yo ca neyyatthaṁ suttantaṁ neyyattho suttanto ti dīpeti,||
yo ca nītatthaṁ suttantaṁ nītattho suttanto ti dīpeti.|| ||
Ime kho bhikkhave dve Tathāgataṁ nābbhācikkhantī" ti.|| ||
Sutta 27
[27] [pts] [olds] "Paṭicchannakammantassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā:|| ||
Nirayo vā tiracchāna-yoni vā" ti.|| ||
"Appaṭi-c-channa-kammantassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā:|| ||
devā vā manussā vā" ti.|| ||
Sutta 28
[28] [pts] [olds] "Micchā-diṭṭhikassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā:|| ||
Nirayo vā tiracchāna-yoni vā" ti.|| ||
"Sammā-diṭṭhikassa bhikkhave dvinnaṁ gatīnaṁ aññatarā gati pāṭikaṅkhā:|| ||
devā vā manussā vā" ti.|| ||
"Dussīlassa bhikkhave dve paṭiggāhā:|| ||
Nirayo vā tiracchāna-yoni vā" ti.|| ||
"Sīla-vato bhikkhave dve paṭiggāhā:|| ||
devā vā manussā vā" ti.|| ||
Sutta 29
[29] [pts] [olds] "Dvāhaṁ bhikkhave attha-vase sampassamāno araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmi.|| ||
Katame dve?|| ||
Attano ca diṭṭha-dhamma-sukha-vihāraṁ sampassamāno,||
[61] pacchimañ ca janataṁ anukampamāno.|| ||
Ime kho ahaṁ bhikkhave dve attha-vase sampassamāno araññe vana-pa-t-thāni pantāni sen'āsanāni paṭisevāmī" ti.|| ||
Sutta 30
[30] [pts] [than] [olds] "Dve'me bhikkhave dhammā vijja-bhāgiyā.|| ||
Katame dve?|| ||
Samatho ca vipassanā ca.|| ||
Samatho ca bhikkhave bhāvito kam attham anubhoti?|| ||
Cittaṁ bhāvīyati.|| ||
Cittaṁ bhāvitaṁ kam attham anubhoti?|| ||
Yo rāgo, so pahīyati.|| ||
Vipassanā bhikkhave bhāvito kam attham anubhoti?|| ||
Paññā bhāvīyati.|| ||
Paññā bhāvitā kam attham anubhoti?|| ||
Yā avijjā, sā pahīyati|| ||
Rāgupakkiliṭṭhaṁ vā bhikkhave cittaṁ na vimuccati.|| ||
Avijjupakkiliṭṭhā vā paññā na bhāvīyati.|| ||
Iti kho bhikkhave rāga-virāgā ceto-vimutti,||
avijjā-virāgā paññā-vimuttī" ti.|| ||
Bāla Vagga Tatiya