Aṅguttara-Nikāya
II. Dukanipāta
VI. Puggala Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 51
[51.1][pts][olds] "Dve'me bhikkhave, puggalā||
loke uppajjamānā||
uppajjanti bahu-jana-hitāya||
bahu-jana-sukhāya||
bahuno janassa atthāya||
hitāya||
sukhāya||
deva-manussānaṁ.|| ||
Katame dve?|| ||
Tathāgato ca||
arahaṁ||
Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||
Ime kho, bhikkhave,||
dve puggalā||
loke uppajjamānā||
uppajjanti bahu-jana-hitāya||
bahu-jana-sukhāya||
bahuno janassa||
atthāya||
hitāya||
sukhāya||
deva-manussānan" ti.|| ||
Sutta 52
[52.1][pts][olds] "Dve'me bhikkhave puggalā||
loke uppajjamānā||
uppajjanti acchariya-manussā.|| ||
[77] Katame dve?|| ||
Tathāgato ca||
arahaṁ||
Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||
Ime kho bhikkhave||
dve puggalā||
loke uppajjamānā||
uppajjanti acchariya-masussā" ti.|| ||
Sutta 53
[53.1][pts][olds] "Dvinnaṁ, bhikkhave, puggalānaṁ||
kāla-kiriyā||
bahuno janassa ānutappā hoti.|| ||
Katamesaṁ dvinnaṁ?|| ||
Tathāgato ca||
arahaṁ||
Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||
Imesaṁ kho, bhikkhave,||
dvinnaṁ puggalānaṁ||
kāla-kiriyā||
bahuno janassa ānutappā hotī" ti.|| ||
Sutta 54
[54.1][pts][olds] "Dve'me, bhikkhave, thūparahā.|| ||
Katame dve?|| ||
Tathāgato ca||
arahaṁ||
Sammā Sambuddho,||
rājā ca cakka-vattī.|| ||
Ime kho, bhikkhave, dve thūparahā" ti.|| ||
Sutta 55
[55.1][pts][olds] "Dve'me, bhikkhave, buddhā.|| ||
Katame dve?|| ||
Tathāgato ca||
arahaṁ||
Sammā Sambuddho||
Pacceka-Buddho ca.|| ||
Ime kho, bhikkhave, dve buddhā" ti.|| ||
Sutta 56
[56.1][pts][olds] "Dve'me, bhikkhave,||
asaniyā phalantiyā,||
na santasanti.|| ||
Katame dve?|| ||
Bhikkhu ca khīṇāsavo,||
hatthājānīyo ca.|| ||
Ime kho, bhikkhave,||
dve asaniyā phalantiyā,||
na santasantī" ti.|| ||
Sutta 57
[57.1][pts][olds] "Dve'me, bhikkhave,||
asaniyā phalantiyā,||
na santasanti.|| ||
Katame dve?|| ||
Bhikkhu ca khīṇāsavo,||
assājāniyo ca.|| ||
Ime kho, bhikkhave,||
dve asaniyā phalantiyā,||
na santasantī" ti.|| ||
Sutta 58
[58.1][pts][olds] "Dve'me, bhikkhave,||
asaniyā phalantiyā,||
na santasanti.|| ||
Katame dve?|| ||
Bhikkhu ca khīṇāsavo,||
sīho ca miga-rājā.|| ||
Ime kho bhikkhave dve||
asaniyā phalantiyā,||
na santasantī" ti.|| ||
Sutta 59
[59.1][pts][olds] "Dve'me, bhikkhave||
attha-vase sampassamānā||
Kimpurisā||
mānusiṁ vācaṁ na bhāsanti.|| ||
Katame dve?|| ||
'Mā ca musā bhaṇimhā||
mā ca paraṁ abhūtena abbhācikkhamhā' ti.|| ||
Ime kho, bhikkhave,||
dve attha-vase sampassamānā||
Kimapurisā||
mānusiṁ vācaṁ na bhāsantī" ti.|| ||
Sutta 60
[78] [60.1][pts][olds] "Dvinnaṁ, bhikkhave, dhammānaṁ||
atitto||
appaṭivāno||
mātu-gāmo kālaṁ karoti.|| ||
Katamesaṁ dvinnaṁ?|| ||
Methuna-dhamma-samāpattiyā ca,||
vijāyanassa ca.|| ||
Imesaṁ kho, bhikkhave,
dvinnaṁ dhammānaṁ||
atitto||
appaṭivāno||
mātu-gāmo kālaṁ karotī" ti.|| ||
Sutta 61
[61.1][pts][than][olds] "Asantasannivāsañ ca vo, bhikkhave,||
desissāmi||
santa-sannivāsañ ca.
Taṁ sunātha,||
sādhukaṁ manasi-karotha,||
bhāsissāmī" ti.|| ||
"Evaṁ bhante" ti||
kho te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Kathañ ca, bhikkhave,||
asanta-sannivāso hoti?|| ||
Kathañ ca||
asanto sannivasanti?|| ||
Idha, bhikkhave,||
therassa bhikkhuno evaṁ hoti:|| ||
'Thero pi maṁ na vadeyya,||
majjhimo pi maṁ na vadeyya,||
navo pi maṁ na vadeyya;||
theram p'ahaṁ na vadeyyaṁ||
majjhimam p'ahaṁ na vadeyyaṁ||
navam p'ahaṁ na vadeyyaṁ.|| ||
Thero ce pi maṁ vadeyya||
ahitānukampī maṁ vadeyya||
no hitānukampī||
'no' ti naṁ vadeyyaṁ viheseyyam pi||
naṁ passam pi'ssa na paṭikareyyaṁ.|| ||
Majjhimo ce pi maṁ vadeyya navo ce pi maṁ vadeyya ahitānukampī maṁ vadeyya no hitānukampī no ti naṁ vadeyyaṁ||
viheseyyam pi naṁ passam pi'ssa na paṭikareyyaṁ.|| ||
Majjhimassa pi Bhikkhuno evaṁ hoti:|| ||
'Thero pi maṁ na vadeyya||
majjhimo pi maṁ na vadeyya||
navo pi maṁ na vadeyya||
theram p'ahaṁ na vadeyyaṁ||
majjhimam p'ahaṁ na vadeyyaṁ||
navam p'ahaṁ na vadeyyaṁ.|| ||
Thero ce pi maṁ vadeyya||
ahitānukampī maṁ vadeyya no hitānukampī||
'no' ti naṁ vadeyyaṁ viheseyyam pi||
naṁ passam pi'ssa na paṭikareyyaṁ.|| ||
Majjhimo ce pi maṁ vadeyya navo ce pi maṁ vadeyya ahitānukampī maṁ vadeyya no hitānukampī no ti naṁ vadeyyaṁ,||
viheseyyam pi naṁ passam pi'ssa na paṭikareyyaṁ.|| ||
Navassa pi Bhikkhuno evaṁ hoti:|| ||
'Thero pi maṁ na vadeyya||
majjhimo pi maṁ na vadeyya||
navo pi maṁ na vadeyya||
theram p'ahaṁ na vadeyyaṁ||
majjhimam p'ahaṁ na vadeyyaṁ||
navam p'ahaṁ na vadeyyaṁ.|| ||
Thero ce pi maṁ vadeyya ahitānukampī maṁ vadeyya no hitānukampī 'no' ti naṁ vadeyyaṁ viheseyyam pi naṁ [79] passam pi'ssa na paṭikareyyaṁ.|| ||
Majjhimo ce pi maṁ vadeyya||
navo ce pi maṁ vadeyya||
ahitānukampī maṁ vadeyya||
no hitānukampī 'no' ti naṁ vadeyyaṁ||
viheseyyam pi naṁ passam pi'ssa na paṭikareyyaṁ.|| ||
Evaṁ kho bhikkhave asantasannivāso hoti||
evaṁ ca asanto sannivasanti.|| ||
■
Kathañ ca bhikkhave santasannivāso hoti?|| ||
Kathañ ca santo sannivasanti?|| ||
Idha, bhikkhave, Therassa Bhikkhuno evaṁ hoti:|| ||
'Thero pi maṁ vadeyya,||
majjhimo pi maṁ vadeyya,||
navo pi maṁ vadeyya;||
Theram p'ahaṁ vadeyyaṁ,||
majjhimam p'ahaṁ vadeyyaṁ,||
navam pahaṁ vadeyyaṁ.|| ||
Thero ce pi maṁ vadeyya hitānukampī maṁ vadeyya,||
no ahitānukappī sādhū ti naṁ vadeyyaṁ,||
na naṁ viheseyyaṁ passam pi'ssa paṭikareyyaṁ.|| ||
'Majjhimo ce pi maṁ vadeyya,||
navo ce pi maṁ vadeyya,||
hitānukampī maṁ vadeyya,||
no ahitānukampī sādhū ti naṁ vadeyyaṁ,||
na naṁ viheseyyaṁ,||
passam pi'ssa paṭikareyyaṁ.|| ||
Majjhimassa pi Bhikkhuno evaṁ hoti:|| ||
'Thero pi maṁ vadeyya,||
majjhimo pi maṁ vadeyya,||
navo pi maṁ vadeyya;||
Theram p'ahaṁ vadeyyaṁ,||
majjhimam p'ahaṁ vadeyyaṁ,||
navam p'ahaṁ vadeyyaṁ.|| ||
'Thero ce pi maṁ vadeyya,||
hitānukampī maṁ vadeyya,||
no ahitānukampī,||
sādhū ti naṁ vadeyyaṁ,||
na naṁ viheseyyaṁ passam pi'ssa paṭikareyyaṁ.|| ||
'Majjhimo ce pi maṁ vadeyya,||
navo ce pi maṁ vadeyya,||
hitānukampī maṁ vadeyya,||
no ahitānukampī,||
sādhū ti naṁ vadeyyaṁ,||
na naṁ viheseyyaṁ,||
passam pi'ssa paṭikareyyaṁ.|| ||
Navassa pi Bhikkhuno evaṁ hoti:|| ||
'Thero pi maṁ vadeyya,||
majjhimo pi maṁ vadeyya,||
navo pi maṁ vadeyya,||
Theram p'ahaṁ vadeyyaṁ,||
majjhamampahaṁ vadeyyaṁ,||
navampahaṁ vadeyyaṁ.|| ||
'Thero ce pi maṁ vadeyya,||
hitānukampī maṁ vadeyya,||
no ahitānukappī,||
sādhū ti naṁ vadeyyaṁ,||
na naṁ viheseyyaṁ passam pi'ssa paṭikareyyaṁ.|| ||
'Majjhimo ce pi maṁ vadeyya,||
navo ce pi maṁ vadeyya,||
hitānukampī maṁ vadeyya,||
no ahitānukampī,||
sādhū ti naṁ vadeyyaṁ,||
na naṁ viheseyyaṁ,||
passam pi'ssa paṭikareyyaṁ.|| ||
Evaṁ kho bhikkhave santasannivāso hoti||
evaṁ ca santo sannivasantī" ti.|| ||
Sutta 62
[62.1][pts][olds] "Yasmiṁ, bhikkhave,||
adhikaraṇe ubhato vacīsaṁsāro||
diṭṭhipalāso||
cetaso||
āghāto||
appaccayo||
anabhiraddhī ajjhat- [80] taṁ avūpasantaṁ hoti||
tasm'etaṁ, bhikkhave,||
adhikaraṇe pāṭikaṅkhaṁ||
dīghattāya||
kharattāya||
vāḷattāya||
saṁvattissati,||
bhikkhū ca na phāsuṁ viharissanti.|| ||
Yasmiñ ca kho, bhikkhave,||
adhikaraṇe ubhato vacīsaṁsāro||
diṭṭhipalāso||
cetaso||
āghāto||
appaccayo||
anabhiraddhī ajjhattaṁ||
suvūpasannaṁ hoti||
tasm'etaṁ, bhikkhave,||
adhikaraṇe pāṭikaṅkhaṁ||
na dīghattāya||
kharattāya||
vāḷattāya||
saṁvattissati,||
bhikkhū ca phāsuṁ viharissantī" ti.|| ||
Puggala Vagga Chaṭṭha