Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
II. Duka Nipāta
VII. Sukha Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Suttas 63-75

 


[80]

Sutta 63

[63.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Gihī-sukhañ ca,||
pabbajjā-sukhañ ca.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ pabbajjā-sukhan" ti.|| ||

 


 

Sutta 64

[64.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Kāma-sukhañ ca,||
nekkhamma-sukhañ ca.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ nekkhamma-sukhan" ti.|| ||

 


 

Sutta 65

[65.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Upadhi-sukhañ ca,||
nirupadhi-sukhañ ca.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ nirupadhi-sukhan" ti.|| ||

 


 

Sutta 66

[66.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

[81] Sāsavañ ca sukhaṁ||
anāsavañ ca sukhaṁ.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ anāsava-sukhan" ti.|| ||

 


 

Sutta 67

[67.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Sāmisañ ca sukhaṁ,||
nirāmisañ ca sukhaṁ.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ nirāmisasukhan" ti.|| ||

 


 

Sutta 68

[68.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Ariyasukhañ ca,||
anariyasukhañ ca.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ ariyasukhan" ti.|| ||

 


 

Sutta 69

[69.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Kāyikañ ca sukhaṁ||
ceta-sikañ ca sukhaṁ.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ cetasikaṁ sukhan" ti.|| ||

 


 

Sutta 70

[70.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Sappītikañ ca sukhaṁ||
ni-p-pītikañ ca sukhaṁ.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ ni-p-pītikaṁ sukhan" ti.|| ||

 


 

Sutta 71

[71.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Sātasukhañ ca||
upekkhāsukhañ ca.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ upekkhāsukhan" ti.|| ||

 


 

Sutta 72

[72.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Samādhi-sukhañ ca||
asamādhi-sukhañ ca.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ samādhi-sukhan" ti.|| ||

 


 

Sutta 73

[73.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Sappīti-kārammaṇañ ca sukhaṁ||
nippīti-kārammaṇañ ca sukhaṁ.|| ||

[82] Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ nippīti-kārammaṇaṁ sukhan" ti.|| ||

 


 

Sutta 74

[74.1][pts][olds][than] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Sātārammaṇañ ca sukhaṁ||
upekkh-ā-rammaṇañ ca sukhaṁ.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ upekkh-ā-rammaṇaṁ sukhan" ti.|| ||

 


 

Sutta 75

[75.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||

Katamāni dve?|| ||

Rūp-ā-rammaṇañ ca sukhaṁ||
arūp-ā-rammaṇañ ca sukhaṁ.|| ||

Imāni kho bhikkhave dve sukhāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yad idaṁ arūp-ā-rammaṇaṁ sukhan" ti.|| ||

 

Sukha Vaggo Sattamo

 


Contact:
E-mail
Copyright Statement