Aṅguttara-Nikāya
II. Duka Nipāta
VII. Sukha Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Suttas 63-75
Sutta 63
[63.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Gihī-sukhañ ca,||
pabbajjā-sukhañ ca.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ pabbajjā-sukhan" ti.|| ||
Sutta 64
[64.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Kāma-sukhañ ca,||
nekkhamma-sukhañ ca.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ nekkhamma-sukhan" ti.|| ||
Sutta 65
[65.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Upadhi-sukhañ ca,||
nirupadhi-sukhañ ca.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ nirupadhi-sukhan" ti.|| ||
Sutta 66
[66.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
[81] Sāsavañ ca sukhaṁ||
anāsavañ ca sukhaṁ.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ anāsava-sukhan" ti.|| ||
Sutta 67
[67.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Sāmisañ ca sukhaṁ,||
nirāmisañ ca sukhaṁ.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ nirāmisasukhan" ti.|| ||
Sutta 68
[68.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Ariyasukhañ ca,||
anariyasukhañ ca.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ ariyasukhan" ti.|| ||
Sutta 69
[69.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Kāyikañ ca sukhaṁ||
ceta-sikañ ca sukhaṁ.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ cetasikaṁ sukhan" ti.|| ||
Sutta 70
[70.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Sappītikañ ca sukhaṁ||
ni-p-pītikañ ca sukhaṁ.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ ni-p-pītikaṁ sukhan" ti.|| ||
Sutta 71
[71.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Sātasukhañ ca||
upekkhāsukhañ ca.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ upekkhāsukhan" ti.|| ||
Sutta 72
[72.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Samādhi-sukhañ ca||
asamādhi-sukhañ ca.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ samādhi-sukhan" ti.|| ||
Sutta 73
[73.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Sappīti-kārammaṇañ ca sukhaṁ||
nippīti-kārammaṇañ ca sukhaṁ.|| ||
[82] Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ nippīti-kārammaṇaṁ sukhan" ti.|| ||
Sutta 74
[74.1][pts][olds][than] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Sātārammaṇañ ca sukhaṁ||
upekkh-ā-rammaṇañ ca sukhaṁ.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ||
yad idaṁ upekkh-ā-rammaṇaṁ sukhan" ti.|| ||
Sutta 75
[75.1][pts][olds] "Dve'māni bhikkhave sukhāni.|| ||
Katamāni dve?|| ||
Rūp-ā-rammaṇañ ca sukhaṁ||
arūp-ā-rammaṇañ ca sukhaṁ.|| ||
Imāni kho bhikkhave dve sukhāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sukhānaṁ yad idaṁ arūp-ā-rammaṇaṁ sukhan" ti.|| ||
Sukha Vaggo Sattamo