Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
II. Duka Nipāta
XII. Āyācana Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Suttas 129-139

 


[88]

Sutta 129

[129.1][pts][olds] "Saddho bhikkhave Bhikkhu||
evaṁ sammā āyācamāno āyāceyya:

'Tādiso homi,||
yādisā Sāriputta-Moggallānā' ti.|| ||

Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ||
yad idaṁ Sāriputta-Moggallānā" ti.|| ||

 

§

 

Sutta 130

[130.1][pts][olds] "Saddhā bhikkhave Bhikkhunī||
evaṁ sammā āyācamānā āyāceyya:

'Tādisā homi,||
yādisā Khemā ca bhikkhunī Uppalavaṇṇā cā' ti.|| ||

Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhūnīnaṁ||
yad idaṁ Khemā ca bhikkhunī Uppalavaṇṇā cā" ti.|| ||

 

§

 

Sutta 131

[131.1][pts][olds] "Saddho bhikkhave upāsako||
evaṁ sammā āyācamāno āyāceyya:

'Tādiso homi,||
yādiso Citto gahapati ca,||
Hatthako ca Ālavako' ti.|| ||

Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ||
yad idaṁ Citto ca gahapati,||
Hatthako ca Ālavako" ti.|| ||

 

§

 

Sutta 132

[132.1][pts][olds] "Saddhā bhikkhave upāsikā||
evaṁ sammā āyācamānā āyāceyya:

'Tādisā homi,||
yādisā Khujjuttarā ca upāsikā,||
Velukaṇṭakiyā ca Nandamātā' ti.|| ||

[89] Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ||
yad idaṁ Khujjuttarā ca upāsikā,||
Velukaṇaṭakiyā ca Nandamā" ti.|| ||

 

§

 

Sutta 133

[133.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato||
bālo||
avyatto||
a-sappuriso||
khataṁ||
upahataṁ||
attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||

Katamehi dvīhi?|| ||

Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati.|| ||

Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavatī.|| ||

Dvīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||

Katamehi dvīhi?|| ||

Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati.|| ||

Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavatī" ti.|| ||

 

§

 

Sutta 134

[134.1][pts][olds][than] "Dvīhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||

Katamehi dvīhi?|| ||

Ananuvicca apariyogāhetvā a-p-pasādaniye ṭhāne pasādaṁ upadaṁ-seti.|| ||

Ananuvicca apariyogāhetvā pasādaniye ṭhāne appāsādaṁ upadaṁ-seti.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavatī.|| ||

[90] Dvīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||

Katamehi dvīhi?|| ||

Anuvicca pariyogāhetvā a-p-pasādaniye ṭhāne a-p-pasādaṁ upadaṁ-seti,||
anuvicca pariyogāhetvā pasādaniye ṭhāne pasādaṁ upadaṁ-seti.|| ||

Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavatī" ti.|| ||

 

§

 

Sutta 135

[135.1][pts][olds] "Dvīsu bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||

Katamesu dvīsu?|| ||

Mātari ca pitari ca.|| ||

Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavatī.|| ||

Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||

Katamesu dvīsu?|| ||

Mātari ca,||
pitari ca.|| ||

Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavatī" ti.|| ||

 

§

 

Sutta 136

[136.1][pts][olds] "Dvīsu bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||

Katamesu dvīsu?|| ||

Tathāgate ca,||
Tathāgata-sāvake ca.|| ||

Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavatī.|| ||

[91] Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||

Katamesu dvīsu?|| ||

Tathāgate ca,||
Tathāgata-sāvake ca.|| ||

Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavatī" ti.|| ||

 

§

 

Sutta 137

[137.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Sacittavodānañ ca,||
na ca kiñci loke upādiyati.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 

§

 

Sutta 138

[138.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Kodho ca,||
upanāho ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 

§

 

Sutta 139

[139.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||

Katame dve?|| ||

Kodha-vinayo ca,||
upanāha-vinayo ca.|| ||

Ime kho bhikkhave dve dhammā" ti.|| ||

 

Āyācana Vagga

 


Contact:
E-mail
Copyright Statement