Aṅguttara-Nikāya
II. Duka Nipāta
XII. Āyācana Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Suttas 129-139
Sutta 129
[129.1][pts][olds] "Saddho bhikkhave Bhikkhu||
evaṁ sammā āyācamāno āyāceyya:
'Tādiso homi,||
yādisā Sāriputta-Moggallānā' ti.|| ||
Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvakānaṁ bhikkhūnaṁ||
yad idaṁ Sāriputta-Moggallānā" ti.|| ||
§
Sutta 130
[130.1][pts][olds] "Saddhā bhikkhave Bhikkhunī||
evaṁ sammā āyācamānā āyāceyya:
'Tādisā homi,||
yādisā Khemā ca bhikkhunī Uppalavaṇṇā cā' ti.|| ||
Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvikānaṁ bhikkhūnīnaṁ||
yad idaṁ Khemā ca bhikkhunī Uppalavaṇṇā cā" ti.|| ||
§
Sutta 131
[131.1][pts][olds] "Saddho bhikkhave upāsako||
evaṁ sammā āyācamāno āyāceyya:
'Tādiso homi,||
yādiso Citto gahapati ca,||
Hatthako ca Ālavako' ti.|| ||
Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvakānaṁ upāsakānaṁ||
yad idaṁ Citto ca gahapati,||
Hatthako ca Ālavako" ti.|| ||
§
Sutta 132
[132.1][pts][olds] "Saddhā bhikkhave upāsikā||
evaṁ sammā āyācamānā āyāceyya:
'Tādisā homi,||
yādisā Khujjuttarā ca upāsikā,||
Velukaṇṭakiyā ca Nandamātā' ti.|| ||
[89] Esā bhikkhave tulā,||
etaṁ pamāṇaṁ mama sāvikānaṁ upāsikānaṁ||
yad idaṁ Khujjuttarā ca upāsikā,||
Velukaṇaṭakiyā ca Nandamā" ti.|| ||
§
Sutta 133
[133.1][pts][olds] "Dvīhi bhikkhave dhammehi samannāgato||
bālo||
avyatto||
a-sappuriso||
khataṁ||
upahataṁ||
attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi dvīhi?|| ||
Ananuvicca apariyogāhetvā avaṇṇārahassa vaṇṇaṁ bhāsati.|| ||
Ananuvicca apariyogāhetvā vaṇṇārahassa avaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavatī.|| ||
Dvīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||
Katamehi dvīhi?|| ||
Anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṁ bhāsati.|| ||
Anuvicca pariyogāhetvā vaṇṇārahassa vaṇṇaṁ bhāsati.|| ||
Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavatī" ti.|| ||
§
Sutta 134
[134.1][pts][olds][than] "Dvīhi bhikkhave dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi dvīhi?|| ||
Ananuvicca apariyogāhetvā a-p-pasādaniye ṭhāne pasādaṁ upadaṁ-seti.|| ||
Ananuvicca apariyogāhetvā pasādaniye ṭhāne appāsādaṁ upadaṁ-seti.|| ||
Imehi kho bhikkhave dvīhi dhammehi samannāgato bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavatī.|| ||
[90] Dvīhi bhikkhave dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||
Katamehi dvīhi?|| ||
Anuvicca pariyogāhetvā a-p-pasādaniye ṭhāne a-p-pasādaṁ upadaṁ-seti,||
anuvicca pariyogāhetvā pasādaniye ṭhāne pasādaṁ upadaṁ-seti.|| ||
Imehi kho bhikkhave dvīhi dhammehi samannāgato paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavatī" ti.|| ||
§
Sutta 135
[135.1][pts][olds] "Dvīsu bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||
Katamesu dvīsu?|| ||
Mātari ca pitari ca.|| ||
Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavatī.|| ||
Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||
Katamesu dvīsu?|| ||
Mātari ca,||
pitari ca.|| ||
Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavatī" ti.|| ||
§
Sutta 136
[136.1][pts][olds] "Dvīsu bhikkhave micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||
Katamesu dvīsu?|| ||
Tathāgate ca,||
Tathāgata-sāvake ca.|| ||
Imesu kho bhikkhave dvīsu micchā paṭipajjamāno bālo avyatto a-sappuriso khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavatī.|| ||
[91] Dvīsu bhikkhave sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||
Katamesu dvīsu?|| ||
Tathāgate ca,||
Tathāgata-sāvake ca.|| ||
Imesu kho bhikkhave dvīsu sammā paṭipajjamāno paṇḍito vyatto sappuriso akkhataṁ anupahataṁ attāṇaṁ pariharati,||
anavajjo ca hoti ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavatī" ti.|| ||
§
Sutta 137
[137.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||
Katame dve?|| ||
Sacittavodānañ ca,||
na ca kiñci loke upādiyati.|| ||
Ime kho bhikkhave dve dhammā" ti.|| ||
§
Sutta 138
[138.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||
Katame dve?|| ||
Kodho ca,||
upanāho ca.|| ||
Ime kho bhikkhave dve dhammā" ti.|| ||
§
Sutta 139
[139.1][pts][olds] "Dve'me bhikkhave dhammā.|| ||
Katame dve?|| ||
Kodha-vinayo ca,||
upanāha-vinayo ca.|| ||
Ime kho bhikkhave dve dhammā" ti.|| ||
Āyācana Vagga