Aṅguttara-Nikāya
II. Duka Nipāta
XIV. Santhāra Vagga
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Suttas 150-161
Sutta 150
[150.1][pts][olds] "Dve'me bhikkhave santhārā.|| ||
Katame dve?|| ||
Āmisa-santhāro ca||
dhamma-santhāro ca.|| ||
Ime kho bhikkhave dve santhārā.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ santhārānaṁ yad idaṁ dhamma-santhāro" ti.|| ||
Sutta 151
[151.1][pts][olds] "Dve'me bhikkhave paṭisanthārā.|| ||
Katame dve?|| ||
Āmisa-paṭisanthāro ca||
dhamma-paṭisanthāro ca.|| ||
Ime kho bhikkhave dve paṭisanthārā.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ paṭisanthārānaṁ yad idaṁ dhamma-paṭisanthāro" ti.|| ||
Sutta 152
[152.1][pts][olds] "Dve'mā bhikkhave esanā.|| ||
Katamā dve?|| ||
Āmisesanā ca||
dhammesanā ca.|| ||
Imā kho bhikkhave dve esanā.|| ||
Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ esanānaṁ yad idaṁ dhammesanā" ti.|| ||
Sutta 153
[153.1][pts][olds] "Dve'mā bhikkhave pariyesanā.|| ||
Katamā dve?|| ||
Āmisa-pariyesanā ca||
dhamma-pariyesanā ca.|| ||
Imā kho bhikkhave dve pariyesanā.|| ||
Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ pariyesanānaṁ yad idaṁ dhamma-pariyesanā" ti.|| ||
Sutta 154
[154.1][pts][olds] "Dve'mā bhikkhave pariyeṭṭhiyo.|| ||
Katamā dve?|| ||
Āmisa-pariyeṭṭhi ca||
dhamma-pariyeṭṭhi ca.|| ||
Imā kho bhikkhave dve pariyeṭṭhiyo.|| ||
Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ pariyeṭṭhīnaṁ yad idaṁ dhamma-pariyeṭṭhī" ti.|| ||
Sutta 155
[155.1][pts][olds] "Dve'mā bhikkhave pūjā.|| ||
Katamā dve?|| ||
Āmisa-pūjā ca||
dhamma-pūjā ca.|| ||
Imā kho bhikkhave dve pūjā.|| ||
Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ pūjānaṁ yad idaṁ dhamma-pūjā" ti.|| ||
Sutta 156
[156.1][pts][olds] "Dve'māni bhikkhave ātitheyyāni.|| ||
Katamāni dve?|| ||
Āmisātitheyyañ ca||
dhammātitheyyañ ca.|| ||
Imāni kho bhikkhave dve ātitheyyāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ ātitheyyānaṁ yad idaṁ dhammātitheyyan" ti.|| ||
Sutta 157
[157.1][pts][olds] "Dve'mā bhikkhave iddhiyo.|| ||
Katamā dve?|| ||
Āmis-iddhī ca||
dhamma-iddhī ca.|| ||
Imā kho bhikkhave dve iddhiyo.|| ||
Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ iddhīnaṁ yad idaṁ dhamma-iddhī" ti.|| ||
Sutta 158
[158.1][pts][olds] [94] "Dve'mā bhikkhave vuddhiyo.|| ||
Katamā dve?|| ||
Āmisa-vuddhī ca||
dhamma-vuddhī ca.|| ||
Imā kho bhikkhave dve vuddhiyo.|| ||
Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ vuddhīnaṁ yad idaṁ dhamma-vuddhī" ti.|| ||
Sutta 159
[159.1][pts][olds] "Dve'māni bhikkhave ratanāti.|| ||
Katamāni dve?|| ||
Āmisa-ratanañ ca||
dhamma-ratanañ ca.|| ||
Imāni kho bhikkhave dve ratanāti.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ ratanānaṁ yad idaṁ dhamma-ratanan" ti.|| ||
Sutta 160
[160.1][pts][olds] "Dve'me bhikkhave sannicayā.|| ||
Katame dve?|| ||
Āmisa-sannicayo ca||
dhamma-sannicayo ca.|| ||
Ime kho bhikkhave dve sannicayā.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sannicayānaṁ yad idaṁ dhamma-sannicayo" ti.|| ||
Sutta 161
[161.1][pts][olds] "Dve'māni bhikkhave vepullāni.|| ||
Katamāni dve?|| ||
Āmisa-vepullañ ca||
dhamma-vepullañ ca.|| ||
Imāni kho bhikkhave dve vepullāni.|| ||
Etad aggaṁ bhikkhave imesaṁ dvinnaṁ vepullānaṁ yad idaṁ dhamma-vepullan" ti.|| ||
Santhāra Vagga Cuddasama