Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
II. Duka Nipāta
XIV. Santhāra Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Suttas 150-161

 


[93]

Sutta 150

[150.1][pts][olds] "Dve'me bhikkhave santhārā.|| ||

Katame dve?|| ||

Āmisa-santhāro ca||
dhamma-santhāro ca.|| ||

Ime kho bhikkhave dve santhārā.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ santhārānaṁ yad idaṁ dhamma-santhāro" ti.|| ||

 


 

Sutta 151

[151.1][pts][olds] "Dve'me bhikkhave paṭisanthārā.|| ||

Katame dve?|| ||

Āmisa-paṭisanthāro ca||
dhamma-paṭisanthāro ca.|| ||

Ime kho bhikkhave dve paṭisanthārā.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ paṭisanthārānaṁ yad idaṁ dhamma-paṭisanthāro" ti.|| ||

 


 

Sutta 152

[152.1][pts][olds] "Dve'mā bhikkhave esanā.|| ||

Katamā dve?|| ||

Āmisesanā ca||
dhammesanā ca.|| ||

Imā kho bhikkhave dve esanā.|| ||

Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ esanānaṁ yad idaṁ dhammesanā" ti.|| ||

 


 

Sutta 153

[153.1][pts][olds] "Dve'mā bhikkhave pariyesanā.|| ||

Katamā dve?|| ||

Āmisa-pariyesanā ca||
dhamma-pariyesanā ca.|| ||

Imā kho bhikkhave dve pariyesanā.|| ||

Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ pariyesanānaṁ yad idaṁ dhamma-pariyesanā" ti.|| ||

 


 

Sutta 154

[154.1][pts][olds] "Dve'mā bhikkhave pariyeṭṭhiyo.|| ||

Katamā dve?|| ||

Āmisa-pariyeṭṭhi ca||
dhamma-pariyeṭṭhi ca.|| ||

Imā kho bhikkhave dve pariyeṭṭhiyo.|| ||

Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ pariyeṭṭhīnaṁ yad idaṁ dhamma-pariyeṭṭhī" ti.|| ||

 


 

Sutta 155

[155.1][pts][olds] "Dve'mā bhikkhave pūjā.|| ||

Katamā dve?|| ||

Āmisa-pūjā ca||
dhamma-pūjā ca.|| ||

Imā kho bhikkhave dve pūjā.|| ||

Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ pūjānaṁ yad idaṁ dhamma-pūjā" ti.|| ||

 


 

Sutta 156

[156.1][pts][olds] "Dve'māni bhikkhave ātitheyyāni.|| ||

Katamāni dve?|| ||

Āmisātitheyyañ ca||
dhammātitheyyañ ca.|| ||

Imāni kho bhikkhave dve ātitheyyāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ ātitheyyānaṁ yad idaṁ dhammātitheyyan" ti.|| ||

 


 

Sutta 157

[157.1][pts][olds] "Dve'mā bhikkhave iddhiyo.|| ||

Katamā dve?|| ||

Āmis-iddhī ca||
dhamma-iddhī ca.|| ||

Imā kho bhikkhave dve iddhiyo.|| ||

Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ iddhīnaṁ yad idaṁ dhamma-iddhī" ti.|| ||

 


 

Sutta 158

[158.1][pts][olds] [94] "Dve'mā bhikkhave vuddhiyo.|| ||

Katamā dve?|| ||

Āmisa-vuddhī ca||
dhamma-vuddhī ca.|| ||

Imā kho bhikkhave dve vuddhiyo.|| ||

Etad aggaṁ bhikkhave imāsaṁ dvinnaṁ vuddhīnaṁ yad idaṁ dhamma-vuddhī" ti.|| ||

 


 

Sutta 159

[159.1][pts][olds] "Dve'māni bhikkhave ratanāti.|| ||

Katamāni dve?|| ||

Āmisa-ratanañ ca||
dhamma-ratanañ ca.|| ||

Imāni kho bhikkhave dve ratanāti.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ ratanānaṁ yad idaṁ dhamma-ratanan" ti.|| ||

 


 

Sutta 160

[160.1][pts][olds] "Dve'me bhikkhave sannicayā.|| ||

Katame dve?|| ||

Āmisa-sannicayo ca||
dhamma-sannicayo ca.|| ||

Ime kho bhikkhave dve sannicayā.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ sannicayānaṁ yad idaṁ dhamma-sannicayo" ti.|| ||

 


 

Sutta 161

[161.1][pts][olds] "Dve'māni bhikkhave vepullāni.|| ||

Katamāni dve?|| ||

Āmisa-vepullañ ca||
dhamma-vepullañ ca.|| ||

Imāni kho bhikkhave dve vepullāni.|| ||

Etad aggaṁ bhikkhave imesaṁ dvinnaṁ vepullānaṁ yad idaṁ dhamma-vepullan" ti.|| ||

 

Santhāra Vagga Cuddasama

 


Contact:
E-mail
Copyright Statement