Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
II. Duka Nipāta
XVII. Atthavasa Vagga

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

Suttas 279-748

 


[98]

Sutta 279

[279.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.[1]|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 280

[280.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 281

[281.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 282

[282.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 283

[283.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 284

[284.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 285

[285.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 286

[286.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 287

[287.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 288

[288.1][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sikkhāpadaṃ paññattan" ti.|| ||

 


 

Sutta 289

[289.1][pts_x][pts][2] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 290

[290.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 291

[291.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 292

[292.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 293

[293.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 294

[294.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 295

[295.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 296

[296.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 297

[297.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 298

[298.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhaṃ paññattan" ti.|| ||

 


 

Sutta 299

[299.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 300

[300.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 301

[301.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 302

[302.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 303

[303.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 304

[304.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhudadesā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 305

[305.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 306

[306.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 307

[307.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 


 

Sutta 308

[308.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattā.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkhuddesā paññattan" ti.|| ||

 

§

[99]

Sutta 309

[309.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 310

[310.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 311

[311.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 312

[312.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 313

[313.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 314

[314.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 315

[315.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 316

[316.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 317

[317.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 318

[318.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ Pātimokkha-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 319

[319.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 320

[320.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 321

[321.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 322

[322.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 323

[323.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 324

[324.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 325

[325.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 326

[326.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve

Atthavase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 327

[327.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 328

[328.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇā paññattā.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca

Tathāgatena sāvakānaṃ pavāraṇā paññattan" ti.|| ||

 


 

Sutta 329

[329.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 330

[330.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 331

[331.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 332

[332.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 333

[333.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 334

[334.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 335

[335.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 336

[336.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 337

[337.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 338

[338.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pavāraṇa-ṭhapanaṃ paññattan" ti.|| ||

 


 

Sutta 339

[339.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 340

[340.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 341

[341.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 342

[342.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 343

[343.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 344

[344.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 345

[345.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 346

[346.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ1 pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjaniyakammaṃ paññattan" ti.|| ||

 


 

Sutta 347

[347.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 348

[348.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tajjanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 349

[349.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 350

[350.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 351

[351.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 352

[352.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 353

[353.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 354

[354.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 355

[355.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 356

[356.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ1 pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 357

[357.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 358

[358.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ niyassakammaṃ paññattan" ti.|| ||

 


 

Sutta 359

[359.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 360

[360.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 361

[361.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 362

[362.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 363

[363.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 364

[364.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 365

[365.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 366

[366.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 367

[367.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 368

[368.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ pabbājanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 369

[369.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 370

[370.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 371

[371.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 372

[372.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 373

[373.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 374

[pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyayakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 375

[375.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 376

[376.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 377

[377.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyayakammaṃ paññattan" ti.|| ||

 


 

Sutta 378

[378.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭisāraṇīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 379

[379.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 380

[380.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 381

[381.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 382

[382.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 383

[383.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 384

[384.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 385

[385.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 386

[386.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 387

[387.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 388

[388.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ukkhepanīyakammaṃ paññattan" ti.|| ||

 


 

Sutta 389

[389.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 390

[390.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

dummaṅakūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 391

[391.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 392

[392.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 393

[393.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 394

[394.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 395

[395.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 396

[396.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 397

[397.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 398

[398.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ parivāsadānaṃ paññattan" ti.|| ||

 


 

Sutta 399

[399.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 400

[400.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 401

[401.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 402

[402.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 403

[403.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 404

[404.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 405

[405.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 406

[406.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 407

[407.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 408

[408.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mūlāya paṭikassanaṃ paññattan" ti.|| ||

 


 

Sutta 409

[409.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 410

[410.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 411

[411.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 412

[412.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 413

[413.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 414

[414.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 415

[415.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 416

[416.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 417

[417.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyobhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 418

[418.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ mānattadānaṃ paññattan" ti.|| ||

 


 

Sutta 419

[419.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 420

[420.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 421

[421.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 422

[422.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 423

[423.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 424

[424.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 425

[425.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 426

[426.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 427

[427.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 428

[428.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ abbhānaṃ paññattan" ti.|| ||

 


 

Sutta 429

[429.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 430

[430.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 431

[431.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 432

[432.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 433

[433.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 434

[434.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 435

[435.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 436

[436.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 437

[437.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 438

[438.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ vosāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 439

[439.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 440

[440.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 441

[441.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 442

[442.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 443

[443.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 444

[444.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 445

[445.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya.|| ||

Samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 446

[446.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ1 pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 447

[447.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 448

[448.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ nissāraṇīyaṃ paññattan" ti.|| ||

 


 

Sutta 449

[449.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 450

[450.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 451

[451.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 452

[452.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 453

[453.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 454

[454.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 455

[455.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 456

[456.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ1 pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 457

[457.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 458

[458.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattā.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ upasampadā paññattan" ti.|| ||

 


 

Sutta 459

[459.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 460

[460.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 461

[461.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 462

[462.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatatikammaṃ paññattan" ti.|| ||

 


 

Sutta 463

[463.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 464

[464.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 465

[465.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 466

[466.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ1 pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 467

[467.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 468

[468.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattikammaṃ paññattan" ti.|| ||

 


 

Sutta 469

[469.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 470

[470.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 471

[471.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 472

[472.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 473

[473.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 474

[474.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 475

[475.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 476

[476.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ1 pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 477

[477.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 478

[478.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammadiṭṭhitiyā vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñattidutiyakammaṃ paññattan" ti.|| ||

 


 

Sutta 479

[479.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 480

[480.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 481

[481.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 482

[482.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 483

[483.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 484

[484.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 485

[485.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 486

[486.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 487

[487.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyeyyābhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 488

[488.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ ñatticatutthakammaṃ paññattan" ti.|| ||

 


 

Sutta 489

[489.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 490

[490.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 491

[491.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 492

[492.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 493

[493.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 494

[494.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 495

[495.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 496

[496.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ1 pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 497

[497.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 498

[498.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ appaññatte paññattan" ti.|| ||

 


 

Sutta 499

[499.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 500

[500.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 501

[501.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anupapaññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 502

[502.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 503

[503.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 504

[504.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 505

[505.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 506

[506.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 507

[507.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattan" ti.|| ||

 


 

Sutta 508

[508.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anuppaññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paññatte anupaññattan" ti.|| ||

 


 

Sutta 509

[509.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 510

[510.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 511

[511.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 512

[512.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 513

[513.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 514

[514.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 515

[515.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 516

[516.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññattan" ti.|| ||

 


 

Sutta 517

[517.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 518

[pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto.||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sammukhā vinayo paññatto" ti.|| ||

 


 

Sutta 519

[519.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 520

[520.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 521

[521.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 522

[522.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 523

[523.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 524

[524.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 525

[525.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 526

[526.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 527

[527.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 528

[528.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ sativinayo paññatto" ti.|| ||

 


 

Sutta 529

[529.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 530

[530.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 531

[531.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 532

[532.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 533

[533.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 534

[534.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 535

[535.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 536

[536.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 537

[537.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 538

[538.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ amūḷha-vinayo paññatto" ti.|| ||

 


 

Sutta 539

[539.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 540

[540.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 541

[541.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 542

[542.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 543

[543.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 544

[544.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 545

[545.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 546

[546.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 547

[547.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 548

[548.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattaṃ.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ paṭiññātakaraṇaṃ paññattan" ti.|| ||

 


 

Sutta 549

[549.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 550

[550.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 551

[551.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 552

[552.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 553

[553.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 554

[554.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 555

[555.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 556

[556.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 557

[557.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 558

[558.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattā.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ yebhuyyasikā paññattan" ti.|| ||

 


 

Sutta 559

[559.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 560

[560.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 561

[561.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 562

[562.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 563

[563.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 564

[564.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 565

[565.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 566

[566.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 567

[567.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 568

[568.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattā.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tassa pāpiyyasikā paññattan" ti.|| ||

 


 

Sutta 569

[569.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.

Katame dve?

Saṅgha-suṭṭhutāya,||
Saṅgha-phāsutāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 570

[570.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Du-m-maṅkūnaṃ puggalānaṃ niggahāya,||
pesalānaṃ bhikkhūnaṃ phāsu-vihārāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 571

[571.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ āsavānaṃ saṃvarāya,||
samparāyikānaṃ āsavānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 572

[572.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ verānaṃ saṃvarāya,||
samparāyikānaṃ verānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 573

[573.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ vajjānaṃ saṃvarāya,||
samparāyikānaṃ vajjānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 574

[574.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ bhayānaṃ saṃvarāya,||
samparāyikānaṃ bhayānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


[100]

Sutta 575

[575.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Diṭṭha-dhammikānaṃ akusalānaṃ dhammānaṃ saṃvarāya,||
samparāyikānaṃ akusalānaṃ dhammānaṃ paṭighātāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 576

[576.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Gihīnaṃ anukampāya,||
pāpicchānaṃ pakkhupacchedāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 577

[577.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Appa-sannānaṃ pasādāya,||
pasannānaṃ bhiyyo bhāvāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 578

[578.1][pts_x][pts] "Dve'me bhikkhave attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto.|| ||

Katame dve?|| ||

Sad'Dhammaṭṭhitiyā||
vinayānuggahāya.|| ||

Ime kho bhikkhave dve attha-vase paṭicca Tathāgatena sāvakānaṃ tiṇavatthārako paññatto" ti.|| ||

 


 

Sutta 579

[579.1][pts] "Rāgassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca vipassanā ca.|| ||

Rāgassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 580

[580.1][pts] "Rāgassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 581

[581.1][pts] "Rāgassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 582

[582.1][pts] "Rāgassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 583

[583.1][pts] "Rāgassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 584

[584.1][pts] "Rāgassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 585

[585.1][pts] "Rāgassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 586

[586.1][pts] "Rāgassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 587

[587.1][pts] "Rāgassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 588

[588.1][pts] "Rāgassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Rāgassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 589

[589.1][pts] "Dosassa bhikkhave abhiññāya dve dhammā bhāvetabbā" ti.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 590

[590.1][pts] "Dosassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 591

[591.1][pts] "Dosassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 592

[592.1][pts] "Dosassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 593

[593.1][pts] "Dosassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 594

[594.1][pts] "Dosassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 595

[595.1][pts] "Dosassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 596

[596.1][pts] "Dosassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 597

[597.1][pts] "Dosassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 598

[598.1][pts] "Dosassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Dosassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 599

[599.1][pts] "Mohassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 600

[600.1][pts] "Mohassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 601

[601.1][pts] "Mohassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 602

[602.1][pts] "Mohassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 603

[603.1][pts] "Mohassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 604

[604.1][pts] "Mohassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 605

[605.1][pts] "Mohassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 606

[606.1][pts] "Mohassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 607

[607.1][pts] "Mohassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 608

[608.1][pts] "Mohassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mohassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 609

[609.1][pts] "Kodhassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 610

[610.1][pts] "Kodhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 611

[611.1][pts] "Kodhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 612

[612.1][pts] "Kodhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 613

[613.1][pts] "Kodhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 614

[614.1][pts] "Kodhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 615

[615.1][pts] "Kodhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 616

[616.1][pts] "Kodhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 617

[617.1][pts] "Kodhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 618

[618.1][pts] "Kodhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Kodhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 619

[619.1][pts] "Upanāhassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 620

[620.1][pts] "Upanāhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 621

[621.1][pts] "Upanāhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 622

[622.1][pts] "Upanāhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 623

[623.1][pts] "Upanāhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 624

[624.1][pts] "Upanāhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 625

[625.1][pts] "Upanāhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 626

[626.1][pts] "Upanāhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 627

[627.1][pts] "Upanāhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 628

[628.1][pts] "Upanāhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Upanāhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 629

[629.1][pts] "Makkhassa bhikkhave abhiññāya dve dhammā bhāvetabbā" ti.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 630

[630.1][pts] "Makkhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 631

[631.1][pts] "Makkhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 632

[632.1][pts] "Makkhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 633

[633.1][pts] "Makkhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 634

[634.1][pts] "Makkhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 635

[635.1][pts] "Makkhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 636

[636.1][pts] "Makkhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 637

[637.1][pts] "Makkhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 638

[638.1][pts] "Makkhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Makkhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 639

[639.1][pts] "Palāsassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 640

[640.1][pts] "Palāsassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 641

[641.1][pts] "Palāsassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 642

[642.1][pts] "Palāsassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 643

[643.1][pts] "Palāsassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 644

[644.1][pts] "Palāsassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 645

[645.1][pts] "Palāsassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 646

[646.1][pts] "Palāsassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 647

[647.1][pts] "Palāsassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 648

[648.1][pts] "Palāsassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Palāsassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 649

[649.1][pts] "Issāya bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 650

[650.1][pts] "Issāya bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 651

[651.1][pts] "Issāya bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 652

[652.1][pts] "Issāya bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 653

[653.1][pts] "Issāya bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 654

[654.1][pts] "Issāya bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 655

[655.1][pts] "Issāya bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 656

[656.1][pts] "Issāya bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 657

[657.1][pts] "Issāya bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 658

[658.1][pts] "Issāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Issāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 659

[659.1][pts] "Macchariyassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 660

[660.1][pts] "Macchariyassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 661

[661.1][pts] "Macchariyassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 662

[662.1][pts] "Macchariyassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 663

[663.1][pts] "Macchariyassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 664

[664.1][pts] "Macchariyassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 665

[665.1][pts] "Macchariyassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 666

[666.1][pts] "Macchariyassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 667

[667.1][pts] "Macchariyassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 668

[668.1][pts] "Macchariyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Macchariyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 669

[669.1][pts] "Māyāya bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 670

[670.1][pts] "Māyāya bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 671

[671.1][pts] "Māyāya bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 672

[672.1][pts] "Māyāya bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 673

[673.1][pts] "Māyāya bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 674

[674.1][pts] "Māyāya bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 675

[675.1][pts] "Māyāya bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 676

[676.1][pts] "Māyāya bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 677

[677.1][pts] "Māyāya bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 678

[678.1][pts] "Māyāya bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Māyāya bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 679

[679.1][pts] "Sāṭheyyassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 680

[680.1][pts] "Sāṭheyyassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 681

[681.1][pts] "Sāṭheyyassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 682

[682.1][pts] "Sāṭheyyassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 683

[683.1][pts] "Sāṭheyyassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 684

[684.1][pts] "Sāṭheyyassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 685

[685.1][pts] "Sāṭheyyassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 686

[686.1][pts] "Sāṭheyyassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 687

[687.1][pts] "Sāṭheyyassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 688

[688.1][pts] "Sāṭheyyassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sāṭheyyassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 689

[689.1][pts] "Thambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 690

[690.1][pts] "Thambhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 691

[691.1][pts] "Thambhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 692

[692.1][pts] "Thambhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 693

[693.1][pts] "Thambhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 694

[694.1][pts] "Thambhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 695

[695.1][pts] "Thambhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 696

[696.1][pts] "Thambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 697

[697.1][pts] "Thambhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 698

[698.1][pts] "Thambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Thambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 699

[699.1][pts] "Sārambhassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 700

[700.1][pts] "Sārambhassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 701

[701.1][pts] "Sārambhassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 702

[702.1][pts] "Sārambhassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 703

[703.1][pts] "Sārambhassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 704

[704.1][pts] "Sārambhassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 705

[705.1][pts] "Sārambhassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 706

[706.1][pts] "Sārambhassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 707

[707.1][pts] "Sārambhassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 708

[708.1][pts] "Sārambhassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Sārambhassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 709

[709.1][pts] "Mānassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 710

[710.1][pts] "Mānassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 711

[711.1][pts] "Mānassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 712

[712.1][pts] "Mānassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 713

[713.1][pts] "Mānassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 714

[714.1][pts] "Mānassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 715

[715.1][pts] "Mānassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 716

[716.1][pts] "Mānassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 717

[717.1][pts] "Mānassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 718

[718.1][pts] "Mānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Mānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 719

[719.1][pts] "Atimānassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 720

[720.1][pts] "Atimānassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 721

[721.1][pts] "Atimānassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 722

[722.1][pts] "Atimānassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 723

[723.1][pts] "Atimānassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 724

[724.1][pts] "Atimānassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 725

[725.1][pts] "Atimānassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 726

[726.1][pts] "Atimānassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 727

[727.1][pts] "Atimānassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 728

[728.1][pts] "Atimānassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Atimānassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 729

[729.1][pts] "Madassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 730

[730.1][pts] "Madassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 731

[731.1][pts] "Madassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 732

[732.1][pts] "Madassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 733

[733.1][pts] "Madassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 734

[734.1][pts] "Madassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 735

[735.1][pts] "Madassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 736

[736.1][pts] "Madassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 737

[737.1][pts] "Madassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 738

[738.1][pts] "Madassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Madassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 739

[739.1][pts] "Pamādassa bhikkhave abhiññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave abhiññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 740

[740.1][pts] "Pamādassa bhikkhave pariññāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave pariññāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 741

[741.1][pts] "Pamādassa bhikkhave pari-k-khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave pari-k-khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 742

[742.1][pts] "Pamādassa bhikkhave pahānāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave pahānāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 743

[743.1][pts] "Pamādassa bhikkhave khayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave khayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 744

[744.1][pts] "Pamādassa bhikkhave vayāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave vayāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 745

[745.1][pts] "Pamādassa bhikkhave virāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave virāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 746

[746.1][pts] "Pamādassa bhikkhave nirodhāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave nirodhāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 747

[747.1][pts] "Pamādassa bhikkhave cāgāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave cāgāya ime dve dhammā bhāvetabbā" ti.|| ||

 


 

Sutta 748

[748.1][pts] "Pamādassa bhikkhave paṭinissaggāya dve dhammā bhāvetabbā.|| ||

Katame dve?|| ||

Samatho ca||
vipassanā ca.|| ||

Pamādassa bhikkhave paṭinissaggāya ime dve dhammā bhāvetabbā" ti.|| ||

 

Vaggo Sattarasamo Niṭṭhito

Duka Nipāto Samatto

 


[1] Nos. 279-288 here are exchanged with nos. 289-299 in the PTS Text. I.e., exchange 'sikkhāpadaṃ' for 'patimokkham'.

[2] Links to the 'pts_x' version from 289 forward to 578 are to an expanded, edited version using Woodward's vocabulary. To see the original pts Woodward, use the 'pts' link.

 


Contact:
E-mail
Copyright Statement