Aṅguttara-Nikāya
III. Tika Nipāta
I. Bāla Vagga
Namo tassa Bhagavato arahato Sammā Sambuddhassa
Suttas 1-10
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
Sutta 1
Bhaya Suttaṁ
[1.1][pts][bodh][upal][olds][than] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Yāni kānici, bhikkhave,||
bhayāni uppajjanti||
sabbāni tāni bālato uppajjanti,||
no paṇḍitato.|| ||
Ye keci upasaggā uppajjanti,||
sabbe te bālato uppajjanti,||
no paṇḍitato.|| ||
Ye keci upaddavā uppajjanti,||
sabbe te bālato uppajjanti,||
no paṇḍitato.|| ||
Seyyathā pi, bhikkhave,||
naḷāgāra vā||
tiṇāgāro vā||
aggi mukko kūṭāgārāni pi||
dahati||
ullittāvalittāni||
nivātāni||
phussitaggalāni,||
pihitavātapānāni,||
evam eva kho, bhikkhave,||
yāni kānici bhayāni uppajjanti,||
sabbāni tāni bālato uppajjanti,||
no paṇḍitato.|| ||
Ye keci upasaggā uppajjanti,||
sabbe te bālato uppajjanti,||
no paṇḍitato.|| ||
Ye keci upaddavā uppajjanti,||
sabbe te bālato uppajjanti,||
no paṇḍitato.|| ||
Iti kho, bhikkhave,||
sappaṭi-bhayo bālo,||
appaṭibhayo paṇḍito.|| ||
Sa-upasaggo bālo,||
anupasaggo paṇḍito.|| ||
Sa-upaddavo bālo,||
anupaddavo paṇḍito.|| ||
N'atthi, bhikkhave,||
paṇḍitato bhayaṁ,||
n'atthi paṇḍitato upasaggo,||
n'atthi paṇḍitato uppaddavo.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave,||
sikkhitabban" ti.|| ||
Sutta 2
Lakkhana Suttaṁ
[102] [2.1][pts][than][bodh][upal][olds] "Kamma-lakkhaṇo, bhikkhave, bālo,||
kamma-lakkhaṇo paṇḍito,||
apadāna sobhati paññā.|| ||
Tīhi, bhikkhave||
dhammehi samannāgato bālo veditabbo.|| ||
Katamehi tīhi?|| ||
Kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||
■
Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi tīhi?|| ||
Kāya-sucaritena,||
vacī-sucaritena,||
mano-sucaritena.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||
Sutta 3
Cintī Suttaṁ
[3.1][pts][bodh][upal][olds] "Tīṇ'imāni, bhikkhave, bālassa||
bāla-lakkhaṇāni||
bāla-nimittatāni||
bālāpadānāni.|| ||
Katamāni tīṇi?|| ||
Idha, bhikkhave,||
bālo du-c-cintita-cintī ca hoti,||
du-b-bhāsita-bhāsī,||
dukkaṭa-kamma-kārī.|| ||
No cedaṁ, bhikkhave,||
bālo du-c-cintita-cintī ca abhavissa,||
du-b-babhāsita-bhāsī,||
dukkaṭa-kamma-kārī||
kena naṁ paṇḍitā jāneyyuṁ||
'Bālo ayaṁ bhavaṁ a-sappuriso' ti?|| ||
Yasmā ca kho bhikkhave bālo du-c-cintita-cintī ca hoti,||
du-b-bhāsita-bhāsī,||
dukkaṭa-kamma-kārī.|| ||
Tasmā naṁ paṇḍitā jānanti,||
'Bālo ayaṁ bhavaṁ a-sappuriso' ti|| ||
Imāni kho bhikkhave tīṇi bālassa||
bāla-lakkhaṇāni||
bāla-nimittāni||
bālāpadānāni.|| ||
■
"Tīṇ'imāni, bhikkhave, paṇḍitassa||
paṇḍita-lakkhaṇāni||
paṇḍita-nimittāni||
paṇḍitāpadānāni.|| ||
Katamāni tīṇi?|| ||
Idha, bhikkhave,||
paṇḍito su-cintitacintī ca hoti,||
su-bhāsita-bhāsī,||
sukata-kamma-kārī.|| ||
No cedaṁ, bhikkhave,||
paṇḍito sucintitacintī ca abhavissa,||
su-bhāsita-bhāsī,||
sukata-kamma-kārī,||
kena naṁ paṇḍitā jāneyyuṁ,||
'Paṇḍito ayaṁ bhavaṁ sa-p-puriso' [103] ti.|| ||
Yasmā ca kho, bhikkhave, paṇḍito||
su-cintita-cintī ca hoti,||
su-bhāsita-bhāsī,||
sukata-kamma-kārī.|| ||
Tasmā naṁ paṇḍitā jānanti,||
'Paṇḍito ayaṁ bhavaṁ sappuriso' ti.|| ||
Imāni kho, bhikkhave, tīṇi paṇḍitassa||
paṇḍita-lakkhaṇāni||
paṇḍita-nimittāni||
paṇḍitāpadānāni.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||
Sutta 4
Accaya Suttaṁ
[4.1][pts][bodh][upal][olds] "Tīhi bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||
Katamehi tīhi?|| ||
Accayaṁ acacayato||
na passati,||
accayaṁ accayato disvā yathā-dhammaṁ||
na paṭikaroti,||
parassa kho pana accayaṁ desentassa yathā-dhammaṁ||
na paṭigaṇhāti.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||
■
Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi tīhi?|| ||
Accayaṁ accayato passati,||
accayaṁ accayato disvā yathā-dhammaṁ paṭikaroti,||
parassa kho pana accayaṁ desentassa yathā-dhammaṁ paṭigaṇhāti.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||
Sutta 5
Ayoniso Suttaṁ
[5.1][pts][bodh][upal][than][olds] "Tīhi, bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||
Katamehi tīhi?|| ||
A-yoniso pañhaṁ kattā hoti,||
a-yoniso pañhaṁ vissajjetā hoti,||
parassa kho pana yoniso pañhaṁ vissajjitaṁ||
parimaṇḍalehi pada-vyañjanehi siliṭṭhehi||
upagatehi nābbhanumoditā hoti.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||
■
Tīhi, bhikkhave,||
dhammehi samannāgatā paṇḍito veditabbo.|| ||
Katamehi tīhi?|| ||
Yoniso pañhaṁ kattā hoti,||
yoniso pañhaṁ vissajjetā hoti,||
parassa kho pana yoniso pañhaṁ vissajjitaṁ||
parimaṇḍalehi pada-vyañjanehi siliṭṭhehi||
upagatehi abbhanumoditā hoti.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||
Sutta 6
Akusala Suttaṁ
[6.1][pts][bodh][upal][olds] "Tīhi, bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||
Katamehi tīhi?|| ||
[104] Akusalena kāya-kammena,||
akusalena vacī-kammena,||
akusalena mano-kammena.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||
■
Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi tīhi?|| ||
Kusalane kāya-kammena,||
kusalena vacī-kammena,||
kusalena mano-kammena.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||
Sutta 7
Sāvajja Suttaṁ
[7.1][pts][bodh][upal][olds] "Tīhi, bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||
Katamehi tīhi?|| ||
Sāvajjena kāya-kammena,||
sāvajjena vacī-kammena,||
sāvajjena mano-kammena.|| ||
Imehi kho bhikkhave tihi dhammehi samannāgato bālo veditabbo.|| ||
■
Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi tīhi?|| ||
Anavajjena kāya-kammena,||
anavajjena vacī-kammena,||
anavajjena mano-kammena.|| ||
Imehi kho, bhikkhave,||
tihi dhammehi samannāgato paṇḍito veditabbo.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||
Sutta 8
Savyāpajjha Suttaṁ
[8.1][pts][bodh][upal][olds] "Tīhi, bhikkhave,||
dhammehi samannāgato bālo veditabbo.|| ||
Katamehi tīhi?|| ||
Savyāpajjhena kāya-kammena,||
savyāpajjhena vacī-kammena,||
savyāpajjhena mano-kammena.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato bālo veditabbo.|| ||
■
Tīhi, bhikkhave,||
dhammehi samannāgato paṇḍito veditabbo.|| ||
Katamehi tīhi?|| ||
Avyāpajjhena kāya-kammena,||
avyāpajjhena vacī-kammena,||
avyāpajjhena mano-kammena.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||
Sutta 9
Khataṁ Suttaṁ
[105] [9.1][pts][bodh][upal][olds] "Tīhi bhikkhave,||
dhammehi samannāgato bālo||
avyatto||
a-sappuriso||
khataṁ upahataṁ||
attāṇaṁ||
pariharati,||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||
Katamehi tīhi?|| ||
Kāya-du-c-caritena,||
vacī-du-c-caritena,||
mano-du-c-caritena.|| ||
Imehi kho, bhikkhave, tīhi dhammehi||
samannāgato bālo||
avyatto||
a-sappuriso||
khataṁ upahataṁ||
attāṇaṁ||
pariharati,||
sāvajjo ca hoti||
sānuvajjo viññūnaṁ,||
bahuñ ca apuññaṁ pasavati.|| ||
■
Tīhi, bhikkhave, dhammehi||
samannāgato paṇḍito||
vyatto||
sappuriso||
akkhataṁ anupahataṁ||
attāṇaṁ||
pariharati,||
anavajjo ca hoti||
ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||
Katamehi tīhi?|| ||
Kāya-sucaritena,||
vacī-sucaritena,||
mano-sucaritena.|| ||
Imehi kho, bhikkhave, tīhi dhammehi||
samannāgato paṇḍito||
vyatto||
sappuriso||
akkhataṁ anupahataṁ||
attāṇaṁ||
pariharati,||
anavajjo ca hoti||
ananuvajjo viññūnaṁ,||
bahuñ ca puññaṁ pasavati.|| ||
Imehi kho, bhikkhave,||
tīhi dhammehi samannāgato paṇḍito veditabbo.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||
Sutta 10
Mala Suttaṁ
[10.1][pts][bodh][upal][than][olds] "Tīhi, bhikkhave, dhammehi||
samannāgato||
tayo male||
a-p-pahāya||
yathābhataṁ nikkhitto evaṁ Niraye.|| ||
Katamehi tīhi?|| ||
Dussīlo ca hoti,||
du-s-sīlyamalañ c'assa||
a-p-pahīnaṁ hoti,||
issukī ca hoti,||
issāmalañ c'assa||
a-p-pahīnaṁ hoti,||
maccharī ca hoti,||
macchera-malañ c'assa||
a-p-pahīnaṁ hoti.|| ||
Imehi kho bhikkhave tīhi dhammehi||
samannāgato||
tayo male||
a-p-pahāya||
yathābhataṁ nikkhitto evaṁ Niraye.|| ||
■
Tīhi bhikkhave dhammehi||
samannāgato||
tayo male||
pahāya||
yathābhataṁ nikkhitto evaṁ sagge.|| ||
Katamehi tīhi?|| ||
Sīlavā ca hoti,||
du-s-sīlyamalañ c'assa||
pahīnaṁ hoti,||
anissukī ca hoti,||
issāmalañ c'assa||
pahīnaṁ hoti,||
amaccharī ca hoti,||
macchera-malañ c'assa||
pahīnaṁ hoti.|| ||
Imehi kho, bhikkhave, tīhi dhammehi||
samannāgato||
ime tayo male||
pahāya||
yathābhataṁ nikkhitto evaṁ sagge" ti.|| ||
■
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:
'Yehi tīhi dhammehi samannāgato bālo veditabbo,||
te tayo dhamme abhini-vajchetvā||
yehi tīhi dhammehi samannāgato paṇḍito veditabbo,||
te tayo dhamme samādāya vattissāmā' ti.|| ||
Evaṁ hi vo, bhikkhave, sikkhitabban" ti.|| ||