Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 12

Sāraṇīya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][bodh][upal][olds] "Tīṇ'imāni, bhikkhave,||
rañño khattiyassa muddhāvasittassa||
yāva-jīvaṁ sārāṇiyāni bhavanti.|| ||

Katamāni tīṇi?|| ||

Yasmiṁ, bhikkhave,||
padese rājā khattiyo muddhāvasitto||
jāto hoti.|| ||

Idaṁ, bhikkhave,||
paṭhamaṁ rañño khattiyassa muddhāvasittassa||
yāva-jīvaṁ sārāṇīyaṁ hoti.|| ||

Puna ca paraṁ, bhikkhave,||
yasmiṁ padese||
rājā khattiyo muddha||
avasitto hoti.|| ||

Idaṁ, bhikkhave,||
dutiyaṁ rañño khattiyassa muddhāvasittassa||
yāva-jīvaṁ sārāṇīyaṁ hoti.|| ||

Puna ca paraṁ, bhikkhave,||
yasmiṁ padese||
rājā khattiyo muddhāvasitto||
saṅgāmaṁ abhivijinitvā vijita-saṅgāmo tam eva saṅgāmasīsaṁ ajjhāvasati.|| ||

Idaṁ, bhikkhava,||
tatiyaṁ rañño khattiyassa muddhāvasittassa||
yāva-jīvaṁ sārāṇīyaṁ hoti.|| ||

Imāni kho, bhikkhave,||
tīṇi rañño khattiyassa muddhāvasittassa||
yāva-jīvaṁ sārāṇiyāni bhavanti.|| ||

[107] Evam eva kho bhikkhave,||
tiṇ'imāni bhikkhussa||
yāva-jīvaṁ sārāṇiyāni bhavanti.|| ||

Katamāni tīṇi?|| ||

Yasmiṁ, bhikkhave,||
padese bhikkhu kesa-massuṁ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṁ pabba-jito hoti.|| ||

Idaṁ, bhikkhave,||
paṭhamaṁ bhikkhussa||
yāva-jīvaṁ sārāṇiyaṁ hoti.|| ||

Puna ca paraṁ bhikkhave,||
yasmiṁ padese bhikkhu||
'Idaṁ dukkhan' ti||
yathā-bhūtaṁ pajānāti,||
'Ayaṁ dukkha-samudayo' ti||
yathā-bhūtaṁ pajanāti,||
'Ayaṁ dukkha-nirodho' ti||
yathā-bhūtaṁ pajānāti,||
'Ayaṁ dukkha-nirodha-gāminī paṭipadā' ti||
yathā-bhūtaṁ pajānāti.|| ||

Idaṁ, bhikkhave,||
dutiyaṁ bhikkhussa||
yāva-jīvaṁ sārāṇiyaṁ hoti.|| ||

Puna ca paraṁ bhikkhave,||
yasmiṁ padese bhikkhu āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Idaṁ, bhikkhave,||
tatiyaṁ bhikkhussa||
yāva-jīvaṁ sārāṇiyaṁ hoti.|| ||

Imāni kho, bhikkhave,||
tīṇi bhikkhussa||
yāva-jīvaṁ sārāṇiyāni bhavantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement