Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 13

Āsaṃsa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[107]

[1][pts][bodh][upal] Evaṃ me sutaṃ:

Ekaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tayo'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Nirāso,||
āsaṃso,||
vigatāso.|| ||

Katamo ca bhikkhave puggalo nirāso?|| ||

Idha bhikkhave ekacco puggalo nīce kule paccājāto hoti,||
caṇḍāla-kule vā nesāda-kule vā veṇa-kule vā ratha-kāra-kule vā pukkusa-kule vā,||
dalidde appanna-pāna-bhojane kasira-vuttike yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti,||
dubbaṇṇo duddasiko okoṭimako bavhābādho kāṇo vā kuṇi vā khañjo vā pakkhahato vā,||
na lābhī annassa pānassa vattassa yānassa mālā-gandha-vile-panassa seyyā-vasatha-padī-peyyassa.|| ||

So suṇāti:|| ||

'Itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto' ti.|| ||

Tassa na evaṃ hoti:

'Kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī' ti.|| ||

Ayaṃ vuccati bhikkhave puggalo nirāso.|| ||

Katamo ca bhikkhave puggalo āsaṃso?|| ||

[108] Idha bhikkhave rañño khattiyassa muddhā-vasittassa jeṭṭho putto hoti,||
ābhiseko anabhisitto-m-acalapatto.|| ||

So suṇāti:|| ||

'Itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto' ti.|| ||

Tassa evaṃ hoti:

'Kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī' ti.|| ||

Ayaṃ vuccati puggalo āsaṃso.|| ||

Katamo ca bhikkhave puggalo vigatāso?|| ||

Idha bhikkhave rājā hoti,||
khattiyo muddhā-vasitto.|| ||

So suṇāti:|| ||

'Ittannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto' ti.|| ||

Tassa na evaṃ hoti:|| ||

'Kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcisasantī' ti.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bhikkhave pubbe anabhisittassa abhisekāsā sā'ssa paṭippassaddhā.|| ||

Ayaṃ vuccati bhikkhave puggalo vigatāso.|| ||

Ime kho bhikkhave tayo puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

 

§

 

Evam eva kho bhikkhave tayo puggalā santo saṃvijj'amānā bhikkhūsu.|| ||

Katame tayo?|| ||

Nirāso,||
āsaṃso,||
vigatāso.|| ||

Katamo ca bhikkhave puggalo nirāso?|| ||

Idha, bhikkhave, ekacco puggalo du-s-sīlo hoti,||
pāpa-dhammo asucīsaṃkassarasamā-cāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño antopūtī avassuto kasambu-jāto.|| ||

So suṇāti:|| ||

'Itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī' ti.|| ||

Tassa na evaṃ hoti:|| ||

'Kudassu nāma aham pi āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||

Ayaṃ vuccati bhikkhave puggalo nirāso.|| ||

Katamo ca bhikkhave puggalo āsaṃso?|| ||

Idha bhikkhave bhikkhu sīlavā hoti,||
kalyāṇa-dhammo.|| ||

So [109] suṇāti:|| ||

'Itthannāma kira bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī' ti.|| ||

Tassa evaṃ hoti:|| ||

'Kudassu nāma aham pi āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||

Ayaṃ vuccati bhikkhave puggalo āsaṃso.|| ||

Katamo ca bhikkhave puggalo vigatāso?|| ||

Idha bhikkhave bhikkhu arahaṃ hoti,||
khīṇ'āsavo.|| ||

So suṇāti:|| ||

'Itthannāmo kira bhikkhu āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī' ti.|| ||

Tassa na evaṃ hoti:|| ||

'Kudassu nāma aham pi āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||

Taṃ kissa hetu?|| ||

Yā hi'ssa bhikkhave pubbe avimuttassa vimuttāsā,||
sā'ssa paṭippassaddhā.|| ||

Ayaṃ vuccati bhikkhave puggalo vigatāso.|| ||

Ime kho bhikkhave tayo puggalā santo saṃvijj'amānā bhikkhūsu" ti.|| ||

 


Contact:
E-mail
Copyright Statement