Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 13

Āsaṁsa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[107]

[1][pts][bodh][upal] "Tayo'me, bhikkhave,||
puggalā santo saṁvijjamānā lokasmiṁ.|| ||

Katame tayo?|| ||

Nirāso,||
āsaṁso,||
vigatāso.|| ||

 

 

Katamo ca, bhikkhave,||
puggalo nirāso?|| ||

Idha, bhikkhave,||
ekacco puggalo||
nīce kule paccājāto hoti,||
caṇḍāla-kule, vā||
nesāda-kule, vā||
veṇa-kule, vā||
ratha-kāra-kule, vā||
pukkusa-kule, vā||
dalidde,||
appanna-pāna-bhojane||
kasira-vuttike||
yattha kasirena ghāsa-c-chādo labbhati.|| ||

So ca hoti,||
dubbaṇṇo,||
duddasiko,||
okoṭimako,||
bavhābādho;||
kāṇo vā,||
kuṇi vā,||
khañjo vā,||
pakkhahato vā;||
na lābhī annassa,||
pānassa,||
vattassa,||
yānassa;||
mālā-gandha-vile-panassa;||
seyyā-vasatha-padī-peyyassa.|| ||

So suṇāti:|| ||

'Itthannāmo kira||
khattiyo||
khattiyehi||
khattiyābhisekena abhisitto' ti.|| ||

Tassa na evaṁ hoti:

'Kudassu nāma mam pi||
khattiyā||
khattiyābhisekena||
abhisiñcissantī' ti?|| ||

Ayaṁ vuccati, bhikkhave,||
puggalo nirāso.|| ||

 

 

Katamo ca, bhikkhave,||
puggalo āsaṁso?|| ||

[108] Idha, bhikkhave,||
rañño khattiyassa muddhā-vasittassa||
jeṭṭho putto hoti,||
ābhiseko anabhisitto-m-acalapatto.|| ||

So suṇāti:|| ||

'Itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto' ti.|| ||

Tassa evaṁ hoti:

'Kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī' ti.|| ||

Ayaṁ vuccati puggalo āsaṁso.|| ||

 

 

Katamo ca, bhikkhave,||
puggalo vigatāso?|| ||

Idha, bhikkhave,||
rājā hoti,||
khattiyo muddhā-vasitto.|| ||

So suṇāti:|| ||

'Ittannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto' ti.|| ||

Tassa na evaṁ hoti:|| ||

'Kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcisasantī' ti?|| ||

Taṁ kissa hetu?|| ||

Yā hi'ssa, bhikkhave,||
pubbe anabhisittassa abhisekāsā sā'ssa paṭi-p-passaddhā.|| ||

Ayaṁ vuccati, bhikkhave,||
puggalo vigatāso.|| ||

Ime kho, bhikkhave,||
tayo puggalā santo saṁvijjamānā lokasmiṁ.|| ||

 

§

 

Evam eva kho, bhikkhave||
tayo puggalā santo saṁvijjamānā bhikkhūsu.|| ||

Katame tayo?|| ||

Nirāso,||
āsaṁso,||
vigatāso.|| ||

Katamo ca, bhikkhave,||
puggalo nirāso?|| ||

Idha, bhikkhave,||
ekacco puggalo||
du-s-sīlo hoti,||
pāpa-dhammo,||
asucī-saṅkassara-samācāro,||
paṭi-c-channa-kammanto,||
assamaṇo,||
samaṇa-paṭiñño,||
abrahma-cārī brahma-cārīpaṭiñño,||
antopūtī,||
avassuto,||
kasambu-jāto.|| ||

So suṇāti:|| ||

'Itthannāmo kira bhikkhu||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī' ti.|| ||

Tassa na evaṁ hoti:|| ||

'Kudassu nāma aham pi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||

Ayaṁ vuccati, bhikkhave,||
puggalo nirāso.|| ||

 

 

Katamo ca, bhikkhave,||
puggalo āsaṁso?|| ||

Idha, bhikkhave,||
bhikkhu sīlavā hoti,||
kalyāṇa-dhammo.|| ||

So [109] suṇāti:|| ||

'Itthannāmo kira bhikkhu||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī' ti.|| ||

Tassa evaṁ hoti:|| ||

'Kudassu nāma aham pi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||

Ayaṁ vuccati, bhikkhave||
puggalo āsaṁso.|| ||

 

 

Katamo ca, bhikkhave,||
puggalo vigatāso?|| ||

Idha, bhikkhave,||
bhikkhu arahaṁ hoti,||
khīṇ'āsavo.|| ||

So suṇāti:|| ||

'Itthannāmo kira bhikkhu||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī' ti.|| ||

Tassa na evaṁ hoti:|| ||

'Kudassu nāma aham pi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||

Taṁ kissa hetu?|| ||

Yā hi'ssa, bhikkhave||
pubbe avimuttassa vimuttāsā,||
sā'ssa paṭippassaddhā.|| ||

Ayaṁ vuccati, bhikkhave,||
puggalo vigatāso.|| ||

Ime kho, bhikkhave,||
tayo puggalā santo saṁvijjamānā bhikkhūsu" ti.|| ||

 


Contact:
E-mail
Copyright Statement