Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga
Sutta 13
Āsaṁsa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][upal] "Tayo'me, bhikkhave,||
puggalā santo saṁvijjamānā lokasmiṁ.|| ||
Katame tayo?|| ||
Nirāso,||
āsaṁso,||
vigatāso.|| ||
■
Katamo ca, bhikkhave,||
puggalo nirāso?|| ||
Idha, bhikkhave,||
ekacco puggalo||
nīce kule paccājāto hoti,||
caṇḍāla-kule, vā||
nesāda-kule, vā||
veṇa-kule, vā||
ratha-kāra-kule, vā||
pukkusa-kule, vā||
dalidde,||
appanna-pāna-bhojane||
kasira-vuttike||
yattha kasirena ghāsa-c-chādo labbhati.|| ||
So ca hoti,||
dubbaṇṇo,||
duddasiko,||
okoṭimako,||
bavhābādho;||
kāṇo vā,||
kuṇi vā,||
khañjo vā,||
pakkhahato vā;||
na lābhī annassa,||
pānassa,||
vattassa,||
yānassa;||
mālā-gandha-vile-panassa;||
seyyā-vasatha-padī-peyyassa.|| ||
So suṇāti:|| ||
'Itthannāmo kira||
khattiyo||
khattiyehi||
khattiyābhisekena abhisitto' ti.|| ||
Tassa na evaṁ hoti:
'Kudassu nāma mam pi||
khattiyā||
khattiyābhisekena||
abhisiñcissantī' ti?|| ||
Ayaṁ vuccati, bhikkhave,||
puggalo nirāso.|| ||
■
Katamo ca, bhikkhave,||
puggalo āsaṁso?|| ||
[108] Idha, bhikkhave,||
rañño khattiyassa muddhā-vasittassa||
jeṭṭho putto hoti,||
ābhiseko anabhisitto-m-acalapatto.|| ||
So suṇāti:|| ||
'Itthannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto' ti.|| ||
Tassa evaṁ hoti:
'Kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcissantī' ti.|| ||
Ayaṁ vuccati puggalo āsaṁso.|| ||
■
Katamo ca, bhikkhave,||
puggalo vigatāso?|| ||
Idha, bhikkhave,||
rājā hoti,||
khattiyo muddhā-vasitto.|| ||
So suṇāti:|| ||
'Ittannāmo kira khattiyo khattiyehi khattiyābhisekena abhisitto' ti.|| ||
Tassa na evaṁ hoti:|| ||
'Kudassu nāma mam pi khattiyā khattiyābhisekena abhisiñcisasantī' ti?|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa, bhikkhave,||
pubbe anabhisittassa abhisekāsā sā'ssa paṭi-p-passaddhā.|| ||
Ayaṁ vuccati, bhikkhave,||
puggalo vigatāso.|| ||
Ime kho, bhikkhave,||
tayo puggalā santo saṁvijjamānā lokasmiṁ.|| ||
§
Evam eva kho, bhikkhave||
tayo puggalā santo saṁvijjamānā bhikkhūsu.|| ||
Katame tayo?|| ||
Nirāso,||
āsaṁso,||
vigatāso.|| ||
■
Katamo ca, bhikkhave,||
puggalo nirāso?|| ||
Idha, bhikkhave,||
ekacco puggalo||
du-s-sīlo hoti,||
pāpa-dhammo,||
asucī-saṅkassara-samācāro,||
paṭi-c-channa-kammanto,||
assamaṇo,||
samaṇa-paṭiñño,||
abrahma-cārī brahma-cārīpaṭiñño,||
antopūtī,||
avassuto,||
kasambu-jāto.|| ||
So suṇāti:|| ||
'Itthannāmo kira bhikkhu||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī' ti.|| ||
Tassa na evaṁ hoti:|| ||
'Kudassu nāma aham pi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||
Ayaṁ vuccati, bhikkhave,||
puggalo nirāso.|| ||
■
Katamo ca, bhikkhave,||
puggalo āsaṁso?|| ||
Idha, bhikkhave,||
bhikkhu sīlavā hoti,||
kalyāṇa-dhammo.|| ||
So [109] suṇāti:|| ||
'Itthannāmo kira bhikkhu||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī' ti.|| ||
Tassa evaṁ hoti:|| ||
'Kudassu nāma aham pi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||
Ayaṁ vuccati, bhikkhave||
puggalo āsaṁso.|| ||
■
Katamo ca, bhikkhave,||
puggalo vigatāso?|| ||
Idha, bhikkhave,||
bhikkhu arahaṁ hoti,||
khīṇ'āsavo.|| ||
So suṇāti:|| ||
'Itthannāmo kira bhikkhu||
āsavānaṁ khayā||
anāsavaṁ||
ceto-vimuttiṁ||
paññā-vimuttiṁ||
diṭṭhe'va dhamme||
sayaṁ||
abhiññā sacchi-katvā||
upasampajja viharatī' ti.|| ||
Tassa na evaṁ hoti:|| ||
'Kudassu nāma aham pi āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharissāmī' ti.|| ||
Taṁ kissa hetu?|| ||
Yā hi'ssa, bhikkhave||
pubbe avimuttassa vimuttāsā,||
sā'ssa paṭippassaddhā.|| ||
Ayaṁ vuccati, bhikkhave,||
puggalo vigatāso.|| ||
Ime kho, bhikkhave,||
tayo puggalā santo saṁvijjamānā bhikkhūsu" ti.|| ||