Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 14

Cakka-Vatti Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[109]

[1][pts][bodh][upal] "Yo pi so bhikkhave,||
rājā cakka-vattī||
dhammiko Dhamma-rājā,||
so pi na arājakaṁ cakkaṁ vattetī" ti.|| ||

Evaṁ vutte,||
aññataro bhikkhu||
Bhagavantaṁ etad avoca:|| ||

"Ko pana, bhante,||
rañño cakka-vattissa dhammikassa Dhamma-rañño rājā" ti?|| ||

"Dhammo, bhikkhū" ti.|| ||

Bhagavā avoca:|| ||

"Idha, bhikkhu,||
rājā cakka-vattī,||
dhammiko||
Dhamma-rājā,||
dhammaṁ yeva||
nissāya dhammaṁ||
sakkaronto dhammaṁ||
garu-karonto dhammaṁ||
apacāyamāno dhammaddhajo||
Dhamma-ketu||
dhammādhipateyyo dhammikaṁ||
rakkhāvaraṇaguttiṁ saṁvidahati||
anto janasmiṁ.|| ||

Puna ca paraṁ, bhikkhu,||
rājā cakka-vattī,||
dhammiko||
Dhamma-rājā,||
dhammaṁ yeva||
nissāya dhammaṁ||
sakkaronto dhammaṁ||
garu-karonto dhammaṁ||
apacāyamāno dhammaddhajo||
Dhamma-ketu||
dhammādhipateyyo dhammikaṁ||
rakkhāvaraṇaguttiṁ saṁvidahati||
khattiyesu||
anuyuttesu||
balakāyasmiṁ [110]||
brāhmaṇa-gahapatikesu,||
negama-jāna-padesu,||
samaṇa-brāhmaṇesu,||
miga-pakkhīsu.|| ||

Sa kho so, bhikkhu, rājā cakka-vattī,||
dhammiko||
Dhamma-rājā,||
dhammaṁ yeva||
nissāya dhammaṁ||
sakkaronto dhammaṁ||
garu-karonto dhammaṁ||
apacāyamāno dhammaddhajo||
Dhamma-ketu||
dhammādhipateyyo||
dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati||
anto janasmiṁ,||
dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahitva||
khattiyesu||
anuyuttesu||
balakāyasmiṁ||
brāhmaṇa-gahapatikesu,||
negama-jāna-padesu,||
samaṇa-brāhmaṇesu,||
miga-pakkhīsu,||
dhammen'eva cakkaṁ pavatteti.|| ||

Taṁ hoti cakkaṁ||
appati-vattiyaṁ||
kenaci manussabhūtena||
pacc'atthi-kena||
pāṇinā.|| ||

 

 

Evam eva kho, bhikkhu,||
Tathāgato||
arahaṁ||
Sammā Sambuddho||
dhammiko Dhamma-rājā||
dhammaṁ yeva nissāya||
dhammaṁ sakkaronto||
dhammaṁ garu-karont||
dhammaṁ apacāyamāno||
dhammaddhajo||
Dhamma-ketu||
dhammādhipateyyo||
dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati kāya-kammasmiṁ:|| ||

'Eva-rūpaṁ kāya-kammaṁ sevitabbaṁ,||
eva-rūpaṁ kāya-kammaṁ na sevitabban' ti.|| ||

Puna ca paraṁ bhikkhu Tathāgato arahaṁ Sammā Sambuddho dhammiko Dhamma-rājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karontā dhammaṁ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati vacī-kammasmiṁ:|| ||

'Eva-rūpaṁ vacī-kammaṁ sevitabbaṁ,||
eva-rūpaṁ vacī-kammaṁ na sevitabban' ti.|| ||

Puna ca paraṁ, bhikkhu,||
Tathāgato arahaṁ Sammā Sambuddho dhammiko Dhamma-rājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karontā dhammaṁ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvidahati mano-kammasmiṁ:|| ||

'Eva-rūpaṁ mano-kammaṁ sevitabbaṁ,||
eva-rūpaṁ mano-kammaṁ na sevitabban' ti.|| ||

Sa kho so bhikkhu,||
Tathāgato arahaṁ Sammā Sambuddho dhammiko Dhamma-rājā dhammaṁ yeva nissāya dhammaṁ sakkaronto dhammaṁ garu-karontā dhammaṁ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṁ rakkhāvaraṇaguttiṁ saṁvida-hitvā kāya-kammasmiṁ,||
dhammikaṁ rakkhāvaraṇaguttiṁ saṁvida-hitvā vacī-kammasmiṁ,||
dhammikaṁ rakkhāvaraṇaguttiṁ saṁvida-hitvā mano-kammasmiṁ,||
dhammen'eva anuttaraṁ Dhamma-cakkaṁ pavatteti.|| ||

Taṁ hoti cakkaṁ appati-vattiyaṁ samaṇena vā||
brahmaṇena vā||
devena vā||
Mārena vā||
Brahmuṇā vā||
kenaci vā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement