Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 14

Cakka-Vatti Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[109]

[1][pts][bodh][upal] Evaṃ me sutaṃ:

Ekaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Yo pi so bhikkhave rājā cakka-vattī dhammiko Dhamma-rājā so pi na arājakaṃ cakkaṃ vattetī" ti.|| ||

Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ko pana bhante rañño cakka-vattissa dhammikassa Dhamma-rañño rājā" ti?|| ||

"Dhammo bhikkhū" ti.|| ||

Bhagavā avoca:|| ||

Idha bhikkhu rājā cakka-vattī dhammiko Dhamma-rājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garu-karonto dhammaṃ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati anto janasmiṃ.|| ||

Puna ca paraṃ bhikkhu rājā cakka-vattī dhammiko Dhamma-rājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garu-karonto dhammaṃ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati khattiyesu anuyuttesu balakāyasmiṃ [110] brāhmaṇa-gahapatikesu,||
negama-jāna-padesu,||
samaṇa-brāhmaṇesu,||
miga-pakkhīsu.|| ||

Sa kho so bhikkhu rājā cakka-vattī dhammiko Dhamma-rājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garu-karonto dhammaṃ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo||
dhammikaṃ rakkhāvaraṇaguttiṃ saṃvida-hitvā anto janasmiṃ,||
dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahitva khattiyesu anuyuttesu balakāyasmiṃ brāhmaṇa-gahapatikesu,||
negama-jāna-padesu,||
samaṇa-brāhmaṇesu,||
miga-pakkhīsu dhammen'eva cakkaṃ pavatteti.|| ||

Taṃ hoti cakkaṃ appati-vattiyaṃ kenaci manussabhūtena pacc'atthi-kena pāṇinā.|| ||

 

§

 

Evam eva kho bhikkhu Tathāgato arahaṃ Sammā Sambuddho dhammiko Dhamma-rājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garu-karontā dhammaṃ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati kāya-kammasmiṃ:|| ||

'Eva-rūpaṃ kāya-kammaṃ sevitabbaṃ,||
eva-rūpaṃ kāya-kammaṃ na sevitabban' ti.|| ||

Puna ca paraṃ bhikkhu Tathāgato arahaṃ Sammā Sambuddho dhammiko Dhamma-rājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garu-karontā dhammaṃ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati vacī-kammasmiṃ:|| ||

'Eva-rūpaṃ vacī-kammaṃ sevitabbaṃ,||
eva-rūpaṃ vacī-kammaṃ na sevitabban' ti.|| ||

Puna ca paraṃ bhikkhu Tathāgato arahaṃ Sammā Sambuddho dhammiko Dhamma-rājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garu-karontā dhammaṃ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati mano-kammasmiṃ:|| ||

'Eva-rūpaṃ mano-kammaṃ sevitabbaṃ,||
eva-rūpaṃ mano-kammaṃ na sevitabban' ti.|| ||

Sa kho so bhikkhu Tathāgato arahaṃ Sammā Sambuddho dhammiko Dhamma-rājā dhammaṃ yeva nissāya dhammaṃ sakkaronto dhammaṃ garu-karontā dhammaṃ apacāyamāno dhammaddhajo Dhamma-ketu dhammādhipateyyo dhammikaṃ rakkhāvaraṇaguttiṃ saṃvida-hitvā kāya-kammasmiṃ,||
dhammikaṃ rakkhāvaraṇaguttiṃ saṃvida-hitvā vacī-kammasmiṃ,||
dhammikaṃ rakkhāvaraṇaguttiṃ saṃvida-hitvā mano-kammasmiṃ,||
dhammen'eva anuttaraṃ Dhamma-cakkaṃ pavatteti.|| ||

Taṃ hoti cakkaṃ appati-vattiyaṃ samaṇena vā||
brahmaṇena vā||
devena vā||
Mārena vā||
Brahmuṇā vā||
kenaci vā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement