Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga
Sutta 15
Rathakāra (Pacetana) Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][upal] Evaṃ me sutaṃ:
Ekaṃ samayaṃ Bhagavā Bārāṇasiyaṃ viharati Isipatane Migadāye.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
[111] "Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Bhūta-pubbaṃ, bhikkhave,||
rājā ahosi Pacetano nāma.|| ||
Atha kho, bhikkhave,||
rājā Pacetano rathakāraṃ āmantesi:|| ||
'Ito me samma rathakāra,||
channaṃ māsānaṃ accayena saṅgāmo bhavissati,||
sakkasi me samma rathakāra,||
navaṃ cakkayugaṃ kātun' ti?|| ||
'Sakkomi devā' ti kho, bhikkhave,||
rathakāro rañño Pacetanassa paccassosi.|| ||
Atha kho, bhikkhave,||
rathakāro chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhāpesi.|| ||
Atha kho, bhikkhave,||
rājā Pacetano rathakāraṃ āmantesi:|| ||
'Ito me samma rathakāra,||
channaṃ divasānaṃ accayena saṅgāmo bhavissati,||
niṭṭhitaṃ navaṃ cakkayugan' ti?|| ||
'Imehi kho deva chahi māsehi chārattūnehi ekaṃ cakkaṃ niṭṭhitan' ti.|| ||
'Sakkasi pana me samma rathakāra,||
imehi chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetun' ti?|| ||
'Sakkomi devā' ti kho, bhikkhave,||
rathakāro rañño Pacetanassa paccassosi.|| ||
Atha kho, bhikkhave,||
rathakāro chahi divasehi dutiyaṃ cakkaṃ niṭṭhāpetvā navaṃ cakkayugaṃ ādāya yena rājā Pacetano ten'upasaṅkami.|| ||
Upasaṅkamitvā rājānaṃ Pacetanaṃ etad avoca:|| ||
'Idan te deva navaṃ cakkayugaṃ niṭṭhitan' ti.|| ||
'Yañ ca te idaṃ samma rathakāra,||
cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi,||
yañ ca te idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ.|| ||
Imesaṃ kiṃ nānā-karaṇaṃ nesāṃ n-ā-haṃ kiñci nānā-karaṇaṃ passāmī' ti.|| ||
'Atthi n'esaṃ deva nānā-karaṇaṃ,||
passatu deva nānā-karaṇan' ti.|| ||
Atha kho, bhikkhave,||
rathakāro yaṃ taṃ cakkaṃ chahi divasehi niṭṭhitaṃ,||
taṃ pavattesi.|| ||
Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṃ gantvā ciṅgulāyitvā bhūmiyaṃ papati.|| ||
Yaṃ pana taṃ cakkaṃ chahi māsehi [112] niṭṭhitaṃ chārattūnehi taṃ pavattesi.|| ||
Taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsi.|| ||
'Ko nu kho samma rathakāra, hetu,||
ko paccayo||
yam idaṃ cakkaṃ chahi divasehi niṭṭhitaṃ,||
taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṃ gantvā ciṅgulāyitvā bhumiyaṃ papati?|| ||
Ko pana samma rathakāra, hetu,||
ko paccay||
yam idaṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi,||
taṃ pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī' ti?|| ||
'Yam idaṃ deva,||
cakkaṃ chahi divasehi niṭṭhitaṃ||
tassa nemī pi savaṅkā sa-dosā sakasāvā,||
arā pi savaṅkā sa-dosā sakasāvā,||
nābhī pi savaṅkā sa-dosā sakasāvā.|| ||
Taṃ nemiyā pi savaṅkattā sadosattā sakasāvattā,||
arānam pi savaṅkattā sadosattā sakasāvattā,||
nābhiyā pi savaṅkattā sadosattā sakasāvattā||
pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṃ gantvā ciṅgulāyitvā bhumiyaṃ papati.|| ||
Yaṃ pana taṃ deva cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi||
tassa nemī pi avaṅkā adosā akasāvā||
arā pi avaṅkā adosā akasāvā||
nābhī pi avaṅkā adosā akasāvā.|| ||
Taṃ nemiyā pi avaṅkattā adosattā akasāvattā,||
arānam pi avaṅkattā adosattā akasāvattā,||
nābhiyā pi avaṅkattā adosattā akasāvattā||
pavattitaṃ samānaṃ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṃ gantvā akkhāhataṃ maññe aṭṭhāsī' ti.|| ||
§
Siyā kho pana, bhikkhave,||
tumbhākaṃ evam assa:
'Añño nūna tena samayena so rathakāro ahosī' ti.|| ||
Na kho pan'etaṃ bhikkhave evaṃ daṭṭhabbaṃ.|| ||
Ahaṃ tena samayena so rathakāro ahosi.|| ||
Tadā panāhaṃ, bhikkhave,||
kusalo dāruvaṅkānaṃ dārudosānaṃ dārukasāvānaṃ.|| ||
Etarahi kho panāhaṃ, bhikkhave, arahaṃ Sammā Sambuddho||
kusalo kāyavaṅkānaṃ||
kāyadosānaṃ||
kāyakasāvānaṃ.|| ||
Kusalo vacīvaṅkānaṃ||
vacīdosānaṃ||
vacīkasāvānaṃ.|| ||
Kusalo manovaṅkānaṃ||
manodosānaṃ||
manokasāvānaṃ.|| ||
Yassa kassaci, bhikkhave,||
bhikkhussa vā||
bhikkhuniyā vā||
kāyavaṅko a-p-pahīno||
kāyadoso||
kāyakasāvo||
vacīvaṅko a-p-pahīno||
vacīdoso||
vacīkasāvo||
manovaṅko a-p-pahīno||
manodoso||
[113] manokasāvo.|| ||
Evaṃ papatikā te, bhikkhave,||
imasmā Dhamma-Vinayā||
seyyathā pi taṃ cakkaṃ chahi divasehi niṭṭhitaṃ.|| ||
Yassa kassaci, bhikkhave,||
bhikkhussa vā||
bhikkhuniyā vā||
kāyavaṅko pahīno||
kāyadoso||
kāyakasāvo||
vacīvaṅko pahīno||
||
vacīkasāvo||
manovaṅko pahīno||
manodoso||
manokasāvo.|| ||
Evaṃ pati-ṭ-ṭhitā te, bhikkhave,||
imasmiṃ Dhamma-Vinaye||
seyyathā pi taṃ cakkaṃ chahi māsehi niṭṭhitaṃ chārattūnehi.|| ||
Tasmātiha, bhikkhave,||
evaṃ sikkhitabbaṃ:|| ||
'Kāya-vaṅkaṃ pajahissāma,||
kāya-dosaṃ,||
kāya-kasāvaṃ.|| ||
Vacī-vaṅkaṃ pajahissāma,||
vacī-dosaṃ,||
vacī-kasāvaṃ.|| ||
Mano-vaṅkaṃ pajahissāma,||
mano-dosaṃ,||
mano-kasāvan' ti.|| ||
Evaṃ hi vo, bhikkhave,||
sikkhitabban" ti.|| ||