Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga
Sutta 15
Rathakāra (Pacetana) Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][upal] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Bārāṇasiyaṁ viharati Isipatane Migadāye.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
[111] "Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Bhūta-pubbaṁ, bhikkhave,||
rājā ahosi Pacetano nāma.|| ||
Atha kho, bhikkhave,||
rājā Pacetano rathakāraṁ āmantesi:|| ||
'Ito me samma rathakāra,||
channaṁ māsānaṁ accayena saṅgāmo bhavissati,||
sakkasi me samma rathakāra,||
navaṁ cakkayugaṁ kātun' ti?|| ||
'Sakkomi devā' ti kho, bhikkhave,||
rathakāro rañño Pacetanassa paccassosi.|| ||
Atha kho, bhikkhave,||
rathakāro chahi māsehi chārattūnehi ekaṁ cakkaṁ niṭṭhāpesi.|| ||
Atha kho, bhikkhave,||
rājā Pacetano rathakāraṁ āmantesi:|| ||
'Ito me samma rathakāra,||
channaṁ divasānaṁ accayena saṅgāmo bhavissati,||
niṭṭhitaṁ navaṁ cakkayugan' ti?|| ||
'Imehi kho deva chahi māsehi chārattūnehi ekaṁ cakkaṁ niṭṭhitan' ti.|| ||
'Sakkasi pana me samma rathakāra,||
imehi chahi divasehi dutiyaṁ cakkaṁ niṭṭhāpetun' ti?|| ||
'Sakkomi devā' ti kho, bhikkhave,||
rathakāro rañño Pacetanassa paccassosi.|| ||
Atha kho, bhikkhave,||
rathakāro chahi divasehi dutiyaṁ cakkaṁ niṭṭhāpetvā navaṁ cakkayugaṁ ādāya yena rājā Pacetano ten'upasaṅkami.|| ||
Upasaṅkamitvā rājānaṁ Pacetanaṁ etad avoca:|| ||
'Idan te deva navaṁ cakkayugaṁ niṭṭhitan' ti.|| ||
'Yañ ca te idaṁ samma rathakāra,||
cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi,||
yañ ca te idaṁ cakkaṁ chahi divasehi niṭṭhitaṁ.|| ||
Imesaṁ kiṁ nānā-karaṇaṁ nesāṁ n-ā-haṁ kiñci nānā-karaṇaṁ passāmī' ti.|| ||
'Atthi n'esaṁ deva nānā-karaṇaṁ,||
passatu deva nānā-karaṇan' ti.|| ||
Atha kho, bhikkhave,||
rathakāro yaṁ taṁ cakkaṁ chahi divasehi niṭṭhitaṁ,||
taṁ pavattesi.|| ||
Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṁ gantvā ciṅgulāyitvā bhūmiyaṁ papati.|| ||
Yaṁ pana taṁ cakkaṁ chahi māsehi [112] niṭṭhitaṁ chārattūnehi taṁ pavattesi.|| ||
Taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsi.|| ||
'Ko nu kho samma rathakāra, hetu,||
ko paccayo||
yam idaṁ cakkaṁ chahi divasehi niṭṭhitaṁ,||
taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṁ gantvā ciṅgulāyitvā bhumiyaṁ papati?|| ||
Ko pana samma rathakāra, hetu,||
ko paccay||
yam idaṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi,||
taṁ pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsī' ti?|| ||
'Yam idaṁ deva,||
cakkaṁ chahi divasehi niṭṭhitaṁ||
tassa nemī pi savaṅkā sa-dosā sakasāvā,||
arā pi savaṅkā sa-dosā sakasāvā,||
nābhī pi savaṅkā sa-dosā sakasāvā.|| ||
Taṁ nemiyā pi savaṅkattā sadosattā sakasāvattā,||
arānam pi savaṅkattā sadosattā sakasāvattā,||
nābhiyā pi savaṅkattā sadosattā sakasāvattā||
pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṁ gantvā ciṅgulāyitvā bhumiyaṁ papati.|| ||
Yaṁ pana taṁ deva cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi||
tassa nemī pi avaṅkā adosā akasāvā||
arā pi avaṅkā adosā akasāvā||
nābhī pi avaṅkā adosā akasāvā.|| ||
Taṁ nemiyā pi avaṅkattā adosattā akasāvattā,||
arānam pi avaṅkattā adosattā akasāvattā,||
nābhiyā pi avaṅkattā adosattā akasāvattā||
pavattitaṁ samānaṁ yāvatikā abhisaṅkhārassa gati,||
tāvatikaṁ gantvā akkhāhataṁ maññe aṭṭhāsī' ti.|| ||
§
Siyā kho pana, bhikkhave,||
tumbhākaṁ evam assa:
'Añño nūna tena samayena so rathakāro ahosī' ti.|| ||
Na kho pan'etaṁ bhikkhave evaṁ daṭṭhabbaṁ.|| ||
Ahaṁ tena samayena so rathakāro ahosi.|| ||
Tadā panāhaṁ, bhikkhave,||
kusalo dāruvaṅkānaṁ dārudosānaṁ dārukasāvānaṁ.|| ||
Etarahi kho panāhaṁ, bhikkhave, arahaṁ Sammā Sambuddho||
kusalo kāyavaṅkānaṁ||
kāyadosānaṁ||
kāyakasāvānaṁ.|| ||
Kusalo vacīvaṅkānaṁ||
vacīdosānaṁ||
vacīkasāvānaṁ.|| ||
Kusalo manovaṅkānaṁ||
manodosānaṁ||
manokasāvānaṁ.|| ||
Yassa kassaci, bhikkhave,||
bhikkhussa vā||
bhikkhuniyā vā||
kāyavaṅko a-p-pahīno||
kāyadoso||
kāyakasāvo||
vacīvaṅko a-p-pahīno||
vacīdoso||
vacīkasāvo||
manovaṅko a-p-pahīno||
manodoso||
[113] manokasāvo.|| ||
Evaṁ papatikā te, bhikkhave,||
imasmā Dhamma-Vinayā||
seyyathā pi taṁ cakkaṁ chahi divasehi niṭṭhitaṁ.|| ||
Yassa kassaci, bhikkhave,||
bhikkhussa vā||
bhikkhuniyā vā||
kāyavaṅko pahīno||
kāyadoso||
kāyakasāvo||
vacīvaṅko pahīno||
||
vacīkasāvo||
manovaṅko pahīno||
manodoso||
manokasāvo.|| ||
Evaṁ pati-ṭ-ṭhitā te, bhikkhave,||
imasmiṁ Dhamma-Vinaye||
seyyathā pi taṁ cakkaṁ chahi māsehi niṭṭhitaṁ chārattūnehi.|| ||
Tasmātiha, bhikkhave,||
evaṁ sikkhitabbaṁ:|| ||
'Kāya-vaṅkaṁ pajahissāma,||
kāya-dosaṁ,||
kāya-kasāvaṁ.|| ||
Vacī-vaṅkaṁ pajahissāma,||
vacī-dosaṁ,||
vacī-kasāvaṁ.|| ||
Mano-vaṅkaṁ pajahissāma,||
mano-dosaṁ,||
mano-kasāvan' ti.|| ||
Evaṁ hi vo, bhikkhave,||
sikkhitabban" ti.|| ||