Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 16

Apaṇṇaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[113]

[1][pts][bodh][upal] Evaṁ me sutaṁ:

Ekaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti.|| ||

Yoni c'assa āraddhā hoti,||
āsavānaṁ khayāya.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave bhikkhu indriyesu gutta-dvāro hoti,||
bhojane matt'aññū hoti,||
jāgariyaṁ anuyutto hoti.|| ||

Kathañ ca bhikkhave bhikkhu indriyesu gutta-dvāro hoti?|| ||

Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||

Sotena saddaṁ sutvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||

Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghāṇindriyaṁ,||
ghāṇindriye saṁvaraṁ āpajjati.|| ||

Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||

Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||

Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||

Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||

Evaṁ kho bhikkhave bhikkhu indriyesu gutta-dvāro hoti.|| ||

[114] Kathañ ca bhikkhave bhikkhu bhojane matt'aññū hoti?|| ||

Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti.|| ||

N'eva davāya na madāya na maṇḍanāya na vbhūsanāya.|| ||

Yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā brahma-cariyānuggahāya,||
iti purāṇañ ca vedanaṁ paṭihaṅkhāmi,||
navañ ca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati,||
anavajjatā ca phāsu-vihāro cā ti.|| ||

Evaṁ kho bhikkhave bhikkhu bhojane matt'aññū hoti.|| ||

Kathañ ca bhikkhave bhikkhū jagariyaṁ anuyutto hoti?|| ||

Idha bhikkhave bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti,||
rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti,||
rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti,||
pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā.|| ||

Rattiyā pacchimaṁ yāmaṁ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||

Evaṁ kho bhikkhave bhikkhu jāgariyaṁ anuyutto hoti.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti.|| ||

Yoni c'assa āraddhā hoti āsavānaṁ khayāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement