Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga
Sutta 16
Apaṇṇaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][upal] Evaṁ me sutaṁ:
Ekaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||
"Tīhi bhikkhave dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti.|| ||
Yoni c'assa āraddhā hoti,||
āsavānaṁ khayāya.|| ||
Katamehi tīhi?|| ||
Idha bhikkhave bhikkhu indriyesu gutta-dvāro hoti,||
bhojane matt'aññū hoti,||
jāgariyaṁ anuyutto hoti.|| ||
Kathañ ca bhikkhave bhikkhu indriyesu gutta-dvāro hoti?|| ||
Idha bhikkhave bhikkhu cakkhunā rūpaṁ disvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ cakkhu'ndriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaṁ,||
cakkhu'ndriye saṁvaraṁ āpajjati.|| ||
Sotena saddaṁ sutvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ sot'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati sot'indriyaṁ,||
sot'indriye saṁvaraṁ āpajjati.|| ||
Ghāṇena gandhaṁ ghāyitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ ghāṇindriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati ghāṇindriyaṁ,||
ghāṇindriye saṁvaraṁ āpajjati.|| ||
Jivhāya rasaṁ sāyitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ jivh'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati jivh'indriyaṁ,||
jivh'indriye saṁvaraṁ āpajjati.|| ||
Kāyena phoṭṭhabbaṁ phusitvā na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ kāy'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati kāy'indriyaṁ,||
kāy'indriye saṁvaraṁ āpajjati.|| ||
Manasā dhammaṁ viññāya na nimitta-g-gāhī hoti,||
n-ā-nu-vyañjana-g-gāhī.|| ||
Yatvādhi-karaṇam enaṁ man'indriyaṁ asaṁvutaṁ viharantaṁ abhijjhā domanassā pāpakā akusalā dhammā anvāssaveyyuṁ,||
tassa saṁvarāya paṭipajjati,||
rakkhati man'indriyaṁ,||
man'indriye saṁvaraṁ āpajjati.|| ||
Evaṁ kho bhikkhave bhikkhu indriyesu gutta-dvāro hoti.|| ||
■
[114] Kathañ ca bhikkhave bhikkhu bhojane matt'aññū hoti?|| ||
Idha bhikkhave bhikkhu paṭisaṅkhā yoniso āhāraṁ āhāreti.|| ||
N'eva davāya na madāya na maṇḍanāya na vbhūsanāya.|| ||
Yāvad eva imassa kāyassa ṭhitiyā yāpanāya vihiṁs'ūparatiyā brahma-cariyānuggahāya,||
iti purāṇañ ca vedanaṁ paṭihaṅkhāmi,||
navañ ca vedanaṁ na uppādessāmi,||
yātrā ca me bhavissati,||
anavajjatā ca phāsu-vihāro cā ti.|| ||
Evaṁ kho bhikkhave bhikkhu bhojane matt'aññū hoti.|| ||
■
Kathañ ca bhikkhave bhikkhū jagariyaṁ anuyutto hoti?|| ||
Idha bhikkhave bhikkhu divasaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti,||
rattiyā paṭhamaṁ yāmaṁ caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti,||
rattiyā majjhimaṁ yāmaṁ dakkhiṇena passena sīhaseyyaṁ kappeti,||
pāde pādaṁ accādhāya sato sampajāno uṭṭhāna-saññaṁ mana-sikaritvā.|| ||
Rattiyā pacchimaṁ yāmaṁ paccu-ṭṭhāya caṅkamena nisajjāya āvaraṇīyehi dhammehi cittaṁ parisodheti.|| ||
Evaṁ kho bhikkhave bhikkhu jāgariyaṁ anuyutto hoti.|| ||
Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu apaṇṇakataṁ paṭipadaṁ paṭipanno hoti.|| ||
Yoni c'assa āraddhā hoti āsavānaṁ khayāyā" ti.|| ||