Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 17

Attavyābādha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[114]

[1][pts][bodh][upal] Evaṁ me sutaṁ:

Ekaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tayo'me bhikkhave dhammā||
attavyābādhāya pi saṁvaṭṭanti,||
paravyābādhāya pi saṁvaṭṭanti,||
ubhayavyābādhāya pi saṁvaṭṭanti.|| ||

Katame tayo?|| ||

Kāya-du-c-caritaṁ,||
vacī-du-c-caritaṁ,||
mano-du-c-caritaṁ.|| ||

Ime kho bhikkhave tayo dhammā||
attavyābādhāya pi saṁvaṭṭanti,||
paravyābādhāya pi saṁvaṭṭanti,||
ubhayavyābādhāya pi saṁvaṭṭanti.|| ||

Tayo'me bhikkhave dhammā||
n'eva attavyābādhāya pi saṁvaṭṭanti,||
na paravyābādhāya pi saṁvaṭṭanti,||
na ubhayavyābādhāya pi saṁvaṭṭanti.|| ||

Katame tayo?|| ||

Kāya-su-caritaṁ,||
vacī-su-caritaṁ,||
mano-su-caritaṁ.|| ||

Ime kho bhikkhave tayo dhammā,||
n'eva attavyābaādhāya pi saṁvaṭṭanti,||
na paravyābādhāya pi saṁvaṭṭanti,||
na ubhayavyābādhāya pi saṁvaṭṭantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement