Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga
Sutta 17
Attavyābādha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][upal] Evaṁ me sutaṁ:
Ekaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||
"Tayo'me bhikkhave dhammā||
attavyābādhāya pi saṁvaṭṭanti,||
paravyābādhāya pi saṁvaṭṭanti,||
ubhayavyābādhāya pi saṁvaṭṭanti.|| ||
Katame tayo?|| ||
Kāya-du-c-caritaṁ,||
vacī-du-c-caritaṁ,||
mano-du-c-caritaṁ.|| ||
Ime kho bhikkhave tayo dhammā||
attavyābādhāya pi saṁvaṭṭanti,||
paravyābādhāya pi saṁvaṭṭanti,||
ubhayavyābādhāya pi saṁvaṭṭanti.|| ||
■
Tayo'me bhikkhave dhammā||
n'eva attavyābādhāya pi saṁvaṭṭanti,||
na paravyābādhāya pi saṁvaṭṭanti,||
na ubhayavyābādhāya pi saṁvaṭṭanti.|| ||
Katame tayo?|| ||
Kāya-su-caritaṁ,||
vacī-su-caritaṁ,||
mano-su-caritaṁ.|| ||
Ime kho bhikkhave tayo dhammā,||
n'eva attavyābaādhāya pi saṁvaṭṭanti,||
na paravyābādhāya pi saṁvaṭṭanti,||
na ubhayavyābādhāya pi saṁvaṭṭantī" ti.|| ||