Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 18

Devaloka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[115]

[1][wrrn][pts][bodh][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Sace vo bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||

'Devalok'ūpapattiyā āvuso Samaṇo Gotamo Brahma-cariyaṁ vussatī' ti?|| ||

Na nu tumhe bhikkhave evaṁ puṭṭhā aṭṭīyeyyātha,||
harāyeyyātha,||
jiguccheyyāthā" ti?|| ||

"Evaṁ bhante."|| ||

"Iti kira tumhe bhikkhave dibbena āyunā aṭṭīyatha,||
harāyatha,||
jigucchatha.|| ||

Dibbena vaṇṇena -||
dibbena sukhena -||
dibbena yasena -||
dibbena ādhipateyyena,||
aṭṭiyatha,||
harāyatha,||
jigucchatha||
— pag eva kho pana bhikkhave tumhehi||
kāya-du-c-caritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ||
vacī-du-c-caritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ||
manoducciritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ" ti.|| ||

 


Contact:
E-mail
Copyright Statement