Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga
Sutta 18
Devaloka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][wrrn][pts][bodh][upal] Evaṁ me sutaṁ:
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||
"Sace vo bhikkhave añña-titthiyā paribbājakā evaṁ puccheyyuṁ:|| ||
'Devalok'ūpapattiyā āvuso Samaṇo Gotamo Brahma-cariyaṁ vussatī' ti?|| ||
Na nu tumhe bhikkhave evaṁ puṭṭhā aṭṭīyeyyātha,||
harāyeyyātha,||
jiguccheyyāthā" ti?|| ||
"Evaṁ bhante."|| ||
"Iti kira tumhe bhikkhave dibbena āyunā aṭṭīyatha,||
harāyatha,||
jigucchatha.|| ||
Dibbena vaṇṇena -||
dibbena sukhena -||
dibbena yasena -||
dibbena ādhipateyyena,||
aṭṭiyatha,||
harāyatha,||
jigucchatha||
— pag eva kho pana bhikkhave tumhehi||
kāya-du-c-caritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ||
vacī-du-c-caritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ||
manoducciritena aṭṭīyitabbaṁ, harāyitabbaṁ, jigucchitabbaṁ" ti.|| ||