Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
II. Rathakāra Vagga

Sutta 19

Paṭhama Pāpaṇika Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[115]

[1][pts][bodh][upal] Evaṁ me sutaṁ:

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati Jetavane Anāthapiṇḍakassa ārāme.|| ||

"Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṁ vā bhogaṁ adhigantuṁ,||
adhigataṁ vā bhogaṁ phātikatuṁ.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave pāpaṇiko||
pubbaṇha-samayaṁ na sakkaccaṁ kammantaṁ adhiṭṭhāti,||
majjhantikasamayaṁ na sakkaccaṁ kammantaṁ adhiṭṭhāti,||
sāyaṇha-samayaṁ na sakkaccaṁ kammantaṁ adhiṭṭhāti.|| ||

Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko abhabbo anadhigataṁ vā bhogaṁ adhigantuṁ,||
adhigataṁ vā bhogaṁ phātikatuṁ.|| ||

Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ,||
adhigataṁ vā kusalaṁ dhammaṁ phātikatuṁ.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave bhikkhu pubbaṇha-samayaṁ na sakkaccaṁ samādhinimittaṁ adhiṭṭhāti,||
majjhantikasamayaṁ na sakkaccaṁ samādhinimittaṁ adhiṭṭhāti,||
sāyaṇha-samayaṁ na sakkaccaṁ samādhinimittaṁ adhiṭṭhāti.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu abhabbo anadhigataṁ vā kusalaṁ dhamamaṁ adhigantuṁ,||
adhigataṁ vā kusalaṁ dhammaṁ phātikatun ti.|| ||

 

§

 

[116] Tīhi bhikkhave aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṁ vā bhogaṁ adhigantuṁ,||
adhigataṁ vā bhogaṁ phātikatuṁ.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave pāpaṇiko pubbaṇha-samayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti,||
majjhantikasamayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti,||
sāyaṇha-samayaṁ sakkaccaṁ kammantaṁ adhiṭṭhāti.|| ||

Imehi kho bhikkhave tīhi aṅgehi samannāgato pāpaṇiko bhabbo anadhigataṁ vā bhogaṁ adhigantuṁ,||
adhigataṁ vā bhogaṁ phātikatuṁ.|| ||

Evam eva kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṁ vā kusalaṁ dhammaṁ adhigantuṁ,||
adhigataṁ vā kusalaṁ dhammaṁ phātikatuṁ.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave bhikkhu pubbaṇha-samayaṁ sakkaccaṁ samādhinimittaṁ adhiṭṭhāti,||
majjhantikaṁ samayaṁ sakkaccaṁ samādhinimittaṁ adhiṭṭhāti||
sāyaṇha-samayaṁ sakkaccaṁ samādhinimittaṁ adhiṭṭhāti.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu bhabbo anadhigataṁ vā kusalaṁ dhamamaṁ adhigantuṁ,||
adhigataṁ vā kusalaṁ dhammaṁ phātikatuṁ" ti.|| ||

 


Contact:
E-mail
Copyright Statement