Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 22

Gilāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts][than][bodh][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave gilānā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame tayo?|| ||

Idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni,||
alabhanto vā sappāyāni bhojanāni,||
labhanto vā sappāyāni bhesajjāni,||
alabhanto vā sappāyāni bhesajjāni,||
labhanto [121] vā paṭirūpaṁ upaṭṭhākaṁ,||
alabhanto vā paṭirūpaṁ upaṭṭhākaṁ,||
n'eva vuṭṭhāti tamhā ābādhā.|| ||

Idha pana, bhikkhave, ekacco gilāno labhanto vā sappāyāni bhojanāni,||
alabhanto vā sappāyāni bhojanāni,||
labhanto vā sappāyāni bhesajjāni,||
alabhanto vā sappāyāni bhesajjāni,||
labhanto vā paṭirūpaṁ upaṭṭhākaṁ,||
alabhanto vā paṭirūpaṁ upaṭṭhākaṁ,||
vuṭṭhāti tamhā ābādhā.|| ||

Idha pana bhikkhave ekacco gilāno labhanto'va sappāyāni bhojanāni no alabhanto,||
labhanto'va sappāyāni bhesajjāni no alabhanto,||
labhanto'va paṭirūpaṁ upaṭṭhākaṁ no alabhanto,||
vuṭṭhāti tamhā abādhā.|| ||

Tatra, bhikkhave, yvāyaṁ gilāno labhanto'va sappāyāni bhojanāni no alabhanto,||
labhanto'va sappayāni bhesajjāni no alabhanto,||
labhanto'va paṭirūpaṁ upaṭṭhākaṁ no alabhanto,||
vuṭṭhāti tamhā ābādhā,||
imaṁ kho bhikkhave gilānaṁ paṭicca gilānabhattaṁ anuññātaṁ,||
gilānabhesajjaṁ anuññātaṁ,||
gilānupaṭṭhāko anuññāto.|| ||

Imañ ca pana bhikkhave gilānaṁ paṭicca aññe pi gilānā upaṭṭhātabbā.|| ||

 

§

 

Ime kho bhikkhave tayo gilānā santo saṁvijj'amānā lokasmiṁ.|| ||

Evam eva kho bhikkhave tayo'me gilānūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame tayo?|| ||

Idha bhikkhave ekacco puggalo labhanto vā Tathāgataṁ dassanāya,||
alabhanto vā Tathāgataṁ dassanāya,||
labhanto vā Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya,||
alabhanto vā Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya,||
n'eva okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.|| ||

Idha pana bhikkhave ekacco puggalo labhanto vā Tathāgataṁ dassanāya,||
alabhanto vā Tathāgataṁ dassanāya,||
labhanto vā Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya,||
alabhanto vā Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya,||
okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.|| ||

Idha pana bhikkhave ekacco puggalo labhanto'va Tathāgataṁ dassanāya, no alabhanto,||
labhanto'va Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya, no alabhanto,||
okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.|| ||

[122] Tatra, bhikkhave, yvāyaṁ puggalo labhanto'va Tathāgataṁ dassanāya, no alabhanto,||
labhanto'va Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya, no alabhanto,||
okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.|| ||

Imaṁ kho bhikkhave puggalaṁ paṭicca Dhamma-desanā anuññātā.|| ||

Imañ ca pana bhikkhave puggalaṁ paṭicca aññesampi dhammo desetabbo.|| ||

Ime kho bhikkhave tayo gilānūpamā puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement