Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga
Sutta 22
Gilāna Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
"Tayo'me bhikkhave gilānā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame tayo?|| ||
Idha bhikkhave ekacco gilāno labhanto vā sappāyāni bhojanāni,||
alabhanto vā sappāyāni bhojanāni,||
labhanto vā sappāyāni bhesajjāni,||
alabhanto vā sappāyāni bhesajjāni,||
labhanto [121] vā paṭirūpaṁ upaṭṭhākaṁ,||
alabhanto vā paṭirūpaṁ upaṭṭhākaṁ,||
n'eva vuṭṭhāti tamhā ābādhā.|| ||
Idha pana, bhikkhave, ekacco gilāno labhanto vā sappāyāni bhojanāni,||
alabhanto vā sappāyāni bhojanāni,||
labhanto vā sappāyāni bhesajjāni,||
alabhanto vā sappāyāni bhesajjāni,||
labhanto vā paṭirūpaṁ upaṭṭhākaṁ,||
alabhanto vā paṭirūpaṁ upaṭṭhākaṁ,||
vuṭṭhāti tamhā ābādhā.|| ||
Idha pana bhikkhave ekacco gilāno labhanto'va sappāyāni bhojanāni no alabhanto,||
labhanto'va sappāyāni bhesajjāni no alabhanto,||
labhanto'va paṭirūpaṁ upaṭṭhākaṁ no alabhanto,||
vuṭṭhāti tamhā abādhā.|| ||
Tatra, bhikkhave, yvāyaṁ gilāno labhanto'va sappāyāni bhojanāni no alabhanto,||
labhanto'va sappayāni bhesajjāni no alabhanto,||
labhanto'va paṭirūpaṁ upaṭṭhākaṁ no alabhanto,||
vuṭṭhāti tamhā ābādhā,||
imaṁ kho bhikkhave gilānaṁ paṭicca gilānabhattaṁ anuññātaṁ,||
gilānabhesajjaṁ anuññātaṁ,||
gilānupaṭṭhāko anuññāto.|| ||
Imañ ca pana bhikkhave gilānaṁ paṭicca aññe pi gilānā upaṭṭhātabbā.|| ||
§
Ime kho bhikkhave tayo gilānā santo saṁvijj'amānā lokasmiṁ.|| ||
Evam eva kho bhikkhave tayo'me gilānūpamā puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame tayo?|| ||
Idha bhikkhave ekacco puggalo labhanto vā Tathāgataṁ dassanāya,||
alabhanto vā Tathāgataṁ dassanāya,||
labhanto vā Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya,||
alabhanto vā Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya,||
n'eva okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.|| ||
Idha pana bhikkhave ekacco puggalo labhanto vā Tathāgataṁ dassanāya,||
alabhanto vā Tathāgataṁ dassanāya,||
labhanto vā Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya,||
alabhanto vā Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya,||
okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.|| ||
Idha pana bhikkhave ekacco puggalo labhanto'va Tathāgataṁ dassanāya, no alabhanto,||
labhanto'va Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya, no alabhanto,||
okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.|| ||
[122] Tatra, bhikkhave, yvāyaṁ puggalo labhanto'va Tathāgataṁ dassanāya, no alabhanto,||
labhanto'va Tathāgata-p-paveditaṁ Dhamma-Vinayaṁ savaṇāya, no alabhanto,||
okkamati niyāmaṁ kusalesu dhammesu sammattaṁ.|| ||
Imaṁ kho bhikkhave puggalaṁ paṭicca Dhamma-desanā anuññātā.|| ||
Imañ ca pana bhikkhave puggalaṁ paṭicca aññesampi dhammo desetabbo.|| ||
Ime kho bhikkhave tayo gilānūpamā puggalā santo saṁvijj'amānā lokasmin" ti.|| ||