Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 25

Vajirūpama Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[123]

[1][pts][bodh][upal] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokas- [124] miṁ.|| ||

Katame tayo?|| ||

Arukūpama-citto puggalo,||
vijjūpama-citto puggalo,||
vajirūpama-citto puggalo.|| ||

 

§

 

Katamo ca bikkhave arukūpama-citto puggalo?|| ||

Idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthiyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Seyyathā pi nāma duṭṭhārukā kaṭṭhena vā kaṭhalena vā ghaṭṭitā bhiyyoso-mattāya āsavaṁ deti.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patittiyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Ayaṁ vuccati bhikkhave arukūpama-citto puggalo.|| ||

Katamo ca bhikkhave vijjūpama-citto puggalo?|| ||

Idha bhikkhave ekacco puggalo idaṁ dukkhan ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Seyyathā pi, bhikkhave, cakkhumā puriso ratt-andhakāra-timisāyaṁ vijjantarikāya rūpāni passeyya|| ||

Evam eva kho, bhikkhave, idh'ekacco puggalo idaṁ dukkhan ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||

Ayaṁ vuccati bhikkhave vijjūpama-citto puggalo.|| ||

Katamo ca bhikkhave vajirūpamacitto puggalo?|| ||

Idha bhikkhave ekacco puggalo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||

Seyyathā pi, bhikkhave, vajirassa n'atthi kiñci abhejjaṁ, maṇi vā pāsāṇo vā.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī.|| ||

Ayaṁ vuccati bhikkhave vajirūpama-citto puggalo.|| ||

Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement