Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 25

Vajirūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[123]

[1][pts][bodh][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave puggalā santo saṃvijj'amānā lokas- [124] miṃ.|| ||

Katame tayo?|| ||

Arukūpama-citto puggalo,||
vijjūpama-citto puggalo,||
vajirūpama-citto puggalo.|| ||

 

§

 

Katamo ca bikkhave arukūpama-citto puggalo?|| ||

Idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthiyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Seyyathā pi nāma duṭṭhārukā kaṭṭhena vā kaṭhalena vā ghaṭṭitā bhiyyoso-mattāya āsavaṃ deti.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patittiyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Ayaṃ vuccati bhikkhave arukūpama-citto puggalo.|| ||

Katamo ca bhikkhave vijjūpama-citto puggalo?|| ||

Idha bhikkhave ekacco puggalo idaṃ dukkhan ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Seyyathā pi, bhikkhave, cakkhumā puriso ratt-andhakāra-timisāyaṃ vijjantarikāya rūpāni passeyya|| ||

Evam eva kho, bhikkhave, idh'ekacco puggalo idaṃ dukkhan ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-samudayo ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-nirodho ti yathā-bhūtaṃ pajānāti,||
ayaṃ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṃ pajānāti.|| ||

Ayaṃ vuccati bhikkhave vijjūpama-citto puggalo.|| ||

Katamo ca bhikkhave vajirūpamacitto puggalo?|| ||

Idha bhikkhave ekacco puggalo āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharati.|| ||

Seyyathā pi, bhikkhave, vajirassa n'atthi kiñci abhejjaṃ, maṇi vā pāsāṇo vā.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo āsavānaṃ khayā anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja viharatī.|| ||

Ayaṃ vuccati bhikkhave vajirūpama-citto puggalo.|| ||

Ime kho bhikkhave tayo puggalā santo saṃvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement