Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga
Sutta 25
Vajirūpama Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][upal] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
"Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokas- [124] miṁ.|| ||
Katame tayo?|| ||
Arukūpama-citto puggalo,||
vijjūpama-citto puggalo,||
vajirūpama-citto puggalo.|| ||
§
Katamo ca bikkhave arukūpama-citto puggalo?|| ||
Idha bhikkhave ekacco puggalo kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthiyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
Seyyathā pi nāma duṭṭhārukā kaṭṭhena vā kaṭhalena vā ghaṭṭitā bhiyyoso-mattāya āsavaṁ deti.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patittiyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
Ayaṁ vuccati bhikkhave arukūpama-citto puggalo.|| ||
■
Katamo ca bhikkhave vijjūpama-citto puggalo?|| ||
Idha bhikkhave ekacco puggalo idaṁ dukkhan ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Seyyathā pi, bhikkhave, cakkhumā puriso ratt-andhakāra-timisāyaṁ vijjantarikāya rūpāni passeyya|| ||
Evam eva kho, bhikkhave, idh'ekacco puggalo idaṁ dukkhan ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-samudayo ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodho ti yathā-bhūtaṁ pajānāti,||
ayaṁ dukkha-nirodha-gāminī paṭipadā ti yathā-bhūtaṁ pajānāti.|| ||
Ayaṁ vuccati bhikkhave vijjūpama-citto puggalo.|| ||
■
Katamo ca bhikkhave vajirūpamacitto puggalo?|| ||
Idha bhikkhave ekacco puggalo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharati.|| ||
Seyyathā pi, bhikkhave, vajirassa n'atthi kiñci abhejjaṁ, maṇi vā pāsāṇo vā.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo āsavānaṁ khayā anāsavaṁ ceto-vimuttiṁ paññā-vimuttiṁ diṭṭhe'va dhamme sayaṁ abhiññā sacchi-katvā upasampajja viharatī.|| ||
Ayaṁ vuccati bhikkhave vajirūpama-citto puggalo.|| ||
Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||