Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 26

Sevitabba Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[124]

[1][pts][bodh][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tayo'me bhikkhave puggalā santo saṃvijj'amānā lokasmiṃ.|| ||

Katame tayo?|| ||

Atthi bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo.|| ||

Atthi bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo.|| ||

Atthi bhikkhave [125] puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo.|| ||

Katamo ca bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo?|| ||

Idha bhikkhave ekacco puggalo hīno hoti sīlena samādhinā paññāya.|| ||

Eva-rūpo bhikkhave puggalo na sevitabbo na bhajitabbo na payirupāsitabbo aññatra anuddayā aññatra anukampā.|| ||

Katamo ca bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo?|| ||

Idha bhikkhave ekacco puggalo sadiso hoti sīlena samādhinā paññāya.|| ||

Eva-rūpo bhikkhave puggalo sevitabbo bhajitabbo payirupāsitabbo.|| ||

Taṃ kissa hetu?|| ||

Sīlasāmaññagatānaṃ sataṃ sīla-kathā ca no bhavissati,||
sā ca no pavattanī bhavissati,||
sā ca no phāsu bhavissatī ti.|| ||

Samādhisāmaññagatānaṃ sataṃ samādhi-kathā ca no bhavissati,||
sā ca no pavattanī bhavissati,||
sā ca no phāsu bhavissatī ti.|| ||

Paññāsāmaññagatānaṃ sataṃ paññā-kathā ca no bhavissati,||
sā ca no pavattanī bhavissati,||
sā ca no phāsu bhavissatī ti.|| ||

Tasmā eva-rūpo puggalo sevitabbo bhajitabbo payirupāsitabbo.|| ||

Katamo ca bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo?|| ||

Idha bhikkhave ekacco pugalo adhiko hoti sīlena samādinā paññāya.|| ||

Eva-rūpo bhikkhave puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo.|| ||

Taṃ kissa hetu?|| ||

Iti aparipūraṃ vā sīla-k-khandhaṃ paripūressāmi,||
paripūraṃ vā sīla-k-khandhaṃ tattha tattha paññāya anuggahessāmi.|| ||

Aparipūraṃ vā samādhikhandhaṃ paripūressāmi,||
paripūraṃ vā samādhi-k-khandhaṃ tattha tattha paññāya anuggahessāmi.|| ||

Aparipūraṃ vā paññā-k-khandhaṃ paripūressāmi,||
paripūraṃ vā paññā-k-khandhaṃ tattha tattha paññāya anuggahessāmīti.|| ||

Tasmā eva-rūpo puggalo sakkatvā garukatvā sevitabbo bhajitabbo payirupāsitabbo.|| ||

Ime ko bhikkhave tayo puggalā santo saṃvijj'amānā lokasmin ti.|| ||

 


 

Nihīyati puriso nihīnasevī||
na ca hāyetha kadāci tulyasevī||
seṭṭham upanamam udeti khippaṃ||
tasmā attano uttariṃ bhajethā.|| ||

 


Contact:
E-mail
Copyright Statement