Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga
Sutta 27
Jigucchitabba Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
"Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame tayo?|| ||
Atthi bhikkhave puggalo jigucchitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||
Atthi bhikkhave puggalo ajjh'upekkhitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||
Atthi bhikkhave puggalo sevitabbo,||
bhajitabbo,||
payirupāsitabbo.|| ||
§
Katamo ca bhikkhave puggalo jigucchitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo?|| ||
Idha bhikkhave ekacco puggalo du-s-sīlo hoti pāpa-dhammo asuci saṅkassarasamā-cāro paṭichannakammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño antopūti avassuto kasambu-jāto.|| ||
Eva-rūpo bhikkhave puggalo jigucchitabbo, na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||
Taṁ kissa hetu?|| ||
Kiñ cāpi bhikkhave eva-rūpassa puggalassa na diṭṭh'ānugatiṁ āpajjati,||
atha kho naṁ pāpako kitti-saddo abbhu-g-gacchati pāpa-mitto purisa-puggalo pāpa-sahāyo pāpa-sampavaṅko ti.|| ||
Seyyathā pi, bhikkhave, ahi guthagato,||
kiñ cāpi na daṁsati,||
atha kho naṁ makkheti.|| ||
Evam eva kho bhikkhave kiñ cāpi eva-rūpassa puggalassa na diṭṭh'ānugatiṁ āpajjati,||
'atha kho naṁ pāpako kitti-saddo abbhu-g-gacchati pāpa-mitto purisa-puggalo pāpa-sahāyo pāpa-sampavaṅko' ti.|| ||
Tasmā eva-rūpo puggalo jigucchitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||
■
Katamo ca bhikkhave puggalo ajjh'upekkhitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo?|| ||
Idha bhikkhave ekacco puggalo kodhano hoti||
upāyāsa- [127] bahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
Seyyathā pi bhikkhave duṭṭhāruko kaṭṭhena vā kaṭhalena vā kaṭhalāya vā ghaṭṭito bhiyyoso-mattāya āsavaṁ deti.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti,||
upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
Seyyathā pi bhikkhave tindukālātaṁ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṁ bhiyyoso-mattāya cicciṭāyati, ciṭiciṭāyati.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti,||
upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||
Seyyathā pi bhikkhave gūtha-kūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso-mattāya duggandho hoti.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti,||
upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthiyati,||
kopañ ca dosañ ca apaccayañ ca pātu-karoti.|| ||
Eva-rūpo bhikkhave puggalo ajjh'upekkhitabbo,||
na sevitabebā,||
na bhajitabbo,||
na payirupāsitabbo.|| ||
Taṁ kissa hetu?|| ||
'Akkoseyyā pi maṁ,||
paribhāseyyā pi maṁ,||
anattham pi maṁ kareyyā' ti.|| ||
Tasmā eva-rūpo puggalo ajjh'upekkhitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||
■
Katamo ca bhikkhave puggalo sevitabbo,||
bhajitabbo,||
payirupāsitabbo?|| ||
Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇa-dhammo.|| ||
Eva-rūpo bhikkhave puggalo sevitabbo,||
bhajitabbo,||
payirupāsitabbo.|| ||
Taṁ kissa hetu?|| ||
Kiñcā pi bhikkhave eva-rūpassa puggalassa na diṭṭh'ānugatiṁ āpajjati.|| ||
Atha kho naṁ kalyāṇo kitti-saddo abbhu-g-gacchati:|| ||
'Kalyāṇa-mitto purisa-puggalo,||
kalyāṇa-sahāyo,||
kalyāṇa-sampavaṅko' ti.|| ||
Tasmā eva-rūpo puggalo sevitabbo,||
bhajitabbo,||
payirupāsitabbo.|| ||
Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||