Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 27

Jigucchitabba Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[126]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame tayo?|| ||

Atthi bhikkhave puggalo jigucchitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||

Atthi bhikkhave puggalo ajjh'upekkhitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||

Atthi bhikkhave puggalo sevitabbo,||
bhajitabbo,||
payirupāsitabbo.|| ||

 

§

 

Katamo ca bhikkhave puggalo jigucchitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo?|| ||

Idha bhikkhave ekacco puggalo du-s-sīlo hoti pāpa-dhammo asuci saṅkassarasamā-cāro paṭichannakammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brahma-cārīpaṭiñño antopūti avassuto kasambu-jāto.|| ||

Eva-rūpo bhikkhave puggalo jigucchitabbo, na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||

Taṁ kissa hetu?|| ||

Kiñ cāpi bhikkhave eva-rūpassa puggalassa na diṭṭh'ānugatiṁ āpajjati,||
atha kho naṁ pāpako kitti-saddo abbhu-g-gacchati pāpa-mitto purisa-puggalo pāpa-sahāyo pāpa-sampavaṅko ti.|| ||

Seyyathā pi, bhikkhave, ahi guthagato,||
kiñ cāpi na daṁsati,||
atha kho naṁ makkheti.|| ||

Evam eva kho bhikkhave kiñ cāpi eva-rūpassa puggalassa na diṭṭh'ānugatiṁ āpajjati,||
'atha kho naṁ pāpako kitti-saddo abbhu-g-gacchati pāpa-mitto purisa-puggalo pāpa-sahāyo pāpa-sampavaṅko' ti.|| ||

Tasmā eva-rūpo puggalo jigucchitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||

Katamo ca bhikkhave puggalo ajjh'upekkhitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo?|| ||

Idha bhikkhave ekacco puggalo kodhano hoti||
upāyāsa- [127] bahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Seyyathā pi bhikkhave duṭṭhāruko kaṭṭhena vā kaṭhalena vā kaṭhalāya vā ghaṭṭito bhiyyoso-mattāya āsavaṁ deti.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti,||
upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Seyyathā pi bhikkhave tindukālātaṁ kaṭṭhena vā kaṭhalāya vā ghaṭṭitaṁ bhiyyoso-mattāya cicciṭāyati, ciṭiciṭāyati.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti,||
upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthīyati,||
kopañ ca dosañ ca a-p-paccayañ ca pātu-karoti.|| ||

Seyyathā pi bhikkhave gūtha-kūpo kaṭṭhena vā kaṭhalāya vā ghaṭṭito bhiyyoso-mattāya duggandho hoti.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo kodhano hoti,||
upāyāsabahulo,||
appam pi vutto samāno abhisajjati,||
kuppati,||
vyāpajjati,||
patitthiyati,||
kopañ ca dosañ ca apaccayañ ca pātu-karoti.|| ||

Eva-rūpo bhikkhave puggalo ajjh'upekkhitabbo,||
na sevitabebā,||
na bhajitabbo,||
na payirupāsitabbo.|| ||

Taṁ kissa hetu?|| ||

'Akkoseyyā pi maṁ,||
paribhāseyyā pi maṁ,||
anattham pi maṁ kareyyā' ti.|| ||

Tasmā eva-rūpo puggalo ajjh'upekkhitabbo,||
na sevitabbo,||
na bhajitabbo,||
na payirupāsitabbo.|| ||

Katamo ca bhikkhave puggalo sevitabbo,||
bhajitabbo,||
payirupāsitabbo?|| ||

Idha bhikkhave ekacco puggalo sīlavā hoti kalyāṇa-dhammo.|| ||

Eva-rūpo bhikkhave puggalo sevitabbo,||
bhajitabbo,||
payirupāsitabbo.|| ||

Taṁ kissa hetu?|| ||

Kiñcā pi bhikkhave eva-rūpassa puggalassa na diṭṭh'ānugatiṁ āpajjati.|| ||

Atha kho naṁ kalyāṇo kitti-saddo abbhu-g-gacchati:|| ||

'Kalyāṇa-mitto purisa-puggalo,||
kalyāṇa-sahāyo,||
kalyāṇa-sampavaṅko' ti.|| ||

Tasmā eva-rūpo puggalo sevitabbo,||
bhajitabbo,||
payirupāsitabbo.|| ||

Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


Contact:
E-mail
Copyright Statement