Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga
Sutta 29
Andha Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame tayo?|| ||
Andho,||
eka-cakkhu,||
dvi-cakkhu.|| ||
§
Katamo ca bhikkhave puggalo andho?|| ||
Idha bhikkhave ekaccassa puggalassa tathā-rūpaṁ cakkhu [129] na hoti,||
yathā-rūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya,||
adhigataṁ vā bhogaṁ phātiṁ kareyya.|| ||
Tathārūpam pi'ssa cakkhu na hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṇhasukka-sappaṭi-bhāge dhamme jāneyya.|| ||
Ayaṁ vuccati bhikkhave puggalo andho.|| ||
■
Katamo ca bhikkhave puggalo eka-cakkhu?|| ||
Idha bhikkhave ekaccassa puggalassa tathā-rūpaṁ cakkhu hoti,||
yathā-rūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya,||
adhigataṁ vā bhogaṁ phātikareyya.|| ||
Tathārūpam pi'ssa cakkhu na hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṇha-sukka-sappaṭi-bhāge dhamme jāneyya.|| ||
Ayaṁ vuccati bhikkhave puggalo eka-cakkhu.|| ||
■
Katamo ca bhikkhave puggalo dvi-cakkhu?|| ||
Idha bhikkhave ekaccassa puggalassa tathā-rūpaṁ cakkhu hoti,||
yathā-rūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya,||
adhigataṁ vā bhogaṁ phātiṁ kareyya||
tathā-rūpam pi'ssa cakkhu hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṇha-sukka-sappaṭi-bhāge dhamme jāneyya.|| ||
Ayaṁ vuccati bhikkhave puggalo dvicakkhu.|| ||
Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||
3. Na c'eva bhogā tathā-rūpā na ca puññāni kubbati,||
Ubhayattha kaliggāho andhassa hata-cakkhuno.|| ||
4. Athāparāyaṁ akkhāto eka-cakkhu ca puggalo,||
Dhammā-dhammena saṁsaṭṭho bhogāni pariyesati.|| ||
5. Theyyena kūṭa-kammena musā-vādena c'ūbhayaṁ,||
Kusalo hoti saṅghātuṁ kāma-bhogī ca mānavo,||
Ito so Nirayaṁ gantvā eka-cakkhu vihaññati.|| ||
6. Dvi-cakkhu pana akkhāto seṭṭho purisa-puggalo,||
Dhamma-laddhehi bhogehi uṭṭhānādhigataṁ dhanaṁ.|| ||
[130] 7. Dadāti seṭṭha-saṅkappo avya-g-gamanaso naro,||
Upeti bhaddakaṁ ṭhānaṁ yattha ganatvā na socati.|| ||
8. Andhañ ca eka-cakkhuñ ca ārakā parivajjaye,||
Dvi-cakkhuṁ pana sevetha seṭṭhaṁ purisa-puggalan.|| ||