Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 29

Andha Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame tayo?|| ||

Andho,||
eka-cakkhu,||
dvi-cakkhu.|| ||

 

§

 

Katamo ca bhikkhave puggalo andho?|| ||

Idha bhikkhave ekaccassa puggalassa tathā-rūpaṁ cakkhu [129] na hoti,||
yathā-rūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya,||
adhigataṁ vā bhogaṁ phātiṁ kareyya.|| ||

Tathārūpam pi'ssa cakkhu na hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṇhasukka-sappaṭi-bhāge dhamme jāneyya.|| ||

Ayaṁ vuccati bhikkhave puggalo andho.|| ||

Katamo ca bhikkhave puggalo eka-cakkhu?|| ||

Idha bhikkhave ekaccassa puggalassa tathā-rūpaṁ cakkhu hoti,||
yathā-rūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya,||
adhigataṁ vā bhogaṁ phātikareyya.|| ||

Tathārūpam pi'ssa cakkhu na hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṇha-sukka-sappaṭi-bhāge dhamme jāneyya.|| ||

Ayaṁ vuccati bhikkhave puggalo eka-cakkhu.|| ||

Katamo ca bhikkhave puggalo dvi-cakkhu?|| ||

Idha bhikkhave ekaccassa puggalassa tathā-rūpaṁ cakkhu hoti,||
yathā-rūpena cakkhunā anadhigataṁ vā bhogaṁ adhigaccheyya,||
adhigataṁ vā bhogaṁ phātiṁ kareyya||
tathā-rūpam pi'ssa cakkhu hoti,||
yathā-rūpena cakkhunā kusalākusale dhamme jāneyya,||
sāvajjānavajje dhamme jāneyya,||
hīna-p-paṇīte dhamme jāneyya,||
kaṇha-sukka-sappaṭi-bhāge dhamme jāneyya.|| ||

Ayaṁ vuccati bhikkhave puggalo dvicakkhu.|| ||

Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


 

3. Na c'eva bhogā tathā-rūpā na ca puññāni kubbati,||
Ubhayattha kaliggāho andhassa hata-cakkhuno.|| ||

4. Athāparāyaṁ akkhāto eka-cakkhu ca puggalo,||
Dhammā-dhammena saṁsaṭṭho bhogāni pariyesati.|| ||

5. Theyyena kūṭa-kammena musā-vādena c'ūbhayaṁ,||
Kusalo hoti saṅghātuṁ kāma-bhogī ca mānavo,||
Ito so Nirayaṁ gantvā eka-cakkhu vihaññati.|| ||

6. Dvi-cakkhu pana akkhāto seṭṭho purisa-puggalo,||
Dhamma-laddhehi bhogehi uṭṭhānādhigataṁ dhanaṁ.|| ||

[130] 7. Dadāti seṭṭha-saṅkappo avya-g-gamanaso naro,||
Upeti bhaddakaṁ ṭhānaṁ yattha ganatvā na socati.|| ||

8. Andhañ ca eka-cakkhuñ ca ārakā parivajjaye,||
Dvi-cakkhuṁ pana sevetha seṭṭhaṁ purisa-puggalan.|| ||

 


Contact:
E-mail
Copyright Statement