Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga

Sutta 30

Avakujja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[130]

[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

"Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||

Katame tayo?|| ||

Avakujja-pañño puggalo,||
ucchaṅga-pañño puggalo,||
puthu-pañño puggalo.|| ||

 

§

 

Katamo ca bhikkhave avakujja-pañño puggalo?|| ||

Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||

So tasmiṁ āsane nisinno tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||

Seyyathā pi, bhikkhave, kumbho nikkujjo,||
tatra udakaṁ āsittaṁ vivaṭṭati, no saṇṭhāti.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||

Tasasa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||

So tasmiṁ āsane nisinno tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||

Ayaṁ vuccati bhikkhave avakujja-pañño puggalo.|| ||

Katamo ca bhikkhave ucchaṅgapañño puggalo?|| ||

Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||

So tasmiṁ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyasonam pi mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||

Seyyathā pi, bhikkhave, purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā,||
so tamhā āsanā vuṭṭha- [131] hanto satisammosā pakireyya.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||

So tasmiṁ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyesānam pi mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||

Ayaṁ vuccati bhikkhave ucchaṅga-pañño puggalo.|| ||

Katamo ca bhikkhave puthupañño puggalo?|| ||

Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||

So tasmiṁ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyasonam pi mana-sikaroti.|| ||

Vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||

Seyyathā pi, bhikkhave, kumbho ukkujjo,||
tatra udakaṁ āsittaṁ saṇṭhāti, no vivaṭṭati.|| ||

Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||

Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevalaparipunṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||

So tasmiṁ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||

Vucṭhito pi tamhā āsanā tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||

Ayaṁ vuccati bhikkhave puthupañño puggalo.|| ||

Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||

 


 

9. Avakujja-pañño puriso dummedho avicakkhaṇo,||
Abhikkhaṇam pi ce hoti gantā bhikkhūnaṁ santike.|| ||

10. Ādiṁ kathāya majjhañ ca pariyosānañ ca tādiso.||
Uggahetuṁ na Sakkoti paññā hi'ssa na vijjati.|| ||

11. Ucchaṅga-pañño puriso seyyo etena vuccati.||
Abhikkhaṇam pi ce hoti gantā bhikkhūna santike.|| ||

12. Ādiṁ kathāya majjhañ ca pariyāsānañ ca tādiso,||
Nisinno āsane tasmiṁ uggahetvāna vyañjanaṁ,||
Vuṭṭhito na pajānāti gahitam pi'ssa mussati.|| ||

13. Puthu-pañño ca puriso seyyo etehi vuccati,||
Abhikkhaṇam pi ce hoti gantā bhikkhūna santike.|| ||

14. Ādiṁ kathāya majjhañ ca pariyosānañ ca tādiso,||
Nisinno āsane tasmiṁ uggahetvāna vyañjanaṁ.|| ||

15. Dhāreti seṭṭha-saṅkappo avyaggamanaso naro,||
Dhammānudhamma-paṭipanno dukkhass-antakaro siyā.|| ||

 

Puggala Vagga Tatiya

 


Contact:
E-mail
Copyright Statement