Aṅguttara-Nikāya
III. Tika Nipāta
III. Puggala Vagga
Sutta 30
Avakujja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati,||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
"Tayo'me bhikkhave puggalā santo saṁvijj'amānā lokasmiṁ.|| ||
Katame tayo?|| ||
Avakujja-pañño puggalo,||
ucchaṅga-pañño puggalo,||
puthu-pañño puggalo.|| ||
§
Katamo ca bhikkhave avakujja-pañño puggalo?|| ||
Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||
So tasmiṁ āsane nisinno tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||
Seyyathā pi, bhikkhave, kumbho nikkujjo,||
tatra udakaṁ āsittaṁ vivaṭṭati, no saṇṭhāti.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||
Tasasa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||
So tasmiṁ āsane nisinno tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||
Ayaṁ vuccati bhikkhave avakujja-pañño puggalo.|| ||
■
Katamo ca bhikkhave ucchaṅgapañño puggalo?|| ||
Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||
So tasmiṁ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyasonam pi mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||
Seyyathā pi, bhikkhave, purisassa ucchaṅge nānākhajjakāni ākiṇṇāni tilā taṇḍulā modakā badarā,||
so tamhā āsanā vuṭṭha- [131] hanto satisammosā pakireyya.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||
So tasmiṁ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyesānam pi mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya n'eva ādiṁ mana-sikaroti,||
na majjhaṁ mana-sikaroti,||
na pariyosānaṁ mana-sikaroti.|| ||
Ayaṁ vuccati bhikkhave ucchaṅga-pañño puggalo.|| ||
■
Katamo ca bhikkhave puthupañño puggalo?|| ||
Idha bhikkhave ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||
So tasmiṁ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyasonam pi mana-sikaroti.|| ||
Vuṭṭhito pi tamhā āsanā tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||
Seyyathā pi, bhikkhave, kumbho ukkujjo,||
tatra udakaṁ āsittaṁ saṇṭhāti, no vivaṭṭati.|| ||
Evam eva kho bhikkhave idh'ekacco puggalo ārāmaṁ gantā hoti abhikkhaṇaṁ bhikkhūnaṁ santike Dhamma-savaṇāya.|| ||
Tassa bhikkhū dhammaṁ desenti,||
ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyosāna-kalyāṇaṁ,||
sātthaṁ savyañ janaṁ kevalaparipunṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāsenti.|| ||
So tasmiṁ āsane nisinno tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||
Vucṭhito pi tamhā āsanā tassā kathāya ādim pi mana-sikaroti,||
majjham pi mana-sikaroti,||
pariyosānam pi mana-sikaroti.|| ||
Ayaṁ vuccati bhikkhave puthupañño puggalo.|| ||
Ime kho bhikkhave tayo puggalā santo saṁvijj'amānā lokasmin" ti.|| ||
9. Avakujja-pañño puriso dummedho avicakkhaṇo,||
Abhikkhaṇam pi ce hoti gantā bhikkhūnaṁ santike.|| ||
10. Ādiṁ kathāya majjhañ ca pariyosānañ ca tādiso.||
Uggahetuṁ na Sakkoti paññā hi'ssa na vijjati.|| ||
11. Ucchaṅga-pañño puriso seyyo etena vuccati.||
Abhikkhaṇam pi ce hoti gantā bhikkhūna santike.|| ||
12. Ādiṁ kathāya majjhañ ca pariyāsānañ ca tādiso,||
Nisinno āsane tasmiṁ uggahetvāna vyañjanaṁ,||
Vuṭṭhito na pajānāti gahitam pi'ssa mussati.|| ||
13. Puthu-pañño ca puriso seyyo etehi vuccati,||
Abhikkhaṇam pi ce hoti gantā bhikkhūna santike.|| ||
14. Ādiṁ kathāya majjhañ ca pariyosānañ ca tādiso,||
Nisinno āsane tasmiṁ uggahetvāna vyañjanaṁ.|| ||
15. Dhāreti seṭṭha-saṅkappo avyaggamanaso naro,||
Dhammānudhamma-paṭipanno dukkhass-antakaro siyā.|| ||
Puggala Vagga Tatiya