Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga
Sutta 32
Ānanda Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][upal][olds][than] Evaṁ me sutaṁ:|| ||
Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho āyasmā Ānando yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavantaṁ abhivādetvā eka-m-antaṁ nisidi.|| ||
Eka-m-antaṁ nisinno kho āyasmā Ānando Bhagavantaṁ etad avoca:|| ||
"Siyā nu kho bhante bhikkhuno tathā-rūpo samādhi-paṭilābho,||
yathā imasmiñ ca saviññāṇake kāye ahaṁ-kāra-mamaṇ-kāra-mānānusayā nāssu,||
bahiddhā ca sabba-nimittesu ahaṁ-kāra-mamaṇ-kāra-mānānusayā nāssu,||
yañ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja viharato ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja vihareyyā" ti?|| ||
"Siyā Ānanda bhikkhuno tathā-rūpo samādhi-paṭilābho,||
yathā imasmiñ ca saviññāṇake kāye||
ahaṁ-kāra-mamaṇ-kāra-mānānusayā nāssu,||
bahiddhā ca sabba-nimittesu ahaṁ-kāra-mamaṇ-kāra-mānānusayā nāssu,||
yañ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja viharato ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja vihareyyā" ti.|| ||
"Yathā kathaṁ pana bhante siyā bhikkhuno tathā-rūpo samādhi-paṭilābho,||
yathā imasmiñ ca saviññāṇake kāye ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
bahiddhā ca sabba-nimittesu ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
yaṁ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja viharato ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
taṁ ca ceto-vimuttiṁ paññā-vimuttiṁ upasmapajja vihareyyā" ti?|| ||
[133] "Idh'Ānanda bhikkhuno evaṁ hoti:|| ||
'Etaṁ santaṁ,||
etaṁ paṇītaṁ,||
yad idaṁ sabba-saṅkāra-samatho||
sabb'ūpadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbāṇan' ti.|| ||
Evaṁ kho Ānanda siyā bhikkhuno tathā-rūpo samādhi-paṭilābho,||
yathā imasmiṁ ca saviññāṇake kāye ahaṁ-kāra-mamaṇ-kāra-mānānusayā nāssu,||
bahiddhā ca sabba-nimittesu ahaṁ-kāra-mamaṇ-kāra-mānānusayā nāssu,||
yaṁ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja viharato ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
taṁ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja vihareyya.|| ||
Idaṁ ca pana me taṁ Ānanda sandhāya bhāsitaṁ Pārāyaṇe Puṇṇakapañhe:|| ||
'Saṅkhāya lokasmiṁ parovarāni||
Yass'iñjitaṁ n'atthi kuhiñci loke,||
Santo vidhūmo anīgho nirāso||
Atāri so jātijaran ti brūmī'" ti.|| ||
Sāriputta Suttaṁ
[2][pts][upal][olds][bodh] Atha kho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavanataṁ abhivādetvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinnaṁ kho āyasmantaṁ Sāriputtaṁ Bhagavā etad avoca:|| ||
"Saṅkhittena pi kho ahaṁ Sāriputta dhammaṁ deseyyaṁ,||
vitthārena pi kho ahaṁ Sāriputta dhammaṁ deseyyaṁ,||
saṅkhittavitthārena pi kho ahaṁ Sāriputta dhammaṁ deseyyaṁ,||
aññātaro ca dullabhā" ti.|| ||
"Etassa Bhagavā kālo,||
etassa Sugata kālo,||
yaṁ Bhagavā saṅkhittena pi dhammaṁ deseyya,||
vitthārena pi dhammaṁ deseyya,||
saṅkhittavitthārena pi dhammaṁ deseyya,||
bhavissanti Dhammassa aññātāro" ti.|| ||
"Tasmātiha Sāriputta evaṁ sikkhitabbaṁ:|| ||
'Imasmiṁ ca saviññāṇake kāye ahaṁ-kāra-ma-maṅkāra-mān-ā-nusayā na bhavissanti,||
bahiddhā ca sabba-nimittesu ahaṁ-kāra-mamaṇ-kāra-mānānusayā na bhavissanti,||
yaṁ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja viharato ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja viharissāmā' ti.|| ||
Evaṁ hi vo Sāriputta sikkhitabbaṁ.|| ||
Yato kho Sāriputta bhikkhuno imasmiṁ saviññā- [134] ṇake kāye ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
bahiddhā ca sabba-nimittesu ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
yaṁ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja viharato ahaṁ-kāra-mamaṇ-kāra-mānānusayā na honti,||
tañ ca ceto-vimuttiṁ paññā-vimuttiṁ upasampajja viharati.|| ||
Ayaṁ vuccati Sāriputta bhikkhu acchecchi,||
taṇhaṁ,||
vāvattayī saṁyojanaṁ,||
sammā mān-ā-bhisamayā antam akāsi dukkhassa.|| ||
Idaṁ ca pana me taṁ Sāriputta sandhāya bhāsitaṁ Pārāyaṇe Udayapañhe:|| ||
'Pahāṇaṁ kāma-saññānaṁ domanassāna c'ūbhayaṁ,||
Thīnassa ca panūdanaṁ kukkuccānaṁ nivāraṇaṁ,||
Upekkhāsatisaṁsuddhaṁ dhammatakkapurejavaṁ,||
Aññāvimokkhaṁ pabrūmi avijjāya ppabhedanaṁ'" ti.|| ||