Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 33

Nidāna Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[134]

[1][wrrn][pts][than][olds][bodh] Evaṁ me sutaṁ:|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

"Tīṇ'imāni bhikkhave nidānāni kammānaṁ samudayāya.|| ||

Katamāni tīṇi?|| ||

Lobho nidānaṁ kammānaṁ samudayāya,||
doso nidānaṁ kammānaṁ samudayāya,||
moho nidānaṁ kammānaṁ samudayāya.

 

§

 

Yaṁ bhikkhave lobha-pakataṁ kammaṁ||
lobha-jaṁ lobha-nidānaṁ lobha-samudayaṁ,||
yatth'assa atta-bhāvo nibbattati,||
tattha taṁ kammaṁ vipaccati.|| ||

Yattha taṁ kammaṁ vipaccati,||
tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

Yaṁ bhikkhave dosa-pakataṁ kammaṁ||
dosa-jaṁ dosa-nidānaṁ dosa-samudayaṁ,||
yatth'assa atta-bhāvo nibbattati,||
tattha taṁ kammaṁ vipaccati.|| ||

Yattha taṁ kammaṁ vipaccati,||
tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

Yaṁ bhikkhave moha-pakataṁ kammaṁ||
moha-jaṁ moha-nidānaṁ moha-samudayaṁ,||
yatth'assa atta-bhavo nibbattati,||
tattha taṁ kammaṁ vipaccati.|| ||

Yattha taṁ kammaṁ vipaccati,||
[135] tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

 

§

 

Seyyathā pi, bhikkhave,||
bījāni akhaṇḍāni apūtīni avāt'ātapahatāni sārādāni sukha-sayitāni sukhette supari-kamma-katāya bhumiyā nikkhittāni||
devo ca sammā dhāraṁ anuppaveccheyya,||
ev'assu tāni bhikkhave bījāni vuḍḍhiṁ virūḷhiṁ vepullaṁ āpajjeyyuṁ.|| ||

Evam eva kho bhikkhave||
yaṁ lobha-pakataṁ kammaṁ||
lobha-jaṁ lobha-nidānaṁ lobha-samudayaṁ,||
yatth'assa atta-bhāvo nibbattati,||
tattha taṁ kammaṁ vipaccati.|| ||

Yattha taṁ kammaṁ vipaccati,||
tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

Yaṁ dosa-pakataṁ kammaṁ||
dosa-jaṁ dosa-nidānaṁ dosa-samudayaṁ,||
yatth'assa atta-bhāvo nibbattati,||
tattha taṁ kammaṁ vipaccati.|| ||

Yattha taṁ kammaṁ vipaccati,||
tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.|| ||

Yaṁ moha-pakataṁ kammaṁ||
moha-jaṁ moha-nidānaṁ moha-samudayaṁ,||
yatth'assa atta-bhavo nibbattati,||
tattha taṁ kammaṁ vipaccati.|| ||

Yattha taṁ kammaṁ vipaccati,||
tattha tassa kammassa vipākaṁ paṭisaṁvedeti diṭṭh'evā dhamme,||
upapajje vā pariyāye.

 


 

[33.2] Tīṇ'imāni bhikkhave nidānāni kammānaṁ samudāyāya.|| ||

Katamāni tīṇi?|| ||

Alobho nidānaṁ kammānaṁ samudayāya,||
adoso nidānaṁ kammānaṁ samudayāya,||
amoho nidānaṁ kammānaṁ samudayāya.

 

§

 

Yaṁ bhikkhave alobha-pakataṁ kammaṁ||
alobha-jaṁ alobha-nidānaṁ alobha-samudayaṁ,||
lobhe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ.

Yaṁ bhikkhave adosa-pakataṁ kammaṁ||
adosa-jaṁ adosa-nidānaṁ adosa-samudayaṁ,||
dose vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ.

Yaṁ bhikkhave amoha-pakataṁ kammaṁ||
amoha-jaṁ amoha-nidānaṁ amoha-samudayaṁ,||
mohe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ.

 

§

 

Seyyathā pi, bhikkhave, bījāni akhaṇḍāni apūtīni avātāta- [136] pahatāni sārādāni sukha-sayitāni tāni puriso agginā daheyya agginā dahitvā masiṁ kareyya masiṁ karitvā mahāvāte vā opuneyya,||
nadiyā vā sīgha-sotāya pavāheyya ev'assu tāni bhikkhave bījāni ucchinna-mūlāni tālā-vatthu-katāni anabhāva-katāni āyatiṁ anuppadadhammāni.|| ||

Evam'eva kho bhikkhave yaṁ alobha-pakataṁ kammaṁ||
alobha-jaṁ alobha-nidānaṁ alobha-samudayaṁ,||
lobhe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ.

Yaṁ adosa-pakataṁ kammaṁ||
adosa-jaṁ adosa-nidānaṁ adosa-samudayaṁ,||
dose vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ.|| ||

Yaṁ amoha-pakataṁ kammaṁ||
amoha-jaṁ amoha-nidānaṁ amoha-samudayaṁ,||
mohe vigate evaṁ taṁ kammaṁ pahīnaṁ hoti ucchinna-mūlaṁ tāl-ā-vatthu-kataṁ anabhāva-kataṁ āyatiṁ anuppāda-dhammaṁ.|| ||

Imāni kho bhikkhave tīṇi nidānāni kammānaṁ samudayāyā ti.|| ||

lobha-jaṁ dosa-jaṁ c'eva moha-jañ cāpi'viddasu,||
Yaṁ tena pakataṁ kammaṁ appaṁ vā yadi vā bahuṁ,||
Idh'eva taṁ vedanīyaṁ vatthu aññaṁ na vijjati.
Tasmā lobhaṁ ca dosaṁ ca moha-jaṁ cāpi'viddasu,||
Vijjaṁ uppādayaṁ bhikkhu sabbā duggatiyo jahe ti.|| ||

 


Contact:
E-mail
Copyright Statement