Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga
Sutta 35
Deva-Dūta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][wrrn][pts][bodh][olds] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave deva-dutāni.|| ||
Katamāni tīṇi?|| ||
Idha bhikkhave ekacco||
kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
Tam enaṁ bhikkhave Niraya-pālā nānā bāhāsu gahetvā Yamassa rañño dassenti:|| ||
'Ayaṁ deva puriso ametteyyo apetteyyo asāmañño abrahmañño,||
na kule jeṭṭhāpacāyī,||
imassa devo daṇḍaṁ paṇetū' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā paṭhamaṁ deva-dūtaṁ samanuyuñjati,||
samanugāhati, samanubhāsati:|| ||
'Ambho purisa, na tvaṁ addasa manussesu paṭhamaṁ deva-dūtaṁ pātubhūtan' ti?|| ||
So evam āha:|| ||
'Nāddasaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho purisa, na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā āsītikaṁ vā nāvutikaṁ vā vassasatikaṁ vā jātiyā,||
jiṇṇaṁ gopānasivaṅkaṁ bhoggaṁ daṇḍaparāyanaṁ pavedhamānaṁ gacchantaṁ āturaṁ gatayobbanaṁ khaṇḍadantaṁ palitakesaṁ vilūnaṁ khalitaṁ sirovalitaṁ tilakāhatagattan' ti.|| ||
So evam āha:|| ||
'Addasaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho purisa, tassa te viññussa sato mahallakassa na etad ahosi:||
'Aham pi kho'mhi jarā-dhammo jaraṁ anatīto,||
handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā' ti?|| ||
[139] So evam āha:|| ||
'Nāhaṁ sakkhi'ssaṁ bhante,||
pamādassaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho purisa, pamādavatāya na kalyāṇam akāsi kāyena vācāya manāsā.|| ||
Taggha tvaṁ, ambho purisa,||
tathā karissanti yathā taṁ pamattaṁ.|| ||
Taṁ kho pan'etaṁ pāpa-kammaṁ n'eva mātarā kataṁ,||
na pitarā kataṁ,||
na bhātarā kataṁ,||
na bhaginiyā kataṁ,||
na mitt-ā-maccehi kataṁ,||
na ñātisālohitehi kataṁ,||
na devatāhi kataṁ,||
na samaṇa-brāhmaṇehi kataṁ.|| ||
Atha kho tayā'vetaṁ pāpa-kammaṁ kataṁ,||
tvaṁ yeva tassa vipākaṁ paṭisaṁvediyasī' ti.|| ||
Tam enaṁ, bhikkhave, Yamo rājā paṭhamaṁ deva-dūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā dutiyaṁ deva-dūtaṁ samanuyuñjati,||
samanugāhati,||
samanubhāsati:|| ||
'Ambho purisa,||
na tvaṁ addasa manussesu dutiyaṁ deva-dūtaṁ pātubhūtan' ti?'|| ||
So evam āha:|| ||
'Nāddasaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho purisa,||
na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ābādhikaṁ dukkhitaṁ bāḷha-gilānaṁ sake muttakarīse pa'ipannaṁ semānaṁ aññehi ca vuṭṭhāpiyamānaṁ aññehi saṁvesiyamānan' ti?|| ||
So evam āha:|| ||
'Addasaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho purisa,||
tassa te viññussa sato mahallakassa na etad ahosi:|| ||
"Aham pi kho'mhī vyādhi-dhammo vyādhiṁ anatīto,||
handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā" ti?|| ||
So evam āha:|| ||
'Nāhaṁ sakkhissaṁ bhante,||
pamādassaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho [140] purisa,||
pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||
Taggha tvaṁ, ambho purisa,||
tathā karissanti yathā taṁ pamattaṁ.|| ||
Taṁ kho pan'etaṁ pāpa-kammaṁ n'eva mātarā kataṁ,||
na pitarā kataṁ,||
na bhātarā kataṁ,||
na bhaginiyā kataṁ,||
na mitt-ā-maccehi kataṁ,||
na ñātisālohitehi kataṁ,||
na devatāhi kataṁ,||
na samaṇa-brāhmaṇehi kataṁ.|| ||
Atha kho tayā ve taṁ pāpa-kammaṁ kataṁ,||
tvaṁ yeva tassa vipākaṁ paṭisaṁvediyasī' ti.|| ||
■
3. Tam enaṁ bhikkhave Yamo rājā dutiyaṁ deva-dūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tatiyaṁ deva-dūtaṁ samanuyuñjati,||
samanugāhati,||
samanubhāsati:|| ||
'Ambho purisa,||
na tvaṁ addasa manussesu tatiyaṁ deva-dūtaṁ pātubhūtan' ti?|| ||
So evam āha:|| ||
'Nāddasaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho purisa,||
na tvaṁ addasa manussesu itthiṁ vā purisaṁ vā ekāhamataṁ vā dvīhamataṁ vā tīhamataṁ vā uddhumātakaṁ vinīlakaṁ vipubbakajātan' ti?|| ||
So evam āha:|| ||
'Addasaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho purisa,||
tassa te viññussa sato mahallakassa na etad ahosi:|| ||
"Aham pi kho'mhi maraṇa-dhammo,||
maraṇaṁ anatīto,||
handāhaṁ kalyāṇaṁ karomi kāyena vācāya manasā" ti?|| ||
So evam āha:|| ||
'Nāham sakkhissaṁ bhante,||
pamādassaṁ bhante' ti.|| ||
Tam enaṁ bhikkhave Yamo rājā evam āha:|| ||
'Ambho purisa,||
pamādavatāya na kalyāṇam akāsi kāyena vācāya manasā.|| ||
Taggha tvaṁ ambho purisa,||
tathā karissanti yathā taṁ pamattaṁ.|| ||
Taṁ kho pan'etaṁ pāpa-kammaṁ n'eva mātarā kataṁ na pitarā kataṁ na bhātarā kataṁ na bhaginiyā kataṁ na mitt-ā-maccehi kataṁ na ñātisālohitehi kataṁ na devatāhi kataṁ na samaṇa-brāhmaṇehi kataṁ.|| ||
Atha kho tayā ve taṁ pāpa-kammaṁ kataṁ,||
tvaṁ yeva tassa vipākaṁ paṭisaṁvedassasī' ti.|| ||
■
4. Tam enaṁ bhikkhave Yamo rājā tatiyaṁ deva-dūtaṁ samanuyuñjitvā samanugāhitvā samanubhāsitvā tuṇhī hoti.|| ||
[141] Tam enaṁ bhikkhave Nirayapālā pañcavidhabandhanaṁ nāma kāraṇaṁ karonti,||
tattaṁ ayokhīlaṁ hatthe gamenti,||
tattaṁ ayokhīlaṁ dutiyasmiṁ hatthe gamenti,||
tattaṁ ayokhīlaṁ pāde gamenti,||
tattaṁ ayokhīlaṁ dutiyasmiṁ pāde gamenti,||
tattaṁ ayokhīlaṁ majjhe urasmiṁ gamenti.|| ||
So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||
Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantīhoti.|| ||
Tam enaṁ bhikkhave Nirayapālā saṁvesetvā kuṭhārīhi tacchanti.|| ||
So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||
Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantīhoti.|| ||
Tam enaṁ bhikkhave Nirayapālā uddhaṁ pādaṁ adho siraṁ ṭhapetvā vāsīhi tacchanti.|| ||
So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||
Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantīhoti.|| ||
Tam enaṁ bhikkhave Nirayapālā rathe yochetvā ādittāya bhūmiyā sampajjalitāya sajoti-bhūtāya sārenti pi,||
paccāsārenti pi so tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||
Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantīhoti.|| ||
Tam enaṁ bhikkhave Nirayapālā mahantaṁ aṅgārapabbataṁ ādittaṁ sampajjalitaṁ sa-joti-bhūtaṁ āropenti pi oropenti pi.|| ||
Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantīhoti.|| ||
Tam enaṁ bhikkhave Nirayapālā uddhaṁ pādaṁ adho siraṁ gahetvā tattāya lohakumbhiyā pakkipanti ādittāya sampajjalitāya sajoti-bhūtāya.|| ||
So tattha pheṇuddehakaṁ paccati,||
so tattha pheṇuddehakaṁ paccāmāno sakim pi uddhaṁ gacchati,||
sakim pi adho gacchati,||
sakim pi tiriyaṁ gacchati.|| ||
So tattha dukkhā tibbā kharā kaṭukā vedanā vediyati.|| ||
Na ca tāva kālaṁ karoti,||
yāva na taṁ pāpa-kammaṁ vyantīhoti.|| ||
Tam enaṁ bhikkhave Nirayapālā mahāNiraye pakkhipanti.|| ||
So kho pana bhikkhave mahā-Nirayo:|| ||
'Catukkaṇṇo catudvāro vibhatto bhāgaso mito,||
Ayopākārapariyanto ayasā paṭikujjito||
[142] Tassa ayomayā bhumi jalitā tejasā yutā,||
Samantā yojanasataṁ pharitvā tiṭṭhati sabbadā' ti|| ||
5. Bhūta-pubbaṁ bhikkhave Yamassa rañño etad ahosi:|| ||
'Ye kira bho loke pāpakāni kammāni karonti,||
te eva-rūpā vividhā kamma-kāraṇā karīyanti.|| ||
Aho vatāhaṁ manussattaṁ labheyyaṁ,||
Tathāgato ca loke uppajjeyya arahaṁ Sammā Sambuddho,||
tañ c'āhaṁ Bhagavantaṁ payirupāseyyaṁ,||
so ca me Bhagavā dhammaṁ deseyya,||
tassa c'āhaṁ Bhagavato dhammaṁ ājāneyyan' ti.|| ||
Taṁ kho panāhaṁ bhikkhave na aññassa samaṇassa vā brāhmaṇassa vā sutvā evaṁ vadāmi.|| ||
Api ca kho bhikkhave yad eva me sāmañ ñātaṁ sāmaṁ diṭṭhaṁ sāmaṁ viditaṁ,||
tad evāhaṁ vadimī" ti.|| ||
Coditā deva-dūtehi ye pamajjanti mānavā,||
Te dīgha-rattaṁ socanti hīna-kāyūpagā narā.||
Ye ca kho deva-dūtehi santo sappurisā idha,||
Coditā nappamajjanti Ariya-Dhamme kudācanaṁ.||
Upādāne bhayaṁ disvā jāti-maraṇa-sambhave,||
Anupādā vimuccanti jāti-maraṇa-saṅkhaye.||
Te khema-p-pattā sukhitā diṭṭha-dhamm-ā-bhini-b-butā||
Sabba-vera-bhayātītā sabba-dukkhaṁ upaccagun.|| ||