Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 36

Catu-Mahārāja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[142]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭhamiyaṁ bhikkhave pakkhassa Catunnaṁ Mahārājānaṁ amaccā pārisajjā imaṁ lokaṁ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||

Cātuddasi bhikkhave pakkhassa Catunnaṁ Mahārājānaṁ puttā imaṁ lokaṁ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule [143] jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||

Tad ahu bhikkhave uposathe paṇṇarase Cattāro Mahārājā sāmaṁ yeva imaṁ lokaṁ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||

Sace bhikkhave appakā honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karon.|| ||

Tam enaṁ bhikkhave Cattāro Mahārājā devānaṁ Tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ārocenti:|| ||

'Appakā kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī' ti.|| ||

Tena hi bhikkhave devā Tāvatiṁsā anatta-manā honti:|| ||

'Dibbā vata bho kāyā parihāyissanti paripūrissanti Asurākāyā' ti.|| ||

Sace pana bhikkhave bahū honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||

Tam enaṁ bhikkhave Cattāro Mahārājāno devānaṁ Tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ārocenti:|| ||

'Bahū kho mārisā manussā manussesu matteyyā petteyyā sāmaññā buhmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī' ti.|| ||

Tena hi bhikkhave devā Tāvatiṁsā atta-manā honti:|| ||

'Dibbā vata bho kāyā paripūrissantī,||
parihāyissanti Asurākāyā'" ti.|| ||

 


Contact:
E-mail
Copyright Statement