Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga
Sutta 36
Catu-Mahārāja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Aṭṭhamiyaṁ bhikkhave pakkhassa Catunnaṁ Mahārājānaṁ amaccā pārisajjā imaṁ lokaṁ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||
Cātuddasi bhikkhave pakkhassa Catunnaṁ Mahārājānaṁ puttā imaṁ lokaṁ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule [143] jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||
Tad ahu bhikkhave uposathe paṇṇarase Cattāro Mahārājā sāmaṁ yeva imaṁ lokaṁ anuvicaranti,||
kacci bahū manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||
Sace bhikkhave appakā honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karon.|| ||
Tam enaṁ bhikkhave Cattāro Mahārājā devānaṁ Tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ārocenti:|| ||
'Appakā kho mārisā manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī' ti.|| ||
Tena hi bhikkhave devā Tāvatiṁsā anatta-manā honti:|| ||
'Dibbā vata bho kāyā parihāyissanti paripūrissanti Asurākāyā' ti.|| ||
Sace pana bhikkhave bahū honti manussā manussesu matteyyā petteyyā sāmaññā brahmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī.|| ||
Tam enaṁ bhikkhave Cattāro Mahārājāno devānaṁ Tāvatiṁsānaṁ sudhammāyaṁ sabhāyaṁ sanni-sinnānaṁ sanni-patitānaṁ ārocenti:|| ||
'Bahū kho mārisā manussā manussesu matteyyā petteyyā sāmaññā buhmaññā kule jeṭṭhāpacāyino uposathaṁ upavasanti,||
paṭijāgaranti,||
puññāni karontī' ti.|| ||
Tena hi bhikkhave devā Tāvatiṁsā atta-manā honti:|| ||
'Dibbā vata bho kāyā paripūrissantī,||
parihāyissanti Asurākāyā'" ti.|| ||