Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga
Sutta 37
Dutiya Catu-Mahārāja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][bit][pts][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Bhūta-pubbaṁ bhikkhave Sakko devānam Indo deve Tāvatiṁse anunayamāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:|| ||
[144] 'Cātuddasiṁ pañcadasi yāva pakkhassa aṭṭhamī||
Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamā-gataṁ,||
Uposathaṁ upavaseyya yo p'assa mādiso naro' ti.|| ||
Sā kho pan'esā bhikkhave Sakkena devānam indena gāthā duggītā, na sugītā,||
dubbhā-sitā, na subhā-sitā.|| ||
Taṁ kissa hetu?|| ||
Sakko bhikkave devānam Indo avīta-rāgo avīta-doso avīta-moho.|| ||
Yo ca kho so bhikkhave bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṁyojano samma-d-aññā-vimutto.|| ||
Tassa kho etaṁ bhikkhave bhikkhuno kallaṁ vacanāya:|| ||
'Cātuddasiṁ pañcadasi yāva pakkhassa aṭṭhamī||
Pāṭihāriyapakkhaṁ ca aṭṭh'aṅga-susamā-gataṁ,||
Uposathaṁ upavaseyya yo p'assa mādiso naro' ti.|| ||
Taṁ kissa hetu?|| ||
So hi bhikkhave bhikkhu vīta-rāgo||
vīta-doso||
vīta-moho.|| ||
Bhūta-pubbaṁ bhikkhave Sakko devānam Indo deve Tāvatiṁse anunayamāno tāyaṁ velāyaṁ imaṁ gāthaṁ abhāsi:-|| ||
'Cātuddasi pañcadasi yāva pakkhassa aṭṭhamī,||
Pāṭihāriyapakkhaṁ ca aṭṭh'aṅga-susamā-gataṁ||
Uposathaṁ upavaseyya yo p'assa mādiso naro' ti.|| ||
Sā kho pan'esā bhikkhave Sakkena devānam indena gāthā duggītā,||
na sugītā,||
dubbhā-sitā,||
na subhā-sitā.|| ||
Taṁ kissa hetu?|| ||
Sakko hi bhikkhave devānam Indo aparimutto jātiyā jarāya maraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
aparimutto dukkhasmā ti vadāmi.|| ||
Yo ca kho so bhikkhave bhikkhu arahaṁ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppattasadattho pari-k-khīṇa-bhava-saṁyojano samma-d-aññā-vimutto,||
tassa kho etaṁ bhikkhave bhikkhuno kallaṁ vacānāya.|| ||
'Cātuddasi pañca-dasī yāva pakkhassa aṭṭhamī||
Pāṭihāriyapakkhañ ca aṭṭh'aṅga-susamā-gataṁ,||
Uposathaṁ upavaseyya yo p'assa mādiso naro' ti.
|| ||
[145] Taṁ kissa hetu?|| ||
So bhikkhave bhikkhu parimutto jātiyā jarāyā maraneṇa sokehi paridevehi dukkhehi domanassehi upāyāsehi,||
parimutto dukkhasmā ti vadāmi" ti.|| ||