Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga
Sutta 38
Sukhumāla Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Sukhumālo ahaṁ bhikkhave paramasukhumālo, accanta-sukhumālo.|| ||
Mama sudaṁ bhikkhave pitu nivesane pokkharaṇiyo kāritā honti.|| ||
Ekattha sudaṁ uppalaṁ pupphati,||
ekattha padumaṁ,||
ekattha puṇḍarīkaṁ,||
yāva-d-eva mama atthāya.|| ||
Na kho pan'assāhaṁ bhikkhave akāsikaṁ candanaṁ dhāremi.|| ||
Kāsikaṁ su me taṁ bhikkhave veṭhanaṁ hoti.|| ||
Kāsikā kañcukā,||
Kāsikaṁ nivāsanaṁ,||
Kāsiko uttarāsaṅgo.|| ||
Rattin-divaṁ kho pana su me taṁ bhikkhave setacchattaṁ dhārīyati,||
mā naṁ phūsi sītaṁ vā||
uṇhaṁ vā||
rajo vā||
tiṇaṁ vā||
ussāvo vā.|| ||
Tassa mayhaṁ bhikkhave tayo pāsādā ahesuṁ,||
eko hemantiko,||
eko gimhiko,||
eko vassiko.|| ||
So kho ahaṁ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādaṁ orohāmi.|| ||
Yathā kho pana bhikkhave aññesaṁ nivesanesu dāsa-kamma-kara-porisassa kaṇājakaṁ bhojanaṁ diyyati bilaṅga-dutiyaṁ.|| ||
Evam evassu me bhikkhave pitu nivesane dāsa-kamma-kara-porisassa sālimaṁsodano diyyati.|| ||
2. Tassa mayhaṁ bhikkhave eva-rūpāya iddhiyā samannāgatassa eva-rūpena ca accanta-sukhumālena etad ahosi:|| ||
'A-s-sutavā kho puthujjano attanā jarā-dhammo samāno jaraṁ anatīto paraṁ jiṇṇaṁ disvā aṭṭīyati,||
harāyati,||
jigucchati,||
attāṇaṁ yeva atisitvā.|| ||
Aham pi kho'mhi jarā-dhammo jaraṁ anatīto,||
ahañ c'eva kho pana jarā-dhammo samāno jaraṁ anatīto,||
paraṁ jiṇṇaṁ disvā aṭṭīyeyyaṁ,||
harāyeyyaṁ,||
[146] jiguccheyyaṁ.|| ||
Na me taṁ assa paṭirūpan' ti.|| ||
Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo yobbane yobbana-mado so sabbaso pahiyyi.|| ||
'A-s-sutavā kho puthujjano attanā vyādhi-dhammo samāno vyādhiṁ anatīto,||
paraṁ vyādhitaṁ disvā aṭṭīyati,||
harāyati,||
jigucchati,||
attāṇaṁ yeva atiyitvā.|| ||
Aham pi kho'mhi vyādhi-dhammo,||
vyādhiṁ anatīto,||
ahañ c'eva kho pana vyādhi-dhammo samāno vyādhiṁ anatīto,||
paraṁ vyādhitaṁ disvā aṭṭīyeyyaṁ harāyeyyaṁ jiguccheyyaṁ.|| ||
Na me taṁ assa paṭirūpan' ti.|| ||
Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado,||
so sabbaso pahiyyi.|| ||
'A-s-sutavā kho puthujjano attanā maraṇa-dhammo samāno maraṇaṁ anatīto paraṁ mataṁ disvā aṭṭīyati harāyati jigucchati,||
attāṇaṁ yeva atiyitvā.|| ||
Aham pi kho'mhi maraṇa-dhammo maraṇaṁ anatīto,||
ahañ c'eva kho pana maraṇa-dhammo samāno maraṇaṁ anatīto paraṁ mataṁ disvā aṭṭīyeyyaṁ harāyeyyaṁ jiguccheyyaṁ.|| ||
Na me taṁ assa paṭirūpan' ti.|| ||
Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado,||
so sabbaso pahiyī" ti.|| ||