Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 38

Sukhumāla Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[145]

[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Sukhumālo ahaṁ bhikkhave paramasukhumālo, accanta-sukhumālo.|| ||

Mama sudaṁ bhikkhave pitu nivesane pokkharaṇiyo kāritā honti.|| ||

Ekattha sudaṁ uppalaṁ pupphati,||
ekattha padumaṁ,||
ekattha puṇḍarīkaṁ,||
yāva-d-eva mama atthāya.|| ||

Na kho pan'assāhaṁ bhikkhave akāsikaṁ candanaṁ dhāremi.|| ||

Kāsikaṁ su me taṁ bhikkhave veṭhanaṁ hoti.|| ||

Kāsikā kañcukā,||
Kāsikaṁ nivāsanaṁ,||
Kāsiko uttarāsaṅgo.|| ||

Rattin-divaṁ kho pana su me taṁ bhikkhave setacchattaṁ dhārīyati,||
mā naṁ phūsi sītaṁ vā||
uṇhaṁ vā||
rajo vā||
tiṇaṁ vā||
ussāvo vā.|| ||

Tassa mayhaṁ bhikkhave tayo pāsādā ahesuṁ,||
eko hemantiko,||
eko gimhiko,||
eko vassiko.|| ||

So kho ahaṁ bhikkhave vassike pāsāde vassike cattāro māse nippurisehi turiyehi paricāriyamāno na heṭṭhā pāsādaṁ orohāmi.|| ||

Yathā kho pana bhikkhave aññesaṁ nivesanesu dāsa-kamma-kara-porisassa kaṇājakaṁ bhojanaṁ diyyati bilaṅga-dutiyaṁ.|| ||

Evam evassu me bhikkhave pitu nivesane dāsa-kamma-kara-porisassa sālimaṁsodano diyyati.|| ||

2. Tassa mayhaṁ bhikkhave eva-rūpāya iddhiyā samannāgatassa eva-rūpena ca accanta-sukhumālena etad ahosi:|| ||

'A-s-sutavā kho puthujjano attanā jarā-dhammo samāno jaraṁ anatīto paraṁ jiṇṇaṁ disvā aṭṭīyati,||
harāyati,||
jigucchati,||
attāṇaṁ yeva atisitvā.|| ||

Aham pi kho'mhi jarā-dhammo jaraṁ anatīto,||
ahañ c'eva kho pana jarā-dhammo samāno jaraṁ anatīto,||
paraṁ jiṇṇaṁ disvā aṭṭīyeyyaṁ,||
harāyeyyaṁ,||
[146] jiguccheyyaṁ.|| ||

Na me taṁ assa paṭirūpan' ti.|| ||

Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo yobbane yobbana-mado so sabbaso pahiyyi.|| ||

'A-s-sutavā kho puthujjano attanā vyādhi-dhammo samāno vyādhiṁ anatīto,||
paraṁ vyādhitaṁ disvā aṭṭīyati,||
harāyati,||
jigucchati,||
attāṇaṁ yeva atiyitvā.|| ||

Aham pi kho'mhi vyādhi-dhammo,||
vyādhiṁ anatīto,||
ahañ c'eva kho pana vyādhi-dhammo samāno vyādhiṁ anatīto,||
paraṁ vyādhitaṁ disvā aṭṭīyeyyaṁ harāyeyyaṁ jiguccheyyaṁ.|| ||

Na me taṁ assa paṭirūpan' ti.|| ||

Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo ārogye ārogyamado,||
so sabbaso pahiyyi.|| ||

'A-s-sutavā kho puthujjano attanā maraṇa-dhammo samāno maraṇaṁ anatīto paraṁ mataṁ disvā aṭṭīyati harāyati jigucchati,||
attāṇaṁ yeva atiyitvā.|| ||

Aham pi kho'mhi maraṇa-dhammo maraṇaṁ anatīto,||
ahañ c'eva kho pana maraṇa-dhammo samāno maraṇaṁ anatīto paraṁ mataṁ disvā aṭṭīyeyyaṁ harāyeyyaṁ jiguccheyyaṁ.|| ||

Na me taṁ assa paṭirūpan' ti.|| ||

Tassa mayhaṁ bhikkhave iti paṭisañcikkhato yo jīvite jīvitamado,||
so sabbaso pahiyī" ti.|| ||

 


Contact:
E-mail
Copyright Statement