Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga
Sutta 39
Sukhumāla Suttaṁ (b)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo'me bhikkhave madā.|| ||
Katame tayo?|| ||
Yobbana-mado,||
ārogya-mado,||
jīvita-mado.|| ||
§
Yobbana-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
■
Āregya-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
■
Jīvita-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena ducca- [147] ritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||
§
Yobbana-mada-matto vā bhakkhave bhikkhu sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||
Ārogya-mada-matto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||
Jīvita-mada-matto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāy'āvattatī" ti.|| ||
2. Vyādhi-dhammā jarā-dhammā atho maraṇa-dhammino.||
Yathā dhammā tathā santā jigucchanti puthujjanā.||
Ahaṁ ce'taṁ jiguccheyyaṁ evaṁ dhammesu pāṇisu,||
Na me'taṁ paṭirūpassa mama evaṁ vihārino.||
So'haṁ evaṁ viharanto ñatvā dhammaṁ nirūpadhiṁ,||
ārogye yobbanasmiṁ ca jivitasmiṁ ca yo madā.||
Sabbe made abhibho'smi nekkhammaṁ daṭṭhu khemato,||
Tassa me āhu ussāho nibbāṇaṁ abipassato.||
Nāhaṁ bhabbo etarahi kāmāni patisevituṁ.||
Anivattī bhavissāmi buhma-cariya-parāyano.|| ||