Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
IV. Deva-Dūta Vagga

Sutta 39

Sukhumāla Suttaṁ (b)

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[146]

[1][pts][than] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkhave madā.|| ||

Katame tayo?|| ||

Yobbana-mado,||
ārogya-mado,||
jīvita-mado.|| ||

 

§

 

Yobbana-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||

So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Āregya-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||

So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

Jīvita-mada-matto vā bhikkhave a-s-sutavā puthujjano||
kāyena ducca- [147] ritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||

So kāyena du-c-caritaṁ caritvā||
vācāya du-c-caritaṁ caritvā||
manasā du-c-caritaṁ caritvā||
kāyassa bhedā param maraṇā apāyaṁ duggatiṁ vinipātaṁ Nirayaṁ uppajjati.|| ||

 

§

 

Yobbana-mada-matto vā bhakkhave bhikkhu sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||

Ārogya-mada-matto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāy-āvattati.|| ||

Jīvita-mada-matto vā bhikkhave bhikkhu sikkhaṁ paccakkhāya hīnāy'āvattatī" ti.|| ||

 


 

2. Vyādhi-dhammā jarā-dhammā atho maraṇa-dhammino.||
Yathā dhammā tathā santā jigucchanti puthujjanā.||
Ahaṁ ce'taṁ jiguccheyyaṁ evaṁ dhammesu pāṇisu,||
Na me'taṁ paṭirūpassa mama evaṁ vihārino.||
So'haṁ evaṁ viharanto ñatvā dhammaṁ nirūpadhiṁ,||
ārogye yobbanasmiṁ ca jivitasmiṁ ca yo madā.||
Sabbe made abhibho'smi nekkhammaṁ daṭṭhu khemato,||
Tassa me āhu ussāho nibbāṇaṁ abipassato.||
Nāhaṁ bhabbo etarahi kāmāni patisevituṁ.||
Anivattī bhavissāmi buhma-cariya-parāyano.|| ||

 


Contact:
E-mail
Copyright Statement