Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga
Sutta 43
Attha-Vasa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tayo'me bhikkhave attha-vase sampassamānena alam eva paresaṁ dhammaṁ desetuṁ.|| ||
Katame tayo?|| ||
Yo Dhammaṁ deseti,||
so attha-paṭisaṁvedī ca hoti Dhamma-paṭisaṁvedī ca.|| ||
Yo Dhammaṁ suṇāti,||
so attha-paṭisaṁvedī ca hoti Dhamma-paṭisaṁvedī ca.|| ||
Yo c'eva Dhammaṁ deseti,||
yo ca Dhammaṁ suṇāti,||
ubho attha-paṭisaṁvedino ca honti Dhamma-paṭisaṁvedino ca.|| ||
Ime kho bhikkhave tayo attha-vase sampassamānena alam eva paresaṁ dhammaṁ desetun" ti.|| ||