Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 43

Attha-Vasa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tayo'me bhikkhave attha-vase sampassamānena alam eva paresaṁ dhammaṁ desetuṁ.|| ||

Katame tayo?|| ||

Yo Dhammaṁ deseti,||
so attha-paṭisaṁvedī ca hoti Dhamma-paṭisaṁvedī ca.|| ||

Yo Dhammaṁ suṇāti,||
so attha-paṭisaṁvedī ca hoti Dhamma-paṭisaṁvedī ca.|| ||

Yo c'eva Dhammaṁ deseti,||
yo ca Dhammaṁ suṇāti,||
ubho attha-paṭisaṁvedino ca honti Dhamma-paṭisaṁvedino ca.|| ||

Ime kho bhikkhave tayo attha-vase sampassamānena alam eva paresaṁ dhammaṁ desetun" ti.|| ||

 


Contact:
E-mail
Copyright Statement