Aṅguttara-Nikāya
					III. Tika Nipāta
					V. Cūḷa Vagga
					Sutta 44
Kathā-Pavatti Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][olds] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīhi bhikkhave ṭhānehi kathā pavattanī hoti.|| ||
Katamehi tīhi?|| ||
Yo dhammaṁ deseti,||
					so attha-paṭisaṁvedī ca hoti dhamma-paṭisaṁvedī ca.|| ||
Yo dhammaṁ suṇāti,||
					so attha-paṭisavedī ca hoti dhamma-paṭisaṁvedī ca.|| ||
Yo c'eva dhammaṁ deseti,||
					yo ca dhammaṁ suṇāti,||
					ubho attha-paṭisaṁvedino ca honti||
					dhamma-paṭisaṁvedino ca.|| ||
Imehi kho bhikkhave tīhi ṭhānehi kathā pavattanī hotī" ti.|| ||