Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 45

Paṇḍita Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[151]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave paṇḍita-paññattāni sappurisa-paññattāni.|| ||

Katamānī tīṇi?|| ||

Dānaṁ bhikkhave paṇḍita-paññattaṁ sappurisa-paññataṁ.|| ||

Pabbajjā bhikkhave paṇḍita-paññattā sappurisa-paññattā.|| ||

Mātā-pitunnaṁ bhikkhave upaṭṭhānaṁ paṇḍita-paññattaṁ sappurisa-paññattaṁ.|| ||

Imāni kho bhikkhave tīṇi paṇḍita-paññattāni sappurisa-paññattānī" ti.|| ||

 


 

Sabbhī dānaṁ upaññattaṁ ahiṁsā saññamo damo,||
Mātā-pitu upaṭṭhānaṁ santānaṁ brahma-cārinaṁ.||
Sataṁ etāni ṭhānāni yāni sevetha paṇḍito,||
Ariyo dassana-sampanno sa lokaṁ bhajate sivan ti.|| ||

 


Contact:
E-mail
Copyright Statement