Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga
Sutta 45
Paṇḍita Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave paṇḍita-paññattāni sappurisa-paññattāni.|| ||
Katamānī tīṇi?|| ||
Dānaṁ bhikkhave paṇḍita-paññattaṁ sappurisa-paññataṁ.|| ||
Pabbajjā bhikkhave paṇḍita-paññattā sappurisa-paññattā.|| ||
Mātā-pitunnaṁ bhikkhave upaṭṭhānaṁ paṇḍita-paññattaṁ sappurisa-paññattaṁ.|| ||
Imāni kho bhikkhave tīṇi paṇḍita-paññattāni sappurisa-paññattānī" ti.|| ||
Sabbhī dānaṁ upaññattaṁ ahiṁsā saññamo damo,||
Mātā-pitu upaṭṭhānaṁ santānaṁ brahma-cārinaṁ.||
Sataṁ etāni ṭhānāni yāni sevetha paṇḍito,||
Ariyo dassana-sampanno sa lokaṁ bhajate sivan ti.|| ||