Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga
Sutta 47
Asaṅkhata-Lakkhaṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh][olds] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imāni bhikkhave saṅkhatassa saṅkhata-lakkhaṇāni.|| ||
Katamāni tīṇi?|| ||
Uppādo paññāyati,||
vayo paññāyati,||
ṭhitassa aññathattaṁ paññāyati.|| ||
Imāni kho bhikkhave tīṇi saṅkhatassa saṅkhata-lakkhaṇānī.|| ||
■
"Tīṇ'imāni bhikkhave asaṅkhatassa asaṅkhata-lakkhaṇāni.|| ||
Katamāni tīṇi?|| ||
Na uppādo paññāyati,||
na vayo paññāyati,||
na ṭhitassa añññathattaṁ paññāyati.|| ||
Imāni kho bhikkhave tīṇi asaṅkhatassa asaṅkhata-lakkhaṇānī" ti.|| ||