Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga
Sutta 48
Pabbata-Rāja Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||
Bhagavā etad avoca:|| ||
"Himavantaṁ bhikkhave pabba-tarājaṁ nissāya mahā-sālā tīhi vaḍḍhīhi vaḍḍhanti.|| ||
Katamāhi tīhi?|| ||
Sākhāpattapaḷāsena vaḍḍhanti,||
tacapapaṭikāya vaḍḍhanti,||
pheggusārena vaḍḍhanti.|| ||
Himavantaṁ bhikkhave pabba-tarājaṁ nissāya mahā-sālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.|| ||
Evam eva kho bhikkhave saddhaṁ kula-patiṁ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati.|| ||
Katamāhi tīhi?|| ||
Saddhāya vaḍḍhati,||
sīlena vaḍḍhati,||
paññāya vaḍḍhati.|| ||
Saddhaṁ bhikkhave kula-patiṁ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatī" ti.|| ||
Yathā pi pabbato selo araññasmiṁ brahāvane,||
Taṁ rukkhāṁ upanissāya vaḍḍhante te vanaspatī.||
Tath'eva sīla-sampannaṁ saddhaṁ kula-patiṁ idha,||
Upanissāya vaḍḍhanti putta-dārā ca bandhavā,||
Amaccā ñāti-saṅghā ca ye c'assa anujīvino.||
[153] Tyāssa sīla-vato sīlaṁ cāgaṁ sucaritāni ca,||
Passamānānukubbanti ye bhavanti vicakkhaṇā.||
Idha dhammaṁ caritvāna Maggaṁ sugatigāminaṁ,||
Nandino deva-lokasmiṁ modanti kāma-kāmino.|| ||