Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 48

Pabbata-Rāja Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[152]

[1][pts][than][bodh] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Himavantaṁ bhikkhave pabba-tarājaṁ nissāya mahā-sālā tīhi vaḍḍhīhi vaḍḍhanti.|| ||

Katamāhi tīhi?|| ||

Sākhāpattapaḷāsena vaḍḍhanti,||
tacapapaṭikāya vaḍḍhanti,||
pheggusārena vaḍḍhanti.|| ||

Himavantaṁ bhikkhave pabba-tarājaṁ nissāya mahā-sālā imāhi tīhi vaḍḍhīhi vaḍḍhanti.|| ||

Evam eva kho bhikkhave saddhaṁ kula-patiṁ nissāya antojano tīhi vaḍḍhīhi vaḍḍhati.|| ||

Katamāhi tīhi?|| ||

Saddhāya vaḍḍhati,||
sīlena vaḍḍhati,||
paññāya vaḍḍhati.|| ||

Saddhaṁ bhikkhave kula-patiṁ nissāya antojano imāhi tīhi vaḍḍhīhi vaḍḍhatī" ti.|| ||

 


 

Yathā pi pabbato selo araññasmiṁ brahāvane,||
Taṁ rukkhāṁ upanissāya vaḍḍhante te vanaspatī.||
Tath'eva sīla-sampannaṁ saddhaṁ kula-patiṁ idha,||
Upanissāya vaḍḍhanti putta-dārā ca bandhavā,||
Amaccā ñāti-saṅghā ca ye c'assa anujīvino.||
[153] Tyāssa sīla-vato sīlaṁ cāgaṁ sucaritāni ca,||
Passamānānukubbanti ye bhavanti vicakkhaṇā.||
Idha dhammaṁ caritvāna Maggaṁ sugatigāminaṁ,||
Nandino deva-lokasmiṁ modanti kāma-kāmino.|| ||

 


Contact:
E-mail
Copyright Statement