Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
V. Cūḷa Vagga

Sutta 50

Mahā Cora Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[153]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīhi bhikkhave aṅgehi samannāgato mahā-coro sandhim pi chindati,||
nillopam pi harati,||
ekāgārikam pi karoti,||
paripanthe pi tiṭṭhati.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave mahā-coro||
visama-nissito ca hoti,||
gahaṇa-nissito ca hoti,||
balava-nissito ca hoti.|| ||

 

§

 

Kathañ ca bhikkhave mahā-coro visama-nissito hoti?|| ||

Idha bhikkhave mahā-coro nadī-viduggaṁ vā nissito hoti,||
pabbata-visamaṁ vā.|| ||

Evaṁ kho bhikkhave mahā-coro visama-nissito hoti.|| ||

Kathañ ca bhikkhave mahā-coro gahaṇa-nissito hoti?|| ||

Idha bhikkhave mahā-coro tiṇa-gahanaṁ vā nissito hoti||
[154] rukkha-gahanaṁ vā||
gedhaṁ vā||
mahāvana-saṇḍaṁ vā.|| ||

Evaṁ kho bhikkhave mahā-coro gahaṇa-nissito hoti.|| ||

Kathañ ca bhikkhave mahā-coro balava-nissito hoti?|| ||

Idha bhikkhave mahā-coro rājānaṁ vā rāja-mahāmattāṇaṁ vā nissito hoti.|| ||

Tassa evaṁ hoti:|| ||

'Sace maṁ koci kiñci vakkhati,||
ime me rājāno vā||
rāja-mahā-mattā vā||
pariyodhāya atthaṁ bhaṇissantī' ti.|| ||

Sace naṁ koci kiñci āha,||
tyāssa rājāno vā||
rāja-mahā-mattā vā||
pariyodhāya atthaṁ bhaṇanti.|| ||

Evaṁ kho bhikkhave mahā-coro balava-nissito hoti.|| ||

Imehi kho bhikkhave tīhi aṅgehi samannāgato mahā-coro||
sandham pi chindati,||
nillopam pi harati,||
ekāgārikam pi karoti,||
paripanthe pi tiṭṭhati.|| ||

 

§

 

2. Evam eva kho bhikkhave tīhi dhammehi samannāgato pāpa-bhikkhu khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti sānuvajjo viññūnaṁ,||
bahuṁ ca apuññaṁ pasavati.|| ||

Katamehi tīhi?|| ||

Idha bhikkhave pāpa-bhikkhu||
visama-nissito ca hoti,||
gahaṇa-nissito ca,||
balava-nissito ca.|| ||

 

§

 

Kathañ ca bhikkhave pāpa-bhikkhu visama-nissito hoti?|| ||

Idha bhikkhave pāpa-bhikkhu||
visamena kāya-kammena samannāgato hoti,||
visamena vacī-kammena samannāgato hoti,||
visamena mano-kammena samannāgato hoti.|| ||

Evaṁ kho bhikkhave pāpa-bhikkhu visama-nissito hoti.|| ||

Kathañ ca bhikkhave pāpa-bhikkhu gahaṇa-nissito hoti?|| ||

Idha bhikkhave pāpa-bhikkhu||
micchā-diṭṭhiko hoti,||
antaggāhi-kāya diṭṭhiyā samannāgato hoti.|| ||

Evaṁ kho bhikkhave pāpa-bhikkhu gahaṇa-nissito hoti.|| ||

Kathañ ca bhikkhave pāpa-bhikkhu balava-nissito hoti?|| ||

Idha bhikkhave pāpa-bhikkhu||
rājānaṁ vā||
rāja-mahā-mattāṇaṁ vā nissito hoti.|| ||

Tassa evaṁ hoti:|| ||

'Sace maṁ koci kiñci vakkhati,||
ime me rājāno vā rāja-mahā-mattā vā pariyodhāya atthaṁ bhaṇissantī' ti.|| ||

Sace naṁ koci kiñci āha,||
tyāssa rājāno vā rāja-mahā-mattā vā pariyodhāya atthaṁ bhaṇanti.|| ||

Evaṁ kho bhikkhave pāpa-bhikkhu balava-nissito hoti.|| ||

Imehi [155] kho bhikkhave tīhi dhammehi samannāgato pāpa-bhikkhu khataṁ upahataṁ attāṇaṁ pariharati,||
sāvajjo ca hoti,||
sānuvajjo ca viññūnaṁ||
bahuṁ ca apuññaṁ pasavatī" ti.|| ||

 

Cūla Vagga Pañcama

Paṭhama Paṇṇāsaka Samatta

 


Contact:
E-mail
Copyright Statement