Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 53

Aññatara Brāhmaṇa Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha ko aññataro brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho so brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"'Sandiṭṭhiko Dhammo,||
sandiṭṭhiko Dhammo' ti bho Gotama vuccati.|| ||

Kittāvatā nu kho bho Gotama sandiṭṭhiko Dhammo hoti||
akāliko||
ehi passiko||
opanayiko||
paccattaṁ veditabbo viññūhī" ti?|| ||

"Ratto kho brāhmaṇa,||
rāgena abhibhūto pariyādinna-citto [157] attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Evam pi kho brāhmaṇa 'sandiṭṭhiko Dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||

Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Dose pahīṇe n'eva attavyābādhāya pi ceteti||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Evam pi kho brāhmaṇa 'sandiṭṭhiko Dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī' ti.|| ||

Mūḷho kho brāhmaṇa mohena Abhibhuto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti,||
ceta-sikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Mohe pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Evaṁ kho brāhmaṇa 'sandiṭṭhiko Dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī'" ti.|| ||

"Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṁ bhotā Gotamena aneka-pariyāyena Dhammo pakāsito.|| ||

Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṅgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement