Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga
Sutta 54
Paribbājaka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho aññataro brāhmaṇo paribbājako yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā etamantaṁ nisīdi.|| ||
Eka-m-antaṁ nisīnno kho brāhmaṇo paribbājako Bhagavantaṁ etad avoca:|| ||
"'Sandiṭṭhiko dhammo!|| ||
Sandiṭṭhiko dhammo!' ti bho Gotama vuccati.|| ||
Kittāvatā nu kho bho Gotama sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī" ti?|| ||
■
"Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||
Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābyādhāya pi ceteti,||
na ubhayavyādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
[158] Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
Rāge pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
na manasā du-c-caritaṁ carati.|| ||
Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||
Rāge pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
ubhayattham pi yathā-bhūtaṁ pajānāti.|| ||
Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||
■
Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||
Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Dose pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
Dose pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
sa manasā du-c-caritaṁ carati.|| ||
Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||
Dose pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
ubhayattham pi yathā-bhūtaṁ pajānāti.|| ||
Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī'ti.|| ||
■
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||
Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Mohe pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinna-citto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||
Mohe pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
na manasā du-c-caritaṁ carati.|| ||
Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||
Mohe pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
ubhayattham pi yathā-bhūtaṁ pajānāti.|| ||
Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī" ti.|| ||
■
"Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||
Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṅgatan" ti.|| ||