Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 54

Paribbājaka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[157]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho aññataro brāhmaṇo paribbājako yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā etamantaṁ nisīdi.|| ||

Eka-m-antaṁ nisīnno kho brāhmaṇo paribbājako Bhagavantaṁ etad avoca:|| ||

"'Sandiṭṭhiko dhammo!|| ||

Sandiṭṭhiko dhammo!' ti bho Gotama vuccati.|| ||

Kittāvatā nu kho bho Gotama sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī" ti?|| ||

"Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābyādhāya pi ceteti,||
na ubhayavyādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

[158] Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||

Rāge pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
na manasā du-c-caritaṁ carati.|| ||

Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||

Rāge pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
ubhayattham pi yathā-bhūtaṁ pajānāti.|| ||

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī ti.|| ||

Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Dose pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||

Dose pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
sa manasā du-c-caritaṁ carati.|| ||

Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||

Dose pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
ubhayattham pi yathā-bhūtaṁ pajānāti.|| ||

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī'ti.|| ||

Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Mohe pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinna-citto kāyena du-c-caritaṁ carati,||
vācāya du-c-caritaṁ carati,||
manasā du-c-caritaṁ carati.|| ||

Mohe pahīṇe n'eva kāyena du-c-caritaṁ carati,||
na vācāya du-c-caritaṁ carati,||
na manasā du-c-caritaṁ carati.|| ||

Mūḷho kho brāhmaṇa mohena abhibhūto pariyādinna-citto attattham pi yathā-bhūtaṁ na-p-pajānāti,||
parattham pi yathā-bhūtaṁ na-p-pajānāti,||
ubhayattham pi yathā-bhūtaṁ na-p-pajānāti.|| ||

Mohe pahīṇe attattham pi yathā-bhūtaṁ pajānāti,||
parattham pi yathā-bhūtaṁ pajānāti,||
ubhayattham pi yathā-bhūtaṁ pajānāti.|| ||

Evaṁ kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī" ti.|| ||

"Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassa vā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṅgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement