Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 55

Nibbuta Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[158]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho Jānussoṇi brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho Jānussoṇi brāhmaṇo Bhagavantaṁ etad avoca:|| ||

"'Sandiṭṭhikaṁ nibbāṇaṁ!||
sandiṭṭhikaṁ nibbāṇan!' ti bho Gotama vuccati.|| ||

Kittāvatā nu kho bho Gotama sandiṭṭhikaṁ nibbāṇaṁ hoti akālikaṁ ehi passikaṁ opanayikaṁ paccattaṁ veditabbaṁ viññūhī" ti?|| ||

[159] "Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī.|| ||

Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī.|| ||

Mūḷho kho brāhmaṇa mohena Abhibhuto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||

Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Mohe pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||

Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī.|| ||

Yato ca kho ayaṁ brāhmaṇa anavasesaṁ rāga-k-khayaṁ paṭisaṁvedeti,||
anavasesaṁ dosa-k-khayaṁ paṭisaṁvedeti,||
anavasesaṁ moha-k-khayaṁ paṭisaṁvedeti.|| ||

Evaṁ kho brāhmaṇa sandiṭṭhikaṁ nibbāṇaṁ hoti akālikaṁ ehi passikaṁ opanayikaṁ paccattaṁ veditabbaṁ viññūhī" ti.|| ||

"Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassavā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṅgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement