Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga
Sutta 55
Nibbuta Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Jānussoṇi brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho Jānussoṇi brāhmaṇo Bhagavantaṁ etad avoca:|| ||
"'Sandiṭṭhikaṁ nibbāṇaṁ!||
sandiṭṭhikaṁ nibbāṇan!' ti bho Gotama vuccati.|| ||
Kittāvatā nu kho bho Gotama sandiṭṭhikaṁ nibbāṇaṁ hoti akālikaṁ ehi passikaṁ opanayikaṁ paccattaṁ veditabbaṁ viññūhī" ti?|| ||
■
[159] "Ratto kho brāhmaṇa rāgena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||
Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī.|| ||
■
Duṭṭho kho brāhmaṇa dosena abhibhūto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||
Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Rāge pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti,||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī.|| ||
■
Mūḷho kho brāhmaṇa mohena Abhibhuto pariyādinna-citto attavyābādhāya pi ceteti,||
paravyābādhāya pi ceteti,||
ubhayavyābādhāya pi ceteti.|| ||
Cetasikam pi dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Mohe pahīṇe n'eva attavyābādhāya pi ceteti,||
na paravyābādhāya pi ceteti,||
na ubhayavyābādhāya pi ceteti||
na cetasikaṁ dukkhaṁ domanassaṁ paṭisaṁvedeti.|| ||
Evam pi kho brāhmaṇa sandiṭṭhiko dhammo hoti akāliko ehi passiko opanayiko paccattaṁ veditabbo viññūhī.|| ||
Yato ca kho ayaṁ brāhmaṇa anavasesaṁ rāga-k-khayaṁ paṭisaṁvedeti,||
anavasesaṁ dosa-k-khayaṁ paṭisaṁvedeti,||
anavasesaṁ moha-k-khayaṁ paṭisaṁvedeti.|| ||
Evaṁ kho brāhmaṇa sandiṭṭhikaṁ nibbāṇaṁ hoti akālikaṁ ehi passikaṁ opanayikaṁ paccattaṁ veditabbaṁ viññūhī" ti.|| ||
■
"Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassavā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintī ti.|| ||
Evam evaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Es'āhaṁ Bhagavantaṁ Gotamaṁ saraṇaṁ gacchāmi,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṅgatan" ti.|| ||