Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga
Sutta 56
Paloka Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho aññataro brahmaṇo mahāsālo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||
Eka-m-antaṁ nisinno kho brahmaṇo mahāsālo Bhagavantaṁ etad avoca:|| ||
"Sutaṁ me taṁ bho Gotama pubba-kānaṁ brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:|| ||
'Pubb'assudaṁ ayaṁ loko avīci maññe phuṭo ahosi manussehi,||
kukkuṭa-sampātikā gāmani-gamarāja-dhāniyo' ti.|| ||
Ko nu kho bho Gotama hetu,||
ko paccayo||
yen'etarahi manussānaṁ khayo hoti,||
tanuttaṁ paññāyati,||
gāmā pi agāmā [160] honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti" ti?|| ||
■
"Etarahi brāhmaṇa manussā adhamma-rāga-rattā visamal-ā-bhibhūtā micchā-dhamma-paretā.|| ||
Te adhamma-rāga-rattā visama-lobh-ā-bhibhutā micchā-dhamma-paretā tiṇhāni Satthāni gahetvā añña-maññassa jīvitā voropenti.|| ||
Tena bahū manussā kālaṁ karontī.|| ||
Ayam pi ko brahmaṇa hetu,||
ayaṁ paccayo yen'etarahi manussānaṁ khayo hoti,||
tanuttaṁ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti.|| ||
■
Puna ca paraṁ brāhmaṇa etarahi manussa adhamma-rāga-rattā visama-lobh-ā-bhibhutā micchā-dhamma-paretā.|| ||
Tesaṁ adhamma-rāga-rattāṇaṁ visamal-ā-bhibhūtānaṁ micchā-dhamma-paretānaṁ devo na sammā dhāraṁ anuppavecchati.|| ||
Tena dubbhikkhaṁ hoti dussassaṁ setatthikaṁ salākāvuttaṁ.|| ||
Tena bahū manussā kālaṁ karontī.|| ||
Ayam pi kho brāhmaṇa hetu,||
ayaṁ paccayo yen'etarahi manussānaṁ khayo hoti,||
tanuttaṁ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti.|| ||
■
Puna ca paraṁ brāhmaṇa etarahi manussa adhamma-rāga-rattā visamal-ā-bhibhūtā micchā-dhamma-paretā.|| ||
Tesaṁ adhamma-rāga-rattāṇaṁ visamal-ā-bhibhūtānaṁ micchā-dhamma-paretānaṁ yakkhā vā'e amanusse ossajanti.|| ||
Tena bahū manussā kālaṁ karontī.|| ||
Ayam pi kho brāhmaṇa hetu,||
ayaṁ paccayo yen'etarahi manussānaṁ khayo hoti,||
tanuttaṁ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti" ti.|| ||
■
"Abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjiteṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassavā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||
Evavevaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṁbhante bhavantaṁ Gotamaṁ saraṇaṁ gacchāma,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||
Upāsake no bhavaṁ Gotamo dharetu ajja-t-agge pāṇupete saraṇaṅgatan" ti.|| ||