Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 56

Paloka Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[159]

[1][pts][bodh] Evaṁ me sutaṁ.|| ||

Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Atha kho aññataro brahmaṇo mahāsālo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavatā saddhiṁ sammodi.|| ||

Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdi.|| ||

Eka-m-antaṁ nisinno kho brahmaṇo mahāsālo Bhagavantaṁ etad avoca:|| ||

"Sutaṁ me taṁ bho Gotama pubba-kānaṁ brāhmaṇānaṁ vuḍḍhānaṁ mahallakānaṁ ācariya-pācariyānaṁ bhāsa-mānānaṁ:|| ||

'Pubb'assudaṁ ayaṁ loko avīci maññe phuṭo ahosi manussehi,||
kukkuṭa-sampātikā gāmani-gamarāja-dhāniyo' ti.|| ||

Ko nu kho bho Gotama hetu,||
ko paccayo||
yen'etarahi manussānaṁ khayo hoti,||
tanuttaṁ paññāyati,||
gāmā pi agāmā [160] honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti" ti?|| ||

"Etarahi brāhmaṇa manussā adhamma-rāga-rattā visamal-ā-bhibhūtā micchā-dhamma-paretā.|| ||

Te adhamma-rāga-rattā visama-lobh-ā-bhibhutā micchā-dhamma-paretā tiṇhāni Satthāni gahetvā añña-maññassa jīvitā voropenti.|| ||

Tena bahū manussā kālaṁ karontī.|| ||

Ayam pi ko brahmaṇa hetu,||
ayaṁ paccayo yen'etarahi manussānaṁ khayo hoti,||
tanuttaṁ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti.|| ||

Puna ca paraṁ brāhmaṇa etarahi manussa adhamma-rāga-rattā visama-lobh-ā-bhibhutā micchā-dhamma-paretā.|| ||

Tesaṁ adhamma-rāga-rattāṇaṁ visamal-ā-bhibhūtānaṁ micchā-dhamma-paretānaṁ devo na sammā dhāraṁ anuppavecchati.|| ||

Tena dubbhikkhaṁ hoti dussassaṁ setatthikaṁ salākāvuttaṁ.|| ||

Tena bahū manussā kālaṁ karontī.|| ||

Ayam pi kho brāhmaṇa hetu,||
ayaṁ paccayo yen'etarahi manussānaṁ khayo hoti,||
tanuttaṁ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti.|| ||

Puna ca paraṁ brāhmaṇa etarahi manussa adhamma-rāga-rattā visamal-ā-bhibhūtā micchā-dhamma-paretā.|| ||

Tesaṁ adhamma-rāga-rattāṇaṁ visamal-ā-bhibhūtānaṁ micchā-dhamma-paretānaṁ yakkhā vā'e amanusse ossajanti.|| ||

Tena bahū manussā kālaṁ karontī.|| ||

Ayam pi kho brāhmaṇa hetu,||
ayaṁ paccayo yen'etarahi manussānaṁ khayo hoti,||
tanuttaṁ paññāyati,||
gāmā pi agāmā honti,||
nigamā pi anigamā honti,||
nagarā pi anagarā honti,||
janapadā pi ajanapadā honti" ti.|| ||

"Abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjiteṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassavā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||

Evavevaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṁbhante bhavantaṁ Gotamaṁ saraṇaṁ gacchāma,||
Dhammañ ca bhikkhu-saṅghañ ca.|| ||

Upāsake no bhavaṁ Gotamo dharetu ajja-t-agge pāṇupete saraṇaṅgatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement