Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 57

Vaccha-Gotta Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[160]

[1][pts][than][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Vacchagotto paribbājako yena Bhagavā ten'upasaṅkami upasaṅkamitvā Bhagavatā saddhiṃ sammodi.|| ||

Sammodanī kathaṃ sārāṇīyaṃ vīti-sāretvā.|| ||

Eka-m-antaṃ nisinno kho Vacchagotto paribbājako Bhagavantaṃ etad avoca:|| ||

"Sutaṃ me taṃ bho Gotama Samaṇo Gotamo evam āha:|| ||

'Mayham eva dānaṃ [161] dātabbaṃ,||
na aññesaṃ dānaṃ dātabbaṃ,||
mayham eva sāvakānaṃ dānaṃ dātabbaṃ,||
na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ,||
mayham eva dinnaṃ maha-p-phalaṃ,||
na aññesaṃ dinnaṃ maha-p-phalaṃ,||
mahham eva sāvakānaṃ dinnaṃ maha-p-phalaṃ,||
na aññesaṃ sāvakānaṃ dinnaṃ maha-p-phalan' ti.|| ||

Ye te bho Gotama evam āhaṃsu:||
Samaṇo Gotamo evam āha:|| ||

'Mayham eva dānaṃ dātabbaṃ,||
na aññesaṃ dānaṃ dātabbaṃ,||
mayham eva sāvakānaṃ dānaṃ dātabbaṃ,||
na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ,||
mayham eva dinnaṃ maha-p-phalaṃ,||
na aññesaṃ dinnaṃ maha-p-phalaṃ,||
mahham eva sāvakānaṃ dinnaṃ maha-p-phalaṃ,||
na aññesaṃ sāvakānaṃ dunnaṃ maha-p-phalan' ti.|| ||

Kacci te bhoto Gotamassa vutta-vādino?|| ||

Na ca bhavantaṃ Gotamaṃ abhutena abbh'ācikkhanti?|| ||

Dhammassa c'ānudhammaṃ vyākaronti?|| ||

Na ca koci saha-dhammiko vād-ā-nupāto gārayhaṃ ṭhānaṃ āgacchati?|| ||

Anabbhakkhātukāmā hi mayaṃ bhavantaṃ Gotaman" ti.|| ||

Ye te Vaccha evam āhaṃsu samaṇo Gotamo evam āha:|| ||

'Mayham eva dānaṃ dātabbaṃ,||
na aññesaṃ dānaṃ dātabbaṃ,||
mayham eva sāvakānaṃ dānaṃ dātabbaṃ,||
na aññesaṃ sāvakānaṃ dānaṃ dātabbaṃ,||
mayham eva dinnaṃ maha-p-phalaṃ,||
na aññesaṃ dinnaṃ maha-p-phalaṃ,||
mahham eva sāvakānaṃ dinnaṃ maha-p-phalaṃ,||
na aññesaṃ sāvakānaṃ dunnaṃ maha-p-phalan' ti.|| ||

Na me te vuttādino,||
abbh'ācikkhanti ca pana maṃ te asatā abhutena.|| ||

Yo kho Vaccha paraṃ dānaṃ dadantaṃ vāreti,||
so tiṇṇaṃ antarāya-karo hoti,||
tiṇṇaṃ pāripanathiko.|| ||

Katamesaṃ tiṇṇaṃ?|| ||

Dāyakassa puññantarāya-karo hoti,||
paṭiggāhakānaṃ lābhantarāya-karo hoti,||
pubb'eva kho pan'assa attā khato ca hoti upahato ca.|| ||

Yo kho Vaccha paraṃ dānaṃ dadantaṃ vāreti,||
so imesaṃ tiṇṇaṃ antarāya-karo hoti,||
tiṇṇaṃ pāripanthiko.|| ||

Ahaṃ kho pana Vaccha evaṃ vadāmi:|| ||

'Ye pi te candanikāya vā oligalle vā pāṇā,||
tatra pi yo thālidhovanaṃ vā sarāvadhopanaṃ vā chaḍḍeti.|| ||

Ye tattha pāṇā,||
te yena yāpentū' ti.|| ||

Tato nidānam pahaṃ Vaccha puññassa āgamaṃ vadāmi.|| ||

Ko pana vādo manussa-bhūte.|| ||

Api c'āhaṃ Vaccha sīla-vato dinnaṃ maha-p-phalaṃ vadāmi,||
no tathā du-s-sīle.|| ||

So ca hoti,||
pañc'aṅga-vi-p-pahīno pañc'aṅga-samannāgato.|| ||

Katamāni pañcaṅgāni pahīṇāni honti?|| ||

Kāma-c-chando pahīṇo hoti,||
vyāpādo pahīṇo hoti,||
thīna- [162] middhaṃ pahīnaṃ hoti.|| ||

Uddhacca-kukkuccaṃ pahīnaṃ hoti,||
vicikicchā pahīṇā hoti.|| ||

Imāni pañcaṅgāni pahīṇāni honti.|| ||

Katamehi pañcahaṅgehi samannāgato hoti?|| ||

Asekkhena sīla-k-khandhena samannāgato hoti,||
asekkhena samādhi-k-khandhena samannāgato hoti,||
asekkhena paññā-k-khandhena samannāgato hoti,||
asekkhena vimutti-k-khandhena samannāgato hoti.|| ||

Asekkhena vumuttiñāṇa-dassana-k-khandhena samannāgato hoti.|| ||

Imehi pañcaṅgehi samannāgato hoti.|| ||

Iti pañc'aṅga-vippahīṇe pañc'aṅga-samannāgate dinnaṃ maha-p-phalaṃ vadāmī" ti.|| ||

 


 

Iti kaṇhāsu setāsu rohiṇīsu harīsu vā,||
Kammāsāsu sarūpāsu gosu pārevatāsu vā.||
Yāsu kāsu ca etāsu danto jāyati puṅgavo,||
Dhorayho bala-sampanno kalyāṇa-javanikkamo.||
Tam eva bhāre yuñjanti nāssa vaṇṇaṃ parikkhare,||
Evam eva manussesu yasmiṃ kasmiñ ca jātiyaṃ.||
Khattiye brāhmaṇe vesse sudde caṇḍāla-pukkuse,||
Yāsu kāsu ca etāsu danto jāyati subbato.||
Dhammaṭṭho sīla-sampanno sacca-vādi hirī-mano,||
Pahīṇajātimaraṇo Brahma-cariyassa kevalī.||
Pannabhāro visaṃyutto katakicco anāsavo,||
Pāragū sabba-dhammānaṃ anupādāya nibbuto.||
Tasmiñ yeva viraje khette vipulā hoti dakkhiṇā,||
Bālā ca avijānantā dummedhā assutāvino.||
Bahiddhā dadanti dānā na hi sante upāsare,||
Yo ca sante upāsanti sappaññe dhīra-sammate.||
Saddhā ca tesaṃ sugate mūlajātā pati-ṭ-ṭhitā,||
Devalokañ ca te yanti kule vā idha jāyare.||
Anupubbena nibbāṇaṃ adhigacchanti paṇḍitā.|| ||

 


Contact:
E-mail
Copyright Statement