Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga
Sutta 58
Tikaṇṇa Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Tikaṇṇo brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvā Bhagavatā saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vītusāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho Tikaṇṇo brāhmaṇo Bhagavato sammukhā tevijjānaṁ sudaṁ brāhmaṇānaṁ vaṇṇaṁ bhāsati:|| ||
"Evam pi tevijjā brāhmaṇā iti pi tevijjā buhmaṇā" ti.|| ||
"Yathā-kathaṁ pana brāhmaṇa brāhmaṇā brāhmaṇaṁ tevijjaṁ paññā-pentī" ti?|| ||
"Idha bho Gotama bāhmaṇo ubhato sujāto hoti mātito ca pitito ca saṁsuddhagahaṇiko yāva sattamā pitāmahāyugā akkhitto anupakkuṭṭho jāti-vādena.|| ||
Ajjhāyako manta-dharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ itihāsa-pañca-mānaṁ.|| ||
Padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||
Evaṁ kho bho Gotama brāhmaṇā brāhmaṇaṁ tevijjaṁ paññā-pentī" ti.|| ||
■
"Aññāthā kho brāhmaṇa brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpenti.|| ||
Aññathā ca pana ariyassa vinaye tevijjo hotī" ti.|| ||
"Yathā-kathaṁ pana bho Gotama ariyassa vinaye tevijjo hoti?|| ||
Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī" ti.|| ||
"Tena hi brāhmaṇa suṇāhi,||
sādhukaṁ mana-sikarohi,||
bhāsissāmī" ti.|| ||
2. "Evaṁ bho" ti kho Tikaṇṇo brāhmaṇo Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
"Idha brāhmaṇa bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhama-j-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiya-j-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihāri' ti tatiyaṁ jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṁ atthaṅgamā [164] adukka-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.|| ||
3. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammanīye ṭhite ānejjappatte pubbe-nivāsānu-s-satiñāṇāya cittaṁ abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe:|| ||
'Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
4. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigatupakkilese mudubhūte kammanīye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
'Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā.|| ||
Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacī-sucaritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā- [165] diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ayam assa dutuyā vijjā adhigatā hoti,||
avijā vigatā,||
vijjā uppannā,||
tamo vigato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahītattassa viharato.|| ||
5. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||
So 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭpadā' ti yathā-bhūtaṁ pajāniti.|| ||
'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajāniti,||
'ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti||
'ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj-ā-savā pi cittaṁ vimuccati,||
vumuttasmiṁ vumuttam iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ||
itthattāyā' ti pajānāti.|| ||
Ayam assa tatiyā vijjā adhigatā hoti,||
avijjā vigatā,||
vijjā uppannā,||
tamo vigato,||
āloko uppanno.|| ||
Yathā taṁ appamattassa ātāpino pahītattassa viharato" ti.|| ||
'Anuccāvaca-sīlassa nipakassa ca jhāyino.||
Cittaṁ yassa vasībhūtaṁ ek'aggaṁ susamāhitaṁ.||
Taṁ ve tamonudaṁ dhīraṁ tevijjaṁ maccuhāyinaṁ.||
Hitaṁ deva-manussānaṁ āhu saccappahāyinaṁ.||
Tīhi vijjāhi sampannaṁ asmmūḷha-vihārinaṁ,||
Buddhaṁ antimasārīraṁ taṁ namassanti Gotamaṁ.||
Puppe-nivāsaṁ yo vrdī seggāpāyaṁ ca passati,||
Atho jātikkhayaṁ patto abhiññāvosito muni.||
Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,||
Taṁ ahaṁ vadāmi tevijjaṁ nāññaṁ lapitalāpanan' ti.|| ||
[166] Evaṁ kho brāhmaṇa ariyassa vinaye tevijjo hotī" ti.|| ||
"Aññathā bho Gotama brāhmaṇānaṁ tevijjo,||
aññathā ca pana ariyssa vinaye tevijjo hoti.|| ||
Imassa ca bho Gotama ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ.|| ||
Abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjiteṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassavā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintī.|| ||
Evavevaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṁ bhante bhavantaṁ Gotamaṁ saraṇaṁ gacchāma,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsake maṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupete saraṇaṁ gatan" ti.|| ||