Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga
Sutta 59
Jāṇussoṇi Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh] Evaṁ me sutaṁ.|| ||
Evaṁ me sutaṁ ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||
Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||
Upasaṅkamitvāda Bhagavatā saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinnO kho Jāṇussoṇī brāhmano Bhagavateṁ etad avoca:|| ||
"Yass'assu bho Gotama yañño vā||
saddhaṁ vā||
thālipāko vā||
deyya-dhammaṁ vā||
tevijjesu brāhmaṇesu dānaṁ dadeyyā" ti?|| ||
"Yathā-kathaṁ pana brāhmaṇa buhmaṇā brāhmaṇaṁ tevijjaṁ paññā-pentī" ti?|| ||
"Idha pana bho Gotama brāhmano ubhato sujāto hoti mātito ca pitito ca,||
saṁsuddhagahaṇiko yāva sattamā pitāmahāyugā,||
akkhitto anupakkuṭṭho jāti-vādena,||
ajjhāyako manta-dharo tiṇṇaṁ vedānaṁ pāragū sanighaṇḍukeṭubhānaṁ sākkhara-p-pabhe-dānaṁ itihāsa-pañca-mānaṁ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||
Evaṁ kho bho Gotama brāhmaṇā brāhmaṇaṁ tevijjaṁ paññā-pentī" ti.|| ||
"Aññathā kho brāhmaṇa brāhmaṇā brāhmaṇaṁ tevijjaṁ paññāpenti,||
aññathā ca pana ariyassa vinaye tevijje hotī" ti.|| ||
"Yathā-kathaṁ bho Gotama ariyassa vinaye tevijjo hoti?|| ||
Sādhu me bhavaṁ Gotamo tathā dhammaṁ desetu yathā ariyassa vinaye tevijjo hotī" ti.|| ||
"Tena hi brāhmaṇa suṇāhi.|| ||
Sādhukaṁ mana-sikarohi, bhāsissāmī" ti.|| ||
"Evaṁ bho" ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
2. "Idha brāhmaṇa bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhama-j-jhānaṁ upasampajja viharati.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiya-j-jhānaṁ upasampajja viharati.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihāri' ti tatiyaṁ jhānaṁ upasampajja viharati.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukka-m-asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharati.|| ||
So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe [167] vigat'ūpakkilese mudubhūte kammanīye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṁ abhininnāmeti.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
So aneka-vihitaṁ pubbe-nivāsaṁ anussarati —||
Seyyath'idaṁ:||
ekam pi jātiṁ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṁsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṁvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṁvaṭṭa-vivaṭṭa-kappe:|| ||
'Amutrāsiṁ evaṁ-nāmo,||
evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭsaṁvedī evam-āyu-pariyanto.|| ||
So tato cuto amutra upapādiṁ,||
tatrāpāsiṁ evaṁ-nāmo evaṁ-gotto evaṁ-vaṇṇo evam-āhāro evaṁ-sukha-dukkha-paṭisaṁvedi evam-āyu-pariyanto.|| ||
So tato cuto idh'ūpapanno' ti.|| ||
Iti sākāraṁ sa-uddesaṁ aneka-vihitaṁ pubbe-nivāsaṁ anussarati.|| ||
Ayam assa paṭhamā vijjā adhigatā hoti,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpino pahitattassa viharato.|| ||
3. So evaṁ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammanīye ṭhite ānejjappatte sattāṇaṁ cut'ūpapātañāṇāya cittaṁ abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
'Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṁ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā apāyaṁ duggatiṁ viṭpātaṁ Nirayaṁ upapannā'.|| ||
'Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīducciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṁ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||
Te kāyassa bhedā param maraṇā sugatiṁ saggaṁ lokaṁ upapannā' ti.|| ||
So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||
Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||
Ayam assa dutuyā vijjā adhigatā hoti,||
avijā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṁ appamattassa ātāpinopahītattassa viharato.|| ||
4. So evaṁ samāhite citte parisuddhe pahiyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaṁ khaya-ñāṇāya cittaṁ abhininnāmeti.|| ||
So 'idaṁ dukkhan' ti yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-samudayo' ti yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodho' ti yathā-bhūtaṁ pajānāti,||
'ayaṁ dukkha-nirodha-gāminī paṭpadā' ti yathā-bhūtaṁ pajāniti.|| ||
'Ime āsavā' ti yathā-bhūtaṁ pajānāti.|| ||
'Ayaṁ āsava-samudayo' ti yathā-bhūtaṁ pajāniti,||
'ayaṁ āsava-nirodho' ti yathā-bhūtaṁ pajānāti||
'ayaṁ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṁ pajānāti.|| ||
Tassa evaṁ jānato evaṁ passato kām'āsavā pi cittaṁ vimuccati,||
bhav'āsavā pi cittaṁ vimuccati,||
avijj-ā-savā pi cittaṁ vimuccati,||
vumuttasmiṁ vumuttam iti ñāṇaṁ hoti.|| ||
'Khīṇā jāti,||
vusitaṁ Brahma-cariyaṁ,||
kataṁ karaṇīyaṁ,||
nāparaṁ itthattāyā' ti pajānāti.|| ||
Ayam assa tatiyā vijjā adhigatā hoti,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno.|| ||
Yathā taṁ appamattassa ātāpino pahītattassa viharato.|| ||
'Yo sīla-b-batasampanno pahītatto samāhito,||
Cittaṁ yassa vasībhūtaṁ ek'aggaṁ susamāhitaṁ,||
Pubbe-nivāsaṁ yo vedī saggāpāyañ ca passati,||
Atho jātikkhayaṁ patto abhiññā vosito muni.||
[168] Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,||
Tam ahaṁ vadāmi tevijjaṁ nāññaṁ lapitalāpanan' ti.|| ||
Evaṁ eva kho brāhmaṇa ariyassa vinaye tevijjo hotī" ti.|| ||
"Aññāthā bho Gotama brāhmaṇānaṁ tevijjo.|| ||
Aññathā ca pana ariyassa vinaye tevijjo hoti.|| ||
Imassa ca bho Gotama ariyassa vinaye tevijjassa brāhmaṇānaṁ tevijjo kalaṁ nāgghati soḷasiṁ.|| ||
Abhikkantaṁ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjiteṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassavā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
cakkhu-manto rūpāni dakkhintī.|| ||
Evavevaṁ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṁbhante bhavantaṁ Gotamaṁ saraṇaṁ gacchāma,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsakaṁ bhavaṁ Gotamo dhāretu ajja-t-agge pāṇupetaṁ saraṇaṁ gatan" ti.|| ||