Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VI. Brāhmaṇa Vagga

Sutta 59

Jāṇussoṇi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[166]

[1][pts][bodh] Evaṃ me sutaṃ.|| ||

Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvāda Bhagavatā saddhiṃ sammodiṃsu.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinnO kho Jāṇussoṇī brāhmano Bhagavateṃ etad avoca:|| ||

"Yass'assu bho Gotama yañño vā||
saddhaṃ vā||
thālipāko vā||
deyya-dhammaṃ vā||
tevijjesu brāhmaṇesu dānaṃ dadeyyā" ti?|| ||

"Yathā-kathaṃ pana brāhmaṇa buhmaṇā brāhmaṇaṃ tevijjaṃ paññā-pentī" ti?|| ||

"Idha pana bho Gotama brāhmano ubhato sujāto hoti mātito ca pitito ca,||
saṃsuddhagahaṇiko yāva sattamā pitāmahāyugā,||
akkhitto anupakkuṭṭho jāti-vādena,||
ajjhāyako manta-dharo tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkhara-p-pabhe-dānaṃ itihāsa-pañca-mānaṃ padako veyyākaraṇo lokāyatamahā-purisa-lakkhaṇesu anavayo.|| ||

Evaṃ kho bho Gotama brāhmaṇā brāhmaṇaṃ tevijjaṃ paññā-pentī" ti.|| ||

"Aññathā kho brāhmaṇa brāhmaṇā brāhmaṇaṃ tevijjaṃ paññāpenti,||
aññathā ca pana ariyassa vinaye tevijje hotī" ti.|| ||

"Yathā-kathaṃ bho Gotama ariyassa vinaye tevijjo hoti?|| ||

Sādhu me bhavaṃ Gotamo tathā dhammaṃ desetu yathā ariyassa vinaye tevijjo hotī" ti.|| ||

"Tena hi brāhmaṇa suṇāhi.|| ||

Sādhukaṃ mana-sikarohi, bhāsissāmī" ti.|| ||

"Evaṃ bho" ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi.|| ||

Bhagavā etad avoca:|| ||

2. "Idha brāhmaṇa bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhama-j-jhānaṃ upasampajja viharati.|| ||

Vitakka-vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiya-j-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṃ ca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihāri' ti tatiyaṃ jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukka-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati.|| ||

So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe [167] vigat'ūpakkilese mudubhūte kammanīye ṭhite ānejjappatte pubbe-nivāsānu-s-sati-ñāṇāya cittaṃ abhininnāmeti.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

So aneka-vihitaṃ pubbe-nivāsaṃ anussarati —||
Seyyath'idaṃ:||
ekam pi jātiṃ,||
dve pi jātiyo,||
tisso pi jātiyo,||
catasso pi jātiyo,||
pañca pi jātiyo,||
dasa pi jātiyo,||
vīsati pi jātiyo,||
tiṃsam pi jātiyo,||
cattārīsam pi jātiyo,||
paññāsam pi jātiyo,||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe:|| ||

'Amutrāsiṃ evaṃ-nāmo,||
evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭsaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ,||
tatrāpāsiṃ evaṃ-nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedi evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa-uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussarati.|| ||

Ayam assa paṭhamā vijjā adhigatā hoti,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpino pahitattassa viharato.|| ||

3. So evaṃ samāhite citte parisuddhe pariyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammanīye ṭhite ānejjappatte sattāṇaṃ cut'ūpapātañāṇāya cittaṃ abhininnāmeti.|| ||

So dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

'Ime va pana bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī-du-c-caritena samannāgatā,||
mano-du-c-caritena samannāgatā,||
ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ viṭpātaṃ Nirayaṃ upapannā'.|| ||

'Ime vā pana bhonto sattā kāya-sucāritena samannāgatā,||
vacīducciritena samannāgatā,||
mano-sucaritena samannāgatā,||
ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā' ti.|| ||

So iti dibbena cakkunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne.|| ||

Hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathā-kamm'ūpage satte pajānāti.|| ||

Ayam assa dutuyā vijjā adhigatā hoti,||
avijā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno,||
yathā taṃ appamattassa ātāpinopahītattassa viharato.|| ||

4. So evaṃ samāhite citte parisuddhe pahiyodāte an-aṅgaṇe vigat'ūpakkilese mudubhūte kammanīye ṭhite ānejjappatte āsavānaṃ khaya-ñāṇāya cittaṃ abhininnāmeti.|| ||

So 'idaṃ dukkhan' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-samudayo' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodho' ti yathā-bhūtaṃ pajānāti,||
'ayaṃ dukkha-nirodha-gāminī paṭpadā' ti yathā-bhūtaṃ pajāniti.|| ||

'Ime āsavā' ti yathā-bhūtaṃ pajānāti.|| ||

'Ayaṃ āsava-samudayo' ti yathā-bhūtaṃ pajāniti,||
'ayaṃ āsava-nirodho' ti yathā-bhūtaṃ pajānāti||
'ayaṃ āsava-nirodha-gāminī paṭipadā' ti yathā-bhūtaṃ pajānāti.|| ||

Tassa evaṃ jānato evaṃ passato kām'āsavā pi cittaṃ vimuccati,||
bhav'āsavā pi cittaṃ vimuccati,||
avijj-ā-savā pi cittaṃ vimuccati,||
vumuttasmiṃ vumuttam iti ñāṇaṃ hoti.|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
nāparaṃ itthattāyā' ti pajānāti.|| ||

Ayam assa tatiyā vijjā adhigatā hoti,||
avijjā vihatā,||
vijjā uppannā,||
tamo vihato,||
āloko uppanno.|| ||

Yathā taṃ appamattassa ātāpino pahītattassa viharato.|| ||

'Yo sīla-b-batasampanno pahītatto samāhito,||
Cittaṃ yassa vasībhūtaṃ ek'aggaṃ susamāhitaṃ,||
Pubbe-nivāsaṃ yo vedī saggāpāyañ ca passati,||
Atho jātikkhayaṃ patto abhiññā vosito muni.||
[168] Etāhi tīhi vijjāhi tevijjo hoti brāhmaṇo,||
Tam ahaṃ vadāmi tevijjaṃ nāññaṃ lapitalāpanan' ti.|| ||

Evaṃ eva kho brāhmaṇa ariyassa vinaye tevijjo hotī" ti.|| ||

"Aññāthā bho Gotama brāhmaṇānaṃ tevijjo.|| ||

Aññathā ca pana ariyassa vinaye tevijjo hoti.|| ||

Imassa ca bho Gotama ariyassa vinaye tevijjassa brāhmaṇānaṃ tevijjo kalaṃ nāgghati soḷasiṃ.|| ||

Abhikkantaṃ bho Gotama,||
seyyathā pi bho Gotama nikkujjitaṃ vā ukkujjiteṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassavā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya,||
cakkhu-manto rūpāni dakkhintī.|| ||

Evavevaṃ bhotā Gotamena aneka-pariyāyena dhammo pakāsito.|| ||

Ete mayaṃbhante bhavantaṃ Gotamaṃ saraṇaṃ gacchāma,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||

Upāsakaṃ bhavaṃ Gotamo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gatan" ti.|| ||

 


Contact:
E-mail
Copyright Statement