Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga
Sutta 61
Titth-ā-yatanādi Suttaṃ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][than][olds] Evaṃ me sutaṃ.|| ||
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||
Bhagavā etad avoca:|| ||
"Tīṇ'imānī bhikkhave titthāyatanāni,||
yāni paṇḍitehi samanuyuñjiyamānāni samanugāhiyamānānī samanubhāsiyamānāni param pi gantvā akiriyāya saṇṭhahantī.|| ||
Katamāni tīṇi?|| ||
[1] Santi bhikkhave eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||
'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekatahetu' ti.|| ||
■
[2] Santi, bhikkhave, eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||
'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā,||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ issaranimmāṇahetu' ti.|| ||
■
[3] Santi, bhikkhave, eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||
'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ ahetu-a-p-paccayā' ti.|| ||
§
[2][wood][than][bodh][olds] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino —|| ||
'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbe katahetu' ti,|| ||
tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||
'Saccaṃ kira tumhe āyasmanto evaṃ-vādino evaṃ-diṭṭhino:|| ||
"Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ pubbekata hetu" ti?|| ||
Te ce me "Evaṃ puṭṭhā āmā" ti paṭijānanti.|| ||
[174] Tyāhaṃ evaṃ vadāmi:|| ||
'Tena h'āyasmanto pāṇ-ā-tipātino bhavissanti pubbe katahetu,||
adinn'ādāyino bhavissanti pubbe katahetu,||
abrahma-cārino bhavissanti pubbe katahetu,||
musā-vādino bhavissanti pubbe katahetu,||
pisunavācā bhavissanti pubbe katahetu,||
pharusavācā bhavissanti pubbe katahetu,||
sampha-p-palāpino bhavissanti pubbe katahetu,||
abhijjhāluno bhavissanti pubbe katahetu,||
vyāpanna-cittā bhavissanti pubbe katahetu,||
micchā-diṭṭhikā bhavissanti pubbe katahetu.|| ||
Pubbe kataṃ kho pana bhikkhave sārato paccāga-c-chataṃ na hoti chando vā vāyāmo vā,||
idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyan' ti.|| ||
Iti karaṇīyā karaṇiye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ saha-dhammiko samaṇavādo.|| ||
Ayaṃ kho me bhikkhave tesu samaṇa-brāhmaṇesu evaṃ-vādisu evaṃ-diṭṭhisu paṭhamo saha-dhammiko niggaho hoti.|| ||
■
[3][wood][than][olds] Tatra, bhikkhave, ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||
'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ issaranimmāhetu' ti,|| ||
tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||
'Saccaṃ kira tumhe āyasmanto evaṃ-vādino evaṃ-diṭṭhino:|| ||
"Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ issaranimmāṇahetu" ti?|| ||
Te ce me 'Evaṃ puṭṭhā āmā' ti paṭijānanti.|| ||
Tyāhaṃ evaṃ vadāmi:|| ||
'Tena h'āyasmanto pāṇ-ā-tipātino bhavissanti issaranimmāṇahetu,||
adinn'ādāyino bhavissanti issaranimmāṇahetu,||
abrahma-cārino bhavissanti issaranimmāṇahetu,||
musā-vādino bhavissanti issaranimmāṇahetu,||
pisunavācā bhavissanti issaranimmāṇahetu,||
pharusavācā bhavissanti issaranimmāṇahetu,||
sampha-p-palāpino bhavissanti issaranimmāṇahetu,||
abhijjhāluno bhavissanti issaranimmāṇahetu,||
vyāpanna-cittā bhavissanti issaranimmāṇahetu,||
micchā-diṭṭhikā bhavissanti issaranimmāṇahetu.|| ||
Issaranimmāṇaṃ kho pana bhikkhave sārato paccāga-c-chataṃ na hoti chando vā vāyāmo vā,||
idaṃ vā karaṇīyaṃ idaṃ vā akaraṇīyan' ti.|| ||
Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhīyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti paccattaṃ saha-dhammiko samaṇavādo.|| ||
Ayaṃ kho me bhikkhave tesu samaṇa-brāhmaṇesa evaṃ-vādisu evaṃ-diṭṭhisu dutiyo saha-dhammiko niggaho hoti.|| ||
■
[175] [4][wood][than][olds] Tatra, Bhikkave ye te samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino:|| ||
'Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ ahetu-a-p-paccayā' ti,|| ||
Tyāhaṃ upasaṅkamitvā evaṃ vadāmi:|| ||
'Saccaṃ kira tumhe āyasmanto evaṃ-vādino evaṃ-diṭṭhino:|| ||
"Yaṃ kiñc'āyaṃ purisa-puggalo paṭisaṃvedeti||
sukhaṃ vā||
dukkhaṃ vā||
adukkha-m-asukhaṃ vā,||
sabbaṃ taṃ ahetu-a-p-paccayā" ti?|| ||
Te ce me 'Evaṃ puṭṭhā āmā' ti paṭijānanti.|| ||
Tyāhaṃ evaṃ vadāmi:|| ||
'Tena h'āyasmanto pāṇ-ā-tipātino bhavissanti ahetu-a-p-paccayā,||
dinnādāyino bhavissanti ahetu-a-p-paccayā,||
abrahma-cārino bhavissanti ahetu-a-p-paccayā,||
musā-vādino bhavissanti ahetu-a-p-paccayā,||
pisunavācā bhavissanti ahetu-a-p-paccayā,||
pharusavācā bhavissanti ahetu-a-p-paccayā,||
sampha-p-palāpino bhavissanti ahetu-a-p-paccayā,||
abhijjhāluno bhavissanti ahetu-a-p-paccayā,||
vyāpanna-cittā bhavissanti ahetu-a-p-paccayā,||
micchā-diṭṭhikā bhavissanti ahetu-a-p-paccayā.|| ||
Ahetuṃ a-p-paccayaṃ kho pana bhikkhave sārato paccāga-c-chataṃ na hoti chando vā vāyāmo vā,||
idaṃ vā karaṇīyaṃ,||
idaṃ vā akaraṇīyan' ti.|| ||
Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāne muṭṭhassatīnaṃ anārakkhānaṃ viharataṃ na hoti pacattaṃ saha-dhammiko samaṇavādo.|| ||
Ayaṃ kho me bhikkhave tesu samaṇa-brāhmaṇesu evaṃ-vādisu evaṃ-diṭṭhisu tatiyo saha-dhammiko niggaho hoti.|| ||
Imāni ko bhikkhave tīṇi titthāyatanāni:|| ||
Yāni tāni paṇḍtehi samanuyuñjiyamānāni samanugāhiyamānāni samanubhāsiyamānāni param pi gantvā akiriyāya saṇṭhahanti.|| ||
§
[5][wood][than][olds] Ayaṃ kho pana bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
Katamo ca bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi?|| ||
Imā cha dhātuyo ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
■
Imāni cha phass'āyatanānī ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
■
Ime aṭṭhārasa manopavicārā ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
■
Imāni cattāri ariya-saccānī ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhi.|| ||
§
[61.6][wood][than][olds] '"Imā cha dhātuyo" ti bhikkhave mayā dhammo desita aeniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī' ti:|| ||
Iti kho pan'etaṃ vuttaṃ.|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
Chaḷy'imā [176] bhikkhave dhātuyo:|| ||
Paṭhavī-dhātu,||
āpo-dhātu,||
tejo-dhātu,||
vāyo-dhātu,||
ākāsa-dhātu,||
viññāṇa-dhātu.|| ||
'"Imā cha dhātuyo" ti bhikkhave mayā dhammo desito aniggahito asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī' ti.|| ||
Iti yaṃ taṃ vuttaṃ,||
idam etaṃ paṭicca vuttaṃ.|| ||
■
[7][wood][than][olds] '"Imāni cha phass'āyatanānī" ti bhikkhave mayā dhammo desito aniggahīto asaṃkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī' ti.|| ||
Iti kho pan'etaṃ vuttaṃ|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
Cha-y-imāni bhikkhave phass'āyatanāni:|| ||
Cakkhuṃ phass'āyatanaṃ,||
sotaṃ phass'āyatanaṃ,||
ghāṇaṃ phass'āyatanaṃ,||
jivhā phass'āyatanaṃ,||
kāyo phass'āyatanaṃ,||
mano phass'āyatanaṃ.|| ||
'"Imāni cha phass'āyatanānī" ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī' ti.|| ||
Iti yan taṃ vuttaṃ idam etaṃ paṭicca vuttaṃ.|| ||
■
[8][wood][than][olds] '"Ime aṭṭhārasa manopa-vicārā" ti bhikkhave māya dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi vuññūhī' ti.|| ||
Iti kho pan'etaṃ vuttaṃ|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
Cakkhunaṃ rūpaṃ disvā somanassaṭṭhānīyaṃ rūpaṃ upavicarati,||
domanassaṭṭhānīyaṃ rūpaṃ upavicarati,||
upekkhāṭṭhānīyaṃ rūpaṃ upavicarati.|| ||
Sotena saddaṃ sutvā somanassaṭṭhānīyaṃ saddaṃ upavicarati,||
domanassaṭṭhānīyaṃ saddaṃ upavicarati,||
upekkhāṭṭhānīyaṃ saddaṃ upavicarati.|| ||
Ghāneṇa gandhaṃ ghāyitvā somanassaṭṭhānīyaṃ gandhaṃ upavicarati,||
domanassaṭṭhānīyaṃ gandhaṃ upavicarati,||
upekkhāṭṭhānīyaṃ gandhaṃ upavicarati.|| ||
Jivhāya rasaṃ sāyitvā somanassaṭṭhānīyaṃ rasaṃ upavicarati,||
domanassaṭṭhānīyaṃ rasaṃ upavicarati,||
upekkhāṭṭhānīyaṃ rasaṃ upavicarati.|| ||
Kāyena phoṭṭhabbaṃ phusitvā somanassaṭṭhānīyaṃ phoṭṭhabba upavicarati,||
domanassaṭṭhānīyaṃ phoṭṭhababaṃ upavicarati,||
upekkhāṭṭhānīyaṃ pheṭṭhabbaṃ upavicarati.|| ||
Manasā dhammaṃ viññāya somanassaṭṭhānīyaṃ dhammaṃ upavicarati,||
domanassaṭṭhānīyaṃ dhammaṃ upavicarati,||
upekkhāṭṭhānīyaṃ dhammaṃ upavicarati.|| ||
'"Ime aṭṭhārasa manopavicārā" ti bhikkhave mayā dhammo desito aniggahīto asaṅkiliṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī' ti.|| ||
Iti yan taṃ vuttaṃi||
dame taṃ paṭicca vuttaṃ.|| ||
■
[9][wood][than][olds] '"Imāni cattāri ariya-saccānī" ti bhikkhave mayā dhammo desito aniggahīto asaṅakiliṭṭho anupavajje appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī' ti.|| ||
Iti kho pan'etaṃ vuttaṃ.|| ||
Kiñ c'etaṃ paṭicca vuttaṃ?|| ||
Channaṃ bhikkhave dhātunaṃ upādāya gabbhassāvakkanti hoti,||
okkantiyā sati nāma-rūpaṃ,||
nāma-rūpa paccayā saḷāyatanaṃ,||
saḷāyatana paccayā phasso,||
phassa paccayā vedanā.|| ||
Vediyamānassa kho panāhaṃ bhikkhave||
'idaṃ dukkhan' ti paññā-pemi.|| ||
'Ayaṃ dukkha-samudayo' ti paññā-pemi.|| ||
'Ayaṃ dukkha-nirodho' ti paññā-pemi.|| ||
'Ayaṃ dukkha-nirodha-gāminī paṭipadā' ti paññā-pemi.|| ||
[10][wood][than][olds] Katamañ ca bhikkhave dukkhaṃ ariya-saccaṃ?|| ||
Jāti pi dukkā,||
jarā pi dukkhā,||
vyādi pi dukkho,||
maraṇam [177] pi dukkhaṃ,||
soka-parideva dukkha-domanass'upāyāsā pi dukkhā,||
yam p'icchaṃ na labhati,||
tam pi dukkhaṃ.|| ||
Saṅkittena pañc'ūpādāna-k-khandhā dukkhā.|| ||
Idaṃ vuccati bhikave dukkhaṃ ariya-saccaṃ.|| ||
[11][wood][than][olds] Katamañ ca bhikkhave dukkha-samudayaṃ ariya-saccaṃ?|| ||
Avijjā-paccayā saṅkhārā,||
saṅkhāra-paccayā viñṇaṃ,||
viññāṇa-paccayā nāma-rūpaṃ,||
nāma-rūpa-paccāya saḷāyatanaṃ,||
saḷāyatana-paccayā phasso,||
phassa-paccayā vedanā,||
vedanā-paccayā taṇhā,||
taṇhā-paccayā upādānaṃ,||
upādāna-paccayā bhavo,||
bhava-paccayā jāti,||
jāti-paccayā jarāmaryaṃ soka-parideva-dukkha-domanass'ūpāyāsā sambhavanti.|| ||
Evam etassa kevalassa dukkha-k-khandhassa samudayo hoti.|| ||
Idaṃ vuccati bhikkave dukkhasamdayaṃ ariya-saccaṃ.|| ||
[12][wood][than][olds] Katamañ ca bhikkhave dukkha-nirodhaṃ ariya-saccaṃ?|| ||
Avijjāya tv'eva asesa-virāga-nirodhā saṅakhāra-nirodho,||
saṅkhāra-nirodhā viññāṇa-nirodho,||
viññāṇa-nirodhā nāma-rūpa-nirodho,||
nāma-rūpa-nirodhā saḷāyatana-nirodho,||
saḷāyatana-nirodhā phassa-nirodo,||
phassa-nirodhā vedanā-nirodho,||
vedanā-nirodhā taṇhā-nirodho,||
taṇhā-nirodhā upādāna-nirodho,||
upādāna-nirodhā bhava-nirodho,||
bhava-nirodhā jāti-nirodho,||
jāti-nirodhā jarā-maraṇaṃ soka-parideva-dukkha-domanass'upāyāsā nirujjhantī.|| ||
Evam etassa kelavalassa dukkha-k-khandhassa nirodo hoti.|| ||
Idaṃ vuccati bhikkhave dukkha-nirodhaṃ ariya-saccaṃ.|| ||
[13][wood][than][olds] Katamañ ca bhikkhave dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ?|| ||
Ayam eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'idaṃ:|| ||
Sammā diṭṭhi,||
sammā saṅkappo,||
sammā vācā,||
sammā kammanto,||
sammā ājivo,||
sammā vāyāmo,||
sammā sati,||
sammā samādhi.|| ||
Idaṃ vuccati bhikkhave dukkha-nirodha-gāminī paṭipadā ariya-saccaṃ.|| ||
'"Imāni cattāri ariya-saccānī" ti bhikkhave mayā dhammo desito aniggahito asaliṅkiṭṭho anupavajjo appaṭikuṭṭho samaṇehi brāhmaṇehi viññūhī' ti.|| ||
Iti yan taṃ vuttaṃ,||
idam etaṃ paṭicca vuttan" ti.|| ||