Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 62

Bhaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts][than][olds][bodh] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave 'amātāputtikāni bhayānī' ti a-s-sutavā puthujjano bhāsati.|| ||

Katamāni tīṇī?|| ||

Hoti so bhikkhave samayo,||
yaṃ mahā-aggiṅāho vuṭṭhāti.|| ||

Mahā-aggiḍāhe kho pana bhikkhave vuṭṭhite tena||
gāmā pi ḍayhanti||
nigamā pi ḍayhanti,||
nagarā pi ḍayhanti.|| ||

Gāmesu pi ḍayha-mānesu||
nigamesu pi ḍayha-mānesu||
nagaresu pi ḍayha-mānesu||
tattha mātā pi puttaṃ na paṭilabhati,||
putto pi mātaraṃ na paṭilabhati.|| ||

Idaṃ, bhikkhave, paṭhamaṃ||
'amātāputtikaṃ bhayan' ti||
a-s-sutavā puthujjano bhāsati.|| ||

2. Puna ca paraṃ bhikkhave hoti so samayo||
yaṃ mahā-megho vuṭṭhāti.|| ||

Mahā-meghe ko pana bhikkave vuṭṭhite mahā-udakavāhako sañjāyati.|| ||

Mahā-udakavāhake sañjāte tena||
gāmā pi vuyhanti,||
nigamā pi vuyhanti,||
nagarā pi vuyhanti.|| ||

Gāmesu pi vuyhamānesu||
nigamesu pi vuyhamānesu||
nagaresu pi vuyahmānesu tattha ||
mātā pi puttaṃ na paṭilabhati,||
pitto pi mātaraṃ na paṭilabhati.|| ||

Idaṃ bhikkhave dutiyaṃ||
'amātāputtikaṃ bhayan' ti||
a-s-sutavā puthujjano bhasati.|| ||

3. Puna ca paraṃ bhikkhave hoti so samayo,||
yaṃ bhayaṃ hoti aṭavi-saṅkopo cakka-samārūḷhā jāna-padā pariyāyanti.|| ||

Bhaye kho pana bhikkhave sati aṭavi-saṅkope cakaka-samārūḷhesu jānapadesu pariyāyantesu tattha||
mātā pi puttaṃ na paṭilabhati,||
putto pi mātaraṃ na paṭilabhati|| ||

Idaṃ bhikkhave tatiyaṃ||
'amātāputtikaṃ bhayan' ti||
a-s-sutavā puthujjano bhasati.|| ||

Imāni kho bhikkhave||
tīṇi 'amātāputtikāni bhayānī' ti||
a-s-sutavā puthujjano bhāsati.|| ||

 

§

 

4. Tāni kho pan'imāni bhikkhave tīṇi 'samātāputtikāni yeva bhayāni||
amātāputtikāni bhayānī' ti||
a-s-sutavā puphujjano bhāsati.|| ||

Katamāni tīṇi?|| ||

Hoti so bhikkhave samayo,||
yaṃ mahā-aggiḍāho vuṭṭhāti.|| ||

Mahā-aggiḍāhe kho pana bhikkhave vuṭṭhite tena||
gāmā pi ḍayhanti||
nigamā pi ḍayhanti,||
nagarā pi ḍayhanti.|| ||

Gāmesu pi ḍayha-mānesu||
nigamesu pi ḍayha-mānesu||
nagaresupi ḍayha-mānesu||
hoti so samayo,||
yaṃ kadici karahaci mātā pi [179] puttaṃ paṭilabhati,||
putto pi mātaraṃ paṭilabhati.|| ||

Idaṃ, bhikkhave, paṭhamaṃ||
'samātāputtikaṃ yeva bhayaṃ||
amātāputtikaṃ bhayan' ti||
a-s-sutavā puthujjano bhāsati.|| ||

Puna cā paraṃ bhikkhave hoti so samayo,||
yaṃ mahā-megho vuṭṭhāti.|| ||

Mahā-meghe ko pana bhikkave vuṭṭhite mahā-udakavāhako sañjāyati.|| ||

Mahā-udakavāhake sañjāte tena||
gāmā pi vuyhanti,||
nigamā pi vuyhanti,||
nagarā pi vuyhanti.|| ||

Gāmesu pi vuyhamānesu||
nigamesu pi vuyhamānesu||
nagaresu pi vuyahmānesu hoti so samayo,||
yaṃ kadāci karahaci||
mātā pi puttaṃ paṭilabhati,||
putto pi mātahaṃ paṭilabhati|| ||

Idaṃ bhikkhave dutiyaṃ||
'samātāputtikaṃ yeva bhayaṃ||
amātāputtikaṃ bhayan' ti||
a-s-sutavā puthujjano bhasati.|| ||

Puna ca paraṃ bhikkhave hoti so samayo,||
yaṃ bhayaṃ hoti aṭavisaṅkopo,||
cakka-samārūḷhā jāna-padā pariyāyanti.|| ||

Bhaye kho pana bhikkhave sati aṭavisaṅkope cakka-samārūḷhesu jānapadesu pariyāyantesu||
hoti so samayo,||
yaṃ kadāci karahaci||
mātā pi puttaṃ paṭilabhati||
putto pi mātaraṃ paṭilabhati.|| ||

Idaṃ, bhikkhave, tatiyaṃ||
'samātāputtikaṃ yeva bhayaṃ||
amātāputtikaṃ bhayan' ti||
a-s-sutavā puthujjano bhāsati.|| ||

Imāni kho bhikkhave tīṇi||
'samātāputtikāni yeva bhayāni||
amātāputtikāni bhayānī' ti||
a-s-sutavā puchujjano bhasati.|| ||

 


 

5. Tīṇ'imāni bhinkhave amātāputtikāni bhayāni.|| ||

Katamāni tīṇi?|| ||

Jarā-bhayaṃ,||
vyādhi-bhayaṃ,||
maraṇa-bhayaṃ.|| ||

Na bhikkhave mātā puttaṃ||
jīramānaṃ evaṃ labhati:|| ||

"Ahaṃ jīrāmi,||
mā me putto jiri" ti.|| ||

Putto vā pana mātaraṃ||
jīramānaṃ na evaṃ labhati:|| ||

"Ahaṃ jīrāmi,||
mā me mātā jirī" ti.|| ||

Na bhikkhave mātā puttaṃ||
vyādiyamānaṃ evaṃ labhati:|| ||

"Ahaṃ vyādiyāmi,||
mā me putto vyādiyī" ti.|| ||

Putto va pana mātaraṃ||
vyādhiyamānaṃ evaṃ labhati:|| ||

"Ahaṃ vyādhiyāmi,||
mā me mātā vyādhiyi" ti.|| ||

Na bhikkhave mātā puttaṃ||
mīyamānaṃ evaṃ labhati:|| ||

"Ahaṃ mīyāmi,||
mā me putto mīyī" ti.|| ||

Putto vā pana mātaraṃ||
mīyamānaṃ na evaṃ labhiti:|| ||

"Ahaṃ mīyāmi,||
mā me mātā mīyi" ti.|| ||

Imāni kho bhikkhave tīṇi||
'amātāputtikāni bhayānī' ti.|| ||

[180] Atthi bhikkhave Maggo,||
atthi paṭipadā,||
imesañ ca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ,||
imesañ ca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ||
pahāṇāya samati-k-kamāya saṃvaṭṭati.|| ||

Katamo ca bhikkhave Maggo?|| ||

Katamā ca paṭipadā?|| ||

Imesañ ca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ,||
imesañ ca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ||
pahāṇāya samati-k-kamāya saṃvaṭṭati?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'idaṃ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṃ kho bhikkhave Maggo,||
ayaṃ paṭipadā,||
imesañ ca tiṇṇaṃ samātāputtikānaṃ bhayānaṃ,||
imesañ ca tiṇṇaṃ amātāputtikānaṃ bhayānaṃ||
pahāṇāya samati-k-kamāya saṃvaṭṭatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement