Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]
[PEDPāḷi English Dictionary]  [PEDSutta Search]  [Dhammatalk SearchDhammatalk Search]


 

Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga

Sutta 62

Bhaya Suttaṁ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[178]

[1][pts][than][olds][bodh] Evaṁ me sutaṁ.|| ||

Ekaṁ samayaṁ Bhagavā Sāvatthiyaṁ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṁ.|| ||

Bhagavā etad avoca:|| ||

"Tīṇ'imāni bhikkhave 'amātāputtikāni bhayānī' ti a-s-sutavā puthujjano bhāsati.|| ||

Katamāni tīṇī?|| ||

Hoti so bhikkhave samayo,||
yaṁ mahā-aggiṇāho vuṭṭhāti.|| ||

Mahā-aggiḍāhe kho pana bhikkhave vuṭṭhite tena||
gāmā pi ḍayhanti||
nigamā pi ḍayhanti,||
nagarā pi ḍayhanti.|| ||

Gāmesu pi ḍayha-mānesu||
nigamesu pi ḍayha-mānesu||
nagaresu pi ḍayha-mānesu||
tattha mātā pi puttaṁ na paṭilabhati,||
putto pi mātaraṁ na paṭilabhati.|| ||

Idaṁ, bhikkhave, paṭhamaṁ||
'amātāputtikaṁ bhayan' ti||
a-s-sutavā puthujjano bhāsati.|| ||

2. Puna ca paraṁ bhikkhave hoti so samayo||
yaṁ mahā-megho vuṭṭhāti.|| ||

Mahā-meghe ko pana bhikkave vuṭṭhite mahā-udakavāhako sañjāyati.|| ||

Mahā-udakavāhake sañjāte tena||
gāmā pi vuyhanti,||
nigamā pi vuyhanti,||
nagarā pi vuyhanti.|| ||

Gāmesu pi vuyhamānesu||
nigamesu pi vuyhamānesu||
nagaresu pi vuyahmānesu tattha ||
mātā pi puttaṁ na paṭilabhati,||
pitto pi mātaraṁ na paṭilabhati.|| ||

Idaṁ bhikkhave dutiyaṁ||
'amātāputtikaṁ bhayan' ti||
a-s-sutavā puthujjano bhasati.|| ||

3. Puna ca paraṁ bhikkhave hoti so samayo,||
yaṁ bhayaṁ hoti aṭavi-saṅkopo cakka-samārūḷhā jāna-padā pariyāyanti.|| ||

Bhaye kho pana bhikkhave sati aṭavi-saṅkope cakaka-samārūḷhesu jānapadesu pariyāyantesu tattha||
mātā pi puttaṁ na paṭilabhati,||
putto pi mātaraṁ na paṭilabhati|| ||

Idaṁ bhikkhave tatiyaṁ||
'amātāputtikaṁ bhayan' ti||
a-s-sutavā puthujjano bhasati.|| ||

Imāni kho bhikkhave||
tīṇi 'amātāputtikāni bhayānī' ti||
a-s-sutavā puthujjano bhāsati.|| ||

 

§

 

4. Tāni kho pan'imāni bhikkhave tīṇi 'samātāputtikāni yeva bhayāni||
amātāputtikāni bhayānī' ti||
a-s-sutavā puphujjano bhāsati.|| ||

Katamāni tīṇi?|| ||

Hoti so bhikkhave samayo,||
yaṁ mahā-aggiḍāho vuṭṭhāti.|| ||

Mahā-aggiḍāhe kho pana bhikkhave vuṭṭhite tena||
gāmā pi ḍayhanti||
nigamā pi ḍayhanti,||
nagarā pi ḍayhanti.|| ||

Gāmesu pi ḍayha-mānesu||
nigamesu pi ḍayha-mānesu||
nagaresupi ḍayha-mānesu||
hoti so samayo,||
yaṁ kadici karahaci mātā pi [179] puttaṁ paṭilabhati,||
putto pi mātaraṁ paṭilabhati.|| ||

Idaṁ, bhikkhave, paṭhamaṁ||
'samātāputtikaṁ yeva bhayaṁ||
amātāputtikaṁ bhayan' ti||
a-s-sutavā puthujjano bhāsati.|| ||

Puna cā paraṁ bhikkhave hoti so samayo,||
yaṁ mahā-megho vuṭṭhāti.|| ||

Mahā-meghe ko pana bhikkave vuṭṭhite mahā-udakavāhako sañjāyati.|| ||

Mahā-udakavāhake sañjāte tena||
gāmā pi vuyhanti,||
nigamā pi vuyhanti,||
nagarā pi vuyhanti.|| ||

Gāmesu pi vuyhamānesu||
nigamesu pi vuyhamānesu||
nagaresu pi vuyahmānesu hoti so samayo,||
yaṁ kadāci karahaci||
mātā pi puttaṁ paṭilabhati,||
putto pi mātahaṁ paṭilabhati|| ||

Idaṁ bhikkhave dutiyaṁ||
'samātāputtikaṁ yeva bhayaṁ||
amātāputtikaṁ bhayan' ti||
a-s-sutavā puthujjano bhasati.|| ||

Puna ca paraṁ bhikkhave hoti so samayo,||
yaṁ bhayaṁ hoti aṭavisaṅkopo,||
cakka-samārūḷhā jāna-padā pariyāyanti.|| ||

Bhaye kho pana bhikkhave sati aṭavisaṅkope cakka-samārūḷhesu jānapadesu pariyāyantesu||
hoti so samayo,||
yaṁ kadāci karahaci||
mātā pi puttaṁ paṭilabhati||
putto pi mātaraṁ paṭilabhati.|| ||

Idaṁ, bhikkhave, tatiyaṁ||
'samātāputtikaṁ yeva bhayaṁ||
amātāputtikaṁ bhayan' ti||
a-s-sutavā puthujjano bhāsati.|| ||

Imāni kho bhikkhave tīṇi||
'samātāputtikāni yeva bhayāni||
amātāputtikāni bhayānī' ti||
a-s-sutavā puchujjano bhasati.|| ||

 


 

5. Tīṇ'imāni bhinkhave amātāputtikāni bhayāni.|| ||

Katamāni tīṇi?|| ||

Jarā-bhayaṁ,||
vyādhi-bhayaṁ,||
maraṇa-bhayaṁ.|| ||

Na bhikkhave mātā puttaṁ||
jīramānaṁ evaṁ labhati:|| ||

"Ahaṁ jīrāmi,||
mā me putto jiri" ti.|| ||

Putto vā pana mātaraṁ||
jīramānaṁ na evaṁ labhati:|| ||

"Ahaṁ jīrāmi,||
mā me mātā jirī" ti.|| ||

Na bhikkhave mātā puttaṁ||
vyādiyamānaṁ evaṁ labhati:|| ||

"Ahaṁ vyādiyāmi,||
mā me putto vyādiyī" ti.|| ||

Putto va pana mātaraṁ||
vyādhiyamānaṁ evaṁ labhati:|| ||

"Ahaṁ vyādhiyāmi,||
mā me mātā vyādhiyi" ti.|| ||

Na bhikkhave mātā puttaṁ||
mīyamānaṁ evaṁ labhati:|| ||

"Ahaṁ mīyāmi,||
mā me putto mīyī" ti.|| ||

Putto vā pana mātaraṁ||
mīyamānaṁ na evaṁ labhiti:|| ||

"Ahaṁ mīyāmi,||
mā me mātā mīyi" ti.|| ||

Imāni kho bhikkhave tīṇi||
'amātāputtikāni bhayānī' ti.|| ||

[180] Atthi bhikkhave Maggo,||
atthi paṭipadā,||
imesañ ca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ,||
imesañ ca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ||
pahāṇāya samatikkamāya saṁvaṭṭati.|| ||

Katamo ca bhikkhave Maggo?|| ||

Katamā ca paṭipadā?|| ||

Imesañ ca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ,||
imesañ ca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ||
pahāṇāya samatikkamāya saṁvaṭṭati?|| ||

Ayam eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'idaṁ:|| ||

Sammā-diṭṭhi||
sammā-saṅkappo||
sammā-vācā||
sammā-kammanto||
sammā-ājivo||
sammā-vāyāmo||
sammā-sati||
sammā-samādhi.|| ||

Ayaṁ kho bhikkhave Maggo,||
ayaṁ paṭipadā,||
imesañ ca tiṇṇaṁ samātāputtikānaṁ bhayānaṁ,||
imesañ ca tiṇṇaṁ amātāputtikānaṁ bhayānaṁ||
pahāṇāya samatikkamāya saṁvaṭṭatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement