Aṅguttara-Nikāya
III. Tika Nipāta
VII. Mahā Vagga
Sutta 63
Venāgapura Suttaṁ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][bodh][than] Evaṁ me sutaṁ.|| ||
Ekaṁ samayaṁ Bhagavā Kosalesu cārikaṁ caramāno mahatā bhikkhu-saṅkhena saddhiṁ yena Venāgapuraṁ nāma Kosalānaṁ brāhmaṇa-gāmo tad avasari.|| ||
Assosuṁ kho Venāgapurikā brāhmaṇa-gahapatikā:|| ||
Samaṇo khalu bho Gotamo Sakya-putto Sakya-kulā pabba-jito Venāgapuraṁ anuppatto.|| ||
Taṁ ko pana Bhavantaṁ Gotamaṁ evaṁ kalyāṇo kitti-saddo abbhūggato:|| ||
"Iti pi so Bhagavā||
arahaṁ||
Sammā Sambuddho||
vijjā-caraṇa-sampanno||
Sugato||
loka-vidū anuttaro||
purisa-damma-sārathi||
Satthā deva-manussānaṁ||
Buddho||
Bhagavā.|| ||
So imaṁ lokaṁ sa-devakaṁ sa-Mārakaṁ sa-brahmakaṁ sa-s-samaṇa-brāhmaṇiṁ pajaṁ sa-deva-manussaṁ sayaṁ abhiññā sacchi-katvā pavedeti.|| ||
So dhammaṁ deseti ādi kalyāṇaṁ majjhe kalyāṇaṁ pariyesāna kalyāṇaṁ sātthaṁ savyañ janaṁ kevala-paripuṇṇaṁ parisuddhaṁ Brahma-cariyaṁ pakāseti.|| ||
Sādhu kho pana tathā-rūpānaṁ arahataṁ dassanaṁ hotī" ti.|| ||
2. Atha kho Venāgapurikā brāhmaṇa-gahapatikā yena Bhagavā ten'upasaṅkamiṁsu.|| ||
Upasaṅkamitvā appekacce Bhagavantaṁ abhivādetvā eka-m-antaṁ nisīdiṁsu.|| ||
Appekacce Bhagavatā saddhiṁ sammodiṁsu.|| ||
Sammodanīyaṁ [181] kathaṁ sārāṇīyaṁ vīti-sāretvā eka-m-antaṁ nisīdiṁsu.|| ||
Appekacce yena Bhagavā ten'añjaliṁ paṇāmetvā eka-m-antaṁ nisīdiṁsu.|| ||
Appekacce nāmagottaṁ sāvetvā eka-m-antaṁ nisīdiṁsu.|| ||
Appekacce tuṇhī-bhūtā eka-m-antaṁ nisīdiṁsu.|| ||
Eka-m-antaṁ nisinno kho Venāgapuriko Vacchagotto brāhmaṇo Bhagavantaṁ etad avoca:|| ||
3. "Acchariyaṁ bho Gotama,||
abbhutaṁ bho Gotama,||
yāvañ c'idaṁ bhoto Gotamassa vi-p-pasannāni indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||
Seyyathā pi bho Gotama sāradaṁ badarapaṇḍuṁ parisuddhi hoti pariyodātaṁ.|| ||
Evam eva bhoto Gotamassa vi-p-pasannāni indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||
Seyyathā pi bho Gotama tālapakkaṁ sampati bandhanā muttaṁ parisuddhaṁ hoti pariyodātaṁ.|| ||
Evam eva bhoto Gotamassa vi-p-pasannāni indriyāni,||
parisuddho chavivaṇṇo pariyodāto.|| ||
"Seyyathā pi bho Gotama nekkhaṁ jambonadaṁ dakkhakammāraputtasuparikammakataṁ ukkāmukhesu kusalasampahaṭṭhaṁ paṇḍukambale nikkhittaṁ bhāsate ca tapate ca virocati ca.|| ||
Evam eva bhoto Gotamassa vi-p-pasannāni indriyāni,||
parisuddho chavivaṇṇo pariyedāto.|| ||
Yāni nūna tāni bho Gotama uccā-sayanamahā-sayanāni, seyyath'īdaṁ:|| ||
Āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomī kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatth'attharaṁ ass'attharaṁ rath'attharaṁ ajinappaveṇi kādali-miga-pavara-pacc'attharaṇaṁ sa-uttara-c-chadaṁ ubhato-lohita-kūpadhānaṁ,||
eva-rūpānaṁ nūna bhavaṁ Gotamo uccā-sayana-mahā-sayanānaṁ nikāma-lābhī akiccha-lābhī akasira-lābhī" ti.|| ||
4. "Yāni kho pana tāni brāhmaṇa uccā-sayana-mahā-sayanāni, seyyath'īdaṁ:|| ||
Āsandi pallaṅko goṇako cittakā paṭikā paṭalikā tulikā vikatikā uddalomi ekantalomī kaṭṭhissaṁ koseyyaṁ kuttakaṁ hatth'attharaṁ ass'attharaṁ rath'attharaṁ ajinappaveṇi kādali-miga-pavara-pacc'attharaṇaṁ sa-uttara-c-chadaṁ ubhato-lohita-kūpadhānaṁ,||
dullabhāni tāni pabba-jitāniṁ,||
laddhā ca na kappanti.|| ||
Tīṇi kho imāni brāhmaṇa uccā-sayana-mahā-sayanāni,||
yes'āhaṁ etarahi nikāma-lābhī akicchalibhī akasira-lābhī.|| ||
Katamāni tīṇi?|| ||
[182] Dibbaṁ uccā-sayana-mahā-sayanaṁ brahmaṁ||
uccā-sayana-mahā-sayanaṁ||
ariyaṁ uccā-sayana-mahā-sayanaṁ.|| ||
Imāni kho brāhmaṇa tīṇi uccā-sayana-mahā-sayanāni,||
yes'āhaṁ etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī" ti.|| ||
■
5. "Katamaṁ pana bho Gotama dibbaṁ uccā-sayana-mahā-sayanaṁ,||
yassa bhavaṁ Gotamo etarahi nikāma-lābhī akicchalibhī akasira-lābhī" ti?|| ||
"Idāhaṁ brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi,||
so pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto vanantaṁ yeva pavārayāmi.|| ||
So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṁharitvā nisīdāmi,||
pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṁ sa-vicāraṁ viveka-jaṁ pīti-sukhaṁ paṭhama-j-jhānaṁ upasampajja viharāmi.|| ||
Vitakka-vicārānaṁ vūpasamā ajjhattaṁ sampasādanaṁ cetaso ekodi-bhāvaṁ avitakkaṁ avicāraṁ samādhi-jaṁ pīti-sukhaṁ dutiya-j-jhānaṁ upasampajja viharāmi.|| ||
Pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhaṁ ca kāyena paṭisaṁvedeti,||
yaṁ taṁ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihāri' ti|| ||
tatiyaṁ jhānaṁ upasampajja viharāmi.|| ||
Sukhassa ca pahāṇā dukkhassa ca pahāṇā pubb'eva somanassa-domanassānaṁ atthaṅgamā adukkaṁ asukhaṁ upekkhā-sati-pārisuddhiṁ catutthaṁ jhānaṁ upasampajja viharāmi.|| ||
So ce ahaṁ brāhmaṇa evaṁ bhuto caṅkamāmi,||
dibbo me eso tasmiṁ samaye caṅkamo hoti.|| ||
So ce ahaṁ buhmaṇa, evaṁ bhūto tiṭṭhāmi,||
dibbaṁ me etaṁ tasmiṁ samaye asānaṁ hoti.|| ||
So ce ahaṁ brāhmaṇa, evaṁ bhuto nisīdimi,||
dibbaṁ me etaṁ tasmiṁ samaye asānaṁ hoti.|| ||
So ce ahaṁ brāhmaṇa, evaṁ bhuto seyyaṁ kappemi,||
dibbaṁ me etaṁ tasmiṁ samaye uccā-sayana-mahā-sayanaṁ hoti.|| ||
Idaṁ kho taṁ brāhmaṇa [183] dubbaṁ uccā-sayana-mahā-sayanaṁ,||
yassāhaṁ etaraha nikāmālābhī akiccha-lābhī akasira-lābhī" ti.|| ||
■
"Acchariyaṁ bho Gotama,||
abbhutaṁ bho Gotama.|| ||
Ko c'añño eva-rūpassa dibbassa uccā-sayana-mahā-sayanassa nikāma-lābhī bhavissati akiccha-lābhī akasira-lābhī aññata bhotā Gotamona?|| ||
■
6. Katamaṁ pana taṁ bho Gotama brahmaṁ uccā-sayana-mahā-sayanaṁ,||
yassa bhavaṁ Gotamo etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī" ti?|| ||
"Idāhaṁ brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi,||
so pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto vanantaṁ yeva pavārayāmi.|| ||
So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṁharitvā nisīdāmi,||
pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So mettā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharāmi.|| ||
Tathā dutiyaṁ||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ mettā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.|| ||
Karuṇā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharāmi.|| ||
Tathā dutiyaṁ||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ karuṇā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.|| ||
Muditā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharāmi.|| ||
Tathā dutiyaṁ||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ muditā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.|| ||
Upekkhā-saha-gatena cetasā ekaṁ disaṁ pharitvā viharāmi.|| ||
Tathā dutiyaṁ||
tathā tatiyaṁ,||
tathā catutthiṁ.|| ||
Iti uddham-adho tiriyaṁ sabbadhi sabbattatāya sabbā-vantaṁ lokaṁ upekkhā-saha-gatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharāmi.|| ||
So ce ahaṁ brāhmaṇa evaṁ bhūto caṅkamāmi,||
brahmo me eso tasmiṁ samaye caṅkamo hoti.|| ||
So ce ahaṁ brāhmaṇa evaṁ bhūto tiṭṭhāmi,||
brahmo me eso tasmiṁ samaye caṅkamo hoti.|| ||
So ce ahaṁ brāhmaṇa evaṁ bhūto nisīdāmi,||
brahmo me eso tasmiṁ samaye caṅkamo hoti.|| ||
So ce ahaṁ brāhmaṇa evaṁ bhūto seyyaṁ kappemi,||
brahmaṁ me etaṁ tasmiṁ samaye uccā-sayana-mahā-sayanaṁ hoti.|| ||
Idaṁ kho taṁ brāhmaṇa brahmaṁ uccā-sayana-mahā-sayanaṁ,||
yassāhaṁ etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī" ti.|| ||
■
[184] "Acchariyaṁ bho Gotama, abbhūtaṁ bho Gotama!|| ||
Ko c'añño eva-rūpassa brahmassa uccā-sayana-mahā-sayanassa nikāma-lābhī bhavissati akacchalābhī akasira-lābhī aññatra bhotā Gotamona?|| ||
7. Katamaṁ pana taṁ bho Gotama ariyaṁ uccā-sayana-mahā-sayanaṁ,||
yassa bhavaṁ Gotamo etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī ti?"|| ||
■
"Idāhaṁ brāhmaṇa yaṁ gāmaṁ vā nigamaṁ vā upanissāya viharāmi,||
so pubbaṇha-samayaṁ nivāsetvā patta-cīvaram ādāya tam eva gāmaṁ vā nigamaṁ vā piṇḍāya pavisāmi.|| ||
So pacchā-bhattaṁ piṇḍa-pāta-paṭikkanto vanantaṁ yeva pavārayāmi.|| ||
So yad eva tattha honti tiṇāni vā paṇṇāni vā tāni ekajjhaṁ saṁharitvā nisīdāmi,||
pallaṅkaṁ ābhujitvā ujuṁ kāyaṁ paṇidhāya parimukhaṁ satiṁ upaṭṭha-petvā.|| ||
So evaṁ pajānāmi:|| ||
Rāgo me pahīṇo ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyetiṁ anuppāda-dhammo.|| ||
Doso me pahīno ucchinnamulo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo.|| ||
Moho me pahīno ucchinna-mūlo tālā-vatthu-kato anabhāva-kato āyatiṁ anuppāda-dhammo|| ||
So ce ahaṁ brāmhaṇa evaṁbhūto caṅkamāmi,||
ariyo me eso tasmiṁ samaye caṅkamo hoti.|| ||
So ce ahaṁ brāhmaṇa evaṁbhūto tiṭṭhāmi,||
ariyo me eso tasmiṁ samaye caṅkamo hoti.|| ||
So ce ahaṁ brāhmaṇa evaṁbhūto nisīdāmi,||
ariyo me eso tasmiṁ samaye caṅkamo hoti.|| ||
So ce ahaṁ brāhmaṇa evaṁbhūto seyyaṁ kappemi,||
ariyaṁ me etaṁ tasmiṁ samaye uccā-sayana-mahā-sayanaṁ hoti.|| ||
Idaṁ kho taṁ brāhmaṇa ariyaṁ uccā-sayana-mahā-sayanaṁ,||
yassāhaṁ etarahi nikāma-lābhī akiccha-lābhī akasira-lābhī" ti.|| ||
■
"Acchariyaṁ bho Gotama,||
abbhūtaṁ bho Gotama!|| ||
Ko cañño eva-rūpassa brahmassa uccā-sayana-mahā-sayanassa nikāma-lābhī bhavissati akacchalābhī akasira-lābhī aññatra bhotā Gotamona?|| ||
Abhikkantaṁ bho Gotama,||
abhikkantaṁ bho Gotama!|| ||
Seyyathā pi bho Gotama nikkujjitaṁ vā ukkujjiteṁ vā ukkujjeyya,||
paṭi-c-channaṁ vā vivareyya,||
mūḷhassavā Maggaṁ ācikkheyya,||
andha-kāre vā tela-pajjotaṁ dhāreyya,||
'cakkhu-manto rūpāni dakkhintī' ti.|| ||
Evaṁ evaṁ bhotā Gotamona aneka-pariyāyena dhammo pakāsito.|| ||
Ete mayaṁ bhante bhavantaṁ Gotamaṁ [185] saraṇaṁ gacchāma,||
Dhammañ ca||
bhikkhu-saṅghañ ca.|| ||
Upāsake no bhavaṁ Gotamo dharetu ajja-t-agge pāṇupete saraṇaṅgatan" ti.|| ||